@001 bauddhabhāratīgranthamālā- 7-8 ##Bauddha Bharati Series- 7-8## abhidharmakośam [svopajñabhāṡyasahitaṃ sphuṭārthavyākhyopetaṃ ca] pradhānasampādaka: svāmī dvārikādāsaśāstrī @002 ##Bauddha Bharati Series-7-8 The## abhidharmakośa ##&## bhāṡya ##OF## ācārya ##Vasubandhu WITH## sphuṭārthā ##COMMENTARY OF## ācārya yaśomittrā ##(VOL. II) Edited By## swāmī dwārikā dās śāstrī ##(Awarded by President of India) [DD] ##BUADDHA## bhāratī VARANASI 2551 B.E] 2008 [V. 2065## @003 bauddhabhāratīgranthamālā- 7-8 ācāryayaśomitrakrta- sphuṭārthavyākhyopetam ācāryavasubandhuviracitam svopajñabhāṡyasahitañca abhidharmakośam [dvitīyo bhāga:] sampādaka: svāmī dvārikādāsaśāstrī (mahāmahimarāṡṭrapatinā sammānita:) [DD] bauddhabhāratī vārāṇasī bu^ 2551] san 2008 ī^ [vi^ 2065 @004 prakāśaka: bauddhabhāratī pañcaśīla, esa 10/6 e-2 e, makabūla ālam roḍa, (jilā jela ke sāmane) vārāṇasī-221002 phona : 0542-3298044 mo^ : 09336912547 posṭa bāksa naṃ^ : 1049 vārāṇasī-221002 (bhārata) ##Publisher : Bauddhā# bharati ##S 10/6 A-2A, `Panchasila' Maqbool Alam Road, Opp. Distt. Jail, Varanasi-221002 Ph. 0542-3298044 Mo. 09336912547 Post Box No. : 1049 Varanasi-221001. e-mail : bauddhabhrti@satyam.net.in## sahasampādaka : dharmakīrti śāstrī candrakīrti śāstrī dvitīya saṃskaraṇa : 208 ī^ ##2nd Edition : 2008 Price : 1300/- 2Vol's Set## mudraka : sādhanā presa makabūla ālam roḍa, vārāṇasī-221002 ##Printed By :## sādhanā press ##Maqbool Alam Road, VARANASI-221002 @005 viṡaya-krama: sphuṭārthāsahitasyāsya vāsubandhavakarmaṇa: | pañcānāṃ śiṡṭakośānāṃ vastujātamidaṃ khalu || caturthakośasthānam (karmanirdeśa:) dve karmaṇī 447 kāyavijñapti: 448 vāgvijñapti: 455 avijñapti: 465 kutastyāni mahābhūtānyupādāya kutastyaṃ kāyavākkarma ? 465 kiṃ samutthānavaśādevaṃ kuśalākuśalatvaṃ veditavyam ? 472 samutthānaṃ dvividham 473 pravartakaṃ samutthānam 473 anuvartakaṃ samutthānam 475 avijñaptistridhā 477 saṃvarā: kathaṃ labhyante 478 prātimokṡasaṃvara: 480 tasya samādānaṃ 489 upavāsasaṃvara: 490 kimarthamaṡṭāṅgānyupādīyante ? 491 kimasau buddhadharmasaṅghān śaraṇaṃ gacchati ? 495 asaṃvara: 504 trīṇi karmāṇi 514 karma caturvidham 527 prayogagamaulaprṡṭhānāṃ karmaṇāṃ kathaṃ vyavasthānam ? 535 prāṇātipātakarmapathalakṡaṇam 535 adattādānam 542 agamyagamanam 542 mrṡāvāda: 543 paiśunyādi 546 karmapathaśabdasyārtha: 548 katameṡāṃ kuśalamūlānāṃ samuccheda: ? 550 kiṃsvabhāva: kuśalamūlasamuccheda: 553 katibhi: karmapathai: saha cetanā yugapadutpannā vartate ? 555 kasyāṃ gatau kati karmapathā: kuśalā akuśalā vā sammukhībhāvata: ? 558 eṡāṃ karmapathānāṃ trividhaphalaṃ katham ? 562 katamat karma katibhi: phalai: prahāṇam ? 564 ayogavihitādīnāṃ karmaṇāṃ lakṡaṇam 568 karmāvaraṇam 570 kiṃsvabhāvānyānantaryāṇi 572 trīṇi puṇyakriyāvastūni 584 kimidaṃ dānaṃ nāma ? 585 karmaṇāṃ gurulaghutvayo: ṡaṭ kāraṇāni 589 kathaṃ karmopacitaṃ bhavati ? 589 śīlamayaṃ karma 591 samāhitaṃ karma 593 lipimudrāgaṇādīnāṃ svabhāva: pañcamaṃ kośasthānam (anuśayanirdeśa:) anuśayā: samāsena ṡaṭ 597 te rāgabhedāt sapta 598 @006 kāmarāga evānuśaya: 599 kleśa evānuśaya: 601 rāgo dvidhā 601 bhavaroga: 602 abhidharme daśānuśayā: 602 ta eva vistareṇāṡṭānavati: 602 kāmāvacarā ṡaṭtriṃśat 602 rūpāvacārā ekatriṃśat 602 ārūpyāvacarā ekatriṃśat 602 eṡu kati darśanaheyā: ? 602 kati bhāvanāheyā: ? 602 drṡṭaya: pañca, tāsāṃ svabhāva: 607 catvāro viparyāsā:, teṡāṃ svabhāva: 611 kasya te prahīṇā:, kasya na prahīṇā: 614 mānā: sapta, nava ca 615 mānā: kimprahātavyā ? 616 ekādaśānuśayā: sabhāgadhātu sarvatragā: 617 anuśaye kati sāsravālambanā: ? 620 kati anāsravālambanā: ? 620 kati akuśalā: ? 624 kati avyākrtā: ? 624 katyakuśalamūlāni kati na ? 625 katyavyākrtamūlāni 625 praśnavyākaraṇānāṃ lakṡaṇam 627 anuśayo'tīte na kasminnanuśete, pratyutpanne ca kasmin ? 630 anāgate ca kasmin ? 630 catvāra: sarvāstivādā: 633 teṡu trtīya: śobhana: 635 traidhātukā du:khasamudayadarśanaheyā bhāvanāheyāśca dharmā: 645 traidhātukā: pañcaprakārā dharmā: 647 sukhendriyālambane vijñāne katyanuśayā anuśerante 649 daśānāmanuśayānāṃ kathaṃ pravrtti: ? 651 utpadyamāno'nuśayastribhi: kāraṇairutpadyate 652 daśānuśayā eva traya āsravā: 652 catvāra oghā: 653 catvāryupādānāni 655 anuśayaśabdārtha: 656 āsravaśabdārtha: 656 anuśayā: saṃyojanādibhedena pañcadhā 657 nava saṃyojanāni 657 trīṇi bandhanāni 662 anuśayā: pūrvamuktā: 663 kleśā eva upakleśā: 663 daśa paryavasthānāni 663 anuśayānāṃ kati manobhūmikā: ? 666 kati ṡaḍvijñānakāyikā: ? 666 sukhādipañcendriyāṇāṃ katame- nendriyeṇa katama: kleśa upakleśo vā samprayukta: ? 667 kleśānāmindriyasamprayoga: 667 upakleśānāmindriyasamprayoga: 668 anuśayānāṃ prahāṇaprakāra: 669 katividha: pratipakṡa: ? 672 prahīyamāṇa: kleśa: kuta: prahātavya: ? 673 katividho dūrībhāva: ? 674 mārgaviśeṡagamanena kleśānāṃ prahāṇaviśeṡo bhavati ? 676 dve parijñe 677 parijñā nava 679 kasmānnaikaikaṃ prahāṇaṃ parijñā vyavasthāpyate ? 680 ka: katibhi: parijñābhi: samanvāgata: ? 681 ka: kati parijñāstyajati labhate vā ? 683 @007 ṡaṡṭhaṃ kośasthānam (mārgapudgalanirdeśa:) dvividho bhāvanāmārga: 685 catvāri satyāni 686 eṡāmevamevābhisamaye kāraṇam 686 abhisamayaśabdārtha: 687 sarve sāsravā: saṃskārā: du:kham 688 satyānāṃ darśanopāya: 700 prajñānāṃ lakṡaṇam 700 caturbhirāryavaṃśai: kiṃ darśitaṃ bhagavatā ? 702 bhāvanādvayam 703 aśubhāyā bhāvanāyā lakṡaṇam 703 ānāpānasmrtelakṡaṇam 705 sā na ṡaḍvidhā 706 svabhāvasmrtyupasthānam 709 kāyādīn sarvānabhisamasya caturbhikārai: paśyati 712 catu:satyagocaraṃ ṡoḍaśākāram 713 kṡāntirdvidhā 714 nirvedhabhāgīyaṃ caturdhāṃ 718 mokṡabhāgīyam 723 anāsravadharmajñānakṡānti: 724 satyābhisamaya: ṡoḍaśacittaka: 726 kasmāt punarjñānāni kṡānta- yaścāvaśyaṃ bhavanti ? 729 utpannāryamārgāṇāṃ pudgalānāṃ vyavasthānam 729 bhūmau bhūmau navaprakārā doṡā: 735 bhūmau bhūmau navaprakārā guṇā: 735 akṡīṇabhāvanāheya: phalastha: saptakrt para: 736 dvitrijanmā kulaṅkula: 741 dvitīyapratipannakādīnāṃ lakṡaṇam 742 anāgāmino lakṡaṇam, bhedāśca 743 kimarthaṃ punardhyānaṃ vyavakīryate 753 kāyasākṡiṇo lakṡaṇam 754 vajropamasya bhedā: 757 śaikṡāśaikṡayo: pārthakyam 761 śaikṡā dharmā: katame ? 762 śaikṡa: kuto vairāgyamāpnoti ? 763 katamayā bhūmyā kuto vairāgyam ? 765 kṡayajñānādanantaraṃ kimutpadyate ? 767 śrāmaṇyam, tatphalāni ca 767 brāhmaṇyam, dharmacakram 770 kasmin dhātau kati śrāmaṇyaphalāni ? 773 arhanta: ṡaṭ 774 śaikṡānāryāśca ṡaḍgotrā: 785 parihāṇistridhā 786 indriyabhedādarhanto nava 788 sapta pudgalā: 789 kiyatā pūrṇa: śaikṡo bhavati ? 792 samāsato mārga: katividha: ? 793 catasra: pratipada: 794 dvividhāpi pratipat 795 bodhipakṡyā: saptatriṃśat 796 kasyāmavasthāyāṃ katame te prabhāvyante 799 kati bodhipakṡā dharmā: ? sāsravā: 801 ko'yamiha dharmo'bhipreta: ? 803 vimuktirdvidhā 804 samyagdrṡṭi: 805 asaṃskrtavimuktau dhātutraye ca ko viśeṡa: ? 806 @008 saptamaṃ kośasthānam (jñānanirdeśa:) nāmalā: kṡāntayo jñānam 809 kṡayānutpādadhīrna drk 810 laukikī prajñā jñānam 810 daśabhirjñānai: sarvajñānasaṃgraha: 810 saptabhi: kāraṇai: daśa jñānāni vyavasthāpyante 816 daśānāṃ jñānānāmākāravarṇanam 818 ākāro nāma ka eṡa dharma: ? 830 jñānānāṃ kuśalādibheda: 831 smrtyupasthānasaṃgraha: 832 katamasya jñānasya kati jñānānyālambanam ? 832 ka: katibhirjñānai: samanvāgata: ? 835 kasyāmavasthāyāṃ kati jñānāni bhāvyante 835 kasmin mārge katibhūmikaṃ jñānaṃ bhāvyate ? 842 caturvidhā bhāvanā 845 aṡṭādaśa āveṇikā buddhadharmā: 845 daśa balāni 849 catvāri vaiśāradyāni 852 trīṇi smrtyupasthānāni 853 mahākaruṇā 854 anye dharmā: śiṡyasādhāraṇā: 858 araṇā 859 abhijñāvarṇanam 863 rddhivarṇanam 869 nirmāṇacittāni 870 divyaśrotraṃ cakṡuśca 874 aṡṭamaṃ kośasthānam (samāpattinirdeśa:) dhyānāni dvidhā 877 samāpattivarṇanam keyamekāgratā ? 879 dhyānamiti ko'rtha: ? 880 ārūpyavarṇanam 881 ākāśānantyāyatanā- dīnāmālambanam 886 aṡṭavidhasyāpi samāpatti- dravyasya āsvādanāsampra- yuktādibhedena varṇanam 887 śuddhakādīnāṃ kathaṃ lābha: ? 887 kenāśrayeṇa kati dhyānā- rūpyā: sammukhīkriyante 888 dhyānārūpyāṇāṃ kimālambanam ? 896 sāmantakacittavarṇanam 902 samādhivarṇanam 904 samādhisanniśritānāṃ guṇānāṃ nirdeśa: 908 samādhisanniśritānāṃ guṇānāmākāra: 910 apramāṇāni katibhūmikāni ? 912 aṡṭau vimokṡā: 913 daśa krtsnāyatanāni 918 rūpārūpyadhātvorārūpya- dhyānaviśeṡotpādanam 919 saddharmasthitikāla: 920 pudgalaviniścaya: 923-957 vātsīputrīyamatakhaṇḍanam 924 sāṅkhyamatakhaṇḍanam 929 vaiyākaraṇamatakhaṇḍanam 948 vaiśeṡikamatakhaṇḍanam 948 svapakṡasthāpanam 951 @009 caturthaṃ kośasthānam (4. karmanirdeśa:) karmajaṃ lokavaicitryaṃ, cetanā tatkrtaṃ ca tat | cetanā mānasaṃ karma, tajje vākkāyakarmaṇī ||1|| te tu vijñaptyavijñaptī kāyavijñaptiriṡyate | saṃsthānaṃ na gatiryasmāt saṃskrtaṃ kṡaṇikaṃ vyayāt ||2|| na kasyacidaheto: syāddhetu: syācca vināśaka: | dvigrāhyaṃ syānna cā'ṇau tad vāgvijñaptistu vāgdhvani: ||3|| trividhāmalarūpoktivrddhyakurvatpathādibhi: | kṡaṇādūrdhamavijñapti: kāmāptātītabhūtajā ||4|| svāni bhūtānyupādāya kāyavākkarma sāsravam | anāsravaṃ yatra jāto'vijñaptiranupāttikā ||5|| naiṡyandikī ca sattvākhyā niṡyandopāttabhūtajā | samādhijaupacayikā nupāttābhinnabhūtajā ||6|| nāvyākrtāstyavijñaptistridhā'nyadaśubhaṃ puna: | kāme rūpe'pyavijñaptirvijñapti: savicārayo: ||7|| kāme'pi nivrtā nāsti samutthānamasad yata: | paramārthaśubho mokṡa: svato mūlahryapatrapā ||8|| samprayogeṇa tadyuktā samutthānāt kriyādaya: | viparyayeṇākuśalaṃ paramāvyākrte dhruve ||9|| samutthānaṃ dvidhā hetutatkṡaṇotthānasaṃjñitam | pravartakaṃ tayorādyaṃ, dvitīyamanuvartakam ||10|| pravartakaṃ drṡṭiheyaṃ, vijñānamubhayaṃ puna: | mānasaṃ bhāvanāheyaṃ, pañcakaṃ tvanuvartakam ||11|| pravartake śubhādau hi syāt tridhāpyanuvartakam | tulyaṃ mune: śubhaṃ yāvat nobhayaṃ tu vipākajam ||12|| avijñaptistridhā jñeyā saṃvarāsaṃvaretarā | saṃvara: prātimokṡākhyo dhyānajo'nāsravastathā ||13|| aṡṭadhā prātimokṡākhyo dravyatastu caturvidha: | liṅgato nāmasañcārāt prthak te cāvirodhina: ||14|| pañcāṡṭadaśasarvebhyo varjyebhyo viratigrahāt | upāsakopavāsasthaśramaṇoddeśabhikṡutā ||15|| @010 śīlaṃ sucaritaṃ karma-saṃvaraścocyate puna: | ādye vijñaptyavijñaptī prātimokṡa: kriyāpatha: ||16|| prātimokṡānvitā cāṡṭau dhyānajena tadanvita: | anāsraveṇāryasattvā antyau cittānuvartinau ||17|| anāgamye prahāṇākhyau tāvānantaryamārgajau | samprajānasmrtī dve tu manaindriyasaṃvarau ||18|| prātimokṡasthito nityamātyāgād vartamānayā | avijñaptyānvita: pūrvāt kṡaṇādūrdhvamatītayā ||19|| tathaivāsaṃvarastho'pi dhyānasaṃvaravān sadā | atītājātayā''ryastu prathame nābhyatītayā ||20|| samāhitāryamārgasthau tau yukto vartamānayā | madhyasthasyāsti cedādau madhyayordhvaṃ dvikālayā ||21|| asaṃvarastha: śubhayā'śubhayā saṃvare sthita: | avijñaptyānvito yāvat prasādakleśavegavān ||22|| vijñaptyā tu yutā: sarve kurvanto madhyayānvitā: | atītayā kṡaṇādūrdhvamātyāgānnāstyajātayā ||23|| nivrtānivrtābhyāṃ ca nātītābhyāṃ samanvita: | asaṃvaro duścaritaṃ dau:śīlyaṃ karma tatpatha: ||24|| vijñaptyaivānvita: kurvan madhyastho mrducetana: | tyaktānutpannavijñapti: avijñaptyāryapudgala: ||25|| dhyānajo dhyānabhūmyaiva labhyate'nāsravastayā | āryayā prātimokṡākhya: paravijñapanādibhi: ||26|| yāvajjīvaṃ samādānamahorātraṃ ca saṃvrte: | nāsaṃvaro'styahorātraṃ na kilaivaṃ pragrhyate ||27|| kālyaṃ grāhyo'nyato nīcai: sthitenoktānuvādinā | upavāsa: samagrāṅgo nirbhūṡeṇāniśākṡayāt ||28|| śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam | catvāryekaṃ tathā trīṇi smrtināśo madaśca tai: ||29|| anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na | upāsakatvopagamāt saṃvrduktistu bhikṡuvat ||30|| sarve cet saṃvrtā ekadeśakāryādaya: katham | tatpālanāt kila proktā mrdvāditvaṃ yathā mana: ||31|| buddhasaṅkarān dharmān aśaikṡānubhayāṃśca sa: | nirvāṇaṃ caiti śaraṇaṃ yo yāti śaraṇatrayam ||32|| @011 mithyācārātigarhyatvāt saukaryādakriyāptita: | yathābhyupagamaṃ lābha: saṃvarasya na santate: ||33|| mrṡāvādaprasaṅgācca sarvaśikṡāvyatikrame | pratikṡepaṇasāvadyāt madyādevānyaguptaye ||34|| sarvobhayebhya: kāmāpto vardhamānebhya āpyate | maulebhya: sarvakālebhyo dhyānānāsravasaṃvarau ||35|| saṃvara: sarvasattvebhyo vibhāṡā tvaṅgakāraṇai: | asaṃvarastu sarvebhya: sarvāṅgebhyo na kāraṇai: ||36|| asaṃvarasya kriyayā lābho'bhyupagamena vā | śeṡāvijñaptilābhastu kṡetrādānādarehaṇāt ||37|| prātimokṡadamatyāga: śikṡānikṡepaṇāccyute: | ubhayavyañjanotpattermūlocchedānniśātyayāt ||38|| patanīyena cetyeke saddharmāntardhito'pare | dhanarṇavattu kāśmīrairāpannasyeṡyate dvayam ||39|| bhūmisañcārahānibhyāṃ dhyānāptaṃ tyajyate śubham | tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhi: ||40|| asaṃvara: saṃvarāptimrtyudvivyañjanodayai: | vegādānakriyārthāyurmūlacchedaistu madhyamā ||41|| kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmata: | pratipakṡodayāt kliṡṭamarūpaṃ tu vihīyate ||42|| nrṇāmasaṃvaro hitvā ṡaṇḍhapaṇḍadvidhākrtīn | kurūṃśca saṃvaro'pyevaṃ devānāṃ ca nrṇāṃ traya: ||43|| kāmarūpajadevānāṃ dhyānajo'nāsrava: puna: | dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām ||44|| kṡemākṡemetarat karma kuśalākuśaletarat | puṇyāpuṇyamaniñjyaṃ ca sukhavedyādi ca trayam ||45|| kāmadhātau śubhaṃ karma puṇyamāniñjyamūrdhvajam | tadbhūmiṡu yata: karma vipākaṃ prati neñjati ||46|| sukhavedyaṃ śubhaṃ dhyānādātrtīyādata: param | adu:khāsukhavedyaṃ tu du:khavedyamihāśubham ||47|| adho'pi madhyamastyeke dhyānāntaravipākata: | apūrvācarama: pākastrayāṇāṃ ceṡyate yata: ||48|| svabhāvasamprayogābhyāmālambanavipākata: | sammukhībhāvataśceti pañcadhā vedanīyatā ||49|| @012 niyatāniyataṃ tacca niyataṃ trividhaṃ puna: | drṡṭadharmādivedyatvāt pañcadhā karma kecana ||50|| catuṡkoṭikamityanye nikāyākṡepaṇaṃ tribhi: | sarvatra caturākṡepa: śubhasya narake tridhā ||51|| yadvirakta: sthiro bālastatra notpadyavedyakrt | nānyavedyakrdapyārya: kāme'gre vāsthiro'pi na ||52|| dvāviṃśatividaṃ kāmeṡvākṡipatyantarābhava: | drṡṭadharmaphalaṃ tacca nikāyo hyeka eva sa: ||53|| tīvrakleśaprasādena sātatyena ca yatkrtam | guṇakṡetre ca niyataṃ tat pitrorghātakaṃ ca yat ||54|| drṡṭadharmaphalaṃ karma kṡetrāśayaviśeṡata: | tadbhūmyatyantavairāgyād vipāke niyataṃ hi yat ||55|| ye nirodhāraṇāmaitrīdarśanārhatphalotthitā: | teṡu kārāpakārāṇāṃ phalaṃ sadyo'nubhūyate ||56|| kuśalasyāvitarkasya karmaṇo vedanā matā | vipākaścaitasikyeva kāyikyevāśubhasya tu ||57|| cittakṡepo manaścitte sa ca karmavipākaja: | bhayopaghātavaiṡamyaśokaiścākurukāminām ||58|| vaṅkadoṡakaṡāyokti: śāṭhyadveṡajarāgaje | krṡṇaśuklādibhedena puna: karma caturvidham ||59|| aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam | krṡṇaśuklobhayaṃ karma tatkṡayāya nirāsravam ||60|| dharmakṡāntiṡu vairāgye cānantaryapathāṡṭake | yā cetanā dvādaśadhā karma krṡṇakṡayāya tat ||61|| navame cetanā yā sā krṡṇaśuklakṡayāya ca | śuklasya dhyānavairāgyeṡvānantaryamārgajā ||62|| anye narakavedyānyakāmavedyaṃ dvayaṃ vidu: | drgdheyaṃ krṡṇamanye'nyat krṡṇaśuklaṃ tu kāmajam ||63|| aśaikṡaṃ kāyavākkarma mānaścaiva yathākramam | maunatrayaṃ tridhā śaucaṃ sarvaṃ sucaritatrayam ||64|| aśubhaṃ kāyakarmādi mataṃ duścaritaṃ trayam | akarmāpi tvabhidhyādi manoduścaritaṃ tridhā ||65|| viparyayāt sucaritaṃ tadaudārikasaṃgrahāt | daśa karmapathā uktā yathāyogaṃ śubhāśubhā: ||66|| @013 aśubhā: ṡaḍavijñaptirdvidhaikaste'pi kurvata: | dvividhā: sapta kuśalā avijñapti: samādhijā: ||67|| sāmantakāstu vijñaptiravijñaptirbhavenna vā | viparyayeṇa prṡṭhāni prayogastu trimūlaja: ||68|| tadanantarasambhūterabhidhyādyāstrimūlajā: | kuśalā: saprayogāntā alobhadveṡamohajā: ||69|| vadhavyāpādapāruṡyaniṡṭhā dveṡeṇa lobhata: | parastrīgamanābhidhyā 'dattādānasamāpanam ||70|| mithyādrṡṭestu mohena śeṡāṇāṃ tribhiriṡyate | sattvabhogāvadhiṡṭhānaṃ nāmarūpaṃ ca nāma ca ||71|| samaṃ prāk ca mrtasyāsti na maulo'nyāśrayodayāt | senādiṡvekakāryatvāt sarvakartrvadanvitā: ||72|| prāṇātipāta: sañcintya parasyābhrāntimāraṇam | adattādānamanyasvasvīkriyā balacauryata: ||73|| agamyagamanaṃ kāmamithyācāraścaturvidha: | anyasaṃjñoditaṃ vākyamarthābhijñe mrṡāvaca: ||74|| cakṡu:śrotramanaścittairanubhūtaṃ tribhiśca yat | tad drṡṭaśrutavijñātamataṃ coktaṃ yathākramam ||75|| paiśunyaṃ kliṡṭacittasya vacanaṃ parabhedane | pāruṡyamapriyaṃ sarvaṃ kliṡṭaṃ bhinnapralāpitā ||76|| ato'nyat kliṡṭamityanye lapanāgītanāṭyavat | kuśāstravaccābhidhyā tu parasvaviṡamasprhā ||77|| vyāpāda: sattvavidveṡo nāstidrṡṭi: śubhāśubhe | mithyādrṡṭistrayo hyatra panthāna: sapta karma ca ||78|| mūlacchedastvasaddrṡṭyā kāmāptotpattilābhinām | phalahetvapavādinyā sarvayā kramaśo nrṡu ||79|| chinatti strī pumān drṡṭicarita: so'samanvaya: | sandhi: kāṃkṡāstidrṡṭibhyāṃ nehānantaryakāriṇa: ||80|| yugapad yāvadaṡṭabhiraśubhai: saha vartate | cetanā daśabhiryāvacchubhairnaikāṡṭapañcabhi: ||81|| sambhinnālāpa-pāruṡya-vyāpādā narake dvidhā | samanvāgamato'bhidhyāmithyādrṡṭī kurau traya: ||82|| saptama: svayamapyatra kāme'nyatra daśāśubhā: | śubhāstrayastu sarvatra sammukhībhāvalābhata: ||83|| @014 ārūpyāsaṃjñisattveṡu lābhata: sapta śeṡite | sammukhībhāvataścāpi hitvā sanarakān kurun ||84|| sarve'dhipatiniṡyandavipākaphaladā matā: | du:khanānmāraṇādojonāśanāt trividhaṃ phalam ||85|| lobhajaṃ kāyavākkarma mithyājīva: prthak krta: | du:śodhatvāt pariṡkāralobhotthaṃ cenna sūtrata: ||86|| prahāṇamārge samale saphalaṃ karma pañcabhi: | caturbhiramale'nyacca sāsravaṃ yacchubhāśubham ||87|| anāsravaṃ puna: śeṡaṃ tribhiravyākrtaṃ ca yat | catvāri dve tathā trīṇi kuśalasya śubhādaya: ||88|| aśubhasya śubhādyā dve trīṇi catvāryanukramam | avyākrtasya dve trīṇi trīṇi caite śubhādaya: ||89|| sarve'tītasya catvāri madhyamasyāpyanāgatā: | madhyamā dve ajātasya phalāni trīṇyanāgatā: ||90|| svabhūmikasya catvāri trīṇi dve vānyabhūmikā: | śaikṡasya trīṇi śaikṡādyā aśaikṡasya tu karmaṇa: ||91|| dharmā: śaikṡādikā ekaṃ phalaṃ trīṇyapi ca dvayam | tābhyāmanyasya śaikṡādyā dve dve pañca phalāni ca ||92|| trīṇi catvāri caikaṃ drgdheyasya tadādaya: | te dve catvāryatha trīṇi bhāvanāheyakarmaṇa: ||93|| apraheyasya te tvekaṃ dve catvāri yathākramam | ayogavihitaṃ kliṡṭaṃ vidhibhraṡṭaṃ ca kecana ||94|| ekaṃ janmākṡipatyekamanekaṃ paripūrakam | nākṡepike samāpattī acitte prāptayo na ca ||95|| ānantaryāṇi karmāṇi tīvrakleśo'tha durgati: | kauravāsaṃjñisattvāśca matamāvaraṇatrayam ||96|| triṡu dvīpeṡvānantarya ṡaṇḍhādīnāṃ tu neṡyate | alpopakārālajjitvāccheṡe gatiṡu pañcasu ||97|| saṅghabhedastvasāmagrī svabhāvo viprayuktaka: | akliṡṭāvyākrto dharma: saṅghastena samanvita: ||98|| tadavadyamrṡāvādastena bhettā samanvita: | avīcau pacyate kalpamadhikairadhikā ruja: ||99|| bhikṡurdrkcarito vrttī bhinattyanyatra baliśān | śāstrmārgāntarakṡāntau bhinno na vivasatyasau ||100|| @015 cakrabheda: sa ca mato jambūdvīpe navādibhi: | karmabhedastriṡu dvīpeṡvaṡṭābhiradhikaiśca sa: ||101|| ādāvante'rbudāt pūrvaṃ yugāccoparate munau | sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate ||102|| upakāriguṇakṡetranirākrtivipādanāt | vyañjanāntarite'pi syānmātā yacchoṇitodbhava: ||103|| buddhe na tāḍanecchasya prahārānnordhvamarhati | nānantaryaprayuktasya vairāgyaphalasambhava: ||104|| saṅghabhede mrṡāvādo mahāvadyatamo mata: | bhavāgracetanā loke mahāphalatamā śubhe ||105|| dūṡaṇaṃ māturarhantyā niyatisthasya māraṇam | bodhisattvasya śaikṡasya saṅghāyadvārahārikā ||106|| ānantaryasabhāgāni pañcamaṃ stūpabhedanam | kṡāntyanāgāmitārhattvaprāptau karmātivighnakrt ||107|| bodhisattva: kuṃto yāvad yato lakṡaṇakarmakrt | sugati: kulajo'vyakṡa: pumān jātismaro'nivrt ||108|| jambūdvīpe pumāneva sammukhaṃ buddhacetana: | cintāmayaṃ kalpaśate śeṡa ākṡipate hi tat ||109|| ekaikaṃ puṇyaśatajamasaṃkhyeyatrayāntajā: | vipaśyī dīpakrd ratnaśikhī śākyamuni: purā ||110|| sarvatra sarvaṃ dadata: kāruṇyād dānapūraṇam | aṅgacchede'pyakopāt tu rāgiṇa: kṡāntiśīlayo: ||111|| tiṡyastotreṇa vīryasya dhīsamādhyoranantaram | puṇyaṃ kriyātha tadvastu trayaṃ karmapathā yathā ||112|| dīyate yena taddānaṃ pūjānugrahakāmayā | kāyavākkarma sotthānaṃ mahābhogyaphalaṃ ca tat ||113|| svaparārthobhayārthāya nobhayārthāya dīyate | tadviśeṡa: punardātrvastukṡetraviśeṡata: ||114|| dātā viśiṡṭa: śraddhādyai: satkrtyādi dadātyata: | priyatā sukumārartusukhasparśāṅgatā tata: ||116|| gatidu:khopakāritvaguṇai: kṡetraṃ viśiṡyate | agraṃ muktasya muktāya bodhisattvasya cāṡṭamam ||117|| @016 mātāpitrglānadhārmakathikebhyo'ntyajanmane | bodhisattvāya cāmeyā anāryebhyo'pi dakṡiṇā: ||118|| prṡṭhaṃ kṡetramadhiṡṭhānaṃ prayogaścetanāśaya: | eṡāṃ mrdvadhimātratvāt karmamrdvadhimātratā ||119|| sañcetanasamāptibhyāṃ niṡkaukrtyavipakṡata: | parivārād vipākācca karmopacitamucyate ||120|| caitye tyāgānvayaṃ puṇyaṃ maitryādivadagrhṇati | kukṡetre'pīṡṭaphalatā phalabījaviparyayāt ||121|| dau:śīlyamaśubhaṃ rūpaṃ śīlaṃ tadviratirdvidhā | pratikṡiptācca buddhena viśuddhaṃ tu caturguṇam ||122|| dau:śīlyataddhetvahataṃ tadvipakṡasamāśritam | samāhitaṃ tu kuśalaṃ bhāvanā cittavāsanāt ||123|| svargāya śīlaṃ prādhānyād visaṃyogāya bhāvanā | caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṡu modanāt ||124|| dharmadānaṃ yathābhūtaṃ sūtrādyakliṡṭadeśanā | puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā ||125|| yogapravartitaṃ karma sasamutthāpakaṃ tridhā | lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam ||126|| sāvadyā nivrtā hīnā: kliṡṭā dharmā: śubhāmalā: | praṇītā: saṃskrtaśubhā: sevyā mokṡastvanuttara: ||127|| pañcamaṃ kośasthānam (5. anuśayanirdeśa:) mūlaṃ bhavasyānuśayā: ṡaḍ, rāga: pratighastathā | mano'vidyā ca drṡṭiśca vicikitsā ca te puna: ||1|| ṡaḍ, rāgabhedā: saptoktā:, bhavarāgo dvidhātuja: | antarmukhatvāt tanmokṡasaṃjñāvyāvrttaye krta: ||2|| drṡṭaya: pañca satkāyamithyāntagrāhadrṡṭaya: | drṡṭiśīlavrataparāmarśāviti punardaśa ||3|| daśaite sapta saptāṡṭau tridvidrṡṭivivarjitā: | yathākramaṃ prahīyante kāme du:khādidarśanai: ||4|| @017 catvāro bhāvanāheyā:, ta evāpratighā: puna: | rūpadhātau, tathārūpye ityaṡṭānavatirmatā ||5|| bhavāgrajā: kṡāntivadhyā drgdheyā eva śeṡajā: | drgbhāvanābhyāmakṡāntivadhyā bhāvanayaiva tu ||6|| ātmātmīyadhruvocchedanāstihīnāgradrṡṭaya: | ahetvamārge taddrṡṭiretāstā: pañca drṡṭaya: ||7|| īśvarādiṡu nityātmavirpayāsāt pravartate | kāraṇābhiniveśo'to dukhadrggheya eva sa: ||8|| drṡṭitrayād viparyāsacatuṡkaṃ viparītata: | nitīraṇāt samāropāt, saṃjñācitte tu tadvaśāt ||9|| sapta mānā navavidhāstribhyo drgbhāvanākṡayā: | vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā ||10|| vibhavecchā na cāryasya sambhavanti vidhādaya: | nāsmitā drṡṭipuṡṭatvāt kaukrtyaṃ nāpi cāśubham ||11|| sarvatragā du:khahetudrgdheyā drṡṭayastathā | vimati: saha tābhiśca yā'vidyā''veṇikī ca yā ||12|| navordhvālambanā eṡāṃ drṡṭidvayavivarjitā: | prāptivarjyā: sahabhuvo ye'pyebhiste'pi sarvagā: ||13|| mithyā drgvimatī tābhyāṃ yuktā'vidyātha kevalā | nirodhamārgadrggheyā: ṡaḍanāsravagocarā: ||14|| svabhūmyuparamo mārga: ṡaḍbhūminavabhūmika: | tadgocarāṇāṃ viṡayo mārgo hyanyonyahetuka: ||15|| na rāgastasya varjyatvāt, na dveṡo'napakārata: | na māno na parāmarśau śāntaśuddhyagrabhāvata: ||16|| sarvatragā anuśayā: sakalāmanuśerate | svabhūmimālambanata: svanikāyamasarvagā: ||17|| nānāsravordhvaviṡayā:, asvīkārād vipakṡata: | yena ya: samprayuktastu sa tasmin samprayogata: ||18|| ūrdhvamavyākrtā: sarve kāme satkāyadarśanam | antagrāha: sahābhyāṃ ca moha:, śeṡāstvihāśubhā: ||19|| kāme'kuśalamūlāni rāgapratighamūḍhaya: | trīṇyakuśalamūlāni trṡṇā'vidyā matiśca sā ||20|| dvaidhordhvavrtternāto'nyau, catvāryeva ca bāhyakā: | trṡṇādrṅgmānamohāste, dhyāyitritvādavidyayā ||21|| @018 ekāṃśato vyākaraṇaṃ vibhajya pariprcchya ca | sthāpyaṃ ca maraṇotpattiviśiṡṭātmānyatādivat ||22|| rāgapratighamānai: syādatītapratyupasthitai: | yatrotpannāprahīṇāste tasmin vastuni saṃyutā: ||23|| sarvatrānāgatairebhirmānasai: svādhvikai: parai: | ajai: sarvatra, śeṡaistu sarvai: sarvatra saṃyuta: ||24|| sarvakālāstitoktatvāt, dvayāt, sadviṡayāt, phalāt | tadastivādāt sarvāstivādā: iṡṭāścaturvidhā: ||25|| te bhāvalakṡaṇāvasthā'nyathā'nyathikasaṃjñitā: | trtīya: śobhano'dhvāna: kāritreṇa vyavasthitā: ||26|| kiṃ vighnaṃ tat kathaṃ nānyat, adhvāyogastathā sata: | ajātanaṡṭatā kena ? gambhīrā khalu dharmatā ||27|| prahīṇe du:khadrgheye saṃyukta: sarvaśeṡagai: | prāk prahīṇe prakāre ca śeṡaistadviṡayairmalai: ||28|| du:khahetudrgabhyāsapraheyā: kāmadhātujā: | svakatrayaikarūpāptāmalavijñānagocarā: ||29|| svakādharatrayordhvaikāmalānāṃ rūpadhātujā: | ārūpyajāstridhātvāptatrayānāsravagocarā: ||30|| nirodhamārgadrggheyā: sarvasvādhikagocarā: | anāsravāstridhātvantyatrayānāsravagocarā: ||31|| dvidhā sānuśayaṃ kliṡṭamakliṡṭamanuśāyakai: | mohākāṅkṡā, tato mithyādrṡṭi: satkāyadrk tata: ||32|| tato'ntagrahaṇaṃ tasmācchīlāmarśastato drśa: | rāga: svadrṡṭau mānaśca, dveṡo'nyatretyanukrama: ||33|| aprahīṇādanuśayād viṡayāt pratyupasthitāt | ayoniśomanaskārāt kleśa: sampūrṇakāraṇa: ||34|| kāme saparyāvasthānā: kleśā: kāmāsravo vinā | mohenānuśayā eva rūpārūpye bhavāsrava: ||35|| avyākrtāntarmukhā hi te samāhitabhūmikā: | ata ekīkrtā mūlamavidyetyāsrava: prthak ||36|| tathaughayogā drṡṭīnāṃ prthagbhāvastu pāṭavāt | nāsraveṡvasahāyānāṃ na kilāsyānukūlatā ||37|| yathoktā eva sā'vidyā dvidhā drṡṭervivecanāt | upādānānyavidyā tu grāhikā neti miśritā ||38|| @019 aṇavo'nugatāścaite dvidhā cāpyanuśerate | anubadhnanti yasmācca tasmādadanuśayā: smrtā: ||39|| āsayantyāsravantyete haranti śleṡayantyatha | upagrhṇanti cetyeṡāmāsravādiniruktaya: ||40|| saṃyojanādibhedena punaste pañcadhoditā: | dravyāmarśanasāmānyād drṡṭi: saṃyojanāntaram ||41|| ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yata: | īrṡyā mātsaryameṡūktaṃ prthak saṃyojanadvayam ||42|| pañcadhāvarabhāgīyaṃ dvābhyāṃ kāmānatikrama: | tribhistu punarāvrttirmukhamūlagrahāt trayam ||43|| agantukāmatā mārgavibhramo mārgasaṃśaya: | ityantarāyā mokṡasya gamane'tastrideśanā ||44|| pañcadhaivordhvabhāgīyaṃ dvau rāgau rūpyarāgijau | auddhatya-māna-mohāśca vidvaśād bandhanatrayam ||45|| ye'pyanye caitasā: kliṡṭā: saṃskāraskandhasaṃjñitā: | kleśebhyaste'pyupakleśāste tu na kleśasaṃjñitā: ||46|| āhnīkyamanapatrāpyamīrṡyā mātsaryamuddhava: | kaukrtyaṃ styānamiddhaṃ ca paryavasthānamaṡṭadhā ||47|| krodhamrakṡau ca rāgotthā āhnīkyauddhatyamatsarā: | mrakṡe vivādo'vidyāta: styānamiddhānapatrapā: ||48|| kaukrtyaṃ vicikitsājaṃ krodherṡye pratighānvaye | anye ca ṡaṭ kleśamalā māyā śāṭhyaṃ madastathā ||49|| pradāśa upanāhaśca vihiṃsā ceti rāgajau | māyā-madau pratighaje upanāha-vihiṃsane ||50|| drṡṭyāmarśāt pradāśastu śāṭhyaṃ drṡṭisamutthitam | tatrāhnīkyānapatrāpyastyānamiddhoddhavā dvidhā ||51|| tadanye bhāvanāheyā: svatantrāśca tathā malā: | kāme'śubhāstrayo dvedhā, pareṇāvyākrtāstata: ||52|| māyā śāṭhyaṃ ca kāmādyadhyānayorbrahmavañcanāt | styānauddhatyamadā dhātutraye'nye kāmadhātujā: ||53|| samānamiddhā drggheyā manovijñānabhūmikā: | upakleśā: svatantrāśca ṡaḍvijñānāśrayā: pare ||54|| sukhābhyāṃ samprayukto hi rāgo dveṡo viparyayāt | moha: sarvairasadrṡṭirmanodu:khasukhena tu ||55|| @020 daurmanasyena kāṅkṡānye saumanasyena kāmajā: | sarve'pyupekṡayā svai: svairyathābhūmyūrdhvabhūmikā: ||56|| daurmanasyena kaukrtyamīrṡyā krodho vihiṃsanam | upanāha: pradāśaśca, mātsaryaṃ tu viparyayāt ||57|| māyā śāṭhyamatho mrakṡo middhaṃ cobhayathā, mada: | sukhābhyāṃ sarvagopekṡā catvāryanyāni pañcabhi: ||58|| kāme nivaraṇānyekavipakṡāhārakrtyata: | dvyekatā, pañcatā skandhavighātavicikitsanāt ||59|| ālaṃbanaparijñānāt, tadālambanasaṃkṡayāt | ālambanaprahāṇācca, pratipakṡodayāt kṡaya: ||60|| prahāṇādhāradūratvadūṡaṇākhyaścaturvidha: | pratipakṡa:, prahātavya: kleśa ālambanānmata: ||61|| vailakṡaṇyād vipakṡatvād deśavicchedakālata: | bhūtaśīlapradeśādhvadvayānāmiva dūratā ||62|| sakrt kṡayo visaṃyogalābhasteṡāṃ puna: puna: | pratipakṡodayaphalaprāptīndriyavivrddhiṡu ||63|| parijñā nava, kāmādyaprakāradvayasaṃkṡaya: | ekā, dvayo: kṡaye dve te, tathordhvaṃ tisra eva tā: ||64|| anyā avarabhāgīyarūpasarvāsravakṡayā: | tisra: parijñā:, ṡaṭkṡāntiphalaṃ jñānasya śeṡitā: ||65|| anāgamyaphalaṃ sarvā dhyānānāṃ pañca vā'tha vā | aṡṭau, sāmantakasyaikā, maulārūpyatrayasya ca ||66|| āryamārgasya sarvā dve laukikasyānvayasya ca | dharmajñānasya tisrastu, ṡaṭ tatpakṡasya pañca vā ||67|| anāsravaviyogāpterbhavāgravikalīkrte: | hetudvayasamuddhātāt parijñā dhātvatikramāt ||68|| naikayā pañcabhiryāvad darśanastha: samanvita: | bhāvanāstha: puna: ṡaḍbhirekayā vā dvayena vā ||69|| tāsāṃ saṅkalanaṃ dhātuvairāgyaphalalābhata: | ekāṃ dve pañca ṡaṭ kaścijjahātyāpnoti pañca na ||70|| @021 ṡaṡṭhaṃ kośasthānam (6. mārga-pudgalanirdeśa:) kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt | dvividho bhāvanāmārgo darśanākhyastvanāsrava: ||1|| satyānyuktāni catvāri du:khaṃ samudayastathā | nirodhamārga ityeṡāṃ yathābhisamayaṃ krama: ||2|| du:khāstridu:khatāyogād yathāyogamaśeṡata: | manāpā amanāpāśca tadanye caiva sāsravā: ||3|| yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat | ghaṭāmbuvat saṃvrttisat, paramārthasadanyathā ||4|| vrttastha: śrutacintāvān bhāvanāyāṃ prayujyate | nāmobhayārthaviṡayā śrutamayyādikā dhiya: ||5|| vyapakarṡadvayavato nāsantuṡṭamahecchayo: | labdhe bhūya: sprhā'tuṡṭiralabdhecchā mahecchatā ||6|| viparyāsāt tadvipakṡau tridhātvāptāmalau ca tau | alobha āryavaṃśāśca, teṡāṃ tuṡṭyātmakāstraya: ||7|| karmāntena tribhirvrttistrṡṇotpādavipakṡata: | mamāhaṅkāravastvicchātatkālātyantaśāntaye ||8|| tatrāvatāro'śubhayā cānāpānasmrtena ca | adhirāgavitarkāṇāṃ śaṅkalā sarvarāgiṇām ||9|| āsamudrāsthivistārasaṃkṡepādādikarmika: | pādāsthna ākapālārdhatyāgāt krtajaya: smrta: ||10|| atikrāntamanaskāro bhrūmadhye cittadhāraṇāt | alobho daśabhū: kāmādrśyālambā nrjā'śubhā ||11|| ānāpānasmrti: prajñā pañcabhūrvāyvagocarā | kāmāśrayā, na bāhyānāṃ ṡaḍvidhā gaṇanādibhi: ||12|| ānāpānau yata: kāya: sattvākhyāvanupāttakau | nai:ṡyandikau nādhareṇa lakṡyete manasā ca tau ||13|| niṡpannaśamatha: kuryāt smrtyupasthānabhāvanām | kāyaviccittadharmāṇāṃ dvilakṡaṇaparīkṡaṇāt ||14|| prajñā śrutādimayyanye saṃsargālambanāt krama: | yathotpatti catuṡkaṃ tu viparyāsavipakṡata: ||15|| sa dharmasmrtyupasthāne samastālambane sthita: | @022 anityadu:khata: śūnyānātmatastān vipaśyati ||16|| tata ūṡmagatotpattistaccatu:satyagocaram | ṡoḍaśākāramūṡmabhyo mūrdhānaste'pi tādrśā: ||17|| ubhayākaraṇaṃ dharmeṇānyairapi tu vardhanam | tebhya: kṡāntirdvidhā tadvat kṡāntyā dharmeṇa vardhanam ||18|| kāmāptadu:khaviṡayā tvadhimātrā, kṡaṇaṃ ca sā | tathāgradharmā: sarve tu pañcaskandhā vināptibhi: ||19|| iti nirvedhabhāgīyaṃ caturdhā bhāvanāmayam | anāgamyāntaradhyānabhūmikaṃ dve tvadho'pi vā ||20|| kāmāśrayāṇyagradharmān dvyāśrayān labhate'ṅganā | bhūmityāgāt tyajatyāryastānyanāryastu mrtyunā ||21|| ādye dve parihāṇyā ca maulestatraiva satyadrk | apūrvāptirvihīneṡu hānī dve asamanviti: ||22|| mūrdhalābhī na mūlacchit, kṡāntilābhyanapāyaga: | śiṡyagotrānnivartya dve buddha: syāt trīṇyapītara: ||23|| ābodhe: sarvamekatra dhyānāntye śāstrkhaḍgayo: | prāk tebhyo mokṡabhāgīyaṃ kṡipraṃ mokṡastribhirbhavai: ||24|| śrutacintāmayaṃ trīṇi karmāṇyākṡipyate nrṡu | laukikebhyo'gradharmebhyo dharmakṡāntiranāsravā ||25|| kāmadu:khe tato'traiva dharmajñānaṃ tathā puna: | śeṡe du:khe'nvayakṡāntijñāne satyatraye tathā ||26|| iti ṡoḍaśacitto'yaṃ satyābhisamayastridhā | darśanālambakāryākhya: so'gradharmaikabhūmika: ||27|| kṡāntijñānānyanāntaryamuktimārgā: yathākramam | adrṡṭadrṡṭerdrṅmārgastatra pañcadaśa kṡaṇā: ||28|| mrdutīkṡṇendriyau teṡu śraddhādharmānusāriṇau | ahīnabhāvanāheyau phalādyapratipannakau ||29|| yāvat pañcaprakāraghnau dvitīye'rvāṅnavakṡayāt | kāmād viraktāvūrdhvaṃ vā trtīyapratipannakau ||30|| ṡoḍaśe tu phalasthau tau yatra ya: pratipannaka: | śraddhādhimuktadrṡṭyāptau mrdutīkṡṇendriyau tadā ||31|| phale phalaviśiṡṭasya lābho mārgasya nāstyata: | nāprayukto viśeṡāya phalastha: pratipannaka: ||32|| @023 navaprakārā doṡā hi bhūmau bhūmau tathā guṇā: | mrdumadhyādhimātrāṇāṃ punarmrdvādibhedata: ||33|| akṡīṇabhāvanāheya: phalastha: saptakrt para: | tricaturvidhamuktastu dvitrijanmā kulaṅkula: ||34|| āpañcamaprakāraghno dvitīyapratipannaka: | kṡīṇaṡaṡṭhaprakārastu sakrṃdāgāmyasau puna: ||35|| kṡīṇasaptāṡṭadoṡāṃśa ekajanmaikavīcika: | trtīyapratipannaśca, so'nāgāmī navakṡayāt ||36|| so'ntarotpannasaṃskārāsaṃskāraparinirvrti: | ūrdhvasrotāśca sa dhyāne vyavakīrṇe'kaniṡṭhaga: ||37|| sa pluto'rdhapluta: sarvacyutaścānyo bhavāgraga: | ārūpyagaścaturdhānya iha nirvāyako'para: ||38|| punastrīṃstrividhān krtvā nava rūpopagā: smrtā: | tadviśeṡa: puna: karmakleśendriyaviśeṡata: ||39|| ūrdhvasroturabhedena sapta sadgatayo matā: | sadasadvrttyavrttibhyāṃ gatāpratyāgateśca tā: ||40|| na parāvrttajanmārya: kāme dhātvantaropaga: | sa cordhvajaśca naivākṡasañcāraparihāṇibhāk ||41|| ākīryate caturthaṃ prāk niṡpattikṡaṇamiśraṇāt | upapattivihārārthaṃ kleśabhīrutayāpi ca ||42|| tatpāñcavidhyāt pañcaiva śuddhāvāsopapattaya: | nirodhalābhyanāgāmī kāyasākṡī punarmata: ||43|| ābhavāgrāṡṭabhāgakṡidarhattve pratipannaka: | navamasyāpyānantaryapathe vajropamaśca sa: ||44|| tatkṡayāptyā kṡayajñānamaśaikṡo'rhannasau tadā | lokottareṇa vairāgyaṃ bhavāgrādanyato dvidhā ||45|| laukikenāryavairāgye visaṃyogāptayo dvidhā | lokottareṇa cetyeke tyakte kleśāsamanvayāt ||46|| bhavāgrārdhavimuktordhvajātavat tvasamanvaya: | anāsraveṇa vairāgyamanāgamyena sarvata: ||47|| dhyānāt sāmantakād vāntyo muktimārgastribhūjaye | nordhvaṃ sāmantakādāryairaṡṭābhi: svordhvabhūjaya: ||48|| vimuktyānantaryapathā laukikāstu yathākramam | @024 śāntādyudārādyākārā uttarādharagocarā: ||49|| yadyakopya: kṡayajñānādanutpādamatirna cet | kṡayajñānamaśaikṡī vā drṡṭi: sarvasya sārhata: ||50|| śrāmaṇyamamalo mārga: saṃskrtāsaṃskrtaṃ phalam | ekānnanavatistāni muktimārgā: saha kṡayai: ||51|| catuṡphalavyavasthā tu pañcakāraṇasambhavāt | pūrvatyāgo'nyamārgāpti: kṡayasaṅkalanaṃ phale ||52|| jñānāṡṭakasya lābho'tha ṡoḍaśākārabhāvanā | laukikāṡṭaṃ tu miśratvānāsravāptirdhrte phalam ||53|| brāhmaṇyaṃ brahmacakraṃ ca tadeva brahmavartanāt | dharmacakraṃ tu drṅmārga:, āśugatvādyarādibhi: ||54|| kāme trayāptirantyasya triṡu nordhvaṃ hi drkpatha: | asaṃvegādiha vidhā tatra niṡṭheti cāgamāt ||55|| ṡaḍarhanto matāsteṡāṃ pañca śraddhādhimuktajā: | vimukti: sāmayikyeṡāmakopyākopyadharmaṇa: ||56|| ato'samayamukto'sau drṡṭiprāptānvayaśca sa: | tadgotro ādita: kecit keciduttāpanāgatā: ||57|| gotrāccaturṇāṃ pañcānāṃ phalāddhānirna pūrvakāt | śaikṡānāryāśca ṡaḍgotrā sañcāro nāsti darśane ||58|| parihāṇistridhā jñeyā prāptāprāptopabhogata: | antyā śāsturakopyasya madhyā cānyasya tu tridhā ||59|| mriyate na phalabhraṡṭastadakāryaṃ karoti na | vimuktyānantaryapathā navākopye'tisevanāt ||60|| drṡṭyāptatāyāmekaiko'nāsravā nrṡu vardhanam | aśaikṡo nava niśritya bhūmī: śaikṡastu ṡaḍ yata: ||61|| saviśeṡaṃ phalaṃ tyaktvā phalamāpnoti vardhayan | dvau buddhaśrāvakā: sapta navaite navadhendriyā: ||62|| prayogākṡasamāpattivimuktyubhayata: krtā: | pudgalā: sapta, ṡaṭ tvete dvau dvau mārgatraye yata: ||63|| nirodhalābhyubhayatovimukta: prajñayetara: | samāpattīndriyaphalai: pūrṇa: śaikṡo'bhidhīyate ||64|| aśaikṡaparipūrṇatvaṃ dvābhyāṃ mārga: samāsata: | viśeṡamuktyānantaryaprayogākhyaścaturvidha: ||65|| @025 dhyāneṡu mārga: pratipatsukhā du:khānyabhūmiṡu | dhandhābhijñā mrdumate: kṡiprābhijñetarasya tu ||66|| anutpādakṡayajñāne bodhistādanulomyata: | saptatriṃśat tu tatpakṡyā nāmato dravyato daśa ||67|| śraddhā vīryaṃ smrti: prajñā samādhi: prītyupekṡaṇe | prasrabdhi-śīla-saṅkalpā:, prajñā hi smrtyupasthiti: ||68|| vīryaṃ samyakprahāṇākhyam, rddhipādā: samādhaya: | pradhānagrahaṇaṃ sarve guṇā: prāyogikāstu te ||69|| ādikarmikanirvedhabhāgīyeṡu prabhāvitā: | bhāvane darśane caiva sapta vargā yathākramam ||70|| anāsravāṇi bodhyaṅgamārgāṅgāṇi dvidhetare | sakalā: prathame dhyāne'nāgamye prītavarjitā: ||71|| dvitīye'nyatra saṅkalpāt dvayostaddvayavarjitā: | dhyānāntare ca śīlāṅgaistābhyāṃ ca triṡvarūpiṡu ||72|| kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā: | trisatyadarśane śīladharmāvetyaprasādayo: ||73|| lābho mārgābhisamaye buddhatatsaṅghayorapi | dharma: satyatrayaṃ bodhisattvapratyekabuddhayo: ||74|| mārgaśca dravyatastu dve śraddhā śīlaṃ ca nirmalā: | noktā vimukti: śaikṡāṅgaṃ baddhatvāt sā punardvidhā ||75|| asaṃskrtā kleśahānamadhimuktistu saṃskrtā | sāṅga: saiva vimuktī dve jñānaṃ bodhiryathoditā ||76|| vimucyate jāyamānamaśaikṡaṃ cittamāvrte: | nirudhyamāno mārgastu prajahāti tadāvrtim ||77|| asaṃskrtaiva dhātvākhyā virāgo rāgasaṃkṡaya: | prahāṇadhāturanyeṡāṃ nirodhākhyasya vastuna: ||78|| nirvidyate du:khahetukṡāntijñānairvirajyate | sarvairjahāti yairevaṃ catuṡkoṭikasambhava: ||79|| @026 saptamaṃ kośasthānam (7. jñānanirdeśa:) nāmalā: kṡāntayo jñānaṃ kṡayānutpādadhīrna drk | tadanyobhayathāryā dhīranyā jñānaṃ drśaśca ṡaṭ ||1|| sāsravānāsravaṃ jñānamādyaṃ saṃvrtijñāpakam | anāsravaṃ dvidhā dharmajñānamanvayameva ca ||2|| sāṃvrtaṃ sarvaviṡayaṃ kāmadu:khādigocaram | dharmākhyamanvayajñānaṃ tūrdhvadu:khādigocaram ||3|| te eva satyabhedena catvāryete caturvidhe | anutpādakṡayajñāne te puna: prathamodite ||4|| du:khahetvanvayajñāne caturbhya: paracittavit | bhūmyakṡapudgalotkrāntaṃ naṡṭājātaṃ na vetti tat ||5|| na dharmānvayadhīpakṡyamanyonyaṃ darśanakṡaṇau | śrāvako vetti khaḍgastrīn sarvān buddho'prayogata: ||6|| kṡayajñānaṃ hi satyeṡu parijñātādiniścaya: | na parijñeyamityādiranutpādamatirmatā ||7|| svabhāvapratipakṡābhyāmākārākāragocarāt | prayogakrtakrtyatvahetūpacayato daśa ||8|| dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe | tridhātupratipakṡastat kāmadhātostu nānvayam ||9|| dharmajñānānvayajñānaṃ ṡoḍaśākāramanyathā | tathā ca sāṃvrtaṃ svai: svai: satyākāraiścatuṡṭayam ||10|| tathā paramanojñānaṃ nirmalaṃ samalaṃ puna: | jñeyasvalakṡaṇākāramekaikadravyagocaram ||11|| śeṡe caturdaśākāre śūnyānātmavivarjite | nāmala: ṡoḍaśebhyo'nya ākāro'nye'sti śāstrata: ||12|| dravyata: ṡoḍaśākārā: prajñākārastayā saha | ākārayanti sālambā: sarvamākāryate tu sat ||13|| tridhādyaṃ kuśalānyanyānyādyaṃ sarvāsu bhūmiṡu | dharmādyaṃ ṡaṭsu navasu tvanvayākhyaṃ tathaiva ṡaṭ ||14|| dhyāneṡvanyamanojñānaṃ kāmarūpāśrayaṃ ca tat | kāmāśrayaṃ tu dharmākhyamanyat traidhātukāśrayam ||15|| @027 smrtyupasthānamekaṃ dhīrnirodhe paracittadhī: | trīṇi catvāri śeṡāṇi dharmadhīgocaro nava ||16|| nava mārgānvayadhiyordu:khahetudhiyordvayam | caturṇāṃ daśa naikasya yojyā dharmā: punardaśa ||17|| traidhātukāmalā dharmā akrtāśca dvidhā dvidhā | sāṃvrtaṃ svakalāpānyadekaṃ vidyādanātmata: ||18|| ekajñānānvito rāgī prathame'nāsravakṡaṇe | dvitīye tribhirūrdhvastu caturṡvekaikavrddhimān ||19|| yathotpannāni bhāvyante kṡāntijñānāni darśane | anāgatāni tatraiva sāṃvrtaṃ cānvayatraye ||20|| ato'bhisamayāntyākhyaṃ tadānutpattidharmakam | svādhobhūminirodhe'ntyaṃ svasatyākāraṃ yātnikam ||21|| ṡoḍaśe ṡaṭ sarāgasya vītarāgasya sapta tu | sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā ||22|| saptabhūmijayā'bhijñākopyāptākīrṇabhāvite | ānantaryapatheṡūrdhvaṃ muktimārgāṡṭake'pi ca ||23|| śaikṡottāpanamuktau vā ṡaṭsaptajñānabhāvanā | ānantaryapathe ṡaṇṇāṃ bhavāgravijaye tathā ||24|| navānāṃ tu kṡayajñāne'kopyasya daśabhāvanā | tatsañcāre'ntyamuktau ca proktaśeṡe'ṡṭabhāvanā ||25|| yadvairāgyāya yallābhastatra cādhaśca bhāvyate | sāsravāśca kṡayajñāne labdhapūrvaṃ na bhāvyate ||26|| pratilambhaniṡevākhye śubhasaṃskrtabhāvane | pratipakṡavinirdhāvabhāvane sāsravasya tu ||27|| aṡṭādaśāveṇikāstu buddhadharmā balādaya: | sthānāsthāne daśajñānānyaṡṭau karmaphale nava ||28|| dhyānādhyakṡādhimokṡeṡu dhātau ca pratipatsu tu | daśa vā saṃvrtijñānaṃ dvayo: ṡaḍ daśa vā kṡaye ||29|| prāṅnivāsacyutotpādabaladhyāneṡu śeṡitam | sarvabhūmiṡu kenāsya balamavyāhataṃ yata: ||30|| nārāyaṇaṃ balaṃ kāye sandhiṡvanye daśādhikam | hastyādisaptakabalaṃ spraṡṭavyāyatanaṃ ca tat ||31|| vaiśāradyaṃ caturdhā tu yathādyadaśame bale | dvitīyasaptame caiva smrtiprajñātmakaṃ trayam ||32|| @028 mahākrpā saṃvrtidhī: sambhārākāragocarai: | samatvādādhimātryācca nānākaraṇamaṡṭadhā ||33|| sambhāradharmakāyābhyāṃ jagataścārthacaryayā | samatā sarvabuddhānāṃ nāyurjātipramāṇata: ||34|| śiṡyasādhāraṇā anye dharmā: kecit prthagjanai: | araṇāpraṇidhijñānapratisaṃvidguṇādaya: ||35|| saṃvrtijñānamaraṇā, dhyāne'ntye'kopyadharmaṇa: | nrjānutpannakāmāptasavastukleśagocarā: ||36|| tathaiva praṇidhijñānaṃ sarvālambaṃ tu tat tathā | dharmārthayorniruktau ca pratibhāne ca saṃvida: ||37|| tisro nāmārthavāgjñānamavivartyaṃ yathākramam | caturthī yuktamuktābhilāpamārgavaśitvayo: ||38|| vāṅmārgālambanā cāsau nava jñānāni sarvabhū: | daśa ṡaḍ vārthasaṃvit sā sarvatrānye tu sāṃvrtam ||39|| kāmadhyāneṡu dharme vit vāci prathamakāmayo: | vikalābhirna tallābhī ṡaḍete prāntakoṭikā: ||40|| tat ṡaḍvidhaṃ dhyānamantyaṃ sarvabhūmyanulomitam | vrddhikāṡṭhāgataṃ tacca buddhānyasya prayogajā: ||41|| rddhiśrotramana:pūrvajanmacyutyudayakṡaye | jñānasākṡīkriyābhijñā ṡaḍvidhā muktimārgadhī: ||42|| catasra: saṃvrtijñānaṃ cetasi jñānapañcakam | kṡayābhijñā balaṃ yadvat pañca dhyānacatuṡṭaye ||43|| svādhobhūviṡayā labhyā ucitāstu virāgata: | trtīyā trīṇyupasthānānyādyaṃ śrotrardhicakṡuṡi ||44|| avyākrte śrotracakṡurabhijñe itarā: śubhā: | tisro vidyā avidyāyā: pūrvāntādau nivartanāt ||45|| aśaikṡyantyā tadākhye dve tatsantānasamudbhavāt | iṡṭe śaikṡasya nokte tu vidye sāvidyasantate: ||46|| ādyā trtīyā ṡaṡṭhī ca prātihāryāṇi śāsanam | agryamavyabhicāritvād hiteṡṭaphalayojanāt ||47|| rddhi: samādhirgamanaṃ nirmāṇaṃ ca gatistridhā | śāsturmanojavānyeṡāṃ vāhinyapyādhimokṡikī ||48|| kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ dvidhā | rūpāptaṃ dve tu nirmāṇacittaistāni caturdaśa ||49|| @029 yathākramaṃ dhyānaphalaṃ dve yāvat pañca nordhvajam | tallābho dhyānavat śuddhāt tat svataśca tato'pi te ||50|| svabhūmikena nirmāṇaṃ bhāṡaṇaṃ tvadhareṇa ca | nirmātraiva sahāśāsturadhiṡṭhāyānyavartanāt ||51|| mrtasyāpyastyadhiṡṭhānaṃ nāsthirasyāpare tu na | ādāvekamanekena jitāyāṃ tu viparyayāt ||52|| avyākrtaṃ bhāvanājaṃ trividhaṃ tūpapattijam | rddhirmantrauṡadhābhyāṃ ca karmajā ceti pañcadhā ||53|| divyaśrotrākṡiṇī rūpaprasādau dhyānabhūmikau | sabhāgavikale nityaṃ dūrasūkṡmādigocare ||54|| dvitrisāhasrakāsaṅkhyadrśo'rhatkhaḍgadaiśikā: | anyadapyupapattyāptaṃ taddrśyo nāntarābhava: ||55|| cetojñānaṃ tu tat tredhā tarkavidyākrtaṃ ca yat | jānate nārakā ādau nrṇāṃ notpattilābhikam ||56|| aṡṭamaṃ kośasthānam (8. samāpattinirdeśa:) dvidhā dhyānāni catvāri, proktāstadupapattaya: | samāpatti: śubhaikāgryaṃ pañca skandhāstu sānugam ||1|| vicāraprītisukhavat pūrvapūrvāṅgavarjitam | tathārūpyāścatu:skandhā adhobhūmivivekajā: ||2|| vibhūtarūpasaṃjñākhyā: saha sāmantakaistribhi: | nārūpye rūpasadbhāva: rūpotpattistu cittata: ||3|| ākāśānantyavijñānānantyākiñcanyasaṃjñakā: | tathāprayogānmāndyāttu nasaṃjñānāpyasaṃjñaka: ||4|| iti maulaṃ samāpattidravyamaṡṭavidhaṃ tridhā | saptāsvādanavacchuddhānāsravāṇyaṡṭamaṃ dvidhā ||5|| āsvādanāsamprayuktaṃ satrṡṇaṃ laukikaṃ śubham | śuddhakaṃ tat tadāsvādyaṃ lokottaramanāsravam ||6|| pañcādye tarkacārau ca prītisaukhyasamādhaya: | prītyādaya: prasādaśca dvitīye'ṅgacataṡṭayam ||7|| @030 trtīye pañca tūpekṡā smrti: prajñā sukhaṃ sthiti: | catvāryante'sukhādu:khopekṡāsmrtisamādhaya: ||8|| dravyato daśa caikaṃ ca prasrabdhisukhamādyayo: | śraddhāprasāda: prītistu saumanasyaṃ dvidhāgamāt ||9|| kliṡṭeṡvasatprītisukhaṃ prasāda: sampradhī: smrti: | upekṡā smrtiśuddhiśca kecit prasrabdhyupekṡaṇe ||10|| aṡṭāpakṡālamuktatvādāniñjaṃ tu caturthakam | vitarkacārau śvāsau ca sukhādi ca catuṡṭayam ||11|| saumanasyasukhopekṡā upekṡāsumanaskrte | sukhopekṡe upekṡā pravido dhyānopapattiṡu ||12|| kāyākṡi śrotravijñānaṃ vijñaptyutthāpakaṃ ca yat | dvitīyādau tadādyāptamakliṡṭāvyākrtaṃ ca tat ||13|| atadvān labhate śuddhaṃ vairāgyeṇopapattita: | anāsravaṃ tu vairāgyāt kliṡṭaṃ hānyupapattita: ||14|| trtīyād yāvadūrdhvādho'nāsravānantaraṃ śubham | utpadyate tathā śuddhāt kliṡṭaṃ cāpi svabhūmikam ||15|| kliṡṭāt svaṃ śuddhakaṃ kliṡṭamevaṃ cādharaśuddhakam | cyutau tu śuddhakāt kliṡṭaṃ sarvaṃ kliṡṭāttu nottaram ||16|| caturdhā śuddhakaṃ hānabhāgīyādi yathākramam | kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat ||17|| dve trīṇi trīṇi caikaṃ ca hānabhāgādyanantaram | gatvāgamyaṃ dvidhā bhūmīraṡṭākrṡṭaikalaṅkitā: ||18|| vyutkrāntakasamāpattirvisabhāgatrtīyagā | svādhobhūmyāśrayā eva dhyānarūpyā vrthā'dharam ||19|| āryākiñcanyasāmmukhyād bhavāgre tvāsravakṡaya: | satrṡṇā: svabhavālambā: dhyānaṃ sadviṡayaṃ śubham ||20|| na maulā: kuśalārūpyā: sāsravādharagocarā: | anāsraveṇa hīyante kleśā: sāmantakena ca ||21|| aṡṭau sāmantakānyeṡāṃ śuddhādu:khāsukhāni hi | āryaṃ cādyaṃ tridhā kecit, atarkaṃ dhyānamantaram ||22|| tridhā'du:khāsukhaṃ tacca mahābrahmaphalaṃ ca tat | savitarkavicāro'dha: samādhi: parato'dvaya: ||23|| ānimitta: samākārai: śūnyatānātmaśūnyata: | pravartate'praṇihita: satyākārairata: parai: ||24|| @031 śuddhāmalā:, nirmalāstu te vimokṡamukhatrayam | śūnyatāśūnyatādyākhyāstrayo'parasamādhaya: ||25|| ālambete aśaikṡaṃ dvau śūnyatā cāpyanityata: | ānimittānimittastu śāntato'saṅkhyayā kṡamam ||26|| sāsravā nrṡvakopyasya saptasāmantavarjitā: | samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi ||27|| darśanāyākṡyabhijñeṡṭā dhībhedāya prayogajā: | vajropamo'ntye yo dhyāne sāsravakṡamabhāvanā ||28|| apramāṇāni catvāri vyāpādādivipakṡata: | maitryadveṡo'pi karuṇā muditā sumanaskatā ||29|| upekṡā lobha ākāra: sukhitā du:khitā bata | modantāmiti sattvāśca kāmasattvāstu gocara: ||30|| dhyānayormuditānyāni ṡaṭsu kecit tu pañcasu | na tai: prahāṇaṃ nrṡveva janyante tryanvito dhruvam ||31|| aṡṭau vimokṡā: prathamāvaśubhā dhyānayordvayo: | trtīyo'ntye sa cālobha: śubhārūpyā: samāhitā: ||32|| nirodhastu samāpatti: sūkṡmasūkṡmādanantaram | svaśuddhakādhārāryeṇa vyutthānaṃ cetasā tata: ||33|| kāmāptadrśyaviṡayā prathamā ye tvarūpiṇa: | te'nvayajñānapakṡordhvasvabhūdu:khādigocarā: ||34|| abhibhvāyatanānyaṡṭau dvayamādyavimokṡavat | dve dvitīyavadanyāni puna: śubhavimokṡavat ||35|| daśa krtsnānyalobho'ṡṭau dhyāne'ntye gocara: puna: | kāmā dve śuddhakārūpye svacatu:skandhagocare ||36|| nirodha ukto vairāgyaprayogāptaṃ tu śoṡitam | tridhātvāśrayasārūpyasaṃjñaṃ śeṡaṃ manuṡyajam ||37|| hetukarmabalād dhātvorārūpyotpādanaṃ dvayo: | dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca ||38|| saddharmo dvividha: śāsturāgamādhigamātmaka: | dhātārastasya vaktāra: pratipattāra eva ca ||39|| kāśmīravaibhāṡikanītisiddha:, prāyo mayāyaṃ kathito'bhidharma: | yad durgrhītaṃ tadihāsmadāga:, saddharmanītau munaya: pramāṇam ||40|| @032 nimīlate śāstari lokacakṡuṡi, kṡayaṃ gate sākṡijane na bhūyasā | adrṡṭatattvairniravagrahai: krtaṃ, kuuttārkikai: śāsanametadākulam ||41|| gate hi śānti paramāṃ svayambhuvi, svayambhuva: śāsanadhūrdhareṡu ca | jagatyanāthe gaṇaghātibhirmalai:, niraṅkuśaṃ svairamihādya caryate ||42|| evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ mune: | balakālaṃ malānāṃ ca na pramādyaṃ mumukṡubhi: ||43|| iti abhidharmakośakārikā: samāptā: @447 ūṃ^ namo buddhāya caturthaṃ kośasthānam (karmanirdeśa:) atha yadetat sattvabhājanalokasya bahudhā vaicitryamuktaṃ tat kena krtam ? na khalu kenacid buddhipūrvakaṃ krtam | kiṃ tarhi ? sattvānāṃ karmajaṃ lokavaicitryam, yadi karmajam, kasmāt sattvānāṃ karmabhi: kuṅkumacandanādayo ramyatarā jāyante, na teṡāṃ śarīrāṇi ? karmāṇyeva tānyevañjātīyāni vyāmiśrakāriṇāṃ sattvānām yadāśrayāśca vraṇabhūtā jāyante, bhogāśca ramyāstatpratīkārabhūtā: | avyāmiśrakāriṇāṃ tu devānāmubhaye'pi ramyā: | kiṃ punastat karma ? ityāha- cetanā tatkrtaṃ ca tat | sūtra uktam-"dve karmaṇī cetanā karma cetayitvā ca" ( ) iti | yat taccetayitvā cetanākrtaṃ ca tat | te ete dve karmaṇī trīṇi bhavanti-kāya-vāṅ-manaskarmāṇi | kathameṡāṃ karmaṇāṃ vyavasthānam, kimāśrayata: ? āhosvit svabhāvata:, samutthānato vā ? āśrayataśced, ekaṃ kāyakarma prāpnoti; sarveṡāṃ kāyāśritatvāt | svabhāvataśced, vākkarmaikaṃ prāpnoti; vacasa: karmasvabhāvatvāt | samutthānataścet, manaskarmaikaṃ prāpnoti; sarveṡāṃ mana:samutthitatvāt ? ------------------- sphuṭārthavyākhyāyām caturthaṃ kośasthānam tīrthakaravipratipattyā samutpāditasandeha: prcchati-atha yadetaditi vistara: | tatra sattvavaicitryaṃ dhātu-gati-yonyādibhedena | bhājanavaicitryaṃ meru-dvīpādibhedena | vyāmiśrakāriṇāmiti | kuśalākuśalakarmakāriṇām | atha kasmāt teṡāmāśrayā ramyā na bhavanti, bhogāstu ramyā iti ? sati caivaṃ viṡayopabhoga: sambhavati | āśrayaramyatve hi kasya pratīkārāya ramyaviṡayopabhoga: syāt | avyāmiśrakāriṇāmiti | rūpāvacarāṇām | kāmāvacarā api devā avyāmiśrakārikalpā āśrayaviṡayaramyā:; ramyatāhetukarmadvayakāritvāt | cetayitvā ceti | evaṃ cedaṃ kariṡyāmīti | svabhāvataścedvākkarmaikamiti | vāgeva karmeti krtvā | itarayostu na karmatvam | kāyena kāyasya vā karma kāyakarma, evaṃ manaskarma | iti na svabhāvata: karma | @448 yathākramaṃ tribhi: kāraṇaistrayāṇāmiti vaibhāṡikā: | tatra puna:- cetanā mānasaṃ karma, cetanā manaskarmeti veditavyam | tajjaṃ vākkāyakarmaṇī ||1|| yattaccetanājanitaṃ cetayitvā karmetyuktam, kāyavākkarmaṇī te veditavye | te tu vijñaptyavijñaptī, te tu kāyavākkarmaṇī pratyekaṃ vijñaptyavijñaptisvabhāve veditavye | tatra tu- kāyavijñaptiriṡyate | saṃsthānam, cittavaśena kāyasya tathā tathā saṃsthānaṃ kāyavijñapti: | gatirityapare | prasyandamānasya hi kāyakarma, no'prasyandamānasyeti | na gatiryasmāt saṃskrtaṃ kṡaṇikaṃ ko'yaṃ kṡaṇo nāma ? ātmalābho'nantaravināśī, so'syāstīti kṡaṇika: | daṇḍikavat | sarvaṃ hi saṃskrtamātmalābhādūrdhvaṃ na bhavatīti yatraiva jātaṃ tatraiva dhvasyate | tasyāyuktā deśāntarasaṃkrānti: | tasmānna gati: kāyakarma | syādetadeva, yadi sarvasya kṡaṇikatvaṃ sidhyet ? siddhamevaitad viddhi | kuta: ? saṃskrtasyāvaśyaṃ- vyayāt ||2|| ākasmiko hi bhāvānāṃ vināśa: | kiṃ kāraṇam ? kāryasya hi kāraṇaṃ bhavati, vināśaścābhāva: | yaścābhāvastasya kiṃ kartavyam ! so'sāvākasmiko vināśo yadi bhāvasyotpannamātrasya na syāt, paścādapi na syād; bhāvasya tulyatvāt | athānyathībhūta: ? ------------------- tribhi: kāraṇairiti | āśrayata:, svabhāvata:, samutthānataśceti | trayāṇāmiti | kāya- vāṅmanaskarmaṇām | āśrayata: kāyakarma-kāyāśrayaṃ karma kāyakarmeti, svabhāvato vākkarma- vāgeva karmeti, samutthānato manaskarma-mana:samutthitamiti krtvā ||1|| gatirityapara iti | vātsīputrīyā: | ātmalābho'nantaravināśīti | kṡaṇasyānantarakṡaṇa iti nairuktena vidhinā ātmalābha: | anantaravināśī kṡaṇaśabdenābhidhīyate | atha vā-kālaparyanta: kṡaṇa: svāvasthāna: | so'syā- stīti kṡaṇika: | "ata iniṭhanau" (pā^ sū^ 5.2.115) iti ṭhan | saṃskrtasyāvaśyaṃ vyayāditi | utpattyanantaravināśirūpaṃ cittacaittavat | ākasmiko hi bhāvānāṃ vināśa iti | akasmādbhava ākasmika: | ahetuka ityartha: | @449 na yuktaṃ tasyaivānyathātvam | na hi sa eva tasmād vilakṡaṇo yujyate | drṡṭo vai kāṡṭhādīnāmagnyādisaṃyogād vināśa: | na ca drṡṭād gariṡṭhaṃ pramāṇamastīti | na ca sarvasyākasmiko vināśa: | kathaṃ tāvad bhavān kāṡṭhādīnāmagnyādisaṃyogād vināśaṃ paśyāmīti manyate ? teṡāṃ punaradarśanāt | sampradhārya tāvadetat-kimagnisaṃyogāt kāṡṭhādayo vinaṡṭā:, ato na drśyante; utāho svayaṃ vinaṡṭā: anye ca punarnotpannā:, ato na drśyante; yathā vāyu- saṃyogāt pradīpa:, pāṇisaṃyogād ghaṇṭāśabda iti ? tasmādanumānasādhyo'yamartha: ||2|| kiṃ punaratrānumānam ? uktaṃ tāvat akāryatvādabhāvasyeti | puna:- na kasyacidaheto: syāt, yadi vināśo hetusāmānyānna kasyacidahetuka: syādutpādavat | kṡaṇikānāṃ ca buddhiśabdārciṡāṃ drṡṭa ākasmiko vināśa iti nāyaṃ hetumapekṡate | ------------------- sādhanaṃ cātra-`ahetuko vināśa:; abhāvatvād, atyantābhāvavat' | drṡṭo vai kāṡṭhādīnāmiti vistara: | ādiśabdena rūpādīnāṃ grahaṇam | drṡṭo'gnisaṃyogād vināśa iti | pratyakṡadvārāpatito dharmasvarūpaviparyaya iti pratijñādoṡaṃ darśayati | ata evāha-na ca drṡṭād gariṡṭhaṃ pramāṇamiti | na pratyakṡād gurutamaṃ pramāṇamastītyartha: | ācārya: pratyakṡābhimānaṃ pareṡāṃ darśayannāha-kathaṃ tāvadbhavān yāvan manyat iti | na hi kāṡṭhādivināśo rūpādivat pratyakṡata upalabhyate | akṡaṇikavādinastu āhu: | teṡāṃ punaradarśanāditi | teṡāṃ kāṡṭhādīnāmadarśanāt | tadevamanumānata: siddhiṃ darśayati-`agni- saṃyogahetuka: kāṡṭhādivināśa:; tadāpāte bhāvāt | yasya yadāpāte bhāva: sa taddhetuka:, tadyathā- bījapātabhāvyo'ṅkura: | sampradhāryaṃ tāvadetaditi | anaikāntikatāmudbhāvayati | na hi yasyāpāte yo vināśo bhavati sa taddhetuka iti | vāyusaṃyogapāte hi sati pradīpasya vināśa: | na ca sa vināśo vāyusaṃyogakrta: | kṡaṇikatvābhyupagamāddhi pradīpasyākasmiko vināśa iṡyate | sa hi utpannapradhvaṃsitatvāt svayaṃ vinaṡṭa: pradīpa: | vāyupratibandhādanyasyānutpattau na drśyate, na tena vināśa iti | tathā ghaṇṭāśabdai: kṡaṇika iṡyate | pāṇisaṃyogapāte ca sati ghaṇṭāśabdasya vināśa:, na sa tatkrta: | kṡaṇikatvāddhi svayaṃ vinaṡṭo ghaṇṭāśabdastatpratibandhatvādanyasyānutpattau na drśyate, na tena vināśa iti | tasmādanumānasādhyo'yamartha: | na pratyakṡasiddha ityabhiprāya: | tasmādanaikāntikametat | yasya pāte ya: kaścidvināśa: sa tatkrta iti | kiṃ punaratrānumānamiti | atrāhetuko vināśa ityetasminnarthe kimanumānamiti | uktaṃ tāvadakāryatvādabhāvasyeti | `ahetuko vināśa:; akāryatvādākāśavat | akāryaścāsau abhāva- svabhāvatvādatyantābhāvavat' ||2|| "na kasyacidaheto:" iti | na kasyacidakasmādityartha: | utpādavaditi | viparīto- pamānam | yathotpāda ātmalābhalakṡaṇa: sahetuka eva, nāhetukastadvināśa: syāt | na caivaṃ bhavati | katham ? ityāha-kṡaṇikānāṃ ca buddhiśabdārciṡāṃ drṡṭa ākasmiko vināśa: | tadeva- @450 yastu manyate-buddhyantarād buddhervināśa:, śabdāntarācchabdasyeti ? na yuktametat; buddhyorasamavadhānāt | na hi saṃśayaniścayajñānayoryuktaṃ samavadhānam | evaṃ sukhadu:khayo:, rāgadveṡayorvā | yadā ca paṭubuddhiśabdānantaramapaṭubuddhi- śabdāvutpadyete, tadā kathamapaṭu: samānajātīyo dharma: paṭīyāṃsaṃ hiṃsyāt | antyayośca katham | yo'pi arciṡāmavasthānahetvabhāvād, dharmādharmavaṃśād vā vināśaṃ manyate ? sa cāyukta:; na hyabhāva: kāraṇaṃ bhavitumarhati | na cāpyutpādavināśahetvordharmādharmayo: kṡaṇa eva kṡame vrttilābhapratibandhau bhavitumarhata: | śakyaścaiṡa kāraṇaparikalpa: sarvatra saṃskrte kartumityalaṃ vivādena | ------------------- manumānāpatito dharma: svarūpaviparyaya: | ākasmika: kāṡṭhādīnāṃ vināśa:; vināśasvābhāvyāt, buddhyādivināśavad' iti | yastu manyata iti | vaiśeṡika: | pūrvā buddhiruttarayā buddhyā utpannayā vināśyate | anyā tu buddhi: pūrvayā buddhyā vināśyate | evaṃ śabdo'pi vācya: | āha-na yuktametat | kasmāt ? buddhyorasamavadhānāt ayugapadbhāvādityartha: | na hyasantaṃ nāśyaṃ heturvināśayatīti | kathaṃ gamyate buddhyorasamavadhānamiti ? ata āha-na hi saṃśayaniścayajñānayoryuktaṃ samavadhānamiti vistara: | svasaṃvedyametat | yadā saṃśayajñānaṃ na tadā niścayajñānam, yadā niścayajñānaṃ na tadā saṃśayajñānamiti | evaṃ sukhadu:khayo rāgadveṡayoścāsamavadhānamiti yojyam | yathā ca viruddhayorasamavadhānam, emaviruddhayorapi jñānayorasamavadhānaṃ bhavatīti | yadā ceti vistara: | athāpi samavadhānaṃ syāditi, tathāpyapaṭubuddhiśabdau paṭū na hiṃsyātām; durbalasamānajātīyatvāt | na hi durbalasamānajātīyo balavantaṃ hiṃsan drṡṭa: | asamānastu durbalo'pi hiṃsyāt | tadyathā-udakaṃ teja: | yo'pyarciṡāmavasthānahetvabhāvāditi | avasthānahetvabhāvād bhāvānāṃ vināśa iti sthaviravasubandhuprabhrtibhirayaṃ heturukta:; sa cāyukta: | na hyabhāva: kāraṇaṃ bhavitumarhatīti | dharmādharmavaśādveti vaiśeṡika: | taṃ pratyāha-na cāpyutpādavināśahetvoriti | utpādavināśa- hetvoradharmasya | kṡaṇa eva kṡaṇa iti | mukhye kṡaṇe, naupacārike kṡaṇa ityartha: | atha vā kṡaṇa eva kṡaṇa iti | kṡaṇe kṡaṇa evetyartha: | vrttilābhapratibandhau | vrttilābho vrttipratibandhaśca kṡaṇe kṡaṇe bhavituṃ nārhata: | kathaṃ krtvā ? yasyārciṡa: utpattāvanugraho bhavati caitrasya maitrasya vā, tasya dharma upalabdhavrtti: tadutpādayatītyevamutpādahetu: | vināśaheturapi, yadi tadvināśastasyānugrahaṃ karoti andhakārāvasthāyām | evamadharmo'pi yasyārcirutpattāvapakāro bhavati, tasyādharmopa- labdhavrttistadutpādayati | vināśaheturapi, yadi tadvināśastasyāpyapakāraṃ karoti andhakārā- vasthāyāmiti tayorvrttilābhādarciṡāmutpattirbhavati | na ca vrttilābhaṃ tayorapratibadhya tābhyāmeva tasminneva kṡaṇe teṡāṃ vināśa iti | kṡaṇe kṡaṇe vrttilābhapratibandhau na dvayoryujyete | śakyaścaiṡa kāraṇaparikalpa iti vistara: | dharmādharmavināśa iti kāraṇaparikalpa iti | sarvatra saṃskrte dvyaṇukādau anityeṡu rūpādiṡu karmaṇi ca śakyate kartum | ato na vaktavya- @451 yadi ca kāṡṭhādīnāmagnyādisaṃyogahetuko vināśa: syāt, evaṃ sati pākajānāṃ guṇānāṃ pakvataratamotpattau- hetu: syācca vināśaka: | hetureva ca vināśaka: syāt | kathaṃ krtvā ? ghāsādyāgnisambandhāt guṇā: pākajā utpannā:, tata eva tādrśādvā puna: pakvataratamotpattau teṡāṃ vināśa iti hetureva teṡāṃ vināśaka: syād, hetvaviśiṡṭo vā | eva tādrśācca teṡāṃ punarabhāva iti | jvālāntareṡu ca tāvaddhetubhede'pi parikalpanā parikalpayeyu: | yattarhyāpa: kvāthyamānā: kṡīyante, kiṃ tatrāgnisaṃyogā: kurvanti ? tejodhātuṃ prabhāvato vardhayanti, yasya prabhāvādapāṃ saṅghāta: kṡāmakṡamo jāyate, yāvadatikṡāmatāṃ gato'nte na puna: santānaṃ santanoti-idamatrāgnisaṃyogā: kurvanti | tasmānnāsti bhāvānāṃ vināśahetu: | svayameva tu bhaṅguratvād vinaśyanta utpannamātrād vinaśayantīti siddha eṡāṃ kṡaṇabhaṅga: | kṡaṇabhaṅgācca gatyabhāva: | gatyabhimānastu deśāntareṡu nirantarotpattau trṇajvālāvat | gatyabhāve ca "saṃsthānaṃ kāyavijñapti:" iti siddham | ------------------- metat-agnisaṃyogāt kāṡṭhādīnāṃ vināśa ityevamādi | tataśca sarvasaṃskrtasya kṡaṇikasiddhi:; harmādharmayostadvināśakāraṇāntarānapekṡatvādityalaṃ vivādena | tata eva tādrśādveti | agnisaṃyoga: śyāmatāṃ ghaṭasya nivartya raktatāṃ janayati, sa eva raktatāṃ nivartya raktatāṃ janayatīti kalpyate | hetureva vināśaka: syāt | atha jvālānāṃ kṡaṇikatvādanyastatsaṃyogo janaka:, anyo'pi vināśaka iti kalpyate ? hetvaviśiṡṭo vināśaka: syāt, na ca yuktamiti sarvam | jvālāntareṡu ca tāvaddhetubhede'pi parikalpanāṃ parikalpayeyurvaiśeṡikā: | kṡaṇikatvāt jvālānāmanyā janikā anyā vināśikā iti | kṡāra-yāvad-bhūmisambandhāttu pākajaviśeṡotpattau kāṃ kalpanāṃ kalpayeyu: | na hi teṡāṃ kṡārādaya: kṡaṇikā: | tatra hetureva vināśaka: syāt | yattarhi āpa iti vistara: | yadyagnisaṃyoge'pyāpo na vināśyante, kathaṃ tarhyāpa: kvāthyamānā: kṡīyanta ityabhiprāya: | tejodhāturiti | tadavinirbhāgasaṃvardhanam | yasya prabhāvādapāṃ saṅghāta: kṡāmakṡāmo jāyata iti | kāraṇaviśeṡāt kāryaviśeṡa iti kṡāmakṡāmataro jāyate | yāvadatikṡāmatāṃ gato'nte na puna: santānaṃ santanotīti | kāryaṃ karoti | na tvabhāvaṃ karotītyartha: | bhaṅguratvāditi vistara: | bhaṅgaśīlatvāt svayaṃ vinaśyanto'nyenājanitavināśā: | santa utpannamātrādekakṡaṇalabdhātmāno bhavanto vinaśyanti | trṇajvālāvaditi | yathā trṇajvālāyā: kṡaṇikatve'pi deśāntareṡu nirantarotpattau gatyabhimāna:-trṇaṃ dahantīti, jvālā gacchantīti, tadvat | sādhanaṃ ca-`avidyamānagatayo @452 "nāsti saṃsthānaṃ dravyata:" iti sautrāntikā: | ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpamiti prajñapyate, tamevāpekṡyālpīyasi hrasvamiti, caturdiśaṃ bhūyasi caturasramiti, sarvatra same vrttamiti | evaṃ sarvam | tadyathā-alātamekasyāṃ diśi deśāntareṡvanantareṡu nirantaramāśu drśyamānaṃ dīrghamiti pratīyate, sarvato drśyamānaṃ maṇḍala- miti | na dravyasat saṃsthānam | yadi hi syāt- dvigrāhyaṃ syāt, cakṡuṡā hi drṡṭvā dīrghamityavasīyate kāyendriyeṇāpi sprṡṭveti dvābhyāmasya grahaṇaṃ prāpnuyāt | na ca rūpāyatanasya dvābhyāṃ grahaṇamasti | yathā vā spraṡṭavye dīrghādigrahaṇam, tathā varṇe'pi sambhāvyatām | smrtimātraṃ tatra sparśasāhacaryād bhavati | sa tu sāhacaryāt bhavati, na tu sākṡād grahaṇam, tathā-agnirūpaṃ drṡṭvā tasyoṡṇatāyāṃ smrtirbhavati, puṡpagandhaṃ ca ghrātvā tadvarṇa iti ? yuktamatrāvyabhicāratvādanyenānyasmaraṇam; na tu kiñcit spraṡṭavyaṃ kvacit saṃsthāne niyatam, yato'tra smaraṇaṃ niyamena syāt | ------------------- deśāntare nirantaramutpadyamānā rūpādayo bhāvā:; kṡaṇikatvāt trṇajvālāvat' | saṃsthānaṃ kāya- vijñaptiriti | vaibhāṡikavacanam ||3|| ekadiṅmukha iti | ekā diṅmukhasyeti ekadiṅmukhaṃ tasmin | bhūyasi bahutare | evaṃ sarvamityūrdhvaikadiṅmukhe bhūyasi utpanna unnatamiti prajñapyate, adho bhūyasyavanatamiti | eṡā dik | tad yathā alātamiti | "na dravyasat saṃsthānam; varṇagrahaṇāt pakṡagrahaṇatvāt, alātacakravad' iti | athavā-`na dravyasaṃsthānam; anyarūpagrahaṇāt pakṡagrahaṇatvāddhānya- rāśivad' iti | dvābhyāmasya grahaṇaṃ prāpnuyādityukte vaibhāṡiko brūyāt-na dīrghatvāde: kāyendriyeṇa grahaṇam, kiṃ tarhi ? spraṡṭavyāvayaveṡveva tathāsaṃniviṡṭeṡu dīrghādigrahaṇaṃ bhavati, ato na dvābhyāmasya grahaṇaṃ prāpnoti ? ata idamucyate-yathā vā spraṡṭavya iti vistara: | ko'rtha: ? yathā spraṡṭavye dīrghahrasvādigrahaṇam, na ca spraṡṭavyāyatanasaṃgrhītaṃ saṃsthānam; tathā varṇe'pi sambhāvyatāṃ dīrghādigrahaṇam, na ca rūpāyatanasaṃgrhītasaṃsthānam | arthāntarabhūtaṃ syādityartha: | puna vaibhāṡika āha-smrtimātraṃ tatra iti vistara: | smrtimātraṃ saṃsthāne sparśasāha- caryāt ślakṡṇatvādibhi: sparśai: sahacarabhāvād bhavati | na tu sākṡādgrahaṇaṃ dīrghādisaṃsthānasya | yathāgnirūpaṃ drṡṭvā tasyāgneruṡṇatāyāṃ smrtirbhavati sāhacaryāt | puṡpasya ca campakasya ca gandhaṃ ghrātvā tadvarṇe'pi smrtisāhacaryam | āha-yuktamatreti vistara: | yuktamatrāgnāva vyabhicārāt uṡṇatāyāśca rūpasya ca | anyenānyasmaraṇam | agnirūpeṇoṡṇatāyā: puṡpagandhena ca tadvarṇasya | na tu kiñciditi vistara: | @453 tathā satyapi sāharcaniyame saṃsthāne smaraṇaṃ niyamena syāt | varṇe'pi syāt | varṇavad vā saṃsthāne'pyaniyamena syāt | na caivaṃ bhavati | ayuktamasya spraṡṭavyāt smaraṇam | citrāntareṇa vā'nekavarṇasaṃsthāne darśanād bahūnāmekadeśaṃ prāpnuyāt | taccāyuktaṃ varṇavat | tasmānnāsti dravyata: saṃsthānam || yaccāpi kiñcit sapratighaṃ rūpamasti tadavaśyaṃ paramāṇau vidyate ? na cāṇau tat, na ca saṃsthānaṃ paramāṇau vidyate dīrghādi | tasmād bahuṡveva tathāsanniviṡṭeṡu dīrghādiprajñapti: | -------------------- na tu kiñcit spraṡṭavyaṃ ślakṡṇatvādi kvaciditi saṃsthāne dīrghādau niyatam; yato'tra saṃsthāne spraṡṭavyaṃ sprṡṭvā smaraṇaṃ niyamena syāt | yatra hyagnirūpam, tatra taduṡṇatayā bhavitavyam | yatra ca campakagandha:, tatra tadrūpeṇa bhavitavyam | na tu yatra ślakṡṇatvaṃ karkaśatvaṃ vā, tatra dīrghatvena hrasvatvena vā bhavitavyam | tasmāt taduṡṇatārūpayorniyamena yujyate | saṃsthānena tu niyamena smaraṇaṃ na prāpnoti | tathā satyapi sāhacaryaniyame spraṡṭavyaṃ saṃsthānayo: saṃsthāne smaraṇaṃ niyamena syāt | varṇe'pi syāt | smaraṇaṃ niyameneti vartate | tadevaṃ spraṡṭavyaṃ sprṡṭvā smaredityartha: | athāniyamena varṇasmaraṇaṃ bhavati ? varṇavadvā saṃsthāne'pyaniyamena syāt-dīrghe hrasvamiti, dīrghamiti | kiṃ kāraṇam ? varṇe hyaniyamena smaraṇaṃ bhavati spraṡṭavyāt kadācid rakte pītamiti pīte raktamiti | na caivaṃ bhavati | kathamevaṃ na bhavati ? yathā varṇe saṃsmaraṇaṃ na niyamena bhavati, tathā saṃsthāne'pya- niyameneti | kiṃ tarhi ? varṇe smaraṇaṃ na niyamena bhavati, saṃsthāne punarniyameneti ayuktamasya saṃsthānasya spraṡṭavyāt smaraṇam | kathaṃ tarhi dīrghabuddhirhrsvabuddhirvā bhavati ? uktametad- ekadiṅmukhe bhūyasi varṇe vā spraṡṭavye vā grhyamāṇe dīrghavikalpabuddhi:, alpīyasi hrasvavikalpabuddhirityevamādyavagantavyam | citrāntareṇa veti vistara: | citrāntareṇa vānekavarṇa- saṃsthāne bahubhi: prakārairdrśyamānenānekasaṃsthānaṃ drśyate dīrghādi | ato'nekasaṃsthānadarśanāt bahūnāṃ saṃsthānānāmekadeśaṃ prāpnuyāt | yatraiva dīrghatvaṃ tatraiva hrasvādigrahaṇāt | taccāyuktaṃ varṇavat | yathā hi varṇa: sapratighatvādekadeśo na bhavati, tathā saṃsthānamapīti | tathā ca sati dravyato'pi saṃsthānamiti sāpakṡyāla: pakṡyo bhavati; dharmaviśeṡaviparyayāt | "na cāṇau tad" iti | yathā nīlādirūpam, aṡṭadravyakādāvaṇau vidyate na caivamaṇau saṃsthānaṃ dīrghādi vidyate | kathaṃ punargamyate-saṃsthāne paramāṇau nāstīti ? dīrghasaṅghāte'pacīyamāne dīrghabuddhyabhāvāt | dīrghaṃ hi daṇḍamupalabhya tasminnevāpacīyamāne dīrghabuddhirna nivarteta | na hi nīlādi dravyamupalabhyāpacīyamāne tasmin pītabuddhirbhavati | dīrghadravye tvapacīyamāne hrasvabuddhi- rbhavati, na dīrghabuddhi: | na ca yuktaṃ vaktum-tadeva saṃsthāne dīrghādi-hrasvādi-buddhiṃ janayatīti | tasmād bahuṡveveti sarvam | @454 ata matam-saṃsthānaparamāṇava eva tathāsanniviṡṭā dīrghādisaṃjñā bhavanti iti ? so'yaṃ kevala: pakṡapāta:; teṡāmasiddhatvāt | siddhasvalakṡaṇānāṃ hi teṡāṃ sañcayo yujyate | na ca saṃsthānāvayavānāṃ varṇādivat svabhāva: siddha iti kuta eṡāṃ sañcaya: ! yattarhi varṇatvābhinno bhavati, saṃsthānaṃ ca bhinnaṃ drśyate mrdbhājanānām ? nanu coktaṃ yathā krtvā varṇe dīrghādisaṃjñā prajñapyate, yathā ca pipīlikādīnāmabhede paṅkticakrādīnāṃ bheda: prajñāyate, tathā saṃsthānasyāpi ! yattarhi tamasi dūrād vā varṇamapaśyanta: sthāṇvādīnāṃ dairdhyādīni paśyanti ? varṇameva te tatrāvyaktaṃ drṡṭvā dīrghādiparikalpaṃ kurvanti, paṅktisenāparikalpavat | veviditaṃ caitadevam | yat kadācidanirdhāryamāṇaparicchedaṃ saṅghātamātramavyaktaṃ drśyate kimapyetaditi | ------------------- atha matamiti vistara: | saṃsthānaparamāṇava eva tathāsanniviṡṭā ekadiṅmukhādikrameṇa dīrghādisaṃjñā bhavanti | na hyetatsvabhāvā: tathāsanniviṡṭā: samānāstāṃ saṃjñāmupalabdhumarhantītya- bhiprāya: | na ca saṃsthānāvayavānāṃ varṇādivat svabhāva: siddha iti | varṇāvayavā: prasiddha- svabhāvā: pratyavayavaṃ nīlāditvato grahaṇāt, na caivaṃ saṃsthāne paramāṇava: pratyavayavaṃ dīrghāditvato grhyante | tasmānna prasiddhasvabhāvā: | yadi tu naiva te dīrghādisvabhāvā:, sanniveśaviśeṡāt tu dīrghādibuddhihetavo bhavanti | varṇādiparamāṇava eva sanniveśaviśeṡāttu dīrghādibuddhihetavo bhavantīti kiṃ neṡyate ! yattarhi varṇatvābhinna iti | yadi varṇasanniveśamātraṃ saṃsthānaṃ syāt, varṇābhede saṃsthānabhedo na syāt; mrdbhājanānāṃ kuṇḍādīnāmanarthāntarābhāvāt | nanu coktamiti vistara: | yathā krtvā varṇe dīrghādisaṃjñā prajñapyate | ekadiṅmukh ca varṇa iti vistareṇa | yathā ca pipīlikādīnāmiti vistara: | yathā ca pipīlikādaya ekarūpā bhavanti | teṡāṃ ca paṅktirityasmin deśe'nyādrśī, anyasminnanyādrśī | evaṃ cakrādīnāṃ bheda ityevamādi | tathā varṇābhede'pi saṃsthānabheda: syāt | yat tarhi tamasīti vistara: | yat tarhi tamasi varṇamapaśyanta: sthāṇupuruṡahastyādīnāmiti dīrghatvahrasvatvaparimaṇḍalādīni paśyanti | tat kathamiti vākyaśeṡa: | yadi tarhi varṇājjātyantarasaṃsthānaṃ na syāt | yathā varṇaṃ nīlaṃ pītamiti vā na paśyanti tathā saṃsthānamapi dīrghahrasvamiti na paśyeyu:, paśyanti ca kadācit | ato jātyantaraṃ saṃsthānamiti | paṅktisenā- parikalpavaditi | yathā tamasyavyaktaṃ pakṡiṇa: pipīlikā vā drṡṭvā dīrghā paṃktiriti parikalpayanti, yathā vā tamasyeva hastyādīnavyaktaṃ drṡṭvā parimaṇḍaleyaṃ senā vyavasthiteti parikalpayanti, tadvat | veviditaṃ caitadevamiti | yathedānīmuktam-asatyapi jātyantare saṃsthāne varṇameva te tatrāvyaktaṃ drṡṭvā dīrghādiparikalpaṃ kurvanti | yat kadāciditi vistara: | anivārya- māṇaparicchedamiti | anirddhāryamāṇasaṃsthāna saṃghātamātramavyaktamalakṡyamāṇanīlatvādikaṃ drśyate | na ca varṇasaṃsthānavyatiriktaṃ rūpāyatanamastīti | yato nānyat kiñcid dravyaṃ kalpyate, tadvat saṃsthānamapi na varṇavyatiriktaṃ kalpayitavyam | @455 athedānīṃ kāyasya gatiṃ nirākrtya saṃsthānaṃ ca tatrabhavanta: sautrāntikā: kāṃ kāyavijñaptiṃ prajñapayanti ? saṃsthānameva hi te kāyavijñaptiṃ prajñapayanti, na tu punardravyata: | tāṃ ca prajñapayanta: kathaṃ kāyakarma prajñapayanti ? kāyādhiṡṭhānaṃ karma kāyakarma, yā cetanā kāyasya tatra tatra praṇetrī | evaṃ vāṅmanaskarmaṇī api yathāyogaṃ veditavye | yattarhi "cetanā karma cetayitvā ca" ( ) ityuktam ? saṅkalpacetanā pūrvaṃ bhavati-`evaṃ caivaṃ ca kariṡyāmi' iti | tathā cetayitvā paścāt kriyā cetanotpadyate | yayā kāya: preryate sāsau cetayitvā karmetyucyate | evaṃ tarhi vijñaptyabhāvādavijñaptirapi kāmāvacarī na syāditi mahānto doṡā anuṡajyante, anuṡaṅgāṇāṃ puna: pratyanuṡaṅgā bhaviṡyanti; yadi tasmādeva kāyakarma- saṃśabditāccetanāviśeṡādavijñapti: syāt, cittānuparivartinī syāt samāhitāvijñaptivat ? naivaṃ bhaviṡyati; cetanāviśeṡeṇa tadākṡepaviśeṡāt | sāpi ca vijñapti: satī tadākṡepe utpādanacetanāyā balaṃ nibhālayate; jaḍatvāt | dravyameva tu saṃsthānaṃ vaibhāṡikā varṇayanti, saṃsthānātmikāṃ tu kāyavijñaptim | vāgvijñaptistu vāgdhvani: ||3|| ------------------- tatra bhavanta iti | te bhavanta ityartha: | "itarābhyo'pi drśyante" (pā^ sū^ 5.3.14) iti vacanāt | kathaṃ kāyakarma prajñāpayantīti | prajñaptisattvāt kāyakarmāyoga iti manyamāna: prcchati | kāyādhiṡṭhānamiti | kāyālambanamityartha: | yasya hi kāya: pravartya:, tatkāyādhiṡṭhānaṃ karma | tenāha-yā cetanā kāyasya tatra tatra praṇetrīti | yathāyogaṃ veditavye iti | vāgadhiṡṭhānaṃ karma vākkarma | manaskarma tu manasa: karma, manasā vā saṃyuktaṃ karma manaskarma | tena yathāyoga- mityuktam | vijñaptyabhāvāditi vistara: | yadi vijñaptirna syāt avijñaptirapi kāmāvacarī na syāt | vijñaptyadhīnā hi kāmāvacaryavijñapti:, na cittānuparivartinīti | sā caivaṃ nāstīti mahānto doṡā anuṡajyante | saṃvarāsaṃvarābhāvadoṡa:, saptaupadhikapuṇyakriyāvastupuṇyavrddhyabhāvadoṡa ityevamādayo'nuṡaṅgā: | anuṡaṅgāṇāṃ puna: pratyanuṡaṅgā iti | tatparihārā bhaviṡyantītyartha: | kāyakarmasaṃśabditāditi | kāyādhiṡṭhānādityartha: | samāhitāvijñaptivaditi | yathā samāhitā- vijñaptiścittānuparivartinī, evaṃ prātimokṡasaṃvarādilakṡaṇāpyavijñapti: syāt | sautrāntikā āhu:-naivaṃ bhaviṡyati | na cittānuparivartinī bhaviṡyati; cetanāviśeṡaṇā- samāhitena tadākṡepaviśeṡād | asamāhitāyā avijñapterākṡepādityartha: | sāpi ca vijñaptirbhavadīyā satī vidyamānā avijñapterākṡepe utpādana cetanāyā balaṃ sāmarthyaṃ nibhālayate apekṡate | kasmāt ? jaḍatvād | apaṭutvāccetanābalamantareṇa tāmavijñaptiṃ janayituṃ na śaknoti | na hyasatyāṃ samādāna- cetanāyāṃ yadrcchotpannā vijñaptiravijñaptiṃ janayati | @456 vāksvabhāvo ya: saiva vāgvijñapti: ||3|| avijñapti: pūrvamevoktā | sāpi dravyato nāstīti sautrāntikā:; abhyupetyā- karaṇamātratvāt | atītānyapi mahābhūtānyupādāya prajñapte:, teṡāṃ cāvidyamānasvabhāvatvād, rūpalakṡaṇābhāvācca | astīti vaibhāṡikā: | kathaṃ jñāyate ? trividhāmalarūpoktivrddhyakurvatpathādibhi: | trividhaṃ rūpamuktaṃ sūtre-"tribhi: sthānai rūpasya rūpasaṃgraho bhavati-asti rūpaṃ sanidarśanaṃ sapratigham, asti rūpamanidarśanaṃ sapratigham, asti rūpamanidarśanam- pratigham" ( ) iti | anāsravaṃ ca bhagavatā rūpamuktam-"anāsravā: dharmā: katame ? yasmin rūpe'tītānāgatapratyutpanno notpadyate'nunayo vā pratigho vā yāvad yasmin vijñāne, ima ucyante'nāsravā dharmā:" ( ) iti | nāvijñaptiṃ virahayyāsti rūpamanidarśanamapratigham, nāpyanāsravam | ------------------- "vāgvijñaptistu" iti | tu-śabdo viśeṡaṇena | yathā kāyavijñapti: saṃsthānātmikā, na tathā vāgvijñapti: | kiṃ tarhi ? vāgātmako dhvani:, varṇātmaka: śabda ityartha: ||3|| avijñapti: pūrvamevokteti | "te tu vijñaptyavijñaptī" ityuktam | tatra vijñaptiruktā, avijñaptirvaktavyā | sā ca pūrvamevoktā-"vikṡiptācittakasya" (abhi^ ko^ 1.11) iti vacanāt | sāpi dravyato nāsti | sāpyavijñaptirdravyato nāsti | na kevalā vijñaptirityapiśabda: | abhyupetyākaraṇamātratvāditi | "imaṃ divasamupādāya prāṇātipātādibhya: prativiramāmi" ityabhyupetya | tasmāt pareṇa teṡāmakaraṇamātramavijñaptirityevaṃ dravyato nāstīti sautrāntikā: | teṡāṃ cātītānāṃ mahābhūtānām | na hyatītānāṃ pratyutpannasvabhāvo'sti | pañcame ca kośasthāna etad darśayiṡyata iti | katham ? avidyāmānānyasyā āśraya ityato na dravyato'sti | rūpa- lakṡaṇābhāvācca | rūpyata iti rūpalakṡaṇam, taccāsyā apratighatvānnāsti | tasmānna dravyato'sti | trividheti vistara: | trividhañca tadamalañca trividhāmalarūpam, tasyokti: | akurvata: panthā akurvatpatha: | pareṇa kārayata: svayamakurvata: karma ityartha: | trividhāmalarūpoktiśca vrddhiścākurvatpathaścādireṡām, tānīmāni trividhāmalarūpoktivrddhyakurvatpathādīni | ādiśabdena dharmo bhikṡo ityatrārūpītyavacanam, āryāṡṭāṅgavacanam, prātimokṡasaṃvarasetuvacanaṃ ca grhyate | rūpasya rūpasaṃgraha iti | rūpasya rūpeṇaiva saṃgraho bhavati, nānyairvedanādibhi: | asti rūpaṃ sanidarśanaṃ sapratigham | yaccakṡurvijñānavijñeyaṃ rūpam | astyanidarśanaṃ sapratigham | yāni cakṡurādīni tat punarnava rūpyāyatanāni | asti rūpamanidarśanamapratigham | yanmanovijñānavijñeyam avijñaptirūpaṃ dharmāyatanasaṃgrhītam | nāvijñaptiṃ virahayyeti vistara: | avijñaptiṃ muktvā nāsti rūpamanidarśanamapratighaṃ yad rūpasaṃgrahasūtra uktam | nāpyanāsravamasti rūpam | avijñaptiṃ virahayyeti vartate | na hi mārgasatyasamāpannasya kāyavāgvijñaptirūpaṃ yujyate | @457 vrddhirapi coktā-"ebhi: saptabhiraupadhikai: puṇyakriyāvastubhi: samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā carato vā svapato vā tiṡṭhato vā jāgrato vā satatasamitamabhivardhata eva puṇyam, upajāyata eva puṇyam | evaṃ niraupadhikai:" ( ) iti | na cāvijñaptimantareṇānyamanaso'pi puṇyasyābhivrddhiryujyate | akurvataśca svayaṃ parai: kārayata: karmapathā na sidhyeyurasatyāmavijñaptau | ------------------- saptabhiraupadhikairiti | upadhi: = ārāmavihārādi: tatra bhavamaupadhikam | tasyopadhera- bhāvānniraupadhikam | satatamabhīkṡṇam | samitaṃ nirantaram | atra sūtra-"bhagavān kausāmbyāṃ viharati sma ghoṡitārāme | athāyuṡmān mahācundo yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte'sthāt | ekānte sthita āyuṡmān mahācundo bhagavantametadavocat-`labhyaṃ bhadanta aupadhikaṃ puṇyakriyā- vastu prajñapayituṃ mahāphalaṃ mahānuśaṃsaṃ mahādyutikaṃ mahāvaistārikam' ? `labhyaṃ cunda' iti bhagavāṃstasyāvocat | `saptemāni cundau padhikāni puṇyakriyāvastūni mahāphalāni yāvanmahāvaistārikāṇi | yai: samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā carato vā tiṡṭhato vā svapato vā jāgrato vā satatasamitamabhivardhate eva puṇyam, upajāyate eva puṇyam | `katamāni sapta' ? 1. `iha cunda śrāddha: kulaputro vā kuladuhitā vā cāturdiśāya bhikṡusaṅghāyārāmaṃ pratipādayati | idaṃ cunda prathamaupadhikaṃ puṇyakriyāvastu mahāphalaṃ yāvanmahā- vaistārikam, yena samanvāgatasya kulaputrasya vā vistareṇa yāvadupajāyata eva puṇyam | 2. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tasminnevārāme vihāraṃ pratiṡṭhāpayati | idaṃ dvitīyamaupadhikaṃ puṇyakriyāvastu mahāphalaṃ yāvadupajāyata eva puṇyam | 3. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tasminneva vihāre śayanāśanaṃ prayacchati | tadyathā-mañcaṃ pīṭhaṃ koccavaṃ bimbopadhānaṃ caturasrakaṃ dadāti | idaṃ cunda trtīyamaupadhikaṃ puṇyakriyāstu pūrvavat | 4. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tasminneva vihāre dhruvabhikṡāṃ prajñapayatyanukūlayajñām | idaṃ cunda caturthamaupadhikaṃ puṇyakriyāvastu mahāphalaṃ pūrvavat | 5. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā āgantukāya gamikāya vā dānaṃ dadāti | idaṃ cunda pañcamamaupadhikaṃ puṇyakriyāvastu pūrvavat | 6. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā glānāya glānopasthāpakāya vā dānaṃ dadāti | idaṃ cunda ṡaṡṭhamaupadhikaṃ puṇyakriyāvastu pūrvavat | 7. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā yāstā bhavanti śītalikā vā vaddalikā vā vātalikā vā varṡalikā vā, tadrūpāsu śītalikāsu yāvadvarṡalikāsu bhaktāni vā tarpaṇāni vā yavāgūpānāni vā tāni saṅghāyābhinirhrtyānuprayacchati-idamāryā asmāka- @458 manārdragātrā: anabhivrṡṭacīvarā: paribhujya sukhasparśa viharantu | idaṃ ca cunda saptamamaupadhikaṃ puṇyakriyāvastu mahāphalaṃ yāvadupajāyata eva puṇyam | `ebhi: saptabhiraupadhikai: puṇyakriyāvastubhi: samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā na labhyaṃ puṇyasya pramāṇamudgrahītum-etāvat puṇyaṃ vā, puṇyaphalaṃ vā, puṇyavipākaṃ vā | api-tu bahutvāt puṇyasya `mahāpuṇyaskandha:' iti saṅkhyāṃ gacchatītyevamādi" | dvirapyāyuṡmān mahācundo bhagavantametadavocat-`labhyaṃ bhadanta niraupadhikaṃ puṇya- kriyāvastu prajñapayituṃ mahāphalaṃ yāvanmahāvaistarikam ? `labhyaṃ cunda' iti bhagavāṃstasyāvocat | `saptemāni cunda niraupadhikāni puṇyakriyāvastūni yai: samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā carato vā tiṡṭhato vā vistareṇa yāvadupajāyata eva puṇyam' | `katamāni sapta' ? 1. `iha cunda śrāddha: kulaputro vā kuladuhitā vā śrṇoti tathāgataṃ vā tathāgataśrāvakaṃ vā amukaṃ grāmakṡetramupaniśritya viharatīti | śrutvā punaradhigacchati prītiprāmodyamudāraṃ kuśalaṃ naiṡkramyopasaṃhitam | idaṃ cunda prathamaṃ niraupadhikaṃ puṇyakriyāvastu pūrvavat yāvadupajāyata eva puṇyam | 2. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā śrṇoti tathāgataṃ vā tathāgata- śrāvakaṃ vā udyuktamāgamanāya | śrutvā ca punaradhigacchatīti pūrvavat | idaṃ cunda dvitīyaṃ niraupadhikaṃ puṇyakriyāvastu | 3. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā śrṇoti tameva tathāgataṃ vā tathāgataśrāvakaṃ vā adhvānamārgapratipannaṃ tameva grāmakṡetramanuprāptam | śrutvā ca punaradhigacchatīti pūrvavat | idaṃ cunda trtīyaṃ niraupadhikaṃ puṇyakriyāvastu yāvadupajāyata eva puṇyam | 4. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā śrṇoti tameva tathāgataṃ vā tathāgataśrāvakaṃ vā tadeva grāmakṡetramanuprāptam | śrutvā ca punaradhigacchatīti pūrvavat | idaṃ cunda caturthaṃ niraupadhikaṃ puṇyakriyāvastu yāvadupajāyata eva puṇyam | 5. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tameva tathāgataṃ vā tathāgataśrāvakaṃ vā darśanāyopasaṃkrāmati, drṡṭvā ca punaradhigacchatīti pūrvavat | idaṃ cunda pañcamaṃ niraupadhikaṃ puṇyakriyāvastu | 6. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikād dharma śrṇoti | śrutvā ca punaradhigacchatīti pūrvavat | idaṃ cunda ṡaṡṭhaṃ niraupadhikaṃ puṇyakriyāvastu | 7. `punaraparaṃ cunda śrāddha: kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikād dharmaṃ śrṇoti | śrutvā ca buddhaṃ śaraṇaṃ gacchati, dharmaṃ śaraṇaṃ gacchati, saṅghaṃ śaraṇaṃ gacchati, śikṡāpadāni ca pratigrhṇāti | idaṃ cunda saptamaṃ niraupadhikaṃ puṇyakriyāvastu mahāphalamiti pūrvavat" | bahugranthabhayāt na sarvaṃ likhitam | @459 na hyājñāpanavijñapte: karmapatha upayujyate; tasya karmaṇo'krtatvāt | krte'pi tasyā: svabhāvaviśeṡāditi | uktaṃ ca bhagavatā-"dharmā bhikṡavo bāhyamāyatanamekādaśabhirāyatanairasaṃgrhītama- nidarśanamapratigham" ( ) ita | na tvarūpītyuktam | tatra kiṃ prayojanaṃ syād yadi dharmāyatanāntargatamavijñaptirūpaṃ naśyet ! aṡṭāṅgaśca mārgo na syādavijñaptimantareṇa | samāpannasya vākkarmāntājīvānāmayogāt | yattarhīdamuktam-"tasyaivaṃ jānata evaṃ paśyata: samyagdrṡṭirbhāvanāparipūriṃ gacchati, samyaksaṅkalpa:, samyagvāyāma:, samyaksmrti:, samyaksamādhi: | pūrvameva cāsya samyagvākkarmāntājīvā: pariśuddhā bhavanti paryavadātā:" ( ) iti ? laukikamārgavairāgyaṃ pūrvakrtamabhisandhāyaitaduktam | prātimokṡasaṃvaraścapi na syādasatyāmavijñaptau | na hi samādānādūrdhvaṃ tadasti, yenānyamanasko'pyayaṃ bhikṡu: syāt, bhikṡuṇī veti | setuśca sūtre viraktiruktā; dau:śīlyavibandhatvāt | na vā bhavantī seturbhavitumarhatītyastyevāvijñapti: | atra sautrāntikā āhu:-bahvapyetat, citramapyetat | naivaṃ tvetat | kiṃ kāraṇam ? yattāvaduktam-"trividharūpokte:" iti | tatra yogācārā upadiśanti-dhyāyināṃ samādhiviṡayarūpaṃ samādhiprabhāvā- dutpadyate, cakṡurindriyāviṡayatvād anidarśanam, deśānāvaraṇād apratighamiti | ------------------- na hyajñāpanavijñapte: karmapatha upayujyate; tasya prāṇātipātādi karmaṇo'krtatvāt | syānmatam, krte tasmin karmaṇi tadājñāpanavijñapte: karmapatho bhaviṡyatīti ? atredamucyate- krte'pi ca tasyā: svabhāvāviśeṡāditi | pareṇa krte'pi tasmin karmaṇi tasyā ājñāpanavijñapterna kaścit svabhāvaviśeṡo'sti, yena tadānīṃ karmapatha: syāt | tasmāt pūrvavat | tasyā: svabhāvā- viśeṡāt | yathaiva pūrvavat karmapatho na vyavasthāpyate, tathaiva paścādityato'stītyabhyupagantavyā yāsau tadānīmutpadyate karmapathasaṃgrhīteti | ekādaśabhirāyatanairasaṃgrhītamiti | dharmāyatanavarjai: | vākkarmāntājīvānāmayogāditi | vijñaptisvabhāvānāmevāsambhavādityartha: | yattarhīdamuktamiti vistara: | ko'syābhisambandha: | yadi vā matam-yadyavijñaptirna syādaṡṭāṅgo'yaṃ mārgo na syāt; tatra vijñaptyayogāt | tasmād astyavijñaptiriti | yattarhīdamuktamiti vistareṇoktvā yāvat samyak samādhiriti kimarthamevamucyate ? pūrvameva cāsyeti sarvam | mārgasya samāpattikālāt pūrvamityartha: | vijñaptirūpāsta uktā ityabhiprāya: | vaibhāṡikā pariharanti-laukikamārgavairāgyamiti vistara: | laukikamārga- vairāgyāvasthāyāṃ vāgādisvabhāvaṃ vijñaptirūpam | ettadabhisandhāyaitaduktam | na tu mārgakāle tat saṃgrhītaṃ vāgādyavijñaptirūpaṃ nāstīti | @460 atha matam-kathamidānīṃ tad rūpamiti ? etadavijñaptau samānam | yadapyuktam- `anāsravarūpokte:' iti, tadeva samādhiprabhāvasambhūtaṃ rūpamanāsrave samādhāvanāsravaṃ varṇayanti yogācārā: | arhato yad rūpaṃ bāhyaṃ cetyapare; āsravāṇāmani:śrayatvāt | yattarhi sūtra uktam-"sāsravā dharmā: katame ? yāvadeva cakṡuryāvadeva rūpāṇi" iti vistara: ? tat punarāsravāṇāmapratipakṡatvāt sāsravamuktam | paryāyeṇa tarhi tadeva sāsravaṃ cānāsravaṃ ca syāt ? kiṃ syāt ? lakṡaṇasaṅkara: syāt | yathā tat sāsravaṃ tathā na kadācidanāsravamiti ko'tra saṅkara: ? yadi ca rūpāyatanādīni ekāntena sāsravāṇi syu:, iha sūtre kimarthaṃ viśeṡitāni syu:-"yāni rūpāṇi sāsravāṇi sopādānīyāni ceta:khilamrakṡavastu" iti vistara: | yadapyuktam-"puṇyābhivrddhivacanād" iti, tatrāpi pūrvācāryā nirdiśanti- "dharmatā hyeṡā yathā yathā dātr#ṇāṃ dāyā: paribhujyante tathā tathā bhoktrṇāṃ guṇaviśeṡāda- nugrahaviśeṡāccānyamanasāmapi dātrṇāṃ tadālambanadānacetanāparibhāvitā: santataya: sūkṡmaṃ ------------------- samādhiviṡayarūpamiti | samādherālambanamasthisaṅkalādi | deśānāvaraṇādapratighamiti | yadrūpaṃ deśamāvrṇoti tat pratigham | viparyayādapratighamiti siddham | kathamidānīṃ tadrūpamiti | yadi na rūpayituṃ śakyata ityabhiprāya: | etadavijñaptau samānam | avijñaptirapi vā deśaṃ nāvrṇotīti tulyam | anāsrave samādhau anāsravamiti | mārgaṃ sammukhī- kurvāṇo yogācārastadrūpamāśayaṃ cāśrayañca pratilabhate yat samyagdrṡṭivadanāsravaṃ śīlaṃ pratilabhate | yasmin sati prakrtiśīlatāyāṃ santiṡṭhate | athavā anāsrave'pi samādhau tadevaṃvidhaṃ rūpaṃ ca ācāryā icchanti | arhato yadrūpaṃ bāhyaṃ cetyapara iti | apara ācāryā varṇayanti-arhato yadrūpaṃ cakṡurāyatanādi bāhyaṃ ca kāṡṭha- kuḍyādi tadanāsravaṃ rūpam | kuta: ? āsravāṇāmaniśrayatvāt | na hyarhatsāntānikaṃ rūpaṃ bāhyaṃ cāsravāṇāṃ kleśānāṃ niśraya iti | yadyevam, yattahyaviśeṡeṇa sūtra uktam-sāsravā dharmā: katame ? yāvadeva cakṡuryāvadeva rūpāṇīti vistara: | tat punarāsravāṇāmapratipakṡatvāt sāsravamuktam | cittacaittaviśeṡo hi āsravapratipakṡa iti | paryāyeṇa tarhīti vistara: | tadevārhato rūpaṃ bāhyaṃ cāsravāṇāmapratipakṡatvāt sāsravam, āsravāṇāmaniśrayatvādanāsravamiti | tathā ca lakṡaṇasaṅkara: syāditi doṡa: | yāni rūpāṇīti | yāni rūpāṇyāyatanānītyartha: | vistareṇa yāvad ye dharmā: sāsravā: sopādānīyā- śceta:khilamrakṡavastviti vacanāt | santyanāsravāṇi rūpāyatanānīti | tāni puna: katamāni sāsravāṇi ? sopādānīyāni prthagjanarūpāṇi; āsravāṇāṃ ni:śrayatvāttadapratipakṡatvācca | katamānyanāsravāṇi ? yānyarhato rūpāṇi bāhyāni ca; āsravāṇāmani:śrayatvāt | dharmatā hyeṡeti | karmaṇāmanādikālikā śakti: | guṇaviśeṡāditi | dhyānāpramāṇādi- @461 pariṇāmaviśeṡaṃ prāpnuvanti, yenāyatyāṃ bahutaraphalābhiniṡpattaye samarthā bhavanti" | idamabhisandhāyoktaṃ bhaved-"abhivardhata eva puṇyamupajāyata eva puṇyam" iti | atha matam-kathamidānīṃ santānāntaraviśeṡādanyamanaso'pi santānāntarasya pariṇāma: setsyatīti ? etadavijñaptau samānam | kathamidānīṃ sannatānāntaraviśeṡāt santānāntare dharmāntaravijñapti: setsyatīti niraupadhikeṡvidānīṃ puṇyakriyāvastuṡu kathaṃ bhaviṡyatīti ? abhīkṡṇaṃ tadālambana- cetanābhyāsāt svapneṡvapi tā anuṡaṅgiṇyo bhavanti | avijñaptivādinastu niraupadhike yatra vijñaptirnāsti tatra kathamavijñapti: syāt | yacca aupadhikeṡvapyevamabhīkṡṇam tadālambanacetanābhyāsādityapare | yattarhi sūtramuktam-"yasyograbhikṡu: śīlavān kalyāṇadharmā piṇḍakaṃ paribhujyā- pramāṇaṃ ceta:samādhiṃ kāyena sākṡātkrtvopasampadya viharati, apramāṇastannidānadāyakasya dānapate: puṇyābhiṡyanda: kuśalābhiṡyanda: sukhāsvādadhāra: pratikāṅkṡitavya:" iti, atra tadānīṃ dātu: kaścetanāviśeṡa: ? tasmāt santatipariṇāmaviśeṡa eva nyāyya: | yadapyuktam-"kārayata: kathaṃ karmapathā: setsyanti" iti ? tatrāpyevaṃ varṇayanti-tatprayogeṇa pareṡāmupaghātaviśeṡāt prayoktu: sūkṡma: santatipariṇāmaviśeṡo jāyate, yata āyatyāṃ samante'pi bahutaraphalābhinirvarttanasamartho bhavatīti | ------------------- guṇaviśeṡāt | anugrahaviśeṡācceti | śarīrasya varṇabalādiviśeṡāt | tadālambaneti vistara: | sapratigrāhakamālambanamasyā: seyaṃ tadālambanādānacetanā, tayā paribhāvitā: santataya: sūkṡmaṃ pariṇāmaviśeṡaṃ phalotpattinimittaṃ prāpnuvanti | kathaṃ bhaviṡyatīti | bahutaraphalābhiniṡpattaye kathaṃ bhaviṡyatītyabhiprāya: | nahyatra dātr#ṇāṃ dāyā: paribhujyante, yatparibhogāt bhoktr#ṇāṃ guṇa- viśeṡādanugrahaviśeṡāccānyamanasāmapi dātrṇāmiti vistareṇa yāvat samarthā bhavanti yāvadupajāyata eva puṇyamiti vā | tadālambanacetanābhyāsāditi | tathāgatatacchrāvakālambanacetanābhyāsāt santataya: sūkṡmaṃ pariṇāmaviśeṡaṃ prāpnuvanti | yenāyatyāṃ bahutaraphalābhiniṡpattaye samarthā bhavanti | caratastiṡṭhato jāgrato yuktam, evaṃ svapatastu katham ? ityata āha-svapneṡvapi tāścetanā anuṡaṅgiṇyo bhavantīti | avijñaptivādinastu vaibhāṡikasya niraupadhikepuṇyakriyāvastuni yatra vijñaptirnāsti, kevalaṃ taṃ śrutvādhigacchati prītiprāmodyamudāraṃ kuśalam, tatra kathamavijñapti: syāt; tasya śroturvijñaptisamādhyorasambhavāt | avijñaptirhi vijñapte: samādhervā sambhavet | aupadhikeṡvapīti vistara: | ārāmadānādiṡvapi tadālambanacetanābhyāsāt | pratigrāhaka ālambanamasyāścetanāyā iti pūrvavat | āha-yaccau padhikeṡvapyevamabhīkṡṇaṃ tadālambana- cetanābhyāsāt | yattarhi sūtramiti vistara: | apramāṇaṃ ceta:samādhimiti | maitryādisamprayuktaṃ cetanāviśeṡa iti | etadālambanacetanasyāpi dāyakasyāpramāṇa: puṇyābhiṡyando'stīti darśayati | @462 svayamapi ca kurvata: kriyāphalaparisamāptāveṡa eva nyāyo veditavya: | so'sau santatipariṇāmaviśeṡa: `karmapatha:' ityākhyāyate: kārye kāraṇopacārāt | kāyikavācikatvaṃ tu tasya tatkriyāphalatvād yathā avijñaptivādināmavijñaptiriti | upātteṡu skandheṡu trikālayā cetanayā prāṇātipātāvadyena sprśyate ghātaka iti bhadanta: | `haniṡyāmi',`hanmi', `hatam' iti cāsya yadā bhavatīti | na tviyatā karmapatha: parisamāpyate | mā bhūdahate'pi mātrādau hatābhimāni- nāmānantaryaṃ karmeti, svayaṃ tu ghnata etāvāṃścetanāsamudācāra iti-ayamatrābhiprāyo yuktarūpa: syāt | ka idānīmeṡa pradveṡo yadavijñapti: prakṡipyate, santatipariṇāmaviśeṡaścābhyupagamyate tathaivāsaṃjñāyamāna: ? na khalu kaścit pradveṡa:; kintu cittānvayakāyaprayogeṇa kriyāparisamāptau tābhyāṃ ------------------- kriyāphalaparisamāptāviti | maulakarmapathaprayoga: kriyā | maulakarmapatha phalaṃ tasya parisamāptau | eṡa eva nyāya iti | svayaṃ prayogeṇa pareṡāmupaghātaviśeṡāt karttu: sūkṡma: santatipariṇāmaviśeṡo jāyata iti sarvam | kārye kāraṇopacārāditi | santatipariṇāmaviśeṡa: karmapatho bhavatīti | santati- pariṇāmaviśeṡa: kāryam, karmapatha: kāraṇam | yo'sau kāyavāco: prayoga:, sa hi cetanālakṡaṇasya karmaṇa: panthā iti | tasmin kārye karmapatha iti kāraṇopacāra: | kāyikavācikatvaṃ tu tasya santatipariṇāmaviśeṡasya tatkriyāphalatvāt | kāyavākkriyāyā: phalatvādityartha: | yathā avijñaptivādinām avijñaptiriti | yathā vaibhāṡikāṇāma vijñaptivādināmavijñapti: karmapatha ityākhyāyate; kāryakāraṇopacārāt | kāyikavācikatvaṃ tu tatkriyāphalatvāditi | avijñaptiradravyamiti prakārāntareṇa darśayan bhadanta āha-upātteṡu skandheṡviti vistara: | sattvasaṅkhyāteṡu vartamāneṡu skandheṡu trikālayā cetanayā prāṇātipātāvadyena sprśyate ghātaka iti | kathaṃ trikālayā ? ityāha-haniṡyāmi hanmi hatamiti cāsya yadā bhavatīti | tadevamatra cetanaiva karmetyuktaṃ bhavati | ācāryo bhadantamataṃ kenacid bhāgenābhipretaṃ kenacidbhāgenāna- bhipretaṃ darśayannāha-na tviyateti vistara: | yadi kaścidevaṃ prayojayet-manmātaraṃ mārayeti | uccalite ca mārake tasyaiva bhaved-hatā tena manmāteti | tasya hatābhimānina ānantaryakarma syāt | na ceṡyate | tasmāt svayaṃ ghnanniti bhadantena viśeṡyaṃ vaktavyam | ata evāha-svayaṃ tu ghnata iti vistara: | etāvāṃścetanāsamudācāra iti | haniṡyāmi hanmi hatamiti | yuktarūpa iti | yukta eva yuktarūpa iti | svārthe rūpapratyaya:, nāmadheyavat | yathā-nāmaiva nāmadheyamityeke vyācakṡate | praśastarūpo yuktarūpa: | yuktaṃ vā rūpaṃ svabhāvo'syeti yuktarūpa: | tathaivāsaṃjñāyamāna iti | yathaivāvijñaptirduravabodhā, tathaiva santatipariṇāmaviśeṡo'pīti | cittānvayakāyaprayogeṇeti | cittapūrvakeṇa kāyaprayogeṇetyartha: | tābhyāṃ prthagbhūtamiti | citta- @463 prthagbhūtaṃ dharmāntaraṃ prayojayiturutpadyata iti notpadyate paritoṡa: | yatkrtaprayogasambhūtā tu kriyāparisamāptistasyaiva tannimitta: santatipariṇāmo bhavatīti bhavati paritoṡa:; cittacaittasantānāccāyatyāṃ phalotpatte: | uktaṃ cātra | kimuktam ? "vijñaptyabhāvād" ityevamādi | tadabhāvādavijñaptera- bhāva: | yadapyuktam-"dharmāyatanasyārūpitvaṃ yasmānnoktam" iti ? tadyadevātra rūpam- nidarśanamapratighaṃ coktam, tadevāstu dharmāyatanaparyāpannam | yadapyuktam-aṡṭāṅga āryamārgo na syāditi ? aṅga tāvadācakṡva-kathaṃ mārgasamāpannasya samyagvākkarmāntājīvā bhavantīti ! kimasau vācaṃ bhāṡate, kriyāṃ vā karoti, cīvarādīn vā paryeṡate ? netyāha | kiṃ tarhi ? tadrūpāmanāsravāmavijñaptiṃ pratilabhate | yasyā: pratilambhād vyutthito'pi na punarmithyāvāgādiṡu pravartate, samyagvāgādiṡu ca pravartate | ato nimitte naimittikopacārādavijñaptau tadā vyākriyate | yadyevam, ihāpyevaṃ kiṃ na grhyate-mārgasamāpanno vināpyavijñaptyā tadrūpamāśayaṃ ca āśrayaṃ ca pratilabhate, yasyaṃ pratilambhāt vyutthito'pi na punarmithyāvāgādiṡu pravartate, samyagvāgādiṡu ca pravartate | ato nimitte naimittikopacāraṃ krtvā aṡṭau mārgāṅgāni vyavasthāpyanta iti ? aparastvāha-tadakriyāmātramatrāṅgamuktaṃ syāt | yadasāvāryamārgasāmarthyādakriyā- niyamaṃ pratilabhate, taccānāsravamārgasanniśrayalābhādanāsravaṃ syāt | ------------------- kāyābhyāṃ prthag bhūtam | yatkrtaprayogasambhūteti | yena krto yatkrta: yatkrtāt prayogāt sambhūtā | kriyāparisamāpti: | karmapathaparisamāpti: | tasyaiva cittacaittasya prayoktustannimitta- statprayoganimitta: santatipariṇāmo bhavatīti | bhavati paritoṡa: | asmākamiti vākyaśeṡa: | cittacaittasantānāccāyatyāṃ phalotpatte: | nāvijñapti: | kim ? bhavati paritoṡa iti vartate | vijñaptyabhāvādityevamādīti | samutthāpakasya dharmasyābhāvāt samutthāpyasya dharmasyābhāva ityartha: | avijñaptirdravyato nāstīti sādhitametat | ādi-śabdena-abhyupetyākāraṇamātra- tvādatītāni mahābhūtānyupādāya prajñapte:; teṡāmavidyāmānatvādi | tadevāstu dharmāyatanaparyāpannamiti | yaddhyāyināṃ samādhiviṡayo rūpaṃ samādhiprabhāvādutpadyata ityuktaṃ taddhyanidarśanaṃ cāpratighaṃ ca | aṅga tāvadācakṡveti | aṅgāprātilomya iti paṭhyate | hanta tāvadācakṡveti | ehi tāvadācakṡvetyartha ityapare | ato nimitta iti vistara: | yata evam, ato nimitte'vijñaptau naimittikopacārāt samyagvāgādyupacārāt avijñaptau tadā vyākriyate | samyagvākkarmāntājīvākhyā kriyata ityartha: | āśayaṃ cāśrayaṃ ceti | āśaya: prāṇātipātādyakaraṇāśaya:, śraddhādyāśayo vā | āśraya āśrayaparāvrtti: | ato nimitte āśaye ca naimittikopacāram | samyagvāgādyupacāraṃ krtvāṡṭau mārgāṅgāni vyavasthāpyanta iti | @464 na hi sarvatra dravyamanto dharmā: parisaṅkhyāyante | tadyathā aṡṭau lokadharmā:- lābha:, alābha:, yaśa: ayaśa:, nindā, praśaṃsā, sukham, du:khamiti | na cātra cīvarā- dīnāmalābho nāmāsti dravyāntaram | prātimokṡasaṃvaro'pi syāt, yayā cetanayā vidhipūrvaṃ krtvā'bhyupagama: pratiṡiddhāt karmaṇa: kāyavācau saṃvrṇoti | anyacitto na saṃvrta: syāditi cet ? na; tadbhāvanayā kriyākāle smarata: tatpratyupasthānāt setubhāvo'pi syādakriyāṃ pratijñāṃ saṃsmrtya lajjito dau:śīlyākaraṇāt ityarthameva tasyā: samādānam | yadi punaravijñaptereva dau:śīlyaṃ pratibadhnīyāt, kaścit muṡitasmrti: śikṡāṃ bhindyāt | alaṃ vistareṇa, astyeva dravyāntaramavijñaptirūpamiti vaibhāṡikā: | yadyasti, tacca mahābhūtānyupādāyetyuktam, tat kiṃ vijñaptimahābhūtānyevopādā- yāvijñaptirutpadyate ? athānyāni ? anyānyeva sā mahābhūtānyupādāyotpadyate | na hi saiva sāmagrī sūkṡmaphalā caudārikaphalā ca yujyate | kiṃ khalu ? yadātanī vijñaptistadātanānyeva sā mahābhūtānyupādāya vartate | sarvamupādāyarūpaṃ prāyeṇaivam, kiñcid vartamānamanāgataṃ cātītāni mahābhūtānyupādāya | ------------------- tadakriyāmātramiti | mithyāvāgādyakriyāmātram | katamattad ? ityāha-yadasāviti vistara: | yadyakriyāmātramaṅga kathaṃ tadanāsravam ? ityāha-taccānāsravamārgasanniśrayā- lābhādanāsravamiti | yadyakriyāmātramaṅgam, tathā'dravyasat | kathamaṡṭāvaṅgāni bhavanti ? ityāha-na hi sarvatreti vistara: | vidhipūrvamiti | śīla- grahaṇavidhipūrvam | anyacitto na saṃvrta: syāditi cet | yadi sā cetanā saṃvara:, tasmāccetanā- cittādanyacitto na saṃvrta: syāt | yathā cetanayā kāyavācau saṃvrṇoti nāsau tadānīmastīti | na tadbhāvanayeti vistara: | naitadevam; tadbhāvanayā cittasantānabhāvanayā kriyākāle prāṇāti- pātādicitte pratyupasthite smarata: ahaṃ prāṇātipātādibhya: prativirata iti pratyupasthitasmrte: | tatpratyupasthānād yayā cetanayā kāyavācau saṃvrṇoti; tasyā: sammukhībhāvāt | ityarthameva tasyā: samādānamiti | katham ? ayamakriyāpratijñāṃ saṃsmrtya dau:śīlyaṃ kuryāditi | na kaścinmuṡitasmrti: śikṡāṃ bhidyāditi | yāsāvavijñapti: setubhūtā dau:śīlyaṃ pratibadhnāti sā tadānīṃ vidyata iti | na hi saiva sāmagrīti vistara: | na saiva prthivīdhātvādīnāṃ mahābhūtānāṃ vijñaptyāśrayāṇāṃ sāmagrī sūkṡmaphalā cānidarśanāpratighā avijñaptiphalatvāt, audārikaphalā ca sanidarśanasaprati- ghavijñaptiphalatvād yujyate | tasmādanyānyeva mahābhūtāni upādāyāvijñaptirutpadyate | yadātanī vijñaptiriti vistara: | yadā bhavā vijñapti: yadātanī vijñapti: | evaṃ tadātanāni mahābhūtāni | yatkālasambhūtā vijñapti: kiṃ tatkālasambhūtānyeva mahābhūtānyupādāya vijñapti- rutpadyate | sarvamupādāya rūpaṃ vijñaptiravijñaptirdhyānāsravasaṃgrhītā cakṡu:śrotrarūpaśabdādi caivaṃ @465 kiṃ punastaditi ? kṡaṇādūrdhvamavijñapti: kāmāptātītabhūtajā ||4|| prathamāt kṡaṇādūrdhvamavijñapti: kāmāvacarī atītāni mahābhūtānyupādāyotpadyate | tānyasyā āśrayārthena sambhavanti | pratyutpannāni śarīramahābhūtāni sanniśrayārthena; pravrttyanu- vrttikāraṇatvād yathākramam | cakrasyeva bhūmau saparivartamānasya pāṇyāvedhabhūmi- pradeśau ||4|| atha kutastyāni mahābhūtānyupādāya kutastyaṃ kāyavākkarma ? svāni bhūtānyupādāya kāyavākkarma sāsravam | kāmāvacaraṃ kāyavākkarma kāmāvacarāṇyeva mahābhūtānyupādāya | evaṃ yāvacca caturthadhyānabhūmikaṃ tadbhūmikānyevopādāya | anāsravaṃ yatra jāta:, anāsravaṃ tu kāyavākkarma yasyāṃ bhūmau jātastadutpādayati, tadbhūmikānyupādāya tad veditavyam | dhātvapatitatvād, anāsravāṇāṃ ca mahābhūtānāmabhāvāt, tadbalena cotpatte: | tatra vijñaptyavijñaptyākhyakarmaṇī veditavye | ------------------- samānakālānyeva mahābhūtānyupādāya vartate | prāyeṇetigrahaṇaṃ kiñcitkāmāvacaryavijñaptinirāsārtham | ata evāha-kiñcid vartamānamanāgatamatītāni mahābhūtānyupādāyeti | kiñcidupādāya rūpaṃ vartamānamatītāni mahābhūtānyupādāya vartate, kiñcidanāgatamupādāyarūpamatītāni mahābhūtānyu- pādāya vartate | kiṃ punastadupādāyarūpaṃ yadevaṃ bhūtamiti darśayannāha- "kṡaṇādūrdhvamavijñapti: kāmāptātītabhūtajā" iti | kāmāvacarasaṃvarādigrahaṇa- kāle'vijñapti: sahajāni mahābhūtānyupādayotpadyate | evamanyāpya vijñaptistānyevopādāyotpadyate; yasmāt tānyasyā āśrayārthena sambhavanti | yathānyeṡāmupādāyarūpāṇāṃ pratyutpannāni mahā- bhūtānyāśraya:, evaṃ tasyātītānyāśraya: | pravrttyanuvrttikāraṇatvāt yathākramamiti | atītāni mahābhūtāni pravrttikāraṇatvāt ākṡepakāraṇatvāt āśrayārthena bhavanti | pratyutpannāni śarīramahā- bhūtānyanuvrttikāraṇatvādadhiṡṭhānakāraṇatvāt sanniśrayārthena bhavanti | cakrasyeveti vistara: | yathā cakrasya pāṇyāvedha: | evamasyā: pravrttikāraṇam | yathā bhūmipradeśa: | evamanuvrttikā- raṇam ||4|| kālaniyamamuktvā bhūminiyamaṃ prcchati-atha kutastyānīti vistara: | yāvacca caturtha- dhyānabhūmikamiti | ārūpyeṡu bhūtabhautikānāmabhāvāt | dhātvapatitatvāditi | anāsravasya kāyavākkarmaṇo: dhātvapratisaṃyuktatvāt | nāsti niyamata ityabhiprāya: | anāsravāṇi tarhi mahābhūtānyupādāya kasmānna bhavati ? ityata āha- anāsravāṇāñca mahābhūtānāmabhāvāditi | kiṃ punarasyā mahābhūtai: kāryam ? ityata āha- @466 avijñaptiranupāttikā ||5|| nai:ṡyandikī ca sattvākhyā, kiñca- niṡyandopāttabhūtajā | nai:ṡyandikānyeva bhūtānyupādāya cittacaittāni copādāyāvijñaptirbhavati | asamāhitabhūmikāyā eṡa prakāra: || samādhijaupaciyikānupāttābhinnabhūtajā ||6|| dhyānānāsravasaṃvarā vijñapti: samādhijā | sā samādhisambhūtānyaupacayikāni, anupāttāni ca mahābhūtānyupādāyotpadyate | abhinnāni, ca yānyeva ca bhūtānyupādāya prāṇātipātād viratirutpadyate tānyeva yāvat sambhinnapralāpāt | kiṃ kāraṇam ? cittavad bhūtābhedāt | prātimokṡasaṃvare tvanyonyāni mahābhūtānyupādāya saptāvijñaptayo bhavanti | vijñaptistu nai:ṡyandikī | upāttā tu kāyikī | ------------------- tadbalena cotpatteriti | mahābhūtabalena cotpatterityartha: | ata cittabalenaiva tadutpatti: kasmānna bhavati ? anupādāyarūpatvaprasaṅgāt | "avijñaptiranupāttikā" iti | amūrtatvāccittacaittādhiṡṭhānabhāvāyogād ||5|| "naiṡyandikī ca" iti | kuśalākuśalatvāt | na vipākajā; "nāvyākrtāstyavijñapti:" (abhi^ 4.7) iti vacanāt | vipākajasya cāvyākrtatvāt "vipāko'vyākrto dharma:" (abhi^ ko^ 2.57) iti vacanāt | naupacayikī upacayābhāvāt | pāriśeṡyānnaiṡyandikī | "sattvākhyā" sattvasantānapatitatvāt | "niṡyandopāttabhūtajā" iti | naiṡyandikopāttamahābhūtajā; samutthāpakacittāpekṡatvāt, asamāhitacittavijñaptyadhikārācca | na svapnasamādhyādyaupacayikamahābhūtajā | ata eva ca na vipākajamahābhūtajā | "samādhijā" iti vistara: | sāsravānāsravasamādhijatvāt | dhyānānāsravaja- saṃvarāvijñapti: samādhijetyucyate | anupāttāni ca mahābhūtānyupādāyeti | samāhitacittavaśena tatra śarīre cittānuvrttitvāt | upāttāni hi mahābhūtāni nirodhasamāpattyādyavasthāsu citta- mantareṇāpi vartante | yāvatsambhinnapralāpāditi | yāvacchabdena adattādānāt kāmamithyācārānmrṡā- vādāt paiśunyāt pāruṡyāt sambhinnapralāpāditi | cittavad bhūtābhedāt | yathā tadutpādakaṃ cittamabhinnam, evaṃ bhūtānyapi tadutpādakānyabhinnānyeva | na cādhārārthenāvijñaptermahābhūtānyāśraya:, kiṃ tarhi ? tatpravartanārthena | tasmādabhinnabhūtajeti vacanaṃ na virudhyate | prātimokṡasaṃvare tvanyānyānīti | acittānuparivarttanīyatvāt | vijñaptistu naiṡyandikīti | ākṡepavaśenānuvrtte: | upāttā tu kāyikīti | na vācikītyartha: | kāyikī hi kāyamahābhūtā- vinirbhāgavartitvāt tadāśrayabhūtānāmupāttā | na tu vācikī; tadvinirbhāgavartitvāt | @467 kiṃ punariyaṃ vijñaptirutpadyamānā pūrvakasya saṃsthānasya santānaṃ bādhitvotpadyate ? utāho na ? kiñcāta: yadi bādhitvotpadyate ? na; vipākarūpasyocchinnasya puna: prabandhāda- vaibhāṡikīyaṃ prāpnoti | athābādhitvā ? kathamekasmin bhūtasaṅghāte saṃsthānadvayaṃ sidhyati | anyānyeva tāni nai:ṡyandikāni tadānīmupajāyante yānyupādāya vijñaptirbhavati ? evaṃ tarhi yadyadevāṅgaṃ niśrityotpadyate vijñapti:, tena tenāṅgena mahīyasā bhavitavyam; tanmahābhūtairabhivyāpanāt | anabhivyāpane ca puna: kathaṃ krtsnenāṅgena vijñapayet ! śuṡiratvāt kāyasyāsti teṡāmavakāśa: ||6|| tat khalvetat karma paryāyeṇa dvividham, trividham, pañcavidhaṃ coktam | cetanā, cetayitvā ceti | cetayitvā punardvidhā-kāya-vākkarma, cetanā ca | kāyakarma puna: dvividham-vijñaptyākhyam, avijñaptyākhyaṃ ca | evaṃ vākkarma, cetanā ceti pañcavidhaṃ bhavati | tatra punaravijñaptirdvidhā-kuśalā, akuśalā ca | nāvyākrtāstyavijñapti:, kiṃ kāraṇam ? avyākrtaṃ hi cittaṃ durbalam, ato na śaktaṃ balavat karmākṡeptum, yanniruddhe'pi tasminnanubadhnīyāt | ------------------- atra codayati-śāstraviruddhametad | evaṃ hyāha-"yānīmānyupāsakasya pañca śikṡā- padāni eṡāṃ katyupāttāni ? katyanupāttāni ? āha-sarvāṇyanupāttāni" iti ? avijñaptilakṡaṇa- śikṡāpadabhisandhivacanād bāhulikatvādvā tathānirdeśasyetyadoṡa: | puna: prabandhādavaibhāṡikīyamiti | ekasaṃsthānotpattāvitarasaṃsthānānivrtte: | kathaṃ vistareṇa yāvat saṃsthānadvayaṃ sidhyatīti | anyonyāvakāśadānāt | tanmahābhūtairabhivyāpādanāditi | vijñaptyāśrayairmahārbhūtairaṅgasyābhivyāpanāt | anabhivyāpane ca punarvijñaptimahābhūtai: kathaṃ krtsnenāṅgena vijñāpayet | na hi śakyate vaktum-kāyaikadeśenāsau vijñāpayati na sarvakāyeneti | vijñaptyāśrayāṇi mahābhūtāni tadaṅgaṃ na vyāpyāvatiṡṭhanta iti | śuṡiratvāt kāyasyāsti teṡāmavakāśa iti | abhivyāpane'pi na mahīyasāṅgena bhavitavyam; śuṡiratvena kāyānupraveśāt | pīnena tarhi guruṇā vā tenāṅgena na bhavitavyam; sūkṡmatvāt ||6|| dvividhaṃ trividhaṃ pañcavidhaṃ coktamiti | "cetanā tatkrtaṃ ca tat" (abhi^ ko^ 4.1) iti vacanād dvividhamuktam | "cetanā mānasaṃ karma tajje vākkāyakarmaṇī" (abhi^ ko^ 4.2) iti vacanāt trividhamuktam | "te tu vijñaptyavijñaptī" (abhi^ ko^ 4.3) iti kāyavākkarmaṇorvijñaptyavijñaptitve bhedāt cetanātmana: karmaṇaśca pañcasattvāt pañcavidhamuktam | "nāvyākrtāstyavijñapti:" iti | kuśalākuśalaivāvijñaptirityarthāduktaṃ bhavati | balavatkarmeti | avijñaptilakṡaṇam | @468 tridhā'nyat, anyat karma trividham-kuśalākuśalāvyākrtam | kiṃ tadanyat ? vijñapti:, cetanā ca | aśubhaṃ puna: | kāme, akuśalaṃ vastu karma kāmadhātau veditavyam, nānyatra; akuśalaṃbhūtānāṃ prahīṇatvād, āhnīkyānapatrāpyayośca | kuśalāvyākrtaṃ tu sarvatrāprativedhāt | tatra rūpe'pyavijñapti:, kāme'pīti; apiśabdāt | ārūpyeṡu nāsti; bhūtābhāvāt | yatra hi kāyavāco: pravrttistatra kāyavāksaṃvarau | iha tarhi samāpannasya syādanāsravāvijñaptivat ? na; tasyā dhātvapatitatvāt | ārūpyāvacarī tvavijñaptirnārhati kāmarūpāvacarāṇi visabhāgāni mahābhūtānyu- pādāya bhavitum | sarvarūpavaimukhyāccārūpyasamāpattirnālaṃ rūpotpattaye; vibhūtarūpasaṃjñatvāt | dau:śīlyapratipakṡeṇa śīlam | tacca dau:śīlyaṃ kāmāvacaram | ārūpyāśca kāma- ghātorāśrayākāralambanapratipakṡadūratābhirdūre | ata eṡvavijñaptirnāstīti vaibhāṡikā: | ------------------- kāme'pīti apiśabdāditi | ca-śabdārthenāpiśabdena kāmaityākrṡyate | anāsravā- vijñaptivaditi | yathā na ca tāvadanāsravāyā avijñapteranāsravāṇi mahābhūtāni; atha ca punaryasyāṃ bhūmau jātastāmutpādayati, tadbhūmikāni mahābhūtānyupādāyotpadyate | evaṃ na ca tāvadārūpyāṇi mahābhūtāni syu: | atha ca punaryasyāṃ bhūmau jātastāmutpādayati, tadbhūmikāni mahābhūtānyupādāyārūpyāvaca- ryāvijñaptirbhaviṡyatīti | na; tasyā dhātvatitatvāditi | neha; asāmyāt | yasmādavijñaptiranāsravā dhātvapatitā kāmarūpārūpyavacarīti trṡṇābhirasvīkrtatvāt tasyā dhātuto vā naiva sabhāgāni, nāpi visabhāgāni mahābhūtāni bhavantīti, ato yatra jātastatrajāni mahābhūtānyupādāyotpadyate | ārūpyāvacarī tvavijñaptirnārhati kāmarūpāvacarāṇi visabhāgāni mahābhūtānyupādāya bhavitum | dhātupatitatvādityabhiprāya: | kiñca-sarvarūpavaimukhyāccārūpyasamāpattirnālaṃ rūpotpattaye | rūpabhūmikā tvanāsravā samāpattiralaṃ rūpotpattaye, avijñaptyupattaye ityartha: | kasmāt ? sarvarūpavaimukhyādityabhiprāya: | kathaṃ cārūpyasamāpatte: sarvarūpavaimukhyamiti ? ato bravīti-vibhūtarūpasaṃjñatvāditi | vigata- rūpaṃjñatvādityartha: | dau:śīlyapratipakṡeṇa śīlamiti vistara: | dau:śīlyaṃ kāmāvacaram; akuśalasamutthāna- tvāt | tasya rūpabhūmikaṃ śīlamavijñaptilakṡaṇaṃ pratipakṡa iti yujyate | ārūpyāvacaramapyevaṃ @469 vijñapti: savicārayo: ||7|| vijñaptistu savicārayoreva bhūmyo: | kāmadhātau prathame ca dhyāne ca tata ūrdhvam ||7|| kāme'pi nivrtā nāsti, nivrtā tu vijñapti: kāmadhātāvapi nāsti | brahmaloka evāsti | mahābrahmaṇo hi śāṭhyasamutthitaṃ kāyakarma śrūyate | sa hi svaparṡanmadhye āyuṡmato'śvajita: kṡepārthamātmānaṃ kṡiptavān | tata ūrdhvamasatyāṃ vāgvijñaptau kathaṃ tatra śabdāyatanaṃ bāhyamahābhūtahetukam | anye punarāhu:-dvitīyādiṡvapi dhyāneṡu vijñaptirastyanivrtāvyākrtā | na tu kuśalā, na kliṡṭā | kiṃ kāraṇam ? na hi teṡūpapannastathājātīyamadhobhūmikaṃ cittaṃ sammukhīkaroti, yena tāṃ vijñaptiṃ samutthāpayet; nyūnatvāt, prahīṇatvācca | ------------------- bhaviṡyatīti ced ? ata āha-ārūpyāśca kāmadhātoriti vistara: | ārūpyā: kāmadhātoścata- srbhirdūratābhirdūre | dūratvāccārūpyasaṃgrhītaṃ śīlaṃ kāmadhātupratipakṡe na kalpate | catasraśca dūratā vyākhyātā: purastāditi na punarvyākhyāyante | pratipakṡadūratā cātrodāharaṇam | "vijñapti: savicārayo:" iti | savicārayoreva bhūmyoriti | avadhāraṇārtha ārambha: | "vitarkya vicārya vācaṃ bhāṡate" iti vitarkavicārapūrvakatvāt kāyavākkarmaṇo: ||7|| "kāme'pi nivrtā nāsti" iti | na kevalamavicārāsu bhūmiṡviti darśayati | brahmaloka evāstītyuktaṃ bhavati | tata ūrdhvamiti | brahmalokādūrdhvam | bāhyamahābhūtahetukamiti | vāyuprabhrtīnāṃ śabdā- yatanam | vijñaptiśabdapratiṡedhaparametadvacanam | na tu brāhyamahābhūtahetukamiti | pāṇyādyaṅga- śabdo'pi hi dvitīyādiṡu dhyāneṡu sambhavati | anyathā hi śāstravirodha: syāt | tathā hi śāstra uktam-"śabdadhātunā ka: samanvāgata: ? āha-kāmarūpāvacara: | ko'samānvāgata: ? āha-ārūpyāvacara:" ( ) iti | na hi bāhyena sattvasaṃkhyātena samanvāgato yujyate; "prāptyaprāptisvasantānapatitānām" (abhi^ ko^ 2.36) iti vacanāt | asyaiva ca doṡaparihārārthamanye punarāhuriti | dvitīyādiṡvapi dhyāneṡu vijñaptirastīti | kimbhūmikā ? prathamadhyānabhūmikā | vaibhāṡikapakṡa evāyam, na pakṡāntaram; "kāyākṡiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat | dvitīyādau tadā vyāptamakliṡṭāvyākrtaṃ ca tat" || (abhi^ 8.13) iti siddhāntāt | evaṃ tarhi dvitīyādidhyānabhūmikā bhavati pakṡāntaram | sā tu kiṃ vyākrtā, utāvyākrtā ? ityāha-anivrtāvyākrtā | na tu kuśalā na kliṡṭeti | paraspara- sambhāṡaṇādi kurvatāṃ tatastyānāmavyākrtā vijñaptirbhavati | kiṃ kāraṇaṃ na kuśalā na kliṡṭā- 'sti ? ityāha-na hi teṡūpapanna iti vistara: | na hi dvitīyādiṡu dhyāneṡūpapanna: tathājātīyaṃ kuśalakliṡṭajātīyamadhobhūmikaṃ cittaṃ sammukhīkaroti | yena cittena kuśalāṃ kliṡṭāṃ vā vijñaptiṃ @470 pūrvameva tu varṇayanti | kiṃ puna: kāraṇamūrdhvaṃ brahmalokānnāsti vijñapti:, kāmadhātau ca nivrtāvyākrtā nāsti ? samutthānamasadyata: | savitarkavicāreṇa hi cittena vijñapti: samutthāpyate | tacca dvitīyādiṡu dhyāneṡu nāsti, bhāvanāprahātavyena cotthāpyate; darśanaprahātavyasyāntarmukhapravrttatvāt | tacca kāmadhātau nivrtāvyākrtaṃ nāsti | kiṃ khalu samutthānavaśādeva dharmāṇāṃ kuśalākuśalatvaṃ veditavyam ? netyāha | kiṃ tarhi ? caturbhi: prakārai:-paramārthata:, svabhāvata:, samprayogata:, samutthānataśca | tatra tāvat- paramārthaśubho mokṡa:, nirvāṇaṃ hi sarvadu:khavyupaśama: | tata: paramakṡematvāt paramārthena kuśalam, ārogyavat | svato mūlahryapatrapā: ||8|| trīṇi kuśalamūlāni hrīścāpatrāpyaṃ ca svabhāvena kuśalāni; anyasamprayoga- samutthanānapekṡatvāt, pathyauṡadhavat ||8|| samprayogeṇa tadyuktā:, taireva kuśalamūlahryapatrāpyai: samprayuktā dharmā: samprayogeṇa kuśalā:; taira- samprayuktānāṃ kuśalatvābhāvād, auṡadhamiśrapānīyavat | ------------------- samutthāpayet | kiṃ kāraṇam ? iti āha-nyūnatvāt prahīṇatvācceti | kuśalamadhobhūmikaṃ nyūnatvāt na sammukhīkaroti | prahīṇatvācceti na kliṡṭam | arthādetaduktaṃ bhavati-avyākrta- madhobhūmikaṃ cittaṃ sammukhīkaroti, tena tāṃ samutthāpayatīti | etaduktaṃ bhavati-adhobhūmikena cittenordhvabhūmikā vijñaptirutthāpyata iti | tadevaṃ necchanti vaibhāṡikā: | prathamadhyānikaiva hi sā vijñapti:; prathamadhyānabhūmikacittasamutthāpitatvāt | tasmādāha-pūrvameva tu varṇayantīti | tacca kāmādhātāviti | tacca bhāvanāprahātavyaṃ nivrtāvyākrtaṃ cittaṃ kāmadhātau nāsti | satkāyāntargrāhadrṡṭisamprayuktameva hi kāmadhātau nivrtāvyākrtaṃ cittamiṡyate | tena ca na vijñapti: samutthāpyate | antarmukhapravrttatvāt | svabhāvata iti | ātmata: | paramakṡematvāditi | akṡemaleśānubandhābhāvāt | yaddhi svabhāvasamprayogasamutthānata: kuśalam, na tat paramakṡemamityuktaṃ bhavati ||8|| asamprayuktānāṃ kuśalatvābhāvaditi | kuśalamūlādibhirasamprayuktānāṃ caittādīnāṃ kuśala- tvābhāvāt tatsamprayogakuśalatvasiddhi: | @471 samutthānāt kriyādaya: | kāyavākkarmaṇī cittaviprayuktāśca saṃskārajātyādaya: prāptinirodhāsaṃjñisamāpatta- yastaireva kuśalamūlādisamprayuktairdharmai: samupasthāpitā: samutthānena kuśalā:, auṡadhi- pānīyasambhūtakṡīravat | prāptīnāṃ tu visabhāgacittasamutthāpitānāṃ kathaṃ kuśalatvamiti vaktavyam | tadyathā-vicikitsayā kuśalamūlapratisandhānam, dhātupratyāgamaparihāṇibhyāṃ ca | yathā ca kuśalamuktam, tato viparyayeṇākuśalam, kathaṃ krtvā ? saṃsāra: paramārthenākuśala:; sarvadu:khapravrttyātmakatvena paramākṡema- tvāt | akuśalamūlāhrīkyānapatrāpyāṇi svabhāvata: | tatsamprayuktā dharmā: samprayogata: | tatsamutthāpitā: kāyavākkarmajātyādiprāptaya: samutthānata: vyādhyapathyauṡadhādibhirupameyā: | evaṃ tarhi na kiñcit sāsravamavyākrtaṃ bhaviṡyati, kuśalaṃ vā; saṃsārābhyantara- tvāt ? paramārthata evamuktam, vipākaṃ tu prati yat sāsravaṃ na vyākriyate tadavyākrta- mityucyate | ------------------- taireva kuśalamūlādisamprayuktairiti | ādiśabdena hyapatrāpyayorgrahaṇam | auṡadhi- pānīyasambhūtakṡīravaditi | pītauṡadhapānīyāyārgoryat kṡīraṃ tadauṡadhapānīyasambhūtam | prāptīnāṃ tviti vistara: | prāptīnāṃ kuśalānāṃ visabhāgacittasamutthāpitānām | visabhāgaṃ cittaṃ kuśalādanyat | vicikitsayā kuśalamūlapratisandhāne yā: kuśalānāṃ prāptaya:, tāsāṃ kuśalatvam | na tāvat parinirvāṇavat; paramārthākṡematvāt | nāpyalobhādivat svabhāvata: kuśalam; atatsvabhāvatvāt | nāpi vedanādivat; samprayogato viprayuktatvāt | nāpi samutthānata:; tatsamutthānacittasya kliṡṭatvāt | evaṃ punarbhavapratisandhāvapi upapattipratilambhikakuśalaprāptayo vaktavyā: | kathaṃ tāsāṃ kuśalatvamiti vaktavyametat | kartavyo'tra yatna ityabhiprāya: | atra pariharanti- kuśalamūlasamutthāpanīyatvādanāgatāvasthāyāmeva tā: kuśalamūlā bhavanti | kliṡṭena cittena tatprāptivibandho'panīyate | na tat kuśalatvamāpadyata iti | sarvadu:kha pravrttyātmakatveneti | sarvasya du:khasya pravrttirātmā svabhāvo'syeti sarva- du:khapravrttyātmaka:, tadbhāvena | paramārthenākṡema: saṃsāra: | kāyavākkarmajātyādiprāptaya iti | kāyavākkarmāṇi vijñaptyavijñaptisvabhāvānya saṃvaranaivasaṃvaranāsaṃvarasaṃgrhītāni | jātyādayo jāti- jarāsthityanityatālakṡaṇālakṡaṇasvabhāvā: | prāptayo'kuśalānām | vyādhyapathyauṡadhādibhirupa- meyā iti | saṃsāro vyādhinopameya: | vyādhisaṃsāra ityartha: | lobhādīnyapathyauṡadhenopameyāni; anyasamprayogasamutthānāpekṡatvāt | tatsamprayuktā apathyauṡadhimiśrapānīyena | kāyavākkarma- jātyādiprāptayo'pathyauṡadhapānīya sambhūtakṡīreṇopameyā: | evaṃ tarhīti vistara: | yadi paramārthenākuśala: saṃsāra: | na kiñcit sāsravamavyākrtaṃ bhaviṡyati, kuśalaṃ vā: saṃsārābhyantaratvāt sāsravasya | paramārthata evamuktamiti | abhyupagata- @472 iṡṭavipākatvāt kuśalamityucyate | yadi tu paramārthenāvyākrtaṃ mrgyate, tat- paramāvyākrte dhruve ||9|| dve asaṃskrte niṡparyāyeṇānivrtāvyākrte-ākāśam, apratisaṅkhyānirodhaśca | idaṃ vicāryate-yadi samutthānavaśāt kuśalākuśalatvaṃ kāyavākkarmaṇa:, kiṃ na mahābhūtānām ? karmaṇi hi kartturabhiprāya:, na mahābhūteṡu | samāhitasyāvijñaptau nāstyabhiprāya: | na cāsamāhitaṃ cittaṃ tasyā: samutthāpakaṃ visabhāgabhūmikatvāditi kathaṃ tasyā: kuśalatvam | divyayorapi vā cakṡu: śrotrayo: kuśalatvaprasaṅga: ? kartavyo'tra yatna: | yaduktam- "darśanaprahātavyaṃ cittaṃ vijñapterasamutthāpakam" iti | kiṃ tarhi bhagavatoktam-"tato'pi mithyādrṡṭermithyāsaṅkalpa: prabhavati mithyāvāg mithyākarmānta:" ityevamādi ? aviruddhametat ||9|| ------------------- metat-sarvaṃ saṃsāraparyāpannamakuśalamiti | vipākaṃ tu pratīti vistara: | yadvipākaṃ prati na vyākriyate | savipākamediti | tadavyākrtamityucyate | taduktaṃ bhavati-yat sāsravaṃ tadakuśalam; paramākṡematvāt | vipākaṃ pratyavyākaraṇārthādavyākrtamiti | kuśalamapi | tathaivākuśalam | iṡṭavipākatvāt kuśalamityavagantavyam | yadi samutthānavaśāditi vistara: | cetanāyā eva kuśalākuśatvamityanenābhiprāyeṇa | kāyavākkarmaṇa: kuśalākuśalatvaṃ vicārayati | kiṃ na mahābhūtānāmiti | kuśalākuśalatvam | kuśalākuśalena hi cittena kāyāvākkarmatanmahābhūtāni samutthāpyante | vaibhāṡika āha-karmaṇi hi karturabhiprāyo na mahābhūteṡu | na `mahābhūtāni kuryām' iti | kiṃ tarhi ? `idaṃ karma kuryām' iti | na karmavanmahābhūtānāṃ kuśalākuśalatvamiti | ācārya āha-samāhitasya kartturavijñaptau nāstyabhiprāya: | avijñaptiṃ kuryāmiti | na cāsamāhitaṃ cittaṃ tasyā: samutthāpakamasti | yadevamabhiprāyaṃ kuryāt | visabhāgatvādvisadrśa- tvād bhūmito'samādānādvā | kathaṃ tasyā: samāhitāyā: avijñapte: kuśalatvam | mahābhūtavat tasyā: kuśalatvaṃ na syādityabhiprāya: | divyayorapi vā cakṡu:śrotrayo: kuśalatvaprasaṅga iti | yadyantareṇāpi tadabhiprāyamavijñapte: kuśalamiti | atha vā ayamasyābhisambandha:-yadi visabhāgāsamāhitacittavaśena tasyā: kuśalatvam, divyayorapi cakṡu:śrotrayo: kuśalatvaprasaṅga:, prayogakāle tadabhiprāyasambhavāt | na ca tayo: kuśalamasti, "avyākrte śrotracakṡurabhijñe" (abhi^ 7.45) iti vacanāt | yaduktaṃ darśanaprahātavyaṃ cittaṃ vijñapterasamutthāpakamiti | darśanaprahātavyasyāntarmukha- pravrttatvādityevaṃ bruvatāṃ kiṃ tarhi bhagavatoktamiti virudhyate | tad bhagavatoktamiti vākyārtha: | kiṃ tad ? ityucyate-tato mithyādrṡṭeriti vistara: | kathaṃ mithyādrṡṭerdarśanaprahātavyāyā: mithyāvāk vijñaptisvabhāvā, mithyākarmāntaśca tatsvabhāva evetyuktamiti ||9|| @473 samutthānaṃ dvidhā hetutatkṡaṇotthānasaṃjñitam | dvividhaṃ samutthānam-hetusamutthānam, tatkṡaṇasamutthānaṃ ca | tatraiva kṡaṇe samudbhāvāt | pravartakaṃ tayorādyaṃ dvitīyamanuvartakam ||10|| hetusamutthānaṃ pravartakam; ākṡepakatvāt | tatkṡaṇasamutthānamanuvartakam; kriyā- kālānuvartanāt | kimidānīṃ tasya tasyāṃ kriyāyāṃ sāmarthyam ? tena hi vināsau mrtasyeva na syādākṡiptāpi satī | acittakasya tarhi saṃvarotpattau kathaṃ bhavati ? sphuṭatarā tarhi sacittakasya bhavatīti, etat tasya sāmarthyam ||10|| tatra ca- pravartakaṃ drṡṭiheyaṃ vijñānam, darśanaprahātavyaṃ cittaṃ vijñapte: pravartakam; tatsamutthāpakayorvitarkavicāra- ------------------- "hetutatkṡaṇotthānasaṃjñitam" iti | hetūtthānaṃ ca tatkṡaṇotthānaṃ ca hetutatkṡaṇotthānam, hetutatkṡaṇotthānamiti saṃjñitaṃ hetutatkṡaṇotthānasaṃjñitam | saṃjñitamiti saṃjñīkrtam | athavā- hetutatkṡaṇotthānaṃ saṃjñāsyeti hetutatkṡaṇotthānasaṃjñam, hetutatkṡaṇotthānasaṃjñīkrtaṃ hetutatkṡaṇotthāna- saṃjñitam | hetusamutthānamiti | samuttiṡṭhate'neneti samutthānam, hetuśca samutthānañca tat hetu- samutthānam, tatkṡaṇasamutthānamiti | sa kṡaṇa: kriyākṡaṇa:, tatkṡaṇe samutthānaṃ tatkṡaṇasamutthānam | tatraiva kṡaṇe samudbhāvāt | sadbhāvāt | tatraiva kriyākṡaṇe tatkṡaṇasamutthānasya bhāvādityartha: | ākṡepakatvāditi | utpādakatvāt | kimidānīmiti vistara: | tasyatatkṡaṇasamutthānasya tasyāṃ vijñapanakriyāyāṃ sāmarthyam | yena tadānīṃ tadanuvartakamityucyate | tena hīti vistara: | tena hi tatkṡaṇasamutthānena vinā asau vijñaptirmrtasyeva na syādākṡiptā satī | hetusamutthānena janitāpi satī | tadyathā-kaścid `grāma gamiṡyāmi' ityākṡiptakriyāntarā mriyeta, tasyānuvartakacittābhāvād gamanaṃ na bhavati, tadvat | acittakasya tarhīti vistara: | yadi tatkṡaṇasamutthānena vinā'sau mrtasyeva na syāt | nirodhasamāpattilābhina: kasyacidupasampādyamānasya kāyavijñaptimābadhnata: tatkālopasthita- nirodhasamāpattitvāda cittakasya saṃvarotpattau karmavāsanāvasānakālīnāyāṃ tatsaṃvarāntargatā kāyavijñapti: kathaṃ bhavati | kathamutpadyate tatkṡaṇasamutthānaṃ vinetyartha: | evaṃ virodhite samādhyantaraṃ śrīyate-sphuṭatarā tarhīti | tatkṡaṇasamutthāne sacittakasya vyaktatarā vijñaptirbhavatītyetat tasya sāmarthyam ||10|| pravartakaṃ drṡṭiheyamiti | pravartakameva drṡṭiheyamityavadhāryate | kathaṃ punastat pravartakam ? @474 yornidānabhūtatvāt | na tvanuvartakam; bahirmukhacittasya kriyākāle tadabhāvāt | tatsamutthāpitaṃ ca rūpaṃ darśanaprahātavyaṃ syāt | kiṃ syāt ? abhidharmo bādhita: syāt | vidyāvidyābhyāṃ cāvirodhānnāsti rūpaṃ darśanaprahātavyam | sādhya eṡa pakṡa: | bhūtānyapi tarhi darśanaprahātavyāni syu:; samānacittotthāpitatvāt ? naivaṃ bhaviṡyati, yathā na kuśalākuśalāni bhavanti | atha vā punarbhavantu | naivaṃ śakyam | na hi tāni darśanaprahātavyāni yujyante, nāpyaprahātavyāni | ------------------- ityāha-tatsamutthāpakayorvitarkavicārayornidāna bhūtatvād | hetubhūtatvād vijñapte: pravartakamiti | na tvanuvartakamiti vistara: | yattad bahirmukhaṃ cittamanuvartakam, tasya ca vijñapti kriyākāla:, tasmin tadbhāvāt | tasya darśanaprahātavyasya pravartakasyābhāvādityartha: | atastannānuvartakam | ayaṃ cānyo doṡa:-tatsamutthāpitaṃ ca rūpamiti vistara: | yadi tadanuvartakaṃ syāddarśanaprahātavyam, tena darśanaprahātavyena samutthāpitaṃ kāyavāgvijñaptirūpaṃ darśanaprahātavyaṃ syāt | yathā bhāvanā- prahātavyena cittena samutthāpitaṃ kāyavākkarma bhāvanāprahātavyamiti | kiṃ syāditi codaka: | abhidharmo bādhita: syāditi vaibhāṡika: | "na drṡṭiheyamakliṡṭaṃ na rūpam" (abhi^ ko^ 1.40) iti vacanāt | kiñca-vidyāvidyābhyāṃ cāvirodhāt | vidyayā darśanamārgeṇa satkāyadrṡṭyādivat tasya rūpasyāvirodhāt | aprahāṇādityartha: | drṡṭasatyānāmapi tatsamanvāgatatvānnāsti rūpaṃ darśana- prahātavyam | avidyayā cāvirodhāt | kiñca avidyayāpi rūpaṃ na virudhyate | na hi kliṡṭākliṡṭa- rūpasamudācārāvasthāyāṃ tatprāptipravāhe vā satyavidyā na bhavati | avidyāyāṃ ca satyāṃ tanna bhavati | yathā anāsravo mārgo'vidyayā virudhyate; prthagjanāvasthāyāṃ tadanutpādāt | tadutpāde vāryāvasthāyāṃ kasyāścidavidyāyā: prahāṇāt | tadevamanāsravavadaprahātavyamapi na bhavati | na cedaprahātavyam, nāpi darśanaprahātavyam, pāriśeṡyād bhāvanāprahātavyamiti siddham | itara āha-sādhya eṡa pakṡa:-vidyayā rūpaṃ na virudhyata iti | yo hi darśanaprahātavyaṃ rūpamicchati sa kathaṃ vidyayā rūpasyāvirodhaṃ grahīṡyati ! vaibhāṡika āha-bhūtānyapīti vistara: | yadi tadrūpaṃ darśanaprahātavyacittasamutthāpitaṃ darśanaprahātavyaṃ syāt | tadāśrayabhūtānyapi tarhi darśanaprahātavyāni syu: | kasmāt ? samāna- cittotthāpitatvāt | yena hi darśanaprahātavyena cittena tadrūpaṃ samutthāpitam, tenaiva tadāśrayabhūtānyapi iti | na ca tāni tathā bhavitumarhanti; akliṡṭāvyākrtatvāt | darśanaprahātavyānāṃ ca kliṡṭatvāt | itara āha-naivaṃ bhaviṡyati | darśanaprahātavyāni syuriti | katham ? ityāha-yathā na kuśalākuśalāni bhavanti | yathā yena cittena kuśalākuśalena kuśalākuśalaṃ rūpaṃ samutthāpitaṃ tenaiva tadāśrayabhūtāni samutthāpitāni | tacca kāyavākkarmasvabhāvaṃ rūpaṃ kuśalākuśalam, na tadāśrayabhūtānīti, tadvat | sa eva puna: parāvrtyāha-athavā punarbhavantu darśanaprahātavyānīti | @475 kiṃ kāraṇam ? akliṡṭasya dharmasya vidyāvidyābhyāmavirodhāt | ato hetusamutthānamadhikrtya sūtre paṭhanānnāsti virodha: | ubhayaṃ puna: | mānasaṃ bhāvanāheyam, bhāvānāheyaṃ punarmanovijñānamubhayaṃ bhavati-pravartakaṃ ca, anuvartakaṃ ca | pañcakaṃ tvanuvartakam ||11|| pañca vijñānakāyā anuvartakā eva | tadidaṃ catuṡkoṭikaṃ bhavati-pravartakameva darśanaprahātavyaṃ cittam, anuvartakā eva pañca vijñānakāyā:, ubhayaṃ bhāvanāheyaṃ mano- vijñānam, nobhayamanāsravam ||11|| kiṃ khalu yathā pravartakaṃ tathaivānuvartakaṃ bhavati ? nedamekāntam | pravartake śubhādau hi syāt tridhāpyanuvartakam | kuśale pravartake kuśalākuśalāvyākrtamanuvartakaṃ syāt | emakuśale ca, avyākrte ca | tulyaṃ mune:, buddhasya tu bhagavatastulyaṃ pravartakenānuvartakam- kuśale kuśalam, avyākrte cāvyākrtam | śubhaṃ yāvat, kuśalaṃ vā bhavatyanuvartakamavyākrte'pi pravartake | na tu kadācit kuśalaṃ pravartakamanuvartakaṃ cāvyākrtaṃ bhavati | ------------------- vaibhāṡika āha-naivaṃ śakyaṃ bhavitum | darśanaprahātavyānīti vākyaśeṡa: | kasmāt ? akliṡṭasya dharmasya vidyāvidyābhyāmavirodhāt | na hyakliṡṭo dharma: anivrtāvyākrta: vidyā'nāsraveṇa mārgeṇa virudhyate | yathā kliṡṭā dharmā: prāpticchedād virudhyante | tadālambana- kleśaprāpticchedāttu virodho na pratiṡidhyate | nāpyavidyayā virudhyate | prāpticchedena tadālambana- kleśaprahātavyena ca | bhūtāni cākliṡṭāni | tatra yaduktam-`athavā punarbhavantu' iti, tadayuktam | tadevamatra sādhanamuttiṡṭhate-"na darśanaprahātavyāni kliṡṭarūpāśrayamahābhūtāni; akliṡṭatvāda- kliṡṭacittacaittadharmavat" iti | tadevaṃ vaibhāṡika: pravartakaṃ drṡṭiheyaṃ vijñānamiti sacodyaparihāraṃ pratiṡṭhāpya nigamayati- ato hetusamutthānamiti vistara: | yaduktam-`mithyādrṡṭermithyāsaṃkalpo yāvanmithyākarmānta:' iti, tasya sūtrasya na virodho bhavatīti | pravartakaṃ cānuvartakaṃ ceti | antarbahirmukapravrttatvāt | "pañcakaṃ tvanuvartakam" iti | avadhāraṇamavikalpakatvāt | nobhayamanāsravamiti | na pravartakam, nāpyanuvartakam; samāhitāntarmukhapravrttatvāt ||11|| @476 amlāyamānā hi buddhānāṃ deśaneti | nāsti buddhānāmavyākrtaṃ cittamiti nikāyāntarīyā: | kuśalaikasantānā hi buddhānāṃ santataya:, nityaṃ samāhitatvāt | uktaṃ hi sūtre- "caran samāhito nāgastiṡṭhannāga: samāhita: | svapan samāhito nāgo niṡaṇṇo'pi samāhita:" || ( ) iti | anicchayāsya cittasyāvisaraṇādevamuktam, na tu na santyavyākrtāni vipāka- jairyāpathikanirmāṇacittāni buddhānāmiti vaibhāṡikā: | mānasaṃ bhāvanāheyaṃ pravartakaṃ cānuvartakaṃ cetyuktam, tat kuśalākuśalāvyākrtaṃ sarvaṃ veditavyam | nobhayaṃ tu vipākajam ||12|| vipākajaṃ tu cittaṃ naiva pravartakaṃ nānuvartakam; nirabhisaṃskāravāhitvāt | kimidānīṃ yathā pravartakaṃ vijñapti:, āhosvid yathā anuvartakam ? kiṃ cāta: ? yathā pravartakaṃ cet, ihāpi nivrtāvyākrtā vijñapti: prāpnoti; satkāyāntagrāha- drṡṭipravartitatvāt ? na vā sarvaṃ darśanaprahātavyaṃ pravartakamiti viśeṡaṇaṃ vaktavyam | yathānuvartakaṃ cet, akuśalāvyākrtacittasya prātimokṡavijñapti: kuśalā na prāpnoti ? yathā pravartakaṃ tathā vijñapti:, na tu yathā darśanaprahātavyam; bhāvanāheyāntaritatvāt | ------------------- amlāyamāneti | ahīyamānā | śānacpratyayāntaścāyaṃ śabda: | kuśalaikasantānā iti | kuśalaikaprabandhā ityartha: | "buddho bhagavān nāga:" ityuktaṃ sūtre | katham ? "tathāgata udāyin sadevake loke samārake" iti vistareṇoktvāha-"āgo na karoti kāyena vācā manasā, tasmānnāga ityucyate" iti | āgo na karotīti, aparādhaṃ na karotītyartha: | anicchayāsyeti | anicchayāsya buddhasya cittasyāvisaraṇād viṡayeṡvagamanādevamuktam | caran samāhito nāga iti vistara: | caturṡvīryāpatheṡu caran carāmīti, yāvat niṡīdanniṡīdāmīti upasthitasmrtitvānnityasamāhita: sa ucyate | nirabhisaṃskāravāhitvāditi | abhāvo hi saṃskārasya = prayatnasya nirabhisaṃskāram, nirabhisaṃskāraṃ vahatīti nirabhisaṃskāravāhī, tadbhāvastasmāt iti | na vā sarvaṃ darśanaprahātavyaṃ pravartakamiti | syādetadevam, yadi sarvaṃ darśanaprahātavyaṃ pravarttakamiṡyeta, na tu sarvam | kiṃ tarhi ? mithyādrṡṭyādikameva pravartakaṃ vijñapte:, na satkāyadrṡṭyādikam ? ityata āha-na vā sarvamiti viśeṡaṇaṃ vaktavyam-īdrśaṃ pravartakamīdrśaṃ neti | akuśalāvyākrtacittasyeti | upasampādyamānasya kenacid yogenākuśalāvyākrtacittasya | prātimokṡasaṃvaravijñaptirañjalyādikā kuśalā na prāpnoti | tadanuvartakacittamakuśalāvyākrtamiti krtvā | yathā pravartakamiti vistara: | yathā pravartakaṃ cittaṃ bhāvanāprahātavyam | tathā vijñaptirvya- vasthāpyate | na tu yathā darśanaprahātavyaṃ pravartakaṃ tathā vyavasthāpyate | kasmāt ? bhāvanā- @477 yadi nānuvartakavaśādvijñapte: kuśalāditvam, na tarhīdaṃ vaktavyam-`hetusamutthānaṃ sandhāyoktaṃ sūtre, na tatkṡaṇasamutthānam | ato nāstīha nivrtāvyākrtā vijñapti:' iti | evaṃ tu vaktavyam-`anyavyavahitaṃ hetusamutthānaṃ sandhāyoktam' iti | avasita: prasaṅga: ||12|| sā tu pūrvoktā avijñaptistridhā jñeyā saṃvarāsaṃvaretarā | saṃvaraśca, asaṃvaraśca, tābhyāṃ cetaro naivasaṃvaro nāsaṃvara: | dau:śīlyaprasarasya saṃvaraṇaṃ saṃrodha: = saṃvara: | tatra puna:- saṃvara: prātimokṡākhyo dhyānajo'nāsravastathā ||13|| trividha: saṃvara:-1. prātimokṡasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam | 2. dhyānā- saṃvaro rūpāvacaraṃ śīlam | 3. anāsravasaṃvaro'nāsravaṃ śīlam ||13|| tatra puna:- aṡṭadhā prātimokṡākhya:, 1. bhikṡusaṃvara:, 2. bhikṡuṇīsaṃvara:, 3. śikṡamāṇāsaṃvara:, 4. śrāmaṇerasaṃvara:, 5. śrāmaṇerīsaṃvara:, 6. upāsakasaṃvara:, 7. upāsikāsaṃvara:, 8. upavāsasaṃvaraśca- eṡo'ṡṭavidhasaṃvara: prātimokṡasaṃvara ityākhyāyate | nāmata eṡo'ṡṭavidha:, dravyatastu caturvidha: | ------------------- heyenāntaritatvāt | tasmāt tatpravartakaṃ darśanaprahātavyaṃ bhāvanāheyena pravartakenāntaritam | kathaṃ krtvā ? tadyathā-`astyātmeti mayā pareṡāṃ gamayitavyam' iti pūrvamevāvadhārya tato vāksamutpādakena cittena bahirmukhapravrttena bhāvanāprahātavyena savitarkeṇa vācaṃ bhāṡate-`astyātmā' ityevamādi | ato yathāpravartakamiti vistara: | tadevamavaśyaṃ darśana- prahātavyasya pravartakasyānantaraṃ pravartakameva bhāvanāprahātavyaṃ kuśalamakuśalamavyākrtaṃ cotpadyate, tadvaśācca vijñapte: kuśalāditvamiti | evaṃ tu vaktavyamiti vistara: | evaṃ tu vaktavya manyavyavahitaṃ bhāvanāheyavyavahitaṃ hetusamutthānaṃ sandhāyoktamiti | paramparāhetusamutthānaṃ sandhāyetyartha: ||12|| "avijñaptistridhā" iti vistara: | trividhetyuddiśya "saṃvarāsaṃvaretarā" iti | vrṇoti-saṃvaraśca sa: asaṃvaraśca sa: saṃvarāsaṃvara:, saṃvarāsaṃvaraśca sa itarā ca sā saṃvarāsaṃvaretareti samāsa: ||13|| pratiniyatalakṡaṇatvāditi | bhikṡusaṃvarasyānyallakṡaṇam, evaṃ yāvadupavāsasaṃvarasyānya- llakṡaṇam | tathā hi vakṡyati- "pañcāṡṭadaśasarvebhyo varjyebhyo viratigrahāt | @478 1. bhikṡusaṃvara:, 2. śrāmaṇerasaṃvara:, 3. upāsakasaṃvara:, 4. upavāsasaṃvaraśca- ityeṡa caturvidha: | prātimokṡasaṃvarastu dravyata:; pratiniyatalakṡaṇatvāt | bhikṡusaṃvarād bhikṡuṇīsaṃvaro nānya:, śrāmaṇerasaṃvarācca śikṡamāṇā-śrāmaṇerīsaṃvarau | upāsakasaṃvarādu- pāsikāsaṃvaro nānya: | kathaṃ jñāyate ? liṅgato nāmasañcārāt, liṅgamiti vyañjanasyākhyā, yena strīpuruṡau liṅgyete | liṅgato hi bhikṡu- bhikṡuṇyādīnāṃ nāmasañcāro bhavati | kathaṃ krtvā ? parivrtte hi vyañjane bhikṡurbhikṡuṇītyucyate, bhikṡuṇī ca punarbhikṡu: | śrāmaṇera: śrāmaṇerītyucyate, śrāmaṇerī ca puna: śikṡamāṇā ca śramaṇera: | upāsaka upāsiketyucyate, upāsikā ca punarupāsaka iti | na ca vyañjana- parivrttau pūrvasaṃvaratyāgakāraṇasti, nāpyapūrvasaṃvarapratilambhe | tasmādabhinna eṡāṃ caturṇāṃ saṃvarāṇāṃ tribhya: svabhāva: | ya upāsakasaṃvarācchrāmaṇerasaṃvaraṃ samādatte tasmācca punarbhikṡusaṃvaram, kiṃ te saṃvarā virativrddhiyogādanyonya ucyante, pañcadaśaviṃśativat, dīnārasateravacca ? āhosvit prthageva te sakalā upajāyante ? āha- ------------------- upāsakopavāsasthasaśramaṇoddeśabhikṡutā" || (abhi^ ko^ 4.15) iti aṡṭavidhatve tu sāṅkaryasambhava: | ya eva hi bhikṡusaṃvara: sa eva bhikṡuṇīsaṃvara ityavamādi | śrāmaṇerī ca puna: śikṡamāṇā ceti | śrāmaṇerī parivrttavyañjanā śrāmaṇero bhavati | śikṡamāṇā cāpi parivrttavyañjanā śrāmaṇera eva bhavati | kimevaṃ neṡyate, parivrttavyañjano bhikṡurbhikṡusaṃvaraṃ ca tyajati bhikṡuṇīsaṃvaraṃ ca pratilabhate ? ityata āha-na ca vyañjanaparivrttā- viti vistara: | na bhikṡubhikṡuṇīvyañjanaprādurbhāve pūrvasaṃvaratyāgakāraṇamasti | prātimokṡadamatyāgaśikṡānikṡepaṇāccyute: | ubhayavyañjanotpattermūlocchedānniśātyayāt || (abhi^ ko^ 4.38) ityatra yat kāraṇamuktam | nāpyapūrvasaṃvarapratilambhe | kāraṇamastīti vartate | yaduktam- prātimokṡākhya: paravijñānādibhiriti | ato vijñāyate-na bhikṡusaṃvarādanyo bhikṡuṇīsaṃvara iti | evaṃ śrāmaṇerādīnāmapi vaktavyam | tasmādabhinno'nanyaścaturṇāṃ bhikṡuṇīśikṡamāṇāśrāmaṇeryu- pāsikā saṃvarāṇāṃ tribhyo bhikṡuśrāmaṇeropāsakasaṃvarebhya: svabhāva: | kiṃ te saṃvarā iti vistara: | yathā pañcasaṃkhyāyāmanyāni pañca prakṡipya pañcavrddhiyogād daśa bhavanti | pañcadaśasaṅkhyāyāṃ cānyāni pañca prakṡipya ca viṃśatirbhavanti | dīnārasateravacca | yathā pūrvako dīnāro dvitīyena saha satero bhavati | tathā hi loke ekadīnāramūlyena dvitīyaṃ dīnāraṃ dīnāramūlyaṃ vā tena pūrvakeṇa dīnāramūlyena sahādhikamapekṡya kaścid vaktā bhavet- dīnārasatero mayā labdha iti | dīnāradvayaṃ mayā labdhamityartha: | kimevametadupāsaka- @479 prthak, avyāmiśrā eva te prthagvakṡaṇā upajāyante | triṡu saṃvareṡu tisra: prāṇātipāta- viratayo yāvanmadyapānavirataya: | evaṃ śeṡā: | ko nu tāsāṃ viśeṡa: ? nidānaviśeṡād viśeṡa: | kathaṃ krtvā ? yathā yathā hi bahutarāṇi śikṡāpadāni samāditsate, tathā tathā bahutarebhyo madapramādebhyo nivartamāno bahutarebhya: prāṇātipātādīnāṃ nidānebhyo nivartate, viratīnāṃ ca nidāneṡu pravartata iti nidānaviśeṡād viratīnāṃ viśeṡa: | evaṃ cāsati bhikṡusaṃvaraṃ pratyācakṡāṇastrīnapi saṃvarān vijahyād; dvayorapi tatrāntarbhāvāt | na caitadiṡṭam | tasmāt prthageva te saṃvarā: | te cāvirodhina: ||14|| te ca trayo'pi saha vartante | nottarasaṃvarasamādānāt pūrvakasya tyāga: | mā bhūt bhikṡasaṃvaraparityāgādanupāsaka eveti ||14|| kathaṃ cāyamupāsako bhavati, kathamupavāsastho yāvad bhikṡu: ? pañcāṡṭadaśasarvebhyo varjyebhyo viratigrahāt | upāsakopavāsasthaśramaṇoddeśabhikṡutā ||15|| yathāsaṃkhyamanudeśo veditavya: | pañcabhyo varjanīyebhyo dharmebhyo viratisamāpādanā- dupāsakasaṃvarastho bhavati-prāṇātipātād, adattādānāt, kāmamithyācārāt, mrṡāvādāt, surāmaireyamadyapānācca | aṡṭābhyo viratisamādānādupavāsastha:-prāṇātipātād, adattādānābrahmacarya- mrṡāvādamadyapānebhya:, gandhamālyavilepananrtyagītavāditrād, uccaśayanamahāśayanād, akālabhojanācca | ------------------- śrāmaṇerabhikṡu saṃvarā virativrddhiyogāt prāṇātipātādiviratiṡu tathaivāvasthitāsu punarnrtyagīta- viratyādīnāṃ pūrvāsāṃ viratīnāṃ vrddhiyogādanyonya ucyante | anya upāsakasaṃvarācchrāmaṇerasaṃvara:, śrāmaṇerasaṃvarāccānyo bhikṡusaṃvara iti ekadeśaviśeṡayogādanyonyavyavasthetyartha: | āhosvit prthageva te sakalā upajāyante | anyā: prāṇātipātādivirataya upāsakasya, tato'nyā: śrāmaṇerasya, tato'nyāśca bhikṡo:-ityekasmin bhikṡusantāne tisra: prāṇātipātādivirataya: | evamadattādānavirataya: | ityevamādi | evaṃ śeṡā iti | nrtyagītaviratyādaya: | madapramādebhya iti | uccaśayanādimadyapānādibhya: | bahutarebhya: prāṇātipātādīnāṃ nidānebhya iti | upāsakācchrāmaṇero bahuterabhya: prāṇātipātādinidānebhyo nivartate | tadyathā- vikālabhojanaṃ prāṇātipātanidānaṃ bhavet, tasmācchrāmaṇero nivartate, nopāsaka ityevamādi yojyam | evaṃ cāsati | evaṃ ca yadi na syādityartha: | bhikṡusaṃvaraṃ pratyācakṡāṇastyajan trīnapi upāsaksaṃvarādīn vijahyāt | dvayorapyupāsakaśrāmaṇerasaṃvarayostatra bhikṡusaṃvare'ntarbhāvāt ||14|| @480 daśabhyo viratisamādānācchrāmaṇero bhavati-ebhya eva, jātarūparajatapratigrahācca | nrtyagītavāditragandhamālyavilepanaṃ cātra dbayīkrtya daśa bhavanti | sarvebhya eva varjanīyebhya: kāyavākkarmabhya: viratisamāpādanāt bhikṡurityucyate ||15|| sa eṡa prātimokṡasaṃvara:- śīlaṃ sucaritaṃ karma saṃvaraścocyate, viṡamakarmaṇāṃ viratisamāpādanācchīlam; śītalatvāditi nirukti: | "sukha- śīlasamādānaṃ kāyo na paridahyate" ( ) iti gāthāvacanāt | vidvatpraśastatvāt sucaritam | kriyāsvabhāvatvāt karma | nanu cāvijñaptirakriyetyucyate, sā kathaṃ kriyā bhavati, na kurvanti tayā samāttayā lajjina: pāpamityakriyetyucyate ? sāpi tu vijñapticittābhyāṃ kriyata iti kriyā bhavati | kriyāhetutvāt, kriyāphalatvāccetyapare | saṃvara iti kāyavāco: saṃvaraṇāt | evaṃ tāvadaviśeṡeṇa prātimokṡasaṃvara: saṃśabdyate | puna: | ādye vijñaptyavijñaptī prātimokṡakriyāpatha: ||16|| saṃvarasamādānasya prathame vijñaptyavijñaptī prātimokṡa ityucyate; pāpasya tena prātimokṡaṇād | utsarjanādityartha: | svārthe vrddhividhānād vaikrta-vaiśasavat | ------------------- viratisamāpādanāditi | vijñaptyavijñaptiviratiriti vakṡyati | samāpādanāditi | pratisaṃsthāpanādityartha: | pāpakarmaṇo hi sattveṡu viṡamaṃ sampravartate ||15|| sāpi tu vijñapticittābhyāṃ kriyata iti | vijñaptyā ca kriyate prātimokṡasaṃvarasaṃgrhītā avijñapti:, cittena ca kriyate dhyānānāsravasaṃvarasaṃgrhītā avijñapti: | samādhinā kriyata ityartha: | tadevaṃ kriyata iti kriyeti karmasādhanam | kriyāhetutvāditi | kriyāyā hetutvāt | saṃvarastho hi saṃvaraparirakṡaṇārtha kriyāṃ vijñaptilakṡaṇāmārabhate | kriyāphalatvācceti | vijñaptilakṡaṇāyā: kriyāyā: phalatvādityartha: | samādhisambhūtā kathaṃ kriyā bhavati ? samādhijāyāścetanāyā: phalatvāt sāpi kriyā | pratimokṡasaṃvarādhikādvā | na tatra cintā | evaṃ tāvad aviśeṡeṇa prātimokṡasaṃvara: saṃśabdyata iti ādyo'pi kṡaṇo dvitīyādayo'pi ca kṡaṇā: prātimokṡasaṃvara ityucyate | prātimokṡasvabhāvastvādyakṡaṇa eva | tadarthamāha-puna: ādye vijñaptyavijñaptī prātimokṡa ityucyate | pāpasya tena pratimokṡaṇāditi | prathamenaiva kṡaṇena pāpaṃ pratimokṡyate = utsrjyate | tyajyate ityartha: | pratimokṡa iti prāpte prātimokṡa iti vacanaṃ svārthe vrddhividhānāt | svārthe @481 prātimokṡasaṃvara ityapi kāyavāksaṃvaraṇāt karmapatha ityucyate; maulasaṃgrhītatvāt | dvitīyādiṡu kṡaṇeṡu prātimokṡasaṃvara eva, na prātimokṡa: | prṡṭhaṃ ca na maula: karmapatha: ||16|| athaiṡāṃ saṃvarāṇāṃ kena ka: samanvāgata: ? prātimokṡānvitā aṡṭau, prātimokṡasaṃvareṇāṡṭau nikāyā: samanvāgatā:-bhikṡu:, bhikṡuṇī, yāvadupa- vāsattho'ṡṭama: | kiṃ khalu bāhyakānāṃ samādānaśīlaṃ nāsti ? asti, na tu prātimokṡasaṃvara: | kiṃ kāraṇam ? nahi tadatyantaṃ pāpasya pratimokṡaṇāya saṃvartate; bhavasanniśritatvāt | dhyānajena tadanvita: | dhyānād dhyāne vā jāto dhyānaja: | yo dhyānena samanvāgata:, so'vaśyaṃ dhyāna- saṃvareṇa | sāmantakamapyatra dhyānaṃ krtvocyate | yathā grāmasāmantakamapi grāma ityucyate- astyasmin grāme śāleyaṃ kṡetram, asti vraiheyamiti | anāsraveṇāryasattvā:, āryapudgalā anāsraveṇa saṃvareṇa samanvāgatā: | te puna: śaikṡāśaikṡā: | yaduktam- "sahabhūhetāvucyamāne dvau saṃvarau cittānuvartinau" ( ) iti | ------------------- pratyaye krte vrddhikaraṇādityartha: | vaikrtavaiśasavat | yathā vikrtameva vaikrtam, viśasameva māraṇaṃ vaiśasam | evaṃ pratimokṡa eva prātimokṡa iti | prātimokṡasaṃvara ityapīti | prātimokṡaścāsau saṃvaraśca | kāyavāco: saṃvaraṇārtha ityartha: | karmapatha ityapyucyata iti | maula: karmapatha ityartha: | dvitīyādiṡu prātimokṡasaṃvara eva | prātimokṡajātīya:, prātimokṡādvā jāta: saṃvara: prātimokṡasaṃvara: | na prātimokṡa: | yasmāt na tena pāpaṃ pratimokṡyate; prathamakṡaṇa eva pratimokṡitatvāt ||16|| aṡṭāveva nikāyā ityavadhāraṇe prcchati-kiṃ khalu bāhyakānāmiti vistara: | samādāna-śīlamiti viśeṡaṇaṃ śīladvaividhyāt | dvividhaṃ hi śīlam-samādānaśīlam, dharmatāpratilambhitaṃ ca | tatra samādānaśīlaṃ yad grhyate | idaṃ cedaṃ ca na kariṡyāmīti | dharmatā- pratilambhikam-dhyānasaṃvara:, anāsravasaṃvaraśca | bhavasanniśritatvāditi | mokṡārthināmapi teṡāṃ mithyādrṡṭyādyupahatatvāt | bhavaviśeṡa eva ca teṡāṃ keṡāñcinmokṡa iti | bhavasanniśritameva śīlam | tato'sti teṡāṃ samādānaśīlam, na prātimokṡasaṃvara iti | sāmantakamapyatra dhyānaṃ krtvocyata iti | yasmāt sāmantake'pi dhyānasaṃvaro'nāsrava- saṃvaraśceṡyate, tasmād dhyānasāmantakamapyatra adhyānaśabdenocyata itīṡyate | apiśabdānmaulamapi grhyata eva | sahabhūhetāvucyamāna iti | "caittā dvau saṃvarau teṡām" (abhi^ ko^ 2.51) ityatra | @482 katamau tau ? eṡāmeva trayāṇām antyau cittānuvartinau ||17|| dhyānasaṃvara:, anāsravasaṃvaraśca | na prātimokṡasaṃvara: | kiṃ kāraṇam ? anya cittā- cittakasyāpyanuvrtte: | punastāveva dhyānāsravasaṃvarau prahāṇasaṃvarākhyāṃ labhete ||17|| kasyāmavasthāyām ? ityāha- anāgamye prahāṇākhyau tāvānantaryamārgajau | anāgamye tau dhyānānāsravasaṃvarau navasvānantaryamārgeṡu `prahāṇasaṃvarau' ityucyete; tābhyāṃ dau:śīlyasya tatsamutthāpakānāṃ ca kleśānāṃ prahāṇāt | ata eva `syāddhyānasaṃvaro na prahāṇasaṃvara:' iti catuṡkoṭikaṃ kriyate- prathamā koṭiranāgamyānantaryamārgavarjya: sāsravo dhyānasaṃvara:, dvitīyā anāgamyānantarya- mārgeṡvanāsrava:, trtīyā anāgamyānantaryamārgeṡu sāsrava:, caturthī anāgamyānantarya- mārgavarjyo'nāsravasaṃvara: | evaṃ `syādanāsravasaṃvaro na prahāṇasaṃvara' iti catuṡkoṭikaṃ yathāyogaṃ veditavyam | yattarhi bhagavatoktam- "kāyena saṃvara: sādhu sādhu vācātha saṃvara: | ------------------- trayāṇāmiti | prātimokṡasaṃvaradhyānasaṃvarānāsravasaṃvarāṇām | anyacittācittakasyāpyanuvrtteriti | "vijñaptācittakasyāpi" (abhi^ 1.11) iti vacanāt ||17|| "anāgamamye" iti grahaṇaṃ kāmāvacarasyaiva dau:śīlyasya pratipakṡatvāt | ānantarya- mārgeṡviti | teṡāṃ prahāṇamārgatvāt | tatsamutthāpakānāmiti | dau:śīlyasamutthāpakānām | ataeveti | yasmādanāgamyānantaryamārgeṡveva tadvyavasthānam | tasmāccatu: koṭikaṃ kriyate | prathamā koṭiranāgamyāntaryamārgavarjyo dhyānasaṃvara: | anāgamyabhūmikeṡu vimuktiprayoga- viśeṡamārgeṡu maulaprathamadhyānādiṡu vā caturthād dhyānādānantaryavimuktiprayogaviśeṡamārgeṡu yo dhyānasaṃvara: | ayaṃ dhyānasaṃvara:, na prahāṇasaṃvara:; tena dau:śīlyasya tatsamutthāpakānāṃ ca kleśānāmaprahāṇāt | dvitīyā-anāgamyānantaryamārgeṡvanāsravasaṃvara: | ayaṃ prahāṇasaṃvara:; tenaiva dau:śīlyādiprahāṇāt | na dhyānasaṃvara:; anāsravatvāt | trtīyā-anāgamyānantaryamārgeṡu sāsrava- saṃvara: | ayaṃ prahāṇasaṃvara; tena dau:śīlyādiprahāṇāt | dhyānasaṃvaraśca; sāsravasamādhijatvāt | caturthī-anāgamyānantaryamārgavarjyo'nāsravasaṃvara: | ayaṃ na dhyānasaṃvara:; āsravatvāt | nāpi prahāṇasaṃvarastena dau:śīlyadyaprahāṇāt | sa punastathaivānāgamyabhūmikeṡu vimuktiprayogaviśeṡamārgeṡu vistareṇa yo'nāsravasaṃvara: | saṃvaraniyamenaivamuktam | anyathāpyante dharmā vaktavyā: syu: | evaṃ syādanāsravasaṃvaro na prahāṇasaṃvara iti catuṡkoṭikam | prathamā koṭiranāgamyānantarya- mārgavarjyo'nāsravasaṃvara: | @483 manasā saṃvara: sādhu sādhu sarvatra saṃvara: ||" (dha^ pa^ 25.2) iti, yaccoktam-"cakṡurindriyeṇa saṃvarasaṃvrto viharati" ( ) iti, etau manaindriyasaṃvarau kiṃsvabhāvau ? naitāvavijñaptiśīlasvabhāvau | kiṃ tarhi ? samprajānasmrtī dve tu manaindriyasaṃvarau ||18|| pratyekaṃ dvisvabhāvajñāpanārthaṃ punardvigrahaṇam-mā yathāsaṃkhyaṃ vijñāyīti; mana: saṃvaro'pi smrtisamprajñānasvabhāva iti | indriyasaṃvaro'pi ||18|| idaṃ vicāryate-ka: katamayā vijñaptyā, avijñaptyā vā kiyanta kālaṃ samanvāgata iti ? tatra prātimokṡasthito nityamatyāgād vartamānayā | avijñaptyānvita:, ya: prātimokṡasaṃvarastha: pudgala ukta:, sa yāvat tāmavijñaptiṃ na tyajati tāvat tayā vartamānayā nityaṃ samanvāgata: | pūrvāt kṡaṇādūrdhvamatītayā ||19|| prathamāt kṡaṇādūrdhvamatītayāpi samanvāgata: | `atyāgāt' iti sarvatrādhikrtaṃ veditavyam ||19|| yathā prātimokṡasaṃvarastha ukta:, tathaivāsaṃvarastho'pi, asaṃvarastho'pi yāvadasaṃvaraṃ na tyajati tāvannityamavijñaptyā vartamānayā eva samanvāgato bhavati | kṡaṇādūrdhvamatītayāpi | dhyānasaṃvaravān sadā | atītājātayā, ------------------- mana:saṃvaro'pi smrtisamprajñānasvabhāva: | indriyasaṃvaro'pismrtisamprajñānasvabhāva iti | dvisvabhāvajñāpanārthaṃ dvigrahaṇam; dvicananirddeśādeva hi dvitvasiddhi: | kathaṃ punargamyate- etāvevaṃsvabhāvāviti ? āgamāt | "anyatarā kila devatā bhikṡuṃ viṡayeṡvindriyāṇi vicāra- yantamavocat-bhikṡo bhikṡo vraṇaṃ mā kārṡīriti ? bhikṡurāha-pidhāsyāmi devate ! devatāha- kumbhamātraṃ bhikṡo vraṇaṃ krtvā kena pidhāsyasi ? bhikṡurāha-smrtyā devate pidhāsyāmi, samprajanyena vā" ( ) iti ||18|| sa yāvattāmavijñaptiṃ na tyajatīti | śikṡānikṡepādi | "pūrvāt kṡaṇādūrdhvamatītayā" iti | prathame kṡaṇe vartamānayaiva samanvāgato bhavatītyuktaṃ bhavati ||19|| "dhyānasaṃvaravān sadā atītājātayā" iti | dhyāsaṃvaravān ki prthagjano'thārya: ? ubhaya ityāha; aviśeṡitvāt | so'tītānāgatayā avijñaptyā samanvāgata: | kiṃlakṡaṇayā ? @484 dhyānasaṃvarasya lābhī nityamatītānāgatayā avijñaptyā samanvāgata:; atyāgāt | prathame hi kṡaṇe sa janmāntaratyaktaṃ dhyānasaṃvaramatītaṃ labhate | āryastu prathame nābhyatītayā ||20|| āryastu pudgalo'pyevamanāsravayā | ayaṃ tu viśeṡa:-sa prathame tu kṡaṇe nābhyatītayā samanvāgata:; mārgasya pūrvamanutpāditatvāt ||20|| samāhitāryamārgasthau tau yuktau vartamānayā | tau dhyānānāsravasaṃvarānvitau samāhitāryamārgasamāpannau vartamānayā avijñaptyā samanvāgatau yathākramam, na tu vyutthitau | ------------------- dhyānasaṃvarādhikārād dhyānasaṃvaralakṡaṇayeti gamyate | sa janmāntaratyaktamiti | udāharaṇapradarśana- parametat | idaṃ janma tyaktamapi hi grhyate | "āryastu prathamenābhyatītayā" iti | ārya: sadātītājātayā avijñaptyā samanvāgata: | kiṃlakṡaṇayā-anāsravayā | āryādhikārāt | ata evāha-āryapudgalo'pyevamanāsravayeti | ayaṃ tu viśeṡa iti | tu-śabdārthaṃ darśayati | sa ca bhinnakrama: | prathame tu kṡaṇe du:khadharmajñānakṡāntikṡaṇe | nābhyatītayā avijñaptyā samanvāgata ityartha: | kasmāt ? anādimati saṃsāre mārgasya pūrva- manutpāditatvāt | nanu ca phalaprāptikāle, indriyasañcārakāle'pi vā pūrvamārgatyāge naivātītayā avijñaptyā samanvāgama iṡyate ? evaṃ tarhi sa cāpi phalamārgasya prathamakṡaṇo bhavati | tatra nātītayā'vijñaptyā samanvāgato bhavati; phalamārgasya pūrvamanutpāditvāditi vyākhyātavyam | ācāryavasumitrastvasya codyasya parihāramāha-anāsravasaṃvaro'tra prakrta: | sa ca du:khadharmajñānakṡāntikāla eva labdha: | atastena prathame kṡaṇe nātītena samanvāgato dvitīyādiṡva- tītānāgateneti | ūrdhvaṃ tu yo mārgāntaralābhastatrānāsravasaṃvarasādrśyamastīti na taducyate iti | tadiha `sādrśyamasti' iti na budhyāmahe-kiṃ sāsravasaṃvaro'stītyapekṡyedamucyate, āhosvidanāsravo'stīti ? yadi sāsravo'stītyabhipreyate ? du:khadharmajñānakṡāntikāle'pi so'stīti nātītayā samanvāgata iti pratiṡedhānupapatti: | atha phalaprāptikāle'tītānāsrava- saṃvaro'stītyabhipreyate ? vihīna: sa kathamastīti śakyaṃ vaktumiti cintyo'syābhiprāya: ||20|| "samāhitāryamārgasthau" iti | samāhitamārgasthaśca laukikasamāhitamārgastha ārya- mārgasthaśca samāhitāryamārgasthau | dhyānānāsravasaṃvarānvitāvityartha: | atra cāryamārgābhirūḍha ārya- mārgastho veditavya:, nausthanyāyena | tad yathā-yo nāvamabhirūḍha: sa naustha: | evaṃ ya ārya- mārgamabhirūḍha: samāpanna: sa āryamārgastha: | anyathā hyāryamārgasamanvito'pyāryamārgastha iti krtvā prakrtistho'pyāryo vartamānayā anāsravayā avijñaptyā samanvāgata iti prāpnoti | anya: punarevaṃ prasaṅgaṃ pariharan vyācaṡṭe-ekaśeṡo'tra kriyate | samāhitaśca samāhitārtha- mārgaśca mārgau samāhitāryamārgau, tayo: sthitau samāhitāryamārgasthau | tau yathākramaṃ vartamānayā dhyānasaṃvarāvijñaptyā, anāsravasaṃvarāvijñaptyā ca samanvāgatau | na tu vyutthitau | na tu tanmārga- @485 saṃvarāsaṃvarasthānāṃ tāvadeṡa vrttānta: || athedānīṃ madhyasthasya ? madhyasthasyāsti cedādau madhyayā, yau naivasaṃvaranāsaṃvare sthita: sa madhyastha: | tasya nāvaśyamavijñaptirasti | yasya tvasti dau:śīlyaśīlāṅgādisaṃgrhītā sa ādau madhyayā samanvāgata: | vartamānā hyavijñaptiratītānāgatayormadhyād- ūrdhva dvikālayā ||21|| prathamāt kṡaṇādūrdhvamatītayā vartamānayā ca | atyāgāditi vartate ||21|| kimasaṃvarastha: kadācit kuśalayā vijñaptyā samanvāgato bhavati, saṃvarastho vā punarakuśalayā bhavati ? bhavan kadā kiyanta vā kālam ? ityāha- asaṃvarastha: śubhayā'śubhayā saṃvare sthita: | avijñaptyānvito yāvat prasādakleśavegavān ||22|| yena prasādavegenāsaṃvarasthasya kuśalavijñaptirutpadyate stavavandanādikriyāṃ kurvata:, yena ca kleśavegena saṃvarasthasyākuśalāvijñaptirutpadyate vadhabandhanatāḍanādikriyāṃ kurvata:; tau yāvadanuvartete tāvatte apyavijñaptī | sa ādye kṡaṇe vartamānayaivāvijñaptyā samanvāgato bhavati | anyeṡvatītayā'pi ||22|| avijñaptyadhikāra: samāpta: || vijñaptyā tu puna: sarve kurvanto madhyayānvitā: | sarve saṃvarāsaṃvaramadhyasthā yāvad vijñaptiṃ kurvanti tāvat tayā varttamānayā samanvā- gatā: | ------------------ vyutthitau tayā | vartamānayā samanvāgatau; tasyā: cittānuparivartanīyatvāt | evaṃ vyākhyāyate- yaccoditamācāryasaṅghabhadreṇa | kathamavijñapte: pratyutpannatā āryamārgasthavacanādeva gamyate, tatsamāpanna evāyam | na punastatsamanvāgamavacanaprasaṅga iti cet ? na; dhyānādhikārāt | tatrāvijñaptya- bhāvācca | yo naivasaṃvanāsaṃvarasthita: sa madhyastha iti | yo na bhikṡvādi: | na ca kaivartādi: | sa madhyastha: | dau:śīlyaśīlāṅgādisaṃgrhīteti | dau:śīlyaṃ prāṇātipātādi | śīlāṅgaṃ prāṇātipāta- viratyādi | yannasaṃvaranāsaṃvarasaṃgrhītam | ādiśabdena stūpavandanā-khaṭacapeṭādikriyāvijñaptyādi grhyate ||21|| asaṃvarasaṃvarasthau pudgalāvakuśala-kuśaladharmapratiṡṭhitau ityanayorviparyayamasambhāvayan prcchati-kiṃmasaṃvarastha iti vistara: | tau yāvadanuvartete iti | prasādakleśavegau | anyeṡvatītayāpīti | dvitīyakṡaṇādiṡu atītayā ||22|| @486 atītayā kṡaṇādūrdhvamātyāgāt, prathamāt kṡaṇādūrdhvamātyāgādatītayā vijñaptyā samanvāgato bhavati | nāstyajātayā ||23|| anāgatayā tu vijñaptyā na kaścit samanvāgata: ||23|| nivrtānivrtābhyāṃ ca nātītābhyāṃ samanvita: | atītābhyāmapi nivrtānivrtāvyākrtābhyāṃ vijñaptibhyāṃ na kaścit samanvāgata: | durbalasya hi dharmasya prāptirapi durbalā nānubandhībhavati | kiṃkrtaṃ tasyā daurbalyam ? cittakrtam | cittasyāpi tarhi nivrtāvyākrtasya mā bhūt ? naitadevam; jaḍā hi vijñapti:, paratantrā ca | na caivaṃ cittam | sā hi vijñaptirdurbalenotthāpitā durbalatarā bhavati | asaṃvarastha ityuktam | ko'yamasaṃvaro nāma ? asaṃvaro duścaritaṃ dau:śīlyaṃ karma tatpatha: ||24|| asaṃvarasyeme paryāyaśabdā: | tatra kāyavācorasaṃvaraṇādasaṃvara: | sadbhi: kutsita- tvādaniṡṭaphalatvād duścaritam | śīlavipakṡād dau:śīlyam | kāyavākkarmatvāt karma | maulasaṃgrhītatvāt karmapatha: | syādvijñaptyā samanvāgato nāvijñaptyeti catuṡkoṭikam ||24|| tatra tāvat- vijñaptyaivānvita: kurvan madhyastho mrducetana: | ------------------- "kṡaṇādūrdhvamātyāgād" iti | yo yasyāstyāgastasmādā tyāgāt tayā tītayā vijñaptyā samanvāgata: | katham ? saṃvaralakṡaṇāyāstāvad vijñaptestyāga: śikṡānikṡepādibhi: | tasmādātyāgā- danayā atītayā vijñaptyā samanvāgata: | asaṃvaralakṡaṇāyā: saṃvarasamādānādibhistyāga:, tasmādātyāgādanayā samanvāgata: | naivasaṃvaranāsaṃvaralakṡaṇāyā: prasādakleśavegacchedādibhi- styāga:, tasmādātyāgādanayā samanvāgata iti | yo hi saṃvarādyavijñaptisamanvāgata: so'vaśyaṃ maulakarmapathasvabhāvayā kṡaṇādūrdhvamatītayāvijñaptyā samanvāgata: | anāgatayā tu vijñaptyā na kaścit samanvāgata iti | cittānanuparivartanīyatvāt ||23|| cittasyāpīti | cittasyāpi tarhi nivrtāvyākrtasya mā bhūt prāpti: | anubandhinī mā bhūdityartha: | kasmād ? ityāha-jaḍā hi vijñapti: | anālambanatvāt | paratantrā ca | cittaparatantra- tvāt | na caivaṃ cittamiti | na jaḍam, na paratantraṃ cetyartha: | kasmāt ? tadviparyayāt | sā durbalena nivrtāvyākrtena cittenotthāpitā durbalatarā bhavatīti | maulasaṃgrhītatvāditi | cetanāyāstadarthatvāt ||24|| "vijñaptyaivānvita: kurvan madhyastho mrducetana:" iti | madhyasthagrahaṇaṃ saṃvarāsaṃvarastha- nirāsārtham | saṃvarāsaṃvarasthā hi vijñaptyavijñaptibhyāmavaśyaṃ samanvāgatā: | mrducetanagrahaṇaṃ tīva- @487 mrdvyā cetanayā kuśalamakuśalaṃ vā kurvannaivasaṃvaranāsaṃvarasthito vijñaptyaiva samanvāgato bhavati nāvijñaptyā prāgevāvyākrtam, anyatraupadhikapuṇyakriyāvastukarma- pathebhya: | tyaktānutpannavijñaptiravijñaptyāryapudgala: ||25|| avijñaptyaiva samanvāgato na vijñaptyā; yenāryapudgalena janmāntaraparivrttau na tāvad vijñaptaṃ bhavati, vijñaptaṃ vā punarvihīnam ||25|| uktaṃ saṃvarāsaṃvaramadhyāsthānāṃ vijñaptyavijñaptisamanvāgamanavyavasthānam || athaite saṃvarā: kathaṃ labhyante ? dhyānajo dhyānabhūmyaiva labhyate, yadā dhyānabhūmikaṃ cittaṃ pratilabhyate maulīyaṃ sāmantakīyaṃ vā sāsravam, tadā dhyānasaṃvaro'pi; sahabhūtatvāt | ------------------- cetananirāsārtham | tīvracetanayā hi vijñaptiṃ kurvan vijñaptiṃ samutthāpayet | prāgevāvyākrtamiti | mrdvyā cetanayā prāgevāvyākrtaṃ kurvan | yatra hi mrdvyā cetanayā kuśalamakuśalaṃ vā kurvan naivasaṃvaranāsaṃvare sthito vijñaptyaiva samanvāgato bhavati; avijñapteranutpādāt | prāgevāvyākrtaṃ kurvan sutarāṃ vijñaptyaivāsau samanvāgata:, nāvijñaptyā; avijñaptyupādāśaṅkāyā abhāvāt | anyatreti vistara: | anyatra saptabhya aupadhikebhya: puṇyakriyāvastubhya: | karmapathebhyaśca prāṇātipātādibhya: | tatra hyavyākrtamapi kurvanna vijñaptyā samanvāgato bhavati; "satatasamitaṃ carato vā tiṡṭhato vā vistareṇa yāvadupajāyata eva puṇyam" iti sūtre vacanāt | prāṇātipādīṃśca karmapathān mrducetanayāpi kurvan avijñaptyā samanvāgato bhavati | yenāryapudgaleneti vistara: | parivrttajanmanāryapudgalena yadā na tāvad vijñaptaṃ bhavati | kalalādyavasthāyāmārūpyopapattau ca | vijñaptaṃ vā punarvihīnamavyākrtacittotthāpitavijñapti- vihīnāt ca | na hi tasyā: prāptiranubandhinī bhavati | krtastūpādikasya vā, tadvastucchedāt | sa hi tadānīmavijñaptimapi parityajati prāgeva vijñaptimiti | āsvavasthāsu janmāntaraparivrttā- vāryapudgalo'nāsravayaivāvijñaptyā janmāntaralabdhayā samanvāgata:, na vijñaptyā | nanu ca prthagjanasyāpyayaṃ vidhi: sambhavati ? sambhavati | anāvaśyakatvāttu prthagjano nokta: | yo hi dhyānalābhī parivrttajanmāntara: rūpadhātāvakrtavijñapti:, krtavijñaptivihīno vā sa eva tathā sambhavati, nānya iti; kāmāvacarasattvābhisandhivacanādvā | athavā udāharaṇarūpa āryapudgala ukta:, tena prthagjano'pi tathā grahītavya: | ataeva "vijñaptyaivānvita: kurvanmadhyastho mrducetana:" ityatrokta:-`anyatraupadhikapuṇyakriyāvastukarmapathebhya:' iti | sāvaśeṡa- metadvacanamiti krtvā | evaṃ dve koṭī sūtrite prathamadvitīye | trtīyacaturthyau tu yojye-trtīyā saṃvarāsaṃvaramadhyasthāstīvrayā cetanayā kuśalamakuśalaṃ vā kurvanta:; caturthī yena janmāntaraparivrttau prthagjanena na tāvad vijñaptaṃ bhavati, vijñaptaṃ vā vihīnamiti ||25|| sahabhūtatvāditi | yasmād dhyānacittena saha bhavati dhyānasaṃvara: | @488 anāsravastayā | āryayā, tayaiva dhyānabhūmyā'nāsravayā labhyamānayānāsrava: saṃvaro labhyate | tatra ṡaḍ dhyānabhūmayo'nāsravā bhavanti-catvāri dhyānāni anāgamyasyānantaraṃ ceti paścāt pravedayiṡyāma: | prātimokṡākhya: paravijñapanādibhi: ||26|| prātimokṡasaṃvarastu paravijñaptito labhyate, yadyenaṃ paro vijñāpayati asau ca param | sa puna: saṅghādvā, pudgalādvā | saṅghād = bhikṡubhikṡuṇīśikṡaṇamāṇāsaṃvarā:, pudgalādanye | daśavidhā upasampaditi vinayavibhāṡikā: | tasya upasaṃgrahaṇārthamādiśabda: | 1. svayambhūtvena buddhānāṃ pratyekabuddhānāṃ ca, 2. niyāmāvakrāntyā pañcakānām, 3. ehibhikṡukayā yaśa:prabhrtīnām, 4. śāsturabhyupagamāt mahākāśyapasya, 5. praśnārādhanena sodāyina:, 6. gurudharmābhyupagamena mahāprajāpatyā:, 7. dūtena dharma- dinnāyā:, 8. vinayadharapañcamena pratyantimeṡu janapadeṡu, 9. daśavargeṇa madhyeṡu janapadeṡu, ------------------- paro vijñāpayatīti | pratyāpayati | pudgalādanya iti | śrāmaṇeraśrāmaṇeryupāsako- pāsikopavāsasaṃvarā: | niyamāvakrāntyā | āryamārgāvatāraṇena | pañcakānāmājñātakauṇḍinyādīnām | ehi- bhikṡukayeti | `ehi bhikṡo cara brahmacaryam' iti bhagavato vacane | `ehīti cokta: sugatena tāyinā muṇḍaśca kāṡāyadharo babhūva' iti | śāsturabhyupagamānmahākāśyapasyeti | mahākāśyapa: kila yāṃ yāṃ devatāpratimāṃ vandate sā sā sphuṭati; tasya mahānubhāvāt | sa bhagavantamupasaṃkramya na vandate-mā'sya rūpavināśo bhūditi | tamabhiprāyaṃ viditvā bhagavāṃścodayati sma-vandasva kāśyapa tathāgatamiti | tena bhagavān vandita: | tata: sa bhagavato rūpamavikopitaṃ drṡṭvā-ayaṃ me śāsteti sa bhagavantamabhyupagata: | tadabhyupagamāt asyopasampaditi | praśnārādhanena sodāyina iti | sodāyinā praśnavisarjanena bhagavānārādhita:, tenārādhanena tasyopasampat | gurudharmābhyu- pagameneti | aṡṭau gurudharmā:-1. bhikṡorantikād bhikṡuṇīnāmupasampat bhikṡuṇībhāva:, 2. anvardhamāsamavavādo grāhyo bhikṡorantikāt, 3. abhikṡuke āvāse varṡā nopagantavyā:, 4. pravāraṇāyāmubhayasaṅghastribhi: sthānai: pravārayitavya:, 5. na codayitavyo bhikṡurāpattisamāpanna: nākroṡṭavya:, 6. gurudharmāpattau mānāpyamardhamāsaṃ caritavyam, 7. varṡaśatopasampannayāpi bhikṡuṇyā tatkṡaṇopasampanno bhikṡurvandya:, 8. na ca bhikṡuṇyā kvacid bhikṡuścodayitavya:-ityevamādaya: | eṡāmabhyupagamena tasyā upasampat | dūtena dharmadinnāyā iti | tayā kilānta:puragatayaiva pravrajyārthaṃ buddhāya dūta: preṡita iti | vinayadharapañcameneti | catvāro bhikṡava: = saṅgha:, tatra ca jñaptivācakena pañcamenopasampādyate pratyantimeṡu janapadeṡu | madhyameṡu tu janapadeṡu daśamena jñaptivācakenopa- sampādyate | ṡaṡṭibhadravargapūgopasampāditānāmiti | bhadro varga eṡāmiti | bhadravargāṇāṃ ṡaṡṭi: @489 10. śaraṇagamanatraivācikena ṡaṡṭi bhadravargapūgopasampāditānāmiti | teṡāṃ nāvaśyaṃ vijñaptyadhīna: prātimokṡasaṃvara: ||26|| sa punareṡa prātimokṡasaṃvara: samādīyamāna: kiyantaṃ kālaṃ samādātavya: ? yāvajjīvaṃ samādānamahorātraṃ ca saṃvrte: | saptanaikāyikasya prātimokṡasaṃvarasya yāvajjīvaṃ samādānam, upavāsasaṃvarasya ahorātramityeṡa niyama: | kiṃ kāraṇam ? dvau hi kālaparyantau-ahorātraparyanta:, jīvitaparyantaśca | ahārotrāṇāṃ paunaruktyena pakṡādaya: | kālo nāma ka eṡa dharma: ? saṃskāraparidīpanādhivacanametat | ālokāvasthā hi dvīpeṡu `divasa:' ityucyate, tamo'vasthā `rātri:' | yuktaṃ tāvajjīvitādūrdhvaṃ satyapi samādāne saṃvarasyānutpatti:; visabhāgatvādāśrayasya tena ca tatrāprayogād, asmaraṇācca | athāhorātrādūrdhvaṃ pañcarātraṃ daśarātraṃ vā upavāsasamādānasya ka: pratibandho bahū- nāmupavāsasaṃvarāṇāmutpattau ? itthamasti pratibandho yadbhagavānāhorātrikamevopavāsaṃ sūtre śāsti sma | idamidānīṃ sampradhāryam-kiṃ tāvadahorātrādūrdhvaṃ saṃvarasyānutpattiṃ paśyatā tathāgatenāhorātrika upavāso deśita:, utāho durbalendriyāṇāmāhorātrike'pi saṃvarasamādānena sanniyojanārthamiti | kutastvetadevaṃ tarkyate ? ahorātrāt pareṇāpi saṃvarotpattau yuktyavirodhāt | tadetat kasyacidapyahorātrādūrdhvamadeśānāṃ necchanti vaibhāṡikā: || ------------------- kulaputrā: | teṡāṃ pūgena samūhenopasampāditānām | śaraṇagamanatraivācikena | `buddhaṃ śaraṇaṃ gacchāma:' iti trirvacanenopasaṃpat | teṡāṃ nāvaśyaṃ vijñaptyadhīna iti | teṡāṃ vinayadharāṇāmidaṃ matam- nāvaśyaṃ vijñaptyadhīna: prātimokṡasaṃvara iti | buddhaprabhrtīnāmavijñaptyadhīnatvāt | atha vā teṡāmiti yeṡāṃ vijñaptirnāstyupasamampatkriyāyām ||26|| "saṃvrte" iti | saṃvarasya | "kālo nitya: padārtho'sti" ityeke | tadāśaṅkayā prcchati-kālo nāma ka eṡa dharma iti | kāla ityasyābhidhānasya kimabhidheyamityartha: | saṃskāraparidīpanādhivacanametaditi | saṃskārāṇāmatītānāgatapratyutpannānāmabhidyotakaṃ nāmeti | tad yathā-atīta: kālo yāvat pratyutpanna iti traiyadhvikā: saṃskārā eva gamyante | tena ca tatrāprayogāditi | tena visabhāgenāśrayeṇa tatra samādāne aprayogāt | asmaraṇācca tenāśrayeṇa tatsamādānaṃ smarati | vaibhāṡika āha-kutastvetadeva tarkyate | yathānantaramuktam | ācārya āha-pareṇāpi saṃvarotpattau yuktyavirodhāditi nātra yuktirvirudhyate | yathā jīvitādūrdhvaṃ satyapi samādāne saṃvarotpattau yuktivirodho visabhāgāśrayatvāt ityevamādi | na kālāntaravipannameti ahorātrādi yāvat kriyāśayena || @490 asaṃvarasyedānīṃ ka: kālaniyama: ? nāsaṃvaro'styahorātram, yāvajjīvaṃ pāpakarmābhyupagamādasaṃvara upajāyate nāhorātram, yathopavāsa: | kiṃ kāraṇam ? na kilaivaṃ pragrhyate ||27|| na kila kaścidevamasaṃvaraṃ samādatte yathopavāsam-kaccidahamahorātramasaṃvrta: syāmiti; kutsitatvāt karmaṇa: | evaṃ caiva na kaścidādatte-kaccidahaṃ yāvajjīvamasaṃvrta: syāmiti | yāvajjīvamapyasya lābho na syāt | yadyapi naivamādatte, tathāpyatyanta- vipannenāśayena tāṃ kriyāṃ prakurvannasaṃvaraṃ pratilabhate, na kālāntaravipannena | upavāsasaṃvarastu samādānabalādhānādanātyantike'pyāśaye labhyata eva; saṃvarārthitvāt | yadi puna: kaścidasaṃvareṇāpyarthī kālāntaramasaṃvaraṃ samādadīta, so'vaśyaṃ labhet | na tvetad drṡṭamiti naivaṃ vyavasthāpyate || avijñaptivadasaṃvaro'pi nāsti dravyata iti sautrāntikā: | sa eva tu pāpa- kriyābhisandhirasaṃvara: | sānubandho yata: kuśalacitto'pi tadvānityucyate; tasyānirākrta- tvāt ||27|| athāhorātraṃ grhyamāṇa upavāsa: kathaṃ grahītavya: ? kālyaṃ grāhyo'nyato nīcai: sthitenoktānuvāditā | upavāsa: samagrāṅgo nirbhūṡeṇāniśākṡayāt ||28|| kālyaṃ tāvat sūryodayakāle; ahorātrikatvāt saṃvarasya | yastu pūrvakrtasamādāna:, `nityamaṡṭamyāmupaceṡyāmi' iti, sa bhuktvāpi grhṇīyāt | anyataśca grahītavya:, na svayamevāparāpekṡayā satsvapi pratyayeṡvanatikramārtham | nīcai: sthitenotkuṭṭakena vā jānupātena vā kapotakamañjaliṃ krtvā'nyatra sthāsyāt | agauravasya hi saṃvaro notpadyate | ------------------- avijñaptivadasaṃvaro'pi nāsti dravyata iti | yathā nāstyavijñaptirdravyata: iti prati- pāditam, tathā asaṃvaro'pi na dravyato'sti | cetanāvyatirikta ityabhiprāya: | pāpakriyābhi- sandhiriti | pāpakriyābhiprāya ityartha: | sānubandha iti | savāsana ityartha: | savāsanaścetanā- viśeṡo'saṃvara ityartha: | yato'nubandhāt tadvān saṃvaravānityucyate | asaṃvarika ityartha: | tasyānirākrtatvāt | tasyābhisandhe: sānubandhasyānirākrtatvāt | tadviruddhayā cetanayānupahata- tvādityartha: ||27|| sa bhuktvāpi grhṇīyāditi | sūryodaya eva saṃvara uttiṡṭhate, samādānaniyamacittasyotthāpa- katvāt | bhuktvā grahaṇaṃ tvabhivyaktyartham | kapotakamiti | aṅguṡṭharahitasyāṅguli catuṡkasyetarahastāṅguṡṭhapradeśinyorantarāla- vinyāsanāt kapotaka: ||28|| @491 dātuśca vacanamanubruvīta | na pūrva na yugapat | evaṃ hyasau parasmād grhīto bhavati | anyathā hi dānagrahaṇaṃ na sidhyet | samagrāṅgaścāṡṭāṅga eva grahītavya:, na vikalāṅga: | nirbhūṡeṇa ca | ājasrikamabhyalaṅkāraṃ muktvā | ājasriko hyalaṅkāro nātyarthaṃ madamādadhāti | ārātriparikṡayācca grahītavya:, yāvat puna: sūryodayāt | ato'nyathā grhaṇata: sucaritamātraṃ syāt, na tūpavāsasaṃvara: | evaṃ ca krtvā aurabhrikapāradārikayo rātridivasopavāsakayo: sāphalyaṃ prayujyate | arhatāṃ samīpe vasantyaneneti upavāsa:; teṡāmanuśikṡaṇāt | yāvajjīvikasaṃvarasamīpe vasantyanenetyapare | alpakuśalamūlānāṃ kuśalamūlapoṡaṇāt poṡadha iti vā | "poṡaṃ dadhāti manasa: kuśalasya yasmā- duktastato bhagavatā kila poṡadho'yam" | ( ) iti ||28|| kimarthaṃ punaraṡṭāṅgānyupādīyante ? yasmāt śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam | catvāryekaṃ tathā trīṇi, catvāri tāvacchīlāṅgāni yāvanmrṡāvādavirati:; prakrtisāvadyaviratitvāt | ekamapramādāṅgaṃ madyapānād virati: | samāttaśīlo'pi madyapa: pramādyeta | trīṇi vratāṅgāni yāvadakālabhojanād virati:; saṃvegānuguṇatvāt || kiṃ punarebhirapramādāṅgavratāṅgairanupāttai: syāt ? smrtināśo madaśca tai: ||29|| madyaṃ hi pibata: kāryākāryasmrtireva naśyet | uccaśayanamahāśayananrtyagītādikaṃ pratisevamānasya mada: sambhavet | mattasya ca dau:śīlyamadūraṃ bhavet | kāle punarbhuñjāna- syocitabhaktakālaparihārādupavāsasmrti: saṃvegaścopatiṡṭhet | tadabhāvādubhayaṃ na syāditi | kecittu khalvakālabhojanāt prativiratimevopavāsaṃ manyante | tasya śeṡāṇya- ṡṭāṅgānīti | nrtyagītavāditraṃ gandhamālyavilepanaṃ ca dvayaṃ krtvā | evaṃ tu sati sūtrapāṭho na yujyeta | akālabhojanād viratimuktvā "anenāha- maṡṭamāṅgena teṡāmāryāṇāmarhatāṃ śikṡāyāmanuśikṡe, anuvidhīye" iti | kastahi so'nya upavāso yasyemānyaṅgāni ? samudāyasyāvayavā aṅgāni | yathā ------------------- śīlaṃ pārājikābhāva: saṅghāvaśeṡādyabhāva: | vratamiti niyama: | tadabhāvāditi | akālabhojanāt | ubhayaṃ na syāditi | smrti:, saṃvegaśca | @492 rathasyāṅgāni-caturaṅga:, balakāya:, pañcāṅgam, tūryam; tathā'ṡṭāṅga upavāso draṡṭavya:- akālabhojanāt prativiratirupavāsa:, upavāsāṅgaṃ ca | yathā samyagdrṡṭirmārga:, mārgāṅgaṃ ca dharmapravicayasambodhyaṅgaṃ bodhirbodhyaṅgaṃ samādhirdhyānaṃ dhyānāṅgaṃ ceti vaibhāṡikā: | na tu teṡāmeva samyagdrṡṭyādīnāṃ ta evāṅgatvāya kalpanta iti | pūrvakā: samyagdrṡṭyādaya uttareṡāmaṅgāni yadi syu:, prathamakṡaṇotpanna āryamārgo nāṡṭāṅga: syāt ||29|| kiṃ khalvayamupavāsakasyaivopavāsa:, āhosvidanyasyāpi ? anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na | anupavāsako'pi yastamahorātraṃ buddhadharmasaṅghān śaraṇaṃ gatvopavāsaṃ grhṇāti, tasyotpadyate upavāsasaṃvara:, nānyathā; anyatrājñānāt | sūtra uktam-"yataśca, mahānāman, grhī avadātavasana: puruṡa: puruṡendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati, dharmam..., saṅghaṃ śaraṇaṃ gacchati, vācaṃ ca bhāṡate- `upavāsakaṃ ca māṃ dhāraya', iyatā upavāsako bhavati" ( ) iti | tat kiṃ śaraṇagamanādevopavāsako bhavati ? bhavatīti bahirdeśakā: | na vinā saṃvareṇeti kāśmīrā: | yattarhi sūtra uktam ? nāstyatra sūtravirodha: | yasmādasyotpadyate, tata eva- upāsakatvopagamāt saṃvrt, upāsakatvābhyupagamādevāsyopāsakasaṃvaro jāyate | "yadevābhyupagacchati- `upāsakaṃ māṃ dhāraya' ityādyagreṇa yāvajjīvaṃ prāṇāpetam" iti | prāṇātipātādyapetamityartha:; madhyapadalopāt | ------------------- na tu teṡāmiti | vistareṇācāryo vaibhāṡikamataṃ yuktyā virodhayati | na tu teṡāmeva samyagdrṡṭyādīnāṃ samyagdrṡṭidharmavicayasambodhyaṅgasamādhīnām | ta eva samyagdrṡṭyādayo'ṅgatvāya kalpyante | yujyanta ityartha: | kasmād ? yuktivivarodhāt | pūrvakā: samyagdrṡṭyādaya: uttareṡāṃ samyagdrṡṭyādīnā maṅgāni yadi syuriti vyavasthāpyate | evamasyāṃ kalpanāyāṃ prathamakṡaṇotpanna āryamārgo nāṡṭāṅga: syāt | na hi tatra pūrvotpannā samyagdrṡṭiraṅgamastīti saptāṅga: syāt | bodhyaṅgeṡvapi paścima: kṡaṇo na bodhyaṅgaṃ syāt | na hyanyā pareṇa bodhirasti, yasyāstadaṅgaṃ syāt | atha matam-anāgatāyā bodhestadaṅgamiti ? anāgatabodhirna syāt | evaṃ samādhi- ryojya: ||29|| anyatrājñānāditi | dāturgrahīturvā vismaraṇād, avyutpatteśca | sandigdhasya vipannāśayasya vā'nādarapūrvakaṃ śaraṇamavagacchata: saṃvaro notpadyate iti | grhīti uddeśapadam | avadātavasana iti nirddeśapadam | puruṡa ityuddeśapadam | puruṡendriyeṇa samanvāgata iti tanniddeśapadam | yadi na vinā saṃvareṇopāsako bhavati | yattarhi sūtra uktam | taduktamiyatopāsako bhavatīti | tat kathamiti vākyaśeṡa: | āha-nāstyatra sūtravirodha iti | mahānāmasūtrasya | @493 laghusaṃvarasyāpi vyutpādanārthaṃ śikṡāpadānām uktistu bhikṡuvat ||30|| yathaivaṃ bhikṡurlabdhasaṃvaro'pi puna: śikṡāpadāni grāhyate, śrāmaṇeraśca vyutpāda- nārtham-itaścāmutaśca tava saṃvara iti, tathopavāsako'pi | na tu vinā saṃvareṇo- pāsako'sti ||30|| sarve cet saṃvrtā ekadeśakāryādaya: katham ? yadi sarva evopāsakā upāsakasaṃvarasthā:, kathaṃ bhagavatā ekadeśakārī, pradeśakārī, yadbhūya:kārī, paripūrṇakārī copāsaka ukta: ? tatpālanāt kila proktā:, yo hi yacchikṡāpadaṃ pālayati sa tatkārītyukta: | sarve tu samaṃ saṃvarasthā: | idamutsūtraṃ vartate ? kimatrotsūtram ? upāsakatvābhyupagamādeva saṃvaralābha:, yasmāt prāṇātipāta- mityāheti ? na hyeva sūtrapāṭha: ukta:, yathā mahānāmasūtrapāṭha: | tatraiva copāsakalakṡaṇāpadeśa:, nānyatra | yatra tveṡa pāṭha:-"yāvajjīvaṃ prāṇāpetaṃ śaraṇagatamabhiprasannam" iti | tataste drṡṭasatyā: pudgalā: "avetyaprasādānvayaṃ prāṇairapi saddharmopagamanaṃ darśayanti sma | jīvita- hetorapyabhavyā vayamenaṃ dharmaṃ parityaktum" iti | na tveṡa lakṡaṇāpadeśa: saṃvarasya | ------------------- "uktistu bhikṡuvad" iti | upāsakaśikṡāpadokti: bhikṡuriva | yathaiva hi bhikṡurlabdha- saṃvaro'pi jñapticaturthena karmaṇā śikṡāpadāni yathāsthūlaṃ grāhyate pratyāyyate-itaścāmutaśca pārājikādibhyastava saṃvara:, anyāni ca te sabrahmacāriṇa: kathayiṡyantīti | śrāmaṇeraśca | kim ? śikṡāpadāni grāhyate labdhasaṃvaro'pi pūrvam | yadaiva hi tenābhyupagatam-`ahamevaṃnāmā taṃ bhagavantaṃ tathāgatam arhantaṃ samyaksambuddhaṃ śākyamuniṃ śākyādhirājaṃ pravrajitamanupravrajāmi, grhasthaliṅgaṃ parityajāmi, pravajyāliṅgaṃ samādadāmi, śramaṇoddeśaṃ māṃ dhāraya' | evaṃ yāvat trirapīti | tathopasako'pi `buddhaṃ śaraṇaṃ gacchāmi, yāvat saṅghaṃśaraṇaṃ gacchāmi', dvirapi, trirapi iti anena labdhasaṃvaro'pi puna: śikṡāpadāni grāhyate-`prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmi' iti vistareṇa ||30|| ekadeśakārī | ya ekaṃ śikṡāpadaṃ rakṡati | pradeśakārī | yo dve rakṡati | yadbhūyaskārī | yastrīṇi catvāri vā rakṡati | paripūrṇakārī | ya: pañcāpi rakṡati | sa tatkārītyukta iti | ekadeśakārī, yāvat paripūrṇakārītyartha: | na hyevaṃ sūtrapāṭha iti | nahyevaṃ mahānāma sūtrapāṭho yāvajjīvaprāṇāpetamiti ukta: | yathā mahānāmasūtrapāṭha iti | "kiyatā bhadanta upāsako bhavati ? yataśca mahānāma grhī vistareṇa yāvadupāsakaṃ māṃ dhārayati iyatopāsako bhavati" iti | yatra tveṡa pāṭha iti | yatra sūtrāntare eṡa pāṭha: | yāvajjīvaṃ prāṇāpetaṃ śaraṇagatamabhiprasannamiti | @494 prāṇāpetaṃ tu na kvacit paṭhyate | kaścaitadaparipuṡṭārthaṃ paṭhet | ekadeśakāryādīṃstu khaṇḍitaśikṡānadhikrtya praśna eva na yujyate, kuto visarjana- māveṇikadharmāṇām ! ko hyupāsakasaṃvaraṃ jānan etanna jñāsyate-yo hi yacchikṡāpadaṃ na khaṇḍayati sa tatkārī bhavatīti | upāsakasaṃvarasya tu parimāṇānabhijñāṃstanmātraśikṡākṡamān pratyeṡa praśno yujyate- "kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārī bhavati ?" yadi tarhi vinā saṃvareṇopāsaka: syād, vikalena vā, bhikṡuśrāmaṇerāvapi syātām, kathaṃ tāvedaṡāmupāsakasaṃvarādīnāmaṅgapratiniyamo bhavati ? śāstrprajñaptivaśāt | upāsaka- tvādipratiniyamo'pi śāstrprajñaptivaśādiṡyatām | vināpi hi saṃvareṇopāsaka: prajñapita:, na tu bhikṡuśrāmaṇerāviti | te tvetannecchanti kāśmīrā: | sarveṡāṃ tu saṃvarāṇām- mrdvāditvaṃ yathā mana: ||31|| mrdumadhyādhimātratvaṃ sasantānacittavaśāt | evaṃ ca krtvārhato'pi mrdu: prātimokṡa- saṃvara: syāt, prthagjanasyādhimātra: | kiṃ puna: saṃvaragrahaṇādevopāsaka: syād vinā śaraṇagamanai: ? na syādanyatrā- jñānāt ||31|| ------------------- tataste drṡṭasatyā: pudgalā avetya prasādānvayamavetya prasādahetukaṃ prāṇairapi jīvitahetorapi saddharmopagamanaṃ darśayanti sma | abhavyā vayamenaṃ dharmaṃ parityaktumiti | na tveṡa lakṡaṇāpadeśa: saṃvarasya | na tvanena sūtreṇa lakṡaṇamapadiśyate ityartha: | prāṇāpetaṃ tu na kvacit paṭhyata iti | nāpi mahānāmasūtre, nāpi drṡṭasatyasūtre | kaścaitadaparisphuṭārthaṃ paṭhediti | madhyapadalopavikalpānna jñāyate-kim prāṇebhyo'petam, prāṇairvāpetaṃ prāṇāpetam, utāho prāṇātipātādibhyo'petaṃ prāṇāpetamiti | praśna eva na yujyata iti | yo'yaṃ praśna:-`kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārī' iti, eṡa praśno na yujyate-kuto visarjanamiti | "iha mahānāmannupāsaka: prāṇātipātaṃ prahāya prāṇātipātāt prativirato bhavati | iyatā mahānāmannu- pāsaka: śikṡāyāmekadeśakārī bhavati | vistareṇa dvābhyāṃ śikṡāpadābhyāṃ prativirata: pradeśakārī bhavati | tribhya: prativirataścaturbhyo vā yadbhūyaskārī bhavati"-ityetad visarjanaṃ suṡṭhu na yujyate | tanmātraśikṡākṡamān pratyeṡa praśno yujyate iti | ekasya śikṡāpadasya dvayostata: pareṇa vā kṡamāniti | vināpi saṃvareṇopāsaka: prajñapita iti | mahānāmasūtre | "yata: khalu mahānāman grhī avadātavasana:" ityevādina | arhato'pi mrdu: prātimokṡasaṃvara: syāditi | yadi samutthāpakamasya cittaṃ mrdu syāt | prthagjananasyādhimā iti | yadyasyādhimātraṃ cittamiti | anyatrājñānāditi | dāturgrahītuśca | tadānādaratastu śaraṇagamanairvinā na syādupāsaka iti ||31|| @495 yo buddhadharmasaṅghāñcharaṇaṃ gacchati, kimasau śaraṇaṃ gacchati ? buddhasaṅghakarān dharmānaśaikṡānubhayāṃśca sa: | nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam ||32|| yo buddhaṃ śaraṇaṃ gacchati, aśaikṡānasau buddhakarakān dharmāñcharaṇaṃ gacchati; yeṡāṃ prādhānyena sa ātmabhāvo buddha ityucyate, yeṡāṃ vā lābhena sarvāvabodhasāmarthyād buddho bhavati | ke punaste ? kṡayajñānādaya: saparivārā:; rūpakāyasya pūrvaṃ paścāccāviśeṡāt | kiṃ sarvabuddhān, athaikam ? lakṡaṇata: sarvabuddhān; mārgasyāvilakṡaṇatvāt | ya: saṅghaṃ śaraṇaṃ gacchati, śaikṡāśaikṡānasau saṅghakarakān dharmān gacchati; yeṡāṃ lābhenāṡṭau pudgalā: saṅghībhavanti, abhedyatvāt | kiṃ sarvasaṅghān, athaikam ? lakṡaṇata: sarvasaṅghān; mārgasyāvilakṡaṇatvāt | yattu sūtra uktam-"yo'sau bhaviṡyatyanāgate- 'dhvani saṅgho nāma, tamapi śaraṇaṃ gacchatam" iti | tat pratyakṡabhāvina: saṃvaratvasyodbhāva- nārtham | yo dharmaṃ śaraṇaṃ gacchati, asau nirvāṇaṃ śaraṇaṃ gacchati pratisaṅkhyānirodham; svaparasantānakleśānāṃ du:khasya ca śāntyekalakṡaṇatvāt | yadyaśaikṡā dharmā eva buddha:, kathaṃ tathāgatasyāntike duṡṭacittarudhirotpādanādānantaryaṃ bhavati ? āśrayavipādanāt te'pi vipāditā bhavantīti vaibhāṡikā: | ------------------- buddhakarakāniti | buddhaprajñaptihetūn | ata evāha-yeṡāṃ prādhānyena sa ātmabhāvo buddha ityucyate | anye'pi hi guṇā: aprādhānyenāśritā bhavanti | yeṡāṃ vā lābheneti | kṡayajñānādaya: saparivārā iti | ādiśabdenānutpādajñānamaśaikṡī ca samyagdrṡṭirgrhyate | saparivāragrahaṇenānāsravā: pañcaskandhā grhyante | rūpakāyasya pūrvaṃ paścāccāviśeṡāditi | kim ? na rūpakāyaṃ śaraṇaṃ gacchatīti sambandha: | yādrśo bodhisattvāvasthāyāṃ rūpakāyastādrśa: paścādapīti | lakṡaṇata: sarvabuddhāniti | na kaṇṭhoktita ityabhiprayā: | mārgasyāvilakṡaṇatvāditi | laukikasya mārgasya puṇyajñānasambhāralakṡaṇasya lokottarasya ca kṡayajñānādilakṡaṇasyā- vilakṡaṇatvāt tulyatvāt, nāyurjātyādilakṡaṇānām | atastulyalakṡaṇā: sarve buddhā iti | saṅghībhavantyabhedyatvāditi | sadevakenāpi lokena mārgaṃ pratyabhedyatvāt saṅghībhavanti | samagrarūpā bhavantīti | lakṡaṇata iti | pūrvavadvyākhyātavyam | yo'sau bhaviṡyatīti vistara: | yatra bhagavāṃ^strapusabhallikau vaṇijāvāmantrayate sma-"etaṃ yuvāṃ buddhaṃ śaraṇaṃ gacchataṃ dharmaṃ ca | yo'sau bhaviṡyatyanāgate'dhvani saṅgho nāma, tamapi śaraṇaṃ gacchatam" iti | yadā saṅgho nāsti tadaivamuktamanāgatameva saṅghamadhikrtya | tat kathaṃ sarvasaṅghānasau śaraṇaṃ gacchatītyanena virudhyate | tat pratyakṡabhāvina iti | yat saṅgharatnaṃ tayostrapusabhallikayo: dharmacakrapravartanānantaraṃ pratyakṡī- bhaviṡyati, tasyodbhāvanārthaguṇata: prakāśanārthaṃ sa evādhikrto bhaviṡyatītyartha: | śāntyekalakṡaṇatvāditi | sva-parasāntānikānāṃ kleśānāṃ du:khasya ca yā śānti: tallakṡaṇamasyeti śāntyekalakṡaṇaṃ nirvāṇam, tadbhāva: | tasmādasau sarvaṃ nirvāṇaṃ gacchati | @496 śāstraṃ tu naivaṃ vācakam-aśaikṡā dharmā eva buddha iti | kiṃ tarhi ? buddhakarakā iti | ata āśrayasya buddhatvāpratiṡedhādacodyamevaitat | anyathā hi laukikacittastho na buddha: syānna saṅgha:, śīlameva sa bhikṡukarakaṃ bhikṡu: syāt ? yathā tu yo bhikṡūn pūjayati, bhikṡukarakamasau śīlaṃ pūjayati | evaṃ yo buddhaṃ śaraṇaṃ gacchati aśaikṡānasau buddhakarakān dharmān śaraṇaṃ gacchati | yo buddhaṃ śaraṇaṃ gacchati, so'ṡṭādaśāveṇikān | buddhadharmānityapare | kiṃ svabhāvāni śaraṇagamanāni ? vāgvijñaptisvabhāvāni | ka: puna: śaraṇārtha: ? trāṇārtha: śaraṇārtha:; tadāśrayeṇa sarvadu:khātyantanirmokṡāt | uktāṃ hi bhagavatā- "bahava: śaraṇaṃ yānti parvatāṃśca vanāni ca | ārāmān caityavrkṡāṃśca manuṡyā bhayatarjitā: || na tvetaccharaṇaṃ śreṡṭhaṃ naitaccharaṇamuttamam | naitaccharaṇamāgamya sarvadu:khāt pramucyate || ------------------- āśrayavipādanāditi | teṡāmaśaikṡāṇāṃ ya: āśrayo rūpaskandha: tasya vipādanād vikopanāt tadāśrayiṇo'pi te buddhakarakā dharmā vipāditā bhavanti | śāstraṃ tu naivamiti vistara: | abhidharmaśāstraṃ naivaṃ vācakam | naivaṃ darśakam | aśaikṡā dharmā eva buddha iti | kiṃ tarhi ? buddhakarakā iti | ke te buddhakarakā: ? ye buddhatvasya buddhaprajñapteśca hetavo laukikalokottarā dharmāste buddha iti | ata āśrayasya laukikapañcaskandhalakṡaṇasya buddhatvāpratiṡedhāda- codyamevaitat | yaduktaṃ yadyaśaikṡā dharmā eva buddha:, kathaṃ tathāgatasyāntike duṡṭacittarudhirotpāda- nādānantaryaṃ bhavatīti | anyathā hīti vistara: | yadyaśaikṡā eva dharmā buddha:, śaikṡāśaikṡadharmā eva saṅgha: | laukikacittastho na buddha: syāt, na saṅgha: | kasmāt ? na hi laukikaṃ cittam aśaikṡā: dharmā śaikṡāśceti | yadi vā śaikṡā dharmā eva buddhakarakā buddha: syāt, nāśrayo'pi | śīlameva sa bhikṡusaṃvarākhyaṃ bhikṡukarakaṃ bhikṡu: syānnāśraya: | āha-yadyāśrayasyāpi buddhatvam, kasmādevamāha śāstre-yo buddhaṃ śaraṇaṃ gacchati aśaikṡānasau buddhakarakān dharmān śaraṇaṃ gacchatītyaśaikṡadharmānevāvadhārayati ? evaṃ vaibhāṡikeṇokte ācāryo drṡṭāntena samādhimāha-yathā tu yo bhikṡūn pūjayatīti vistara: | yathā tu yo bhikṡuṃ pūjayati śīlamukhena | bhikṡukarakamasau śīlaṃ pūjayati | na ca puna: śīlameva bhikṡu: | evaṃ yo buddhaṃ śaraṇaṃ gacchatīti | aśaikṡamukhena | aśaikṡānasau buddhakarakān dharmān śaraṇaṃ gacchati | na puna: svasāntānikā aśaikṡā eva dharmā buddha: | tasmādadoṡa eṡa: | yo buddhaṃ śaraṇaṃ gacchati śaikṡānasau buddhakarakān dharmān śaraṇaṃ gacchatīti | so'ṡṭādaśāveṇi- kāniti | teṡāmasādhāraṇatvāditi abhiprāya: | vāgvijñaptisvabhāvānīti | grahaṇakālamadhikrtya | caityavrkṡāṃśceti | caityakalpitā vrkṡā: caityavrkṡā: | tānīti | @497 yastu buddhaṃ ca dharmaṃ ca saṅghaṃ ca śaraṇaṃ gata: | catvāri cāryasatyāni paśyati prajñayā yadā || du:kha du:khasamutpādaṃ du:khasya samatikramam | ārya cāṡṭāṅgikaṃ mārgaṃ kṡemaṃ nirvāṇagāminam || etaddhi śaraṇaṃ śreṡṭhametaccharaṇamuttamam | etaccharaṇamāgamya sarvadu:khāt pramucyate ||" (dha^ pa^ 188-192) ata eva śaraṇagamanāni sarvasaṃvarasamādāneṡu dvārabhūtāni ||32|| kiṃ puna: kāraṇamanyeṡu saṃvareṡvabrahmacaryād virati: śikṡāpadaṃ vyavasthāpitam, upāsakasya tu kāmamithyācārāt ? mithyācārātigarhyatvāt saukaryādakriyāptita: | kāmamithyācāro hi loke'tyantaṃ garhita:; pareṡāṃ dāropaghātād, āpāyikatvācca | na tathā'brahmacaryam | sukarā ca kāmamithyācārād viratirgrhānadhyavasatām, duṡkarā tvabrahmacaryāditi duṡkarra karttuṃ notsaheran | āryāścākaraṇasaṃvaraṃ kāmamithyācārāt prati- labhante; janmāntareṡvapyanadhyācaraṇāt, na tvabrahmacaryādityupāsakasyāpi tasmādeva virati: vyavasthāpitaṃ mā bhūt parivrttajanmāntara: śaikṡa upāsakasaṃvarāṅgeṡvasaṃvrta iti | akriyā- niyamo hyakaraṇasaṃvara: | ya upāsakā: santo bhāryā: pariṇayanti, kiṃ taistābhyo'pi saṃvara: pratilabdha: ? atha na ? pratilabdha:, mā bhūt prādeśikasaṃvaralābha iti | kathaṃ saṃvarakṡobho na bhavati ? yasmāt yathābhyupagamaṃ lābha: saṃvarasya na santate: ||33|| yathā hyeṡāmabhyupagamastathā saṃvaralābha: | kathaṃ caiṡāmabhyupagama: ? kāmamithyācārādviramāmīti, na tvatra santāne mayā ------------------- ata eveti | yasmādetaccharaṇamāgamya sarvadu:khāt pramucyate, ata: sarvasaṃvarasamādāneṡu upāsakādi saṃvarasamādāneṡu dvārabhūtānītyartha: ||32|| āpayikatvācca | yasmācca kāmamithyācāra ekāntenāpāyika: apāyasaṃvartanīyo na tathā brahmacaryam | akriyāniyamo hyakaraṇasaṃvara iti akriyāyāmakaraṇe niyama ekāntatā akriyāniyama: | so'karaṇasaṃvara: | akaraṇalakṡaṇa: saṃvara: akaraṇasaṃvara: | na samādānikasaṃvara ityartha: | sa ca sautrāntikanayenāvasthāviśeṡa eva | vaibhāṡikanayena tu śīlāgamavijñaptiriti | ya upāsakā: santa iti vistara: | ye grhītapañcaśikṡāpadā: santo bhāryā: pariṇayanti vivāhayanti | kiṃ tairupāsakaistābhyo'pi strībhya: saṃvara: pratilabdha: | pratilabdhapūrvaka ityartha: | atha na pratilabdha ityadhikrtam | vaibhāṡika āha-pratilabdha iti | mā bhūt prādeśika iti sarvāgamyāt prativirate: | kāmamithyācārāt prativiramāmīti agamya ācārāt prativiramāmi, @498 brahmacaryaṃ na kartavyamiti | ata evaiṡāṃ tadadhiṡṭhānāt kāmamithyācārāṅgādeva saṃvaralābha:, nābrahmacaryāditi nāsti bhāryībhūtāyāṃ saṃvarakṡobha: ||33|| atha kasmāt mrṡāvādād viratirevopāsakasaṃvaraśikṡāpadam, na paiśunyādivirita: ? ebhireva ca tribhi: kāraṇai:- mrṡāvādātigarhyatvāt saukaryādakriyāptita: | mrṡāvādaprasaṅgācca sarvaśikṡāvyatikrame | sarvatra hi śikṡātikrame samanuyujyamānasyopasthitamidaṃ bhavati-nāhamevamahārṡa- miti mrṡāvādasya prasaṅgo bhavati, ato mrṡāvādād viratirvidhīyate | katham ? krtāti- kramo'pyātmani māviṡkuryāditi | kiṃ puna: kāraṇaṃ pratikṡepaṇasāvadyācchikṡāpadasya na vyavasthāpitam ? pratikṡepaṇasāvadyānmadyādeva, kiṃ kāraṇaṃ madyādeva, nānyasmāt ? anyaguptaye ||34|| madyaṃ pibato'nyānyapyaṅgānyaguptāni syu: | kathaṃ punarmadyapānaṃ pratikṡepaṇasāvadyaṃ gamyate ? prakrtisāvadyalakṡaṇābhāvāt | prakrtisāvadyaṃ hi kliṡṭenaiva cittenādhyācaryate | śakyaṃ tu madhyaṃ pratīkārabuddhyaiva pātum, yāvanna madayet | kliṡṭameva taccittaṃ yanmadanīyaṃ jñātvā pibati | na tat kliṡṭaṃ yadamadanīyamātrāṃ viditvā pibati | prakrtisāvadyaṃ madyamiti vinayadhara: | "kathaṃ bhadanta glāna upasthātavya: ? prakrtisāvadyamupāle sthāpayitvā" ityuktaṃ bhagavatā | śākyeṡu glāneṡu madyapānaṃ nābhyanujñātam | idaṃ coktam-"māṃ bhikṡava: śāstāramuddiśadbhi: kuśāgreṇāpi madyaṃ na pātavyam" ( ) iti | ata: prakrtisāvadyamiti jñāyate | ------------------- na tvasmāt santānāgamyācārāt prativiramāmītyabhiprāya: | ata evāha-na tvatra santāna iti vistara: ||33|| pratikṡepaṇasāvadyamiti | pratiṡedhasāvadyaṃ bhavati | bhagavatpratiṡiddhaṃ karmācarata: pāpaṃ bhavati; bhagavacchāsanānādarāt | na tatkliṡṭaṃ yadamadanīyamātrāṃ viditvā pibatītyābhi- dhārmikeṇokte prakrtisāvadyaṃ madyamiti vinayadharā: sādhayanti | prakrtisāvadyamupāle sthāpayi- tveti | prakrtisāvadyena karmaṇā na cikitsya:, prajñaptisāvadyena tu cikitsanīya ityabhiprāya: | śākyeṡu glāneṡu madyapānaṃ nābhyanujñātam | ato gamyate-prakrtisāvadyaṃ taditi | yadi hi tat prajñaptisāvadyaṃ syāt, glānaśākyopasthānāya tadanujñāyeta | na cānujñāyate, tena tat prakrti- sāvadyamiti | @499 āryaiśca janmāntaragatairapyanadhyācārāt, prāṇivadhādivat | kāyaduścaritavacanād, durgatigamanācceti | netyābhidhārmikā: | utsargavihitasyāpi glāneṡu prajñaptisāvadyasya punarmadyasyā- pavāda:; prasaṅgaparihārārthaṃ madanīyamātrāniyamanāt | ata eva ca kuśāgrapānapratiṡedha: | āryairanadhyācaraṇaṃ hrīmattvāt, tena ca smrti- nāśāt | alpakasyāpyapānamaniyamād viṡavat | duścaritavacanaṃ pramādasthānatvāt | ata evātraiva pramādasthānagrahaṇam; nānyeṡu; teṡāṃ prakrtisāvadyatvāt | atyāsevitena ------------------- idaṃ coktaṃ māṃ śāstāramuddiśadbhi: `śākyamunirna: śāstā' ityupadiśadbhi: kuśāgreṇāpi madyaṃ na pātavyamiti | prakrtisāvadyaṃ taditi bhagavatā tat pratiṡiddham | na tu madanīyamityavetya; kuśāgramātrasya madyasyāmadanīyatvāt | āryaiśceti vistara: | prakrtisāvadyaṃ madyaṃ janmāntaragatairapyāryairanadhyācārāt | prāṇivadhādi- vaditi sādhanam | kāyaduścaritavacanāccetyaparaṃ sādhanam | `prakrtisāvadyaṃ madyaṃ kāyaduścaritavacanāt prāṇivadhādivat' | caturvidhaṃ hi nandikasūtrādiṡu kāyaduścaritamuktam-prāṇātipāta:, adattā- dānam, kāmamithyācāra:, surāmaireyamadyapramādasthānamiti | utsargavihitasyāpīti vistara: | anena bhagavadvacanasya pūrvāparavirodhaṃ pariharanti | kathaṃ bhadanteti vistareṇa madyapānasya sāmānyavacanamutsarga:, `śākyeṡu glāneṡu madyapānaṃ nābhyanujñātam' ityapavāda iti madyapānaṃ glānāvasthāyāmapi nānujñātamiti gamyate | apavāda: puna: prasaṅgaparihārārtham, sakrt pītaṃ hi madyaṃ vyasanībhavet | uktaṃ hi bhagavatā-trīṇi sthānāni pratiṡevamāṇasya nāsti trptirvā, alantā vā, paryāptirvā-madyam, abrahmacaryam, styānamiddhaṃ ceti | prasaṃgaparihāra: kasmād ? ityāha-madanīyamātrāniyamāt | saiva hi mātrā dravyakāla- prakrtiśarīrāvasthā apekṡya madanīyā cāmadanīyā ca bhavati | ata eva ca kuśāgrapānapratiṡedha ityatiśayavacanam | tadevaṃ na prakrtisāvadyamiti manasikrtvā bhagavatā tatpariharaṇīyamuktam | kiṃ tarhi ? prasaṅgadoṡāditi darśitam | āryairanadhyā- caraṇaṃ hrīmattvāditi | pañca śaikṡāṇi balāni sūtre paṭhyante | katamāni pañca ? śraddhābalam, vīryabalam, hrībalam, apatrāpyabalam, prajñābalaṃ ceti | ato hrīmattvānna pibanti, na tu prakrti- sāvadyatvāt | yadi hrīmattvāttadanadhyācaraṇamajñātamudakādivat kasmānna pibanti ? ityata āha- tena ca smrtināśāditi | madyaṃ hi pibata: kāryākāryasmrtirnaśyatīti | yadyevam, alpakaṃ tu pibantu yāvatyā mātrayā smrtirna naśyatīti ? atha āha-alpakasyāpyapānam | aniyamāda viṡavaditi | yathā kālaprakrtiśaktiyogādalpamapi viṡaṃ kadācinmārayati, evaṃ madyamapi madayatīti | duścaritavacanaṃ pramādasthānatvāditi | madenākuśalāparihārāt, kuśalākaraṇācca | atra pramādasthānagrahaṇaṃ nānyeṡviti | atraiva śikṡāpade pramādasthānagrahaṇam; `surāmairaya- madyapramādasthānaṃ prahāya surāmaireyamadyapramādasthānāt prativiramāmi' iti vacanāt | nānyeṡu śikṡā- padeṡu prāṇātipātaviratyādiṡu pramādasthānagrahaṇam | `prāṇātipātapramādasthānaṃ prahāya prāṇātipāta- @500 durgatigamanābhidhānam | atprasaṅgenābhīkṡṇamakuśalasantatipravrtterāpāyikasya karmaṇaṃ ākṡepād, vrttilābhādvā | surāmaireyamadyapramādasthānamiti ko'rtha: ? surā = annāsava: | maireyam = dravāsava: | te vā kadācidaprāptacyutamadyabhāve bhavata iti, ato madyagrahaṇam | pūgaphalakodravādayo'pi madyantīti surāmaireyagrahaṇam | prajñaptisāvadyasyāpyādareṇa praheyatve kāraṇajñāpanārthaṃ pramāda- sthānavacanam; sarvapramādāspadatvāditi ||34|| ya ime traya: prātimokṡadhyānānāsravasaṃvarā:, kimeṡāṃ yata eko labhyate tata: śeṡau ? netyāha | kiṃ tarhi ? sarvobhayebhya: kāmāpto vartamānebhya āpyate | vartamānebhya eva skandhāyatanadhātubhya: kāmāpta iti prātimokṡasaṃvara: | sarvebhya iti maulaprayogaprṡṭhebhya: | ubhayebhya iti sattvāsattvākhyebhya:, prakrtipratikṡepaṇa- ------------------- pramādasthānāt prativismāmi' iti pramādasthānaṃ na paṭhyate, kiṃ tarhi ? `prāṇātipātaṃ prahāya praṇātipātāt prativiramāmi' iti | evamadattādānādi yojyam | kasmād ? ityāha-teṡāṃ prakrtisāvadyatvāt | teṡāṃ prāṇātipātaviratyādīnāṃ śikṡāpadānāṃ prakrtisāvadyatvāt | taduktaṃ bhavati-pramādasthānametaditi madyapānāt prativirantavyam, na tu prakrtisāvadyametaditi | atyāseviteneti vistara: | "surāmaireyamadyapānapramādasthānenāsevitena bhāvitena bahulīkrtena kāyasya bhedānnarakeṡūpapadyate" iti nandikasūtre vacanāt | atyāsevitena madyapānena durgati- gamanābhidhānam | tatprasaṅgena madyapānaprasaṅgena abhīkṡṇamajasrama kuśalasantatipravrtte: | akuśalānāṃ yā santatistasyā: pravrtte: | āpāyikasyāpāyaprayojanasyāpūrvasya karmaṇa ākṡepādāvedha: | yata: vrttilābhād vā phaladānāya vā pūrvopacitasya karmaṇo maraṇāvasthāyāṃ vrttilābha: | yata: tasmādākṡepād vrttilābhād vā durgatigamanābhidhānamiti sambandhanīyam | annāsava iti | taṇḍulakrta: | dravyāsava iti | ikṡurasādikrta: | te veti vistara: | surāmaireye kadācidaprāptamadyabhāve yadā nave bhavata: | kadācit pracyutamadyabhāve; yadā atipurāṇe bhavata: | ityato madyagrahaṇam | yadi madanīyaṃ tato doṡa ityabhiprāya: | pūgaphalakodravādayo'pīti | ādiśabdena niṡpāvādayo grhyante | madyapānenāmadyatve'pi doṡa: | surāmaireye na bhavata iti surāmaireyasvābhavasya madyasya pāne doṡa ityartha: | sarvapramādāspadatvāditi | sarvapramādānāṃ sarva- smrtipramoṡāṇāṃ prāṇātipātādyakuśalānāṃ hetubhūtānāṃ sthāna māspadaṃ pratiṡṭheti pramādasthānaṃ madya- pānam ||34|| yata eko labhyate iti | yato maulādibhya: sattvāsattvākhyebhyakhaśca prātimokṡasaṃvaro labhyate | tata: śeṡau dhyānāsravasaṃvarau | maulaprayogaprṡṭhebhya iti | maulaprayogaprṡṭhebhyo'kuśalebhya: karmabhya: maulaprayogaprṡṭha- svabhāvāstrayāṇāṃ yathākramaṃ pratipakṡabhūtā: prātimokṡasaṃvarākhyā vijñaptyavijñaptayo labhyante | sattvāsattvākhyebhyo vastubhya: prāṇivanaspatyādyadhiṡṭhānalakṡaṇebhya: prakrtipratikṡepaṇasāvadyebhyaśca @501 sāvadyebhyaśca vartamānebhya eva skandhāyatanadhātubhyo labhyate; sattvādhiṡṭhānapravrttatvāt | nātītānāgatebhya:; teṡāmasattvasaṅkhyātatvāt | maulebhya: sarvakālebhyo dhyānānāsravasaṃvarau ||35|| maulebhya eva karmapathebhyo dhyānānāsravasaṃvarau labhyete, na prayogaprṡṭhebhya:; kuta eva prajñaptisāvadyebhya: sarvakālebhyaśca skandhāyatanadhātubhyo labhyete atītā- nāgatebhyo'pi ! ata eva catuṡkoṭikaṃ kriyate-santi tāni skandhadhātvāyatanāni yebhya: prātimokṡasaṃvara eva labhyate, na dhyānānāsravasaṃrāviti vistara: | dvitīyā-atītā- nāgatebhyo maulebhya: karmapathebhya: | trtīyā-pratyutpannebhyo maulebhya: karmapathebhya: | caturthī-atītānāgatebhya: sāmantakaprṡṭhebhya iti | ------------------- karmabhya: prāṇātipātavanaspatibhaṅgādilakṡaṇebhya: | tadetadubhayamapyubhayādhiṡṭhānaṃ bhavati-prakrti- sāvadyamapi sattvādhiṡṭhānamasattvādhiṡṭhānaṃ ca, prajñaptisāvadyamapi sattvādhiṡṭhānamasattvādhiṡṭhānaṃ ca | na punarevaṃ grahītavyam-prakrtisāvadyaṃ sattvādhiṡṭhānaṃ pratikṡepaṇasāvadyamasattvādhiṡṭhānamiti | tatra tāvat prakrtisāvadyaṃ sattvādhiṡṭhānaṃ prāṇivadhādi, prajñaptisāvadyamapi sattvādhiṡṭhānaṃ bhikṡo: strīhastādigrahaṇaṃ sahāgāraśayyādi ca | prakrtisāvadyamasattvādhiṡṭhānaṃ jātarūpādyavaharaṇam, prajñaptisāvadyamasattvādhiṡṭhānaṃ vrkṡapatrādicchedo bhikṡo āhārādiṡu ca vinayokta: upadeśa: | sattvādhiṡṭhānapravrttatvāditi | attvaprajñaptyadhiṡṭhānapravrttatvādityabhiprāya: | vartamānā eva hi dharmā: sattvaprajñaptyadhiṡṭhānānātītānāgatā:, teṡāṃ nirūpākhyakalpatvāt | ataevāha-nātītā- nāgatebhya:; teṡāmasattvasaṃkhyātatvāditi | nanu cāsattvaprajñaptyadhiṡṭhānapravrtte'pi prātimokṡasaṃvaro bhavati; sattvāsattvākhyebhya: prāpyata iti vacanāt ? sa cāpyevaṃ na pratiṡidhyate, yathaiva hi sattvākhyebhyo vartamānebhya eva labhyate ityucyate, tathā vartamānebhya evāsattvākhyebhyo'pi labhyate iti vaktavyam | vartamānādhiṡṭhānatāmeva hyanena vacanenātidiśati | na prayogaprṡṭhebhya iti | samāhitāvasthāyāmekāntamaulatvāt, asamāhitāvasthāyāṃ ca na saṃvarābhāvāt | kuta eva prajñaptisāvadyebhya iti | abhyupagamābhāvāt | sarvakālebhyaśceti | atītānāgatayorapi saṃvarayorlābhāttatsahabhūcittavat | ata eveti | yasmādete saṃvarā evaṃ labhyante | yathā vistareṇoktam, ataścatuṡkoṭikaṃ kriyate | vistara iti | santi tāni skandhadhātvāyatanāni yebhyo dhyānānāsravasaṃvarau labhyete, na prātimokṡasaṃvara:; santi tāni yebhya: prātimokṡasaṃvara:, na dhyānānāsravasaṃvarau; santi tāni yebhya ubhayaṃ labhyate; santi tāni yebhyo nobhayaṃ labhyate iti vistarārtha: | prathamā koṭi:- vartamānebhya: prāṇātipātādikarmapatha prayogaprṡṭhebhya: pratikṡepaṇasāvadyācca vrkṡabhrṅgādikād ya: saṃvara: sa prātimokṡasaṃvara:; "sarvobhayebhya:" iti vacanāt | prayogaprṡṭhatvāttu na dhyānā- nāsravasaṃvarau | dvitīyā-atītānāgatebhyo maulebhya: karmapathebhya: prāṇātipātādibhya: kāyika- vācikebhya: saptabhya: saṃvara: ya:, tau dhyānānāsravasaṃvarau; "maulebhya: sarvakālebhya:" iti vacanāt | na prātimokṡasaṃvara:, atītānāgatatvāt | trtīyā-pratyutpannebhyo maulebhya: karmapathebhya @502 na tu saṃvarakāle vartamānā: karmapathā: santīti vartamānādhiṡṭhānebhya iti vaktavyam ! anāgatānāmeva saṃvaraṇaṃ yujyate, nātītavartamānānām ||35|| atha kiṃ savarāsaṃvarau sarvasattvebhya eva labhyete sarvāṅgebhya: sarvakāraṇaiśca ? āhosvidasti bheda: ? niyataṃ tāvat labhyate saṃvara: sarvasattvebhyo vibhāṡā tvaṅgakāraṇai: | sarvasattvebhya: evaṃ saṃvara labhyate | kebhyaścid aṅgebhyastu vibhāṡā | kaścit sarvebhyo labhyate, bhikṡusaṃvara: | kaściccaturbhya:, tato'nya: | karmapathā hi saṃvarasyāṅgāni | kāraṇairapi kenacit paryāyeṇa sarvai:, kenacidekena | kena tāvat sarvai: ? yadyalobhādveṡāmohā: kāraṇānīṡyante | kenaikena ? yadi mrdumadhyādhimātrāṇi kāraṇānīṡyante | paścimaṃ paryāyaṃ niyamayyocyate- ------------------- iti | pratyutpannakarmapathatvāt prātimokṡasaṃvaro bhavati | maulakarmapathatvācca dhyānānāsrasaṃvarau | caturthī-atītānāgatebhya: sāmantakaprṡṭhebhya iti | atītānāgatatvānna prātimokṡasaṃvara:, sāmantakaprṡṭhatvānna dhyānānāsravasaṃvarau | svasantāne vartamānebhya: karmapathebhya: saṃvaro na yujyate iti paśyannāha-na tu saṃvaralābha- kāle vartamānā: karmapathā: santīti | vartamānādhiṡṭhānebhyastebhya: karmapathebhya iti vaktavyamiti śikṡayatyā cārya: | yato vastuna: prativiramati; tasya vartamānatvāsambhavāt | nātītavartamānā- nāmiti | utpannatvādeṡāṃ saṃvaraṇaṃ na yujyate | na hyutpannānāmanutpatti: śakyate kartum | anāgatānāṃ tu śakyata iti | teṡāmeva saṃvaraṇaṃ yujyata ityācāyābhiprāya: | vaibhāṡikāṇāṃ tu tathā vacane'yamabhiprāyogamaulaprṡṭhānaṃ yathākramaṃ saṃvaraṇāya prātimokṡa- saṃvaraprayogamaulaprṡṭhāni pravartante | maitāni pravartiṡyanta iti | arthata evaitāni pratipakṡabhūtāni, tāni rundhantīvotpadyante | prayoga:-prayogamevaṃ bravītīva tvāmahaṃ saṃvrṇomi | mā tvamutthā ityevaṃ yāvat | prṡṭha:-prṡṭhameva bravītīveti yojyam | tathā skandhadhātvāyatanānāṃ karmapathaprayoga- maulaprṡṭhasvabhāvānāṃ vartamānānāṃ rundhāno vartamānebhyastebhyo labhyate | prātimokṡasaṃvara ityucyata iti | tasmānnaivaṃ vaktavyamiti ||35|| kaścit sarvebhya iti vistara: | bhikṡusaṃvara: sarvebhya: karmapathebhyo labhyate | sarvakarmapathā varjanīyā ityartha: | kaściccaturbhyastato'nya: | tato bhikṡusaṃvarādanya: | saṃvara: śrāmaṇerādisaṃvara: caturbhya evāṅgebhyo labhyate | kāyikebhya: prāṇātipātādibhyastribhya:, vācikācca mrṡāvādāt | yadyalobhādveṡāmohā: kāraṇānīti | saṃvarakāraṇāni dvidhā iṡyante-alobhādveṡāmohā vā kāraṇāni, mrdumadhyādhimātrāṇi vā cittānīti | yadi pūrva: paryāyo'bhiprīyate, sarvai: kāraṇairalobhādisvabhāvairlabhyate saṃvara:; kuśale samutthāpake cetasi teṡāṃ yugapadbhāvāt | yadi mrdvādīnīti cittāni kāraṇāni iṡyante | ekena kāraṇena labhyate; teṡāmayugapadbhāvāt | paścimaṃ paryāyamiti | mrdutādikāraṇapakṡam | @503 asti saṃvarasthāyī sarvasattveṡu saṃvrto na sarvāṅgai:, na sarvakāraṇai: | yo mrdunā cittena madhyenādhimātreṇa vā upāsakopavāsaśrāmaṇerasaṃvaraṃ samādatte | asti sarvasattveṡu saṃvrta: sarvāṅgaiśca, na tu sarvakāraṇai: | yo mrdunā cittena madhyenādhimātreṇa vā bhikṡusaṃvaraṃ samādatte | asti sarvasattveṡu sarvāṅgai:, sarvakāraṇaiśca | yastrividhena cittena trīn saṃvarān samādatte | asti sarvasattveṡu sarvakāraṇaiśca, na tu sarvāṅgai: | ya upāsakopavāsaśramāṇera- saṃvarān mrdumadhyādhimātrai: samādatte | yastu na sarvasattveṡu syādīdrśo nāsti; yasmāt sarvasattvānugate kalyāṇāśaye sthita: saṃvaraṃ pratilabhate, nānyathā; pāpāśayasyānuparatatvāt | pañca niyamān kurvan prātimokṡasaṃvaraṃ pralibhate, sattvāṅgadeśakālasamayaniyamāt | 1. amuṡmāt sattvādviramāmīti sattvaniyama: | 2. amuṡmādaṅgāditi aṅganiyama: | 3. amuṡmin deśa iti deśaniyama: | 4. māsādyāvaditi kālaniyama: | 5. anyatra yuddhamiti samayaniyama: | sucaritamātraṃ tu syāt tathā grhṇata: | kathamaśakyebhya: saṃvaralābha: ? sarvasattvajīvitānupaghātādhyāśayenābhyupagamāt | yadi puna: śakyebhya eva saṃvaro labhyate, cayāpacayayukta: syāt, śakyāśakyā- nāmitaretarasañcārāt | evaṃ ca sati vināpi lābhatyāgakāraṇābhyāṃ saṃvarasya lābhatyāgau syātāmiti vaibhāṡikā: | ------------------- asti saṃvarasthāyīti vistara: | sarvasattveṡu saṃvrta: sarvasattvānugate kalyāṇāśaye sati saṃvarotpatte: | na sarvāṅgai:; upāsakādisaṃvarasya sarvāṅgāprativiratatvāt | na sarvakāraṇai:, mrdvādīnāṃ kāraṇatvena yugapadasambhavāt | bhikṡusaṃvarastu sarvāṅgairapi sarvāṅgaprativiratatvāt | yastrividhena cittena trīn saṃvarān samādatta iti | tadyathā-mrdunā cittena upāsakasaṃvaraṃ samādatte, madhyena śrāmaṇerasaṃvaram, adhimātreṇa bhikṡusaṃvaramiti | sarvakāraṇaiśca na tu sarvāṅgairiti | upāsakādisaṃvarāṇāmekaikasya mrdvādyekaikakāraṇatvāt | tathā grhṇata iti pañcaniyamakriyayā grhṇata: | kathamaśakyebhya iti | ye hantumeva na śakyāstebhyo'śakyebhya: sattvebhya: kathaṃ saṃvara- lābha: ? atra ācārya: samādhimāha- sarvasattvajīvitānupaghātādhyāśayenābhyupagamāditi | sarvasattvānāṃ jīvitasyānupaghātenādhyāśayena saṃvarābhyupagamāt | vaibhāṡikā apyasyaiva praśnasya parihārāntaramāhu:-yadi puna: śakyebhya eveti vistara: | cayāpacayayukta: syāt | śakyatāmāgateṡu sattveṡu saṃvara ścīyeta, aśakyatāmāgateṡu apacīyeta | śakyāśakyānāṃ manuṡyādidevādīnā mitaretarasañcārāt | devādayo manuṡyādīn sañcaranti, manuṡyā- dayaśca devādīniti | @504 naivaṃ bhaviṡyati | yathā hyapūrvatrṇādyutpattau śoṡe vā saṃvarasya vrddhihnāsau na bhavata:, tathā śakyāśakyasaṃcāre'pi na syātām | na sattvānāṃ pūrvaṃ paścācca bhāvāt, trṇādīnāṃ cābhāvāt | ko nvatra viśeṡa:-na vā bhavedasatsu trṇādiṡu saṃvara:, tadvadaśakyo vā bhavet ? yadā parinirvrtā na bhavantyeva, tadā kathaṃ saṃvarahrāso na syāditi naiṡa yukta: parihāra: | tasmāt pūrvaka eva hetu: sādhu: | evaṃ tarhi pūrvabuddhaparinirvrtebhya uttareṡāṃ buddhānāṃ prātimokṡasaṃvarasyālābhāt kathaṃ śīlanyūnatā na prasajyeta ? sarveṡāṃ sattvebhyo lābhāt | yadi hi te'pyabhaviṡyan, tebhyo'pi te'lapsyanta | uktaṃ yata: saṃvaro labhyate || asaṃvarastu sarvebhya: sarvāṅgebhyo na kāraṇai: ||36|| asaṃvarastu sarvasattvebhyo labhyate, sarvakarmapathebhyaśca | nāsti hi vikalenā- saṃvareṇāsaṃvarika: | na tu sarvakāraṇai:; yugapat mrdvādicittāsambhavāt | yo mrdunā cittenāsaṃvaraṃ pratilabhate so'dhimātreṇāpi cittena prāṇinaṃ jīvitād vyaparopayan mrdunaivāsaṃvareṇa samanvāgato bhavati, adhimātrayā tu prāṇātipātavijñaptyā | ------------------- imaṃ vaibhāṡikaparihāraṃ sāvakāśaṃ paśyannā cārya āha-naivaṃ bhaviṡyatīti vistara: | naivaṃ cayāpacayayukta: saṃvaro bhaviṡyati | kathaṃ krtvā ? yathā hyapūrvatrṇādyutpattau | śoṡe vā | trṇādīnām | yadyapi trṇādibhyo'pi saṃvaro labhyate tathāpi saṃvarasya vrddhihrāsau na bhavata: | evaṃ śakyāśakyasañcāre'pi na syātāṃ vrddhihrāsau | cayāpacayāvityartha: | tasmācchakyebhya eva saṃvaro labhyate | na cāyaṃ doṡa: syāditi | vaibhāṡikā āhu:-na sattvānāmiti vistara: | na tadevam, yathā hyapūrvatrṇādyutpatāviti vistareṇa yaduktam | kiṃ kāraṇam ? sattvānāṃ pūrvaṃ sañcārāt paścācca bhāvāt | trṇādīnāṃ svabhāvāt pūrvaṃ paścāccā bhāvāt | ato na trṇādidrṡṭāntena cayāpacayadoṡo nivāryate | evaṃ vaidharmyamātramuktam, na sādhyasādhanārtha iti | ācārya: punarāha-yadā parinirvrtā na santyeveti vistara: | tasmāt pūrvaka eva hetu: sādhuriti | sarvasattvajīvitānupaghātādhyāśayenābhyupagamāditi | ata: śakyāśakyebhya: saṃvaro labhyata iti siddham | evaṃ tarhi yadi sarvasattvebhyo labhyate pratimokṡasaṃvara:, pūrvabuddhaparinirvrtebhyastasyālābhā- cchīlanyūnatā syāt; sattvānāṃ pūrvebhyo nyūnatvād | ācārya āha-sarveṡāṃ buddhānāṃ pūrvaṃ paścāccotpannānāmaviśeṡeṇa sarvasattvebhyo lābhād | yadi hi te'pi aparinirvrtā abhaviṡyan samprati tebhyo'pi te'lapsyanta iti | sarvakarmapathebhya iti | kāyikavācikebhya: | nāsti hi vikalenāsaṃvareṇeti | @505 evaṃ madhyādhimātreṇa yojyam | tatreme āsaṃvarikā:, tadyathā-aurabhrikā:, kaukkuṭikā:, saukarikā:, śākunikā:, mātsikā:, mrgalubdhakā:, caurā:, vadhyaghātakā:, bandhanapālakā:, nāgabandhā:, śvapākā:, vāgurikāśca | rājāno daṇḍanetāro vyāvahārikāśca arthata āsaṃvarikā: | asaṃvare bhavatvāt tatrasthatayā asaṃvara eṡāmastīti āsaṃvarikā vā | urabhrān ghrantīti aurabhrikā: | evamanye'pi yojyā: | yuktastāvat saṃvarasya sarvasattvebhyo lābha:, sarvasattvahitādhyāśayena grahaṇāt; aurabhrikādīnāṃ tu mātāpitrputradārādiṡvavipannāśayānāṃ jīvitahetorapyahantukāmānāṃ kathamasaṃvara: sarvasattvebhyo yujyate ? mātrādīnapi hi ta urabhrībhūtān hanyu: | na hi tāvatte eva ta iti vidvāṃso hanyu: | āryībhūtānāṃ ca puna: paśubhavituṃ nāstyavakāśa iti tebhya: kathaṃ syāt ! yadi vānāgatātmabhāvāpekṡayā varttamānādasaṃvrta: syād, urabhrādīnapi te putrībhūtān sarvathā na hanyuriti na syāt tebhyo'saṃvara: | kathaṃ hi nāma jighāṃsatāmeva tebhyo na syādasaṃvara: ? ------------------- prāṇātipātenaiva, nādattādānenetyevamādi | mrdunaivāsaṃvareṇa samanvāgata iti | pūrvapratilabdhatvāt | adhimātrayā tu prāṇātipātavijñaptyā | kim ? samanvāgata ita vartate | na vipākaphalaviśeṡa iti | evaṃ madhyādhimātreṇa ca yojyamiti | yo madhyena cittenāsaṃvaraṃ pratilabhate so'dhimātreṇāpi cittena prāṇino jīvatād vyavaropayan madhyenaivāsaṃvareṇa samanvāgato bhavati, adhimātrayā tu prāṇātipātavijñaptyā | evaṃ yo'dhimātreṇa yāvadadhimātreṇaivāsaṃvareṇa samanvāgato bhavati, adhimātrayā ca prāṇātipātavijñaptyā | itthamapi ca yojyam-yo'dhimātracittenāsaṃvaraṃ pratilabhate sa mrdunāpi cittena prāṇino jīvitād vyavaropayan adhimātreṇaivāsaṃvareṇa samanvāgato bhavati, mrdvyā tu prāṇapatipātavijñaptyā ityevamādi | nāgabandhā hastipakā: | vāgurikā iti | pampā nāma prāṇijātirvāgurākhyā, tāṃ ghnantīti vāgurikā: | arthata āsaṃvarikā iti | rājānaścādhikaraṇasthāśca daṇḍanetrtvādihāpaṭhitā api āsaṃvarikā eva draṡṭavyā: | evamanye'pi yojyā iti | kukkuṭān ghnantīti kaukkuṭikā ityevamādīni | yuktastāvaditi visteraṇoktvā yāvat kathamasaṃvara: sarvasattvebhyo yujyata iti praśnite vaibhāṡika: parihāramāha-mātrādīnapi hīti vistara: | ācārya āha-na hi tāvat ta eva ta iti | te mātrādaya iti jānānā hanyurityaghātyebhyastebhyo'saṃvara: kathaṃ yujyate | kiñca- āryībhūtānāṃ puna: paśūbhavituṃ nāstyavakāśa: | teṡāmurabhrādyupapattyasambhavād | tebhya: kathamasaṃvara: @506 etanmātrādiṡu samānam | kathaṃ hi nāmājighāṃsatāmeva tebhya: syādasaṃvara iti ? yaścaurabhriko janmanāpyādatte svadāraparituṡṭo mūkaśca, kathamasya pūrvāṅgebhyo'saṃvara: syāt ? āśayasyāvipannatvāt | mūko'pi ca vākprāpaṇīyamarthaṃ kāyena prāpayituṃ śakta iti | yastarhi dve trīṇi vā śikṡāpadāni samādatte | sarvathā nāsti vikala: prādeśikaścā- saṃvarika iti vaibhāṡikā: | yathābhyupagamaṃ vikalo'pi syāt prādeśiko'pyasaṃvara: saṃvaraśca, anyatrāṡṭa- vidhāditi sautrāntikā:; tanmātraśīladau: śīlyapratibandhāt ||36|| uktamidamasaṃvarasya yebhyo lābha: || kathaṃ tu lābha iti noktam, tata idamucyate- asaṃvarasya kriyayā lābho'bhyupagamena vā | dvābhyāṃ kāraṇābhyāmasaṃvaro labhyate-1. vadhaprayogakriyayā tatkulīnai:; 2. tatkarmābhyupagamāccānyatra kulīnai:-vayamapyanayā jīvikayā jīviṡyāma iti | śeṡavijñaptilābhastu kṡetrādānādarehanāt ||37|| kṡetraṃ vā tadrūpaṃ bhavati, yatrārāmādipradānamātreṇāvijñaptirutpadyate; yathā-aupadhikeṡu puṇyakriyāvastuṡu | atha vā samādānamādatte-buddhamavanditvā na bhokṡye, tithimāsārdha- māsabhaktāni vā nityaṃ kariṡyāmītyādi | ādareṇa vā tadrūpeṇa kriyāmīhate kuśalā- makuśalāṃ vā, yato'syāvijñaptirutpadyate ||37|| uktametadyathā saṃvarāsaṃvaretarāṇāṃ pratilābha: || ------------------- syāt | yadi vā anāgatātmabhāvāpekṡayā urabhrādayo bhaviṡyantīti vartamānānmātrādera saṃvara: syāt | urabhrānapi te aurabhrikā: putrībhūtānanāgate janmani sarvathā na hanyuriti na syāttebhyo- 'saṃvara: | vaibhāṡika āha-kathaṃ hi nāma jighāṃsatāmiti vistara: | ācārya āha-etanmātrā- diṡu samānamiti vistara: | kathaṃ hi nāmā jighāṃsatāṃ putrādibhūtānāmaurabhrikādīnāṃ tebhyo mātrādibhya: syādasaṃvara iti | vikala: | karmapathāṅgata: | prādeśiko'pi syāt | ekasyāpi aṅgasya aviramāt | sattvadeśakālasamayaniyamayogena pradeśaviratatvāt | saṃvaraśca tathaiva vikalo'pi prādeśiko'pi syāt | anyatrāṡṭavidhāt pūrvoktāt prātimokṡa saṃvarāt | kasmād ? ityāha-tanmātraśīladau:śīlyapratibandhāditi | asaṃvarastanmātraṃ śīlaṃ pratibadhnāti, saṃvaraśca tanmātraṃ dau:śīlyaṃ pratibadhnātīti ||36|| tatkulīnairiti āsaṃvarikakulīnai: | "kṡetrādānādarehanāt" iti | ādareṇa īhanaṃ kriyārambha: | kṡetraṃ cādānaṃ ca ādarehanaṃ ceti samāsa: | tasmādavijñaptirutpadyate | tithīti vistara: | tithibhaktam | yāvadardhamāsa- @507 tyāga idānīṃ vaktavya: | tatra tāvat- prātimokṡadamatyāga: śikṡānikṡepaṇāccyute: | ubhayavyañjanotpattermūlacchedānniśātyayāt ||38|| dāmyantyaneneti dama: saṃvaro'bhipreta:; tenendriyadamanāt | caturbhi: kāraṇai: prāti- mokṡasaṃvarasya tyāga: sthāpayitvopavāsam- 1. śikṡāpadānāṃ vijñapuruṡasyāntike pratyākhyānād, 2. āśayata: nikāyasabhāgatyāgāt, 3. yugapadubhayavyañjanaprādurbhāvāt, 4. kuśalamūlasamucchedācca | upavāsasaṃvarasya tvebhiścaturbhi:, 5. ārātrikṡayācca | tānyetānyabhisamasya pañca tyāgakāraṇāni bhavanti | kiṃ puna: kāraṇamebhi: kāraṇaistyāgo bhavati ? samādānaviruddhavijñaptyupādāt, āśrayatyāgād, āśrayavikopanāt, nidānacchedāt, tāvadevākṡepācca ||38|| patanīyena cetyeke, anye punarāhu:-caturṇāṃ patanīyānāmanyatamena bhikṡuśrāmaṇerasaṃvaratyāga iti | saddharmāntarhito'pare | saddharmasyāntardhānādityapare; yasmādantarhite saddharme sarvaśikṡāsīmākarmāntā: prati- prasrabhyanta iti | dhanarṇavattu kāśmīrairāpannasyeṡyate dvayam ||39|| kāśmīrāstu khalu vaibhāṡikā: evamicchanti-na maulīmapyāpattimāpanna- ------------------- bhaktamityarthagati: | ādiśabdena maṇḍalakaraṇādi grhyate | ādareṇa vā tadrūpeṇeti | tīvrakleśatayā, tīvraprasādatayā cetyartha: ||37|| samādānaviruddhavijñaptyutpādāditi | yāvajjīvaṃ prāṇātipātādibhya: prativiramāmīti yat samādānaṃ tena viruddhāyā vijñapterutpādāditi prathamena kāraṇena prātimokṡasaṃvaratyāga: | āśraya- tyāgāditi | yenāśrayeṇa saṃvaro grhītastasya tyāgānmaraṇāditi dvitīyena kāraṇena tattyāga: | āśrayavikopanāditi | yādrśena āśrayeṇa saṃvara upāttastādrśo na bhavati vikopanāt iti trtīyena kāraṇena tattyāga: | nidānacchedāditi | nidānaṃ kuśalamūlāni, tasya cchedāt, caturthena kāraṇena tattyāga: | tāvadevākṡepācceti | upavāsasaṃvarasyāhorātramākṡepa:, iti pañcamena kāraṇena tasyopavāsasaṃvarasya tyāga: pūrvoktaiścaturbhi: kāraṇairiti ||38|| patanīyena ceti | ebhiśca yathoktai: pañcabhi: kāraṇai: | patanīyena ceti patantyaneneti patanīyam | taccaturvidham-abrahmacaryaṃ yathoktapramāṇam, adattādānam, manuṡyavadha:, uttari- manuṡyadharmamrṡāvādaśceti | "dhanarṇavattu kāśmīrairāpannasyeṡyate" | āgamād, yuktitaśca | tatrāyamāgama: | vinaya @508 syāsti bhikṡusaṃvaratyāga:, kiṃ kāraṇam ? na hyekadeśakṡobhāt krtsnasaṃvaratyāgo yukta iti | naiva cānyāmapyāpattimāpannasyāsti śīlaccheda: | kiṃ tarhi ? dvayamasya bhavati- śīlam, dau:śīlyaṃ ca | yathā kasyaciddhanaṃ syād, rṇaṃ ca | āviṡkrtāyāṃ tu tasyāmāpattau śīlavān bhavati, na du:śīla:; yathā rṇaṃ śodhayitvā dhanavān bhavati, na tvrṇavān iti | yattarhi bhagavatoktam-"bhikṡurbhavatyaśramaṇo'śākyaputrīyo dhvasyate bhikṡubhāvāt katamasya bhavati śrāmaṇyaṃ dhvastaṃ parājitam" iti ? paramārthabhikṡutvaṃ sandhāyaitaduktam | idamabhisāhasaṃ vartate ? kimatrābhisāhasam ? yad bhagavatā nītārthaṃ punaranyathā nīyate, dau:śīlyāya ca bahukleśebhya: pratyayā dīyante | kathametannītārtham ? eṡa hi vinaye nirdeśa:-"caturvidho bhikṡu:-1. saṃjñābhikṡu:, 2. pratijñābhikṡu:, 3. bhikṡata iti bhikṡu:, 4. bhinnakleśatvāt bhikṡu: | asmiṃstvarthe jñapticaturthakarmopasampanno bhikṡu:" ( ) iti | na cāsau pūrvaṃ paramārthabhikṡurāsīdyata: paścādabhikṡurbhavet | yaccoktam-ekadeśakṡobhāditi, atra śāstraiva datto'nuyoga:-"tadyathā tālo mastakācchinno'bhavyo'ṅkuritatvāya, abhavyo virūḍhiṃ vrddhiṃ vipulatāmāptum" ( ) ityupamāṃ kurvatā | ------------------- uktam-"du:śīlaścet bhikṡurbhikṡuṇīmanuśāsti saṅghāvaśeṡamāpadyate" ( ) iti | āpanna- pārājiko hi bhikṡardu:śīlo'bhipreta:, nānāpannapārājika:; prakrtastha: śīlavāniti viparyayeṇa vacanāt | ato'vagamyate-astyasya du:śīlasyāpi sato bhikṡubhāva:, yasmāt saṅghāvaśeṡa- māpadyata ityuktamiti | yuktirapi-na hyekadeśakṡobhāt sakalasaṃvaratyāgo yukta iti | na maulīmapyāpattim āpannasyeti | patanīyāmapyāpattimāpannasyetyartha: | naiva cānyāpattimiti | saṅghā- vaśeṡādikam | āviṡkrtāyāmiti | deśitāyām | yattarhi bhagavatoktamiti vistareṇa yāvat parājitamiti | tat kathamiti vākyādhyāhāra: | paramārthabhikṡutvaṃ sandhāyaitaduktamiti | satyadarśanābhavyatvena tasyāpannasya paramārthabhikṡutvāprāpte: | bahukleśebhyo nandaprabhrtibhyo maulyāpyāpattyā na bhikṡutvaṃ naśyati iti viditvā tāṃ kuryuriti vākyārtha: | saṃjñābhikṡuriti | yasyānupasampannasya bhikṡuriti nāma | pratijñābhikṡuriti | abrahmacaryādi- pravrttau du:śīla: | bhikṡata iti bhikṡuriti | yācanaka: | bhinnakleśatvād bhikṡuriti | arhan | asmiṃstvartha iti | yad bhagavatoktam-`abhikṡurbhavatyaśramaṇa:' iti visteraṇa, etasminnarthe | yathoktebhyaścaturbhyo bhikṡubhyo'nya evāyaṃ pañcamo jñapticaturthopasampanno bhikṡuriti | yadapyuktam-paramārthabhikṡutvaṃ sandhāyaitaduktam, tat pratyāha-na cāsau pūrvaṃ paramārthabhikṡurāsīd, yata: paścādabhikṡurbhavet | "abhikṡurbhavatyaśramaṇa:" iti vacanāt | @509 ka: punarupamārtha: ? ekamekadeśasyāpi mūlabhūtasya cchedādabhavya saṃvaraśeṡo viroḍhumiti | sa ca gurvī bhikṡubhāvamaryādāmabhedinīṃ maulīmāpattimāpadyamānastī- vrānapatrāpyayogāt saṃvarasya mūlaṃ cchinattīti yukta: krtsnasaṃvaratyāga: | yasya caikagrāsaparibhogo'pi, ekapādapārṡṇipradeśaparibhogo'pi ca nābhyanujñāyate sāṅghikayorāhāravihārayo:, sarvabhikṡusaṃbhogabahiṡkrtaśca śāstrā; yaṃ cādhikrtyoktam- "nāśayata kāraṇḍavakaṃ kaśaṃvakamapakarṡata | athotplāvinaṃ vāhayata abhikṡuṃ bhikṡuvādinam" || ( ) iti | tasya kīdrśo bhikṡubhāva: ? yādrśo'stu, asti tu bhikṡubhāva: | tathā hi- "catvāra: śramaṇā na pañcamo'sti cunda" iti | bhagavānavocat- "mārgajino mārgadeśiko mārge jīvati yaśca mārgadūṡī" iti ? astyetaduktam; sa tveṡa ākrtimātrāvaśeṡatvācchramaṇa ukto dagdhakāṡṭha-śuṡkahrada-śukanāśā-pūti- bījālātacakramrtasattvavat | yadi hi dau:śīlyādibhikṡu: syāt śikṡādattako na syāt ? ------------------- ityupamāṃ kurvateti | mastakacchinnatālopamāṃ kurvatā śāstraiva datto'nuyoga iti sambandhanīyam | parihrta: praśna ityartha: | ekagrāsaparibhoga āhārasya | ekapārṡṇipradeśaparibhogo vihārasyeti sambandha: | sarvabhikṡusambhogabahiṡkrtaśca śāstreti | sarvasmāt bhikṡubhi: sahasambhogā- dekapaṃktibhojanādikād bahiṡkrto buddhena | nāśayata kāraṇḍavakamiti | kāraṇḍavako yavākrtitvāt yavastrṇaviśeṡo ya yavadūṡītyucyate | emasāvabhikṡurbhikṡvākrtiriti | kaśaṃvakaṃ nāma pūtikāṡṭham | evamasau pūtibhūto bhikṡu: | taṃ śīlavat saṅghād yūyamapakarṡateti bhagavān bhikṡūn ājñāpayāmāsa | athotplāvinaṃ vāhayateti | utplāvī nāma vrīhimadhye'bhyantarataṇḍulahīno vrīhireva | tathāsau śīlasārahīno bhikṡvākrti: taṃ pravāhayata | niṡkrāmayatetyartha: | idamatrodāharaṇam | mārgajina: śaikṡāśaikṡa: | mārgadeśikobuddha: | mārge jīvati śīlavān bhikṡu:, mārganimittaṃ jīvanāt | mārgadūṡīdu:śīla: | dagdhakāṡṭheti vistara: | yathā yad dagdhaṃ na tat kāṡṭham; pūrvakāṡṭhā- krtimātrāvaśeṡasādharmyāt tad dagdhakāṡṭham ityucyate | hradaśca śuṡko'pi hrada ityucyate | śukanāsā grhādiṡu rūpakārakrtā śukanāsākrtitvāt śukanāsetyucyate | emasau bhikṡvā krtisāmānya- mātrāvaśeṡācchramaṇa ukta: | pūtibījam | aṅkurājanakatvāt abījamapi bījamityucyate; tadākāramātrāvaśeṡatvāt | alātacakraṃ cakramiti | cakrākrtitvāt | mrtasattvaśca | asattvo'pi sattva ityucyate; sattvākrtimātrāvaśeṡatvāt | tadvadeṡa draṡṭavya: | śikṡādattako nāma bhikṡuradhimātrarāgatayā striyā abrahmacaryaṃ krtvā tadanantarameva jātasaṃvega: kaṡṭaṃ mayā krtamityekasminnapi praticchādanacitte'nutpanne bhikṡusaṅghamupagamyā- @510 na vayaṃ brūma:-sahādhyāpattyā sarva: pārājiko bhavati | yastu pārājika: so'vaśyamamabhikṡu: | kaścittu santānaviśeṡānna pārājika ekacittenāpyapraticchādanāditi vyavasthāpitaṃ dharmasvāminā | yadi tarhi pārājiko na bhikṡu:, kiṃ punarna pravrājyate ? tīvrānapatrāpyavipāditatvāt santate: saṃvarābhavyāt, na tu khalu bhikṡubhāvāpekṡayā | tathā hyasau nikṡiptaśikṡo'pi na pravrājyate | kaścāyamanarthe nirbandho yadyasau tathābhūto'pi bhikṡu:, namo'stu tasmai tādrśāya bhikṡutvāya ! saddharmāntardhāne tu vinayakarmābhāvādapūrvasaṃvaralābho nāsti | labdhasya tu nāsti tyāga: ||39|| atha dhyānānāsravasaṃvarayo: kathaṃ tyāga: ? bhūmisañcārahānibhyāṃ dhyānāptaṃ tyajyate śubham | sarvameva dhyānāptaṃ kuśalaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate- 1. upapattito vā bhūmisañcārādūrdhvaṃ cāvaśyam, 2. parihāṇito vā samāpatte:, nikāyasabhāgatvācca kiñcit | yathā ca rūpāptaṃ kuśalaṃ bhūmisañcārahānibhyāṃ tyajyate, tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhi: ||40|| ------------------- viṡkaroti-idaṃ mayā pāpaṃ krtamiti | sa āryasaṅghopadeśāt sarvabhikṡunavakāntikatvādi daṇḍakarma kurvāṇa: śikṡādattaka ityucyate | tad yadi dau:śīlyādabhikṡureva syāt | sa na syāt | na hi tasya punarupasampādanaṃ kriyate, bhikṡuśca sa vyavasthāpyate | tasmāt na dau:śīlyāt abhikṡutvamiti | na brūma iti vistara: | na vayaṃ brūma:-sahādhyāpattyā'brahmacaryādeva sarva: pārājiko bhavati | kiṃ tarhi ? praticchādanacittena | kiṃ na puna: pravrājyate | anikṡiptaśikṡa ityadhyāhāryam | tīvrānapatrāpyavipāditatvāt | tīvreṇānapatrāpyena vipāditāsya santati:, tasyā: santaterevaṃ vipāditatvāt saṃvarasyābhavyatvam | tasmānna puna: pravrājyata ityadhikāra: | na tu khalu bhikṡubhāvāpekṡayā | na tu khalu tasya bhikṡubhāvo'stītyapekṡayā na pravrājyate | tathā hyasauparājayiko nikṡiptaśikṡo'pi na pravrājyate | tīvrānapatrāpyavipāditatvāt santate: ||39|| "dhyānāptam" iti | rūpasvabhāvaṃ kuśalamarūpasvabhāvaṃ cābhipretam | ata eva ca sarvameveti vyācaṡṭe | dvābhyāmiti | upapattito vā, parihāṇito vā | tenāha-upapattito veti vistara: | ūrdhvamupapadyamāno'dharaṃ parityajati, adhaścopapadyamāna uparibhūmikamiti | parihāṇito vā samāpatte: | tatsamāpattisaṃgrhītaṃ kuśalaṃ tyajyate | nikāyasabhāgatyāgācca kiñciditi | nirvedhabhāgīyaṃ yat prthagjanāvasthāyāmutpāditaṃ yāvat kṡāntiriti | tadasatyapi bhūmisañcāre nikāyasabhāgatyāgena tyajyate | yadā kāmadhātau mrtvā tatraivopapadyate | vakṡyati hi-'bhūmityāgāt @511 anāsravaṃ tu kuśalaṃ tribhi: kāraṇai: parityakṡyate-1. phalaprāptita: pūrvako mārga: parityakṡyate, 2. indriyottāpanena mrdvindriyamārga:, 3. parihāṇita uttaro mārga:- phalam, phalaviśiṡṭo vā | evaṃ yāvat saṃvarāstyajyante ||40|| asaṃvara: saṃvarāptimrtyudvivyañjanodayai: | tribhi: kāraṇairasaṃvaraccheda:-1. saṃvaraprāptita: | yadi saṃvaraṃ samādatte dhyānasaṃvaraṃ vā labhate, hetupratyayabalena samādhilābhāt; tenāsaṃvaraśchidyate, pratidvandvabalīyastvāt | 2. maraṇenāśrayatyāgāt | 3. dvivyañjanotpādenāśrayavikopanāditi | śastrajālatyāge'pyakaraṇāśayata: | saṃvaramantareṇāsaṃvaracchedo nāsti, nidāna- parivarjane'pyauṡadhamantareṇa pravrddharogāvinivrttivat | ya āsaṃvarika upavāsaṃ grhṇāti, kimasau tasmāt saṃvarāt punarasaṃvaraṃ gacchati ? āhosvinnaivasaṃvaraṃ nāsaṃvaram ? asaṃvaramityeke; tyāgāśayasyānātyantikatvāt | pradīpta ivāya: piṇḍa: puna: śyāmatāṃ nāprayujyamāno gacchatītyapare; tallābhasya vijñaptyadhīnatvāt | ata saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate ? vegādānakriyārthāyurmūlacchedaistu madhyamā ||41|| ------------------- tyajatyāryastānyanāryastu mrtyuta:' (abhi^ ko^ 6.22) iti | pūrvako mārga iti | prayogānantarya- vimuktimārgasvabhāva: pratipannakamārga: | phalaṃ phalaviśiṡṭo veti | uttaro mārgo'dhikrta: | tad yathānāgāmī yadyanāgāmiphalāt parihīyate tenānāgāmiphalamuttaro mārgastyajyate | yadi tvanāgāmī dvitīyaṃ dhyānaṃ labhate tasmācca parihīyate, sa tasya phalaviśiṡṭo mārgo dvitīya- bhūmikastyajyate ||40|| hetupratyayabaleneti | sabhāgahetubalena, parato ghoṡa balena cetyartha: | dhyānasaṃvaraṃ vā labhata iti | anāsravasaṃvaraṃ vā labhata iti nocyate; dhyānāsaṃvarapūrvotpādenaiva tattyāgāt | akaraṇāśayata iti | etat karma na kariṡyāmītyāśayato'pi śastrajālatyāge vinā saṃvara- grahaṇenāsaṃvaracchedo na bhavati | tadyathā-roganidānaparihāre'pi tasya pravrddhasya rogasyauṡadhena vinā vinivrttirna bhavati, tadvat | taduktaṃ bhavati-asaṃvaratyāgecchāyāṃ saṃvaro grahītavya:, nānyatheti | tallābhasyeti | asaṃvaralābhasya | kathamavijñaptiriti | vijñaptirapīti vaktavyam | svasamutthāpitāyā atītāyā vijñaptestatkāla eva prāpticchedāt | "vegādānakriyārthāyurmalacchedaistu madhyama:" iti ca paṭhitavyam | naivasaṃvaranāsaṃvara ityartha: | athāpyavijñaptirapi kevalocyate ? tatra vijñapteravacane kāraṇaṃ vaktavyamityucyate; vijñaptera- @512 yena hyasau prasādakleśavegenāvijñaptirākṡiptā bhavati, tasya cchedāt sāpi cchidyate | kumbhakāracakreṡugativat | ādānatyāgādapi cchidyate | yadi samādānaṃ tyajati, alaṃ samādāneneti | kriyāvicchedādapi vicchidyate yathāsamāttamakurvata: | arthavicchedādapi vicchidyate | katamasyārthasya ? caityārāmavihāraśayanāsanayantra- jālādino vastuna: | āyuṡo'pi, kuśalamūlānāmapi cchedād vicchidyate | yadā kuśalamūlāni samucchettumārabhata iti | ebhi: ṡaḍbhi: kāraṇairavijñaptirmadhyamā tyajyate ||41|| kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmata: | kāmāvacaraṃ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate- 1. kuśala- mūlasamucchedād, 2. rūpārūpyadhātūpapattito vā | pratipakṡodayāt kliṡṭamarūpaṃ tu vihīyate ||42|| kliṡṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṡodayād vihīyate | yasyopakleśaprakārasya ya: prahāṇamārgastenāsau saparivāra: parityajyate, nānyathā ||42|| ------------------- nāvaśyakatvāt | tathā hi vakṡyati-`aśubhā: ṡaḍavijñaptirdvidhaika:' (abhi^ ko^ 4.67) iti | avijñaptivacanena ca vijñaptivacanasiddhestadavacanam | anye tvāhu:-na niruddhāyā naivasaṃvaranāsaṃvarasaṃgrhītāyā vijñapteranubandhinī prāptiriti, ata etadavijñaptereva tyāgakāraṇamucyata iti | kumbhakāracakreṡugativaditi | yathā kumbhakāracakrasya iṡośca gati: | yena kāraṇena saṃskāraviśeṡeṇa ākṡipto bhavati, tasya chedāt sāpi vidyate; tadvat | alaṃ samādāneneti | pratyākhyānavacanena | yathā samāttamakurvata iti | tad yathā buddhamavanditvā maṇḍalakamakrtvā vā na bhokṡye iti, tadakrtvā bhuñjānasya sā madhyamā avijñaptiśchidyate | yantrajālādīti | ādiśabdena śastraviṡādi grhyate | kuśalamūlāni samucchettumārabhata iti | kuśalamūlasamucchedaprārambhāvasthāyāmeva chidyate, na samucchedāvasthāyāmiti darśayati ||41|| "kuśalārūpam" iti | arūpagrahaṇaṃ rūpacchedasyoktatvāt | mūlacchedordhvajanmata iti | atra vairāgyataśca kiñciditi vaktavyam | yathā kuśalaṃ daurmanasyendriyamiti | sarvameveti | kāmarūpārūpyāvacaram | ya:prahāṇamārga iti | darśanamārga:, bhāvanāmārgaśca | laukiko vā lokottaro vā yathāsambhavam | asau saparivāra iti | asāvupakleśaprakāra: sa tatsahabhūprāptyanucara: | upakleśaprakārasyeti grahaṇaṃ kleśasyāpyupakleśatvena sarvasaṃgrahārtham | tathā hi śāstre uktam- "ye yāvat kleśā upakleśā api te syu:, upakleśā na kleśā:" iti ||42|| @513 atha keṡāṃ sattvānāmasaṃvaro bhavati ? keṡāṃ saṃvara: ? nrṇāmasaṃvaro hitvā ṡaṇḍapaṇḍadvidhākrtīn | kurūṃ^śca, manuṡyagatāvevāsaṃvara:, nānyatra | tatrāpi ṡaṇḍhapaṇḍakobhayavyañjanānuttarakauravāṃ^śca hitvā | saṃvaro'pyevaṃ devānāṃ ca, saṃvaro hi manuṡyāṇāmeva yathoktaṃ hitvā devānāṃ ceti gatidvaye saṃvara: | ṡaṇḍhādīnāṃ saṃvaro nāstīti kathaṃ gamyate ? sūtrād, vinayācca | sūtra uktam-"yataśca, mahānāman, grhī avadātavasana: puruṡa: puruṡendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati yāvadvācaṃ bhāṡate-`upāsakaṃ mā dhāraya', iyatā copāsako bhavati" ( ) iti | vinaye'pi tadrūpo nāśayitavya ukta: | kiṃ puna: kāraṇameṡāṃ saṃvaro nāsti ? ubhayāśrayaleśādhimātratayā pratisaṅkhyānā- kṡamatvāt tīvrahrīvyapatrāpyābhāvācca | asaṃvarastarhi kasmānnāsti ? pāpe'pyasthirāśayatvāt | yatraiva ca saṃvara:, tatrāsaṃvaro'pi; pratidvandvabhāvāt | uttarakauravāṇāṃ samādānasamādhyabhāvāt, pāpakriyāśayābhāvācca saṃvarāsaṃvarā- bhāva: | āpāyikānāmapi tīvraṃ hrīvyapatrāpyaṃ nāsti; yadyogād yadvipādanācca saṃvarāsavarau syātām | api khalvāśraya eva sa teṡāṃ tādrśa ūṡarakṡetrabhūta: ṡaṇḍhapaṇḍakobhayavyañjanottara- ------------------- ubhayāśraya iti vistara: | strīpuruṡāśrayasya kleśasyādhimātratayā | pratisaṃkhyānasya tatpratipakṡabhāvanālakṡaṇasyā kṡamatvāt | tīvrasya ca hrīvyapatrāpyasyābhāvādeṡāṃ saṃvaro nāstīti | pratidvandvabhāvāditi | yasmāt saṃvarasyāsaṃvara: pratidvandvabhūta:, tasmāt yatraiva saṃvarasta- traivāsaṃvara iti | teṡāṃ ṡaṇḍhādīnāmasaṃvarābhāve dvitīyaṃ kāraṇam | samādānasamādhyabhāvāditi | samādānābhāvāt prāptimokṡasaṃvaro nāsti, samādhyabhāvācca dhyānānāsravasaṃvarau na sta: | tadabhāvastu māndyena kuśaleṡvavyutpatte: | pāpakriyāśayābhāvāccāsaṃvaro nāsti | yadyogād yadvipādanācceti | yena hrīvyapatrāpyeṇa yogād, yasya hrīvyapatrāpyasya vipādanācca | yathākramaṃ saṃvarāsaṃvarau syātām | tattīvraṃ hrīvyapatrāpyamāpāyikānāṃ nāstīti | yadyāpāyikānāṃ saṃvarāsaṃvarau na sta: | @514 kauravāpāyikānām, yatrāśraye saṃvaro'pi na virohati, asaṃvaro'pi ūṡara iva kṡetre śasyamapyatimātraṃ pakvamapīti | yattarhi sūtra uktam-"aṇḍajo bhikṡavo nāgo'ṡṭamyāṃ pakṡasya bhāvanā- dabhyudgamyāṡṭāṅgasamanvāgatamupavāsamupavasati" ( ) iti ? sucaritamātraṃ tat teṡām, na saṃvara: | tasmādeva manuṡyāṇāmeva saṃvara: | tatra puna:- nrṇāṃ traya: ||43|| manuṡyāṇāṃ sarve traya: prātimokṡādisaṃvarā: saṃvidyante ||43|| kāmarūpajadevānāṃ dhyānaja:, dhyānasaṃvara: kāmarūpadhātūpannānāṃ devānāmūrdhvaṃ nāsti | āsrava: puna: | dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām ||44|| anāsravasaṃvarastu kāmarūpadhātūpapannānāmapyasti dhyānāntarikāsaṃjñisattvopapannān varjayitvā | ārūpyopapannānāmapi teṡāṃ tu samanvāgamato'sti, na sammukhībhāvata: ||44|| ata: paramidānīṃ karmanirdeśādhikārāt sūtroddiṡṭānāṃ karmaṇāṃ nirdeśa ārapsyate- trīṇi karmāṇi-kuśalaṃ karma, akuśalam, avyākrtaṃ karmeti | tatra kṡemākṡemetarat karma kuśalākuśaletarat | idaṃ kuśalādīnāṃ lakṡaṇam | kṡemaṃ kurma kuśalam, yadiṡṭavipākaṃ nirvāṇaprāpakaṃ ca; du:khaparitrāṇāt | tatkālamatyantaṃ ca akṡemamakuśalam, kṡemapratidvandvabhāvena yasyāniṡṭo vipāka: | tābhyāmitarat karma naiva kṡemaṃ nākṡemam, yattat kuśalākuśalābhyāmitarad veditavyam | avyākrtamityartha: | puna:- puṇyāpuṇyamaniñjaṃ ca sukhavedyādi ca trayam ||45|| trīṇi karmāṇi-puṇyam, apuṇyam, āniñjyaṃ ca | punastrīṇi-sukhavedanīyaṃ karma, du:khavedanīyam, adu:khāsukhavedanīyaṃ ca ||45|| ------------------- yattarhi sūtra uktamiti vistara: | tat katham ? prātimokṡasaṃvaro manuṡyāṇāmeva na devānām; asaṃvegāt | dhyānānāsravasaṃvarau tu hetukarmadharmabhāvanād yathāsambhavam ||43-44|| tatkālamatyantaṃ ceti | yadiṡṭavipākaṃ tat tatkālam | du:khaparitrāṇāt kṡemam | yannirvāṇaprāpakaṃ tadatyantaṃ du:khaparitrāṇāt kṡemam | parinirvrtasya yannityakālaṃ du:khaṃ nāsti ||45|| @515 tatra tāvat- kāmadhātau śubhaṃ karma puṇyamāniñjyamūrdhvajam | `śubham' iti vartate | rūpārūpyāvacaraṃ kuśalaṃ āniñjam | nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā-"yadatra vitarkitaṃ vicārita- midamatrāryā iñjatamityāhu:" ityevamādi ? samādhau sāpakṡālatāṃ teṡāmadhikrtyaivamuktam | āniñjyānyapi tu tānyuktānyāniñjyasūtre āniñjyapratyayagāminīṃ pratipadamārabhya | kiṃ puna: kāraṇaṃ señjitamevānyatrāniñjyamuktam ? tadbhūmiṡu yata: karmavipākaṃ prati neñjati ||46|| kāmāvacaraṃ hi karma vipākaṃ kampate | kathaṃ kampate ? avyavasthānāt | anyagati- kamapi hyanyasyāṃ gatau vipacyate | anyadeva naikāyikaṃ cānyadeva nikāye | yadeva hi pramāṇabalavarṇakarmānyabhūmikasukhabhogādi saṃvartanīyaṃ karma deveṡu vipacyate, tadeva kadācidanyapratyayavaśānmanuṡyatiryakpreteṡu vipacyate | rūpārūpyāvacaraṃ tu karmānyabhūmikamanyasyāṃ bhūmau vipaktuṃ na jātūtsahate | tasmād vyavasthitavipākatvād `āneñjyam' ityucyate | apuṇyaṃ tu karmākuśalamiti prasiddhaṃ loke | yaśca lokato'rtha: prasiddha:, kiṃ tatra yatnena ! ||46|| krta: puṇyādīnāṃ karmaṇāṃ nirdeśa: || sukhavedanīyādīnāṃ kartavya: | sa eṡa kriyate- sukhavedyaṃ śubhaṃ dhyānādātrtīyāt, kuśalaṃ karma sukhavedanīyaṃ yāvat trtīyād dhyānāt | eṡā hi bhūmi: sukhāyā vedanāyā yaduta kāmadhātustrīṇi ca dhyānāni | ------------------- nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā | yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhuriti | ādiśabdena dvitīya uktaṃ yadatra prītiravigatā, idamatrāryā iñjitamityāhu: | trtīye'pi yadatra sukhaṃ sukhamiti cetasa ābhoga:, idamatrāryā iñjitamityāhuriti | atha kasmāt sarvameva rūpārūpyāvacaraṃ kuśalaṃ karmāniñjyamucyate ? āniñjyapratyayagāminīmiti | āniñjyānukūlabhāginam akampyānukūlabhāginaṃ mārgamārabhyetyartha: | kiṃ puna: kāraṇaṃ samādhisāpakṡālatayā señjitamevānyatrāniñjyamuktam ? ityāha- "tadbhūmiṡu yata: karma vipākaṃ prati neñjati" iti | bhogādi saṃvartanīyamiti | bhoga: = dravyasampat | ādiśabdena saurūpyasausvaryādirgrhyate | tadeveti vistara: | yattad deveṡu vipacyeta | tadbahulīkrtamevaṃ śīlamayaṃ bhāvanāmayam | tasya caivaṃ bhavati-`aho vatāhaṃ devasubhāgānāṃ manuṡyasubhagānāṃ vā sabhāgatāyāmupapadyeya' iti yāvat sa tatropapadyata iti ||46|| kāmadhātustrīṇi ca dhyānānīti | kāmadhātuprathamadhyānayo: kāyikaṃ sukhaṃ caitasikaṃ ca saumanasyaṃ sukhā vedanā | dvitīye dhyāne saumanasyaṃ sukhā vedanā | trtīye dhyāne caitasikaṃ sukhamiti | @516 ata: param | adu:khāsukhavedyaṃ tu, `śubham' iti vartate | trtīyadhyānāt pareṇa kuśalaṃ karmādu:khāsukhavedanīyam; sukhadu:khavedanābhāvāt | du:khavedyamihāśubham ||47|| akuśalaṃ karma du:khavedanīyam | ihagrahaṇaṃ kāmadhātāveva tadbhāvajñāpanārtham | na caiṡāṃ vedanaiva phalam | kiṃ tarhi ? sasambhārā ||47|| adho'pi madhyamastyeke, anye punarāhu:-tadetanmadhyamadu:khāsukhavedanīyaṃ karmoktam, etaccaturthadhyānā- dadho'pyasti | kiṃ kāraṇam ? dhyānāntaravipākata: | itarathā hi dhyānāntarakarmaṇo vipāko na syād, dhyānāntare vā kasyacit karmaṇa:; sukhadu:khayorabhāvāt | dhyānāntarakarmaṇo dhyāna eva sukhendriyaṃ vipāka ityeke | naiva tasya vedanā vipāka ityapare | tadetaducchāstram | śāstre hi paṭhitam-"syāt karmaṇaścaitasikyeva vedanā vipāko vipacyeta | syāt kuśalasyāvitarkasya karmaṇa:" iti || ------------------- tadbhāvajñāpanārthamiti | tacchabdena du:khamabhisambudhyate | tasya du:khasya kāmadhātā- vevāstitvajñāpanārthamihagrahaṇam | sasambhāreti | sambhriyate utpādyate'neneti sambhāra: = indriya- viṡayāśrayalakṡaṇa:, tena sasambhārā vedanā phalam ||47|| "dhyānāntaravipākata:" iti | dhyānāntarakarmaṇo dhyānāntarotpattau vipākena veditena bhavitavyam | tatra sukhā du:khā vā vedanā nāsti | tasmādasyādu:khāsukhā vedanā vipāka iti | caturthād dhyānādadho'pyadu:khāsukhavedanīyaṃ karmāstīti | dhyānāntare vā kasyacit karmaṇo'nyasya vipāko vedanā na syāt na sambhavati | na hi sukhavedanīyasya maulaprathamadhyānabhūmikasya karmaṇo dhyānāntare sa vipāka iti yujyate vaktum; savitarkatvena dhyānāntarato maulasya nihīnatvāt | nāpi kāmāvacarasya du:khavedanīyasya karmaṇa:; bhūmyantaratvāt | ata eva caturthadhyānādibhūmikasya | tato vītarāgatvācca | etaddoṡaparijihīrṡayā dhyānāntarakarmaṇo dhyāna eva sukhendriyaṃ vipāka ityeke bruvate | naiva tasya dhyānāntara karmaṇo vedanā vipāka: | kiṃ tarhi ? rūpādītya pare | kiṃ teṡāṃ dhyānāntaropapattau vedanā nāsti ? asti | na tu sā vipākasvabhāvā | kiṃ tarhi ? naiṡyandikīti | atrā cārya āha-tadetaducchāstram | yadetaduktam-`dhyānāntarakarmaṇo dhyāna eva sukhendriyaṃ vipāka:' iti, yaccoktam-`naiva tasya vedanā vipāka:' iti, tadetadubhaya- @517 apūrvācarama: pākastrayāṇāṃ ceṡyate yata: ||48|| yataścoktaṃ sūtre-"syāt trayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta | syāt sukhavedanīyasya rūpaṃ du:khavedanīyasya cittacaittā dharmā: | adu:khāsukhavedanīyasya citta- viprayuktā:" iti, ato'pyastyadu:khāsukhavedanīyaṃ karmādhastāt | na hi kāmadhāto- ranyatrāsti yugapat karmatrayasya vipāke saṃyoga: | kimidānīṃ tat kuśalam ? āhosvidakuśalam ? durbalaṃ tu tat | evaṃ tarhi "sukhavedyaṃ śubhe dhyānādātrtīyāt" (abhi^ ko^ 4.47) "iṡṭavipākaṃ ca kuśalam" ityasya virodha: ? bāhulika eṡa nirdeśo draṡṭavya: | kathaṃ punaravedanāsvabhāvaṃ karma sukhādivedanīyamityucyate ? sukhavedanāyai hitaṃ sukhavedanīyam, sukho'sya vedanīya iti vā | kaśca vedanīya: ? yo vipāka: | sa hyasau vidyate sukhasya vā vedanīyaṃ yena sukhaṃ vedayate, snānīyakaṡāyavat | evaṃ du:khavedanīyam, adu:khāsukhavedanīyaṃ ca draṡṭavyam ||48|| ------------------- mapyucchāstram | tat pratipādayannāha-śāstre hi paṭhitamiti vistara: | avitarkasya karmaṇa iti | dhyānāntarakarmaṇa ityartha: | ata: kuśalasyāvitarkasya karmaṇa ścaitasikyeva vedanā vipāko vipacyata ityavadhāraṇānna tasya karmaṇo dhyāna eva sukhendriyaṃ vipāka:, nāpi vedanāto'nya iti gamyate | avitarkaṃ hi karma dhyānāntarāt prabhrtyūrdhvamiti | "apūrvācarama:" iti | na pūrvam, na paścād | yugapadityartha: | sukhavedanīyasya rūpamiti cakṡurādikam | du:khavedanīyasya cittacaittā iti | pañca- vijñānakāyikā:; daurmanasyasyāvipākatvāt | adu:khāsukhavedanīyasya cittaviprayuktā iti | jīvitendriyādaya: | na hi kāmadhātoranyatreti | du:khavedanīyasya karmaṇo'nyatrābhāvāt | kimidānīṃ taditi | adu:khāsukhavedanīyam | evaṃ tahīti vistara: | yadyadho'pi caturthād dhyānādadu:khāsukhavedanīyaṃ karmāsti kuśalam | sukhavedyaṃ śubhaṃ dhyānādātrtīyāditi asya virodha: | na hi kevalaṃ sukhavedanīyaṃ kuśalamātrtīyāddhyānāt | kiṃ tarhi ? adu:khāsukhavedanīya- mapyastīti | iṡṭavipākaṃ ca kuśalamityasya virodha: | na hi kevalamiṡṭavipākaṃ kuśalam, iṡṭāniṡṭaviparītavipākamakuśalamastīti | bāhulika eṡa nirdeśa iti | bāhulyenaivaṃ nirdiṡṭamityartha:-sukhavedyaṃ śubhaṃ dhyānādātrtīyāditi, iṡṭavipākaṃ ca kuśalamiti | kathaṃ punaravedanāsvabhāvamiti | sukhamanubhūyate, na karmetyevamabhisamīkṡya iti | sukhavedanāyai hitaṃ sukhavedanīyamiti | sukhavedanotpattyanukūlamityartha: | sukho'sya vedanīya iti veti | sukho'sya vipāko'nubhavanīya ityartha: | snānīyakaṡāyavaditi | yathā yena snāti sa snānīya: kaṡāya: | evaṃ yena sukhaṃ vipākaṃ vedayate tat karma vedanīyam | sukhasya vipākasya vedanīyaṃ karma sukhavedanīyam | karaṇe'pi @518 api ca- svabhāvasamprayogābhyāmālambanavipākata: | sammukhībhāvataśceti pañcadhā vedanīyatā ||49|| 1. svabhāvavedanīyatā vedanānām; svabhāvenaiva vedanīyatvāt | 2. samprayogavedanīyatā sparśasya; "sukhavedanīya: sparśa:" iti | 3. ālambanavedanīyatā viṡayāṇām | yathoktam-"cakṡuṡā rūpāṇi drṡṭvā rūpapratisaṃvedī bhavati, no tu rūparāgapratisaṃvedī" ( ) ityevamādi vedanayā hi tāmālambamāna: pratisaṃvedayate | 4. vipākavedanīyatā karmaṇa:; "drṡṭadharmavedanīyaṃ karma" iti vistara: | 5. sammukhībhāvavedanīyatā | yathoktam-"yasmin samaye sukhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavata:" iti | nahi yasmin samaye sukhā vedanā vartate tasmin punaranyā vedanāsti, sa yāṃ tāṃ vedayate | sammukhīkurvaṃstu tāṃ vedayata ityucyate | ato vipākasya vedanīyatvāt karmāpyucyate sukhavedanīyamityevamādi ||49|| niyatāniyataṃ tacca, taccaitat sukhavedanīyādi trividhaṃ karma niyataṃ cāniyataṃ ca veditavyam | nāvaśyavedanīyamaniyatam | niyataṃ trividhaṃ puna: | drṡṭadharmādivedyatvāt, ------------------- krtyavidhānādetat | evaṃ du:khavedanīyamiti | du:khavedanāhitaṃ du:khavedanīyamiti vistareṇa pūrvavad yojyam | evamadu:khāsukhavedanīyamiti ||48|| svabhāvavedanīyateti | svabhāvavedanānubhavalakṡaṇena vedanīyasvabhāva: | evaṃ yāvat sammukhībhāvena vedanīyateti yojyam | sukhavedanīya: sparśa iti | sukhavedanāhitaṃ sukhaṃ vedanīyamasminniti sukhavedanīya: sparśa: | ālambanavedanīyateti | vedanīyā viṡayā: ālambanīyā ityartha: | rūpapratisaṃvedī no tu rūparāgapratisaṃvedīti | rūpaṃ pratyanubhavati | no tu rūparāgaṃ pratyanubhavatītyartha: | athavā no tu sa rūpaṃ rāgeṇa pratyanubhavati, ālambata iti | drṡṭadharmavedanīyamiti | drṡṭe janmani vedanīyaṃ vipākalakṡaṇamasyeti drṡṭadharmavedanīyaṃ karmeti vistara: | yasmin samaya iti vistara: | yasmin samaye sukhāṃ vedanā vedayate anubhavati | dve asya vedane du:khā, adu:khāsukhā ca, tasmin samaye niruddhe bhavata iti ||49|| @519 drṡṭadharmavedanīyam, upapadyavedanīyam, aparaparyāyavedanīyaṃ ca-ityetat trividhaṃ karma niyatamiti | etaccaturvidhaṃ karma bhavati sahāniyatavedanīyena | pañcadhā karma kecana ||50|| apare puna: pañcavidhaṃ karmecchanti-aniyatavedanīyaṃ dvidhā krtvā, vipākena niyatamaniyataṃ ceti | tatra drṡṭadharmavedanīyam-yatra janmani krtaṃ tatraiva vipacyate | upapadyavedanīyam- dvitīye janmani | aparaparyāyavedanīyam-tasmāt pareṇa | janmāntare'pyasti drṡṭadharmavedanīyasya karmaṇo vipāka ārambhavaśāt tannāma- vyavasthānamityapare | mā bhūd yadevamiṡṭakarma tasyālpiṡṭho vipāka iti ? tadevaṃ necchanti vaibhāṡikā: | asti hi karma sannikrṡṭaphalaṃ na viprakrṡṭaphalam, asti viparyayād, bāhyabījavat | yathā tripakṡā suvarcalā tribhi: pakṡai: phalaṃ dadhāti, yavagodhūmādaya: ṡaḍbhirmāsairiti ||50|| catuṡkoṭikamityanye, dārṡṭāntikāstu catuṡkoṭikaṃ kurvanti- 1. asti karmāvasthāniyataṃ na vipāke niyatam | yat karma drṡṭadharmādivedanīyaṃ vipāke'niyatam | 2. asti vipāke niyataṃ nāvasthāyām | yat karmāniyatavedanīyaṃ vipāke niyatam | 3. astyubhayaniyataṃ yad drṡṭadharmādivedanīyaṃ vipāke niyatam | 4. asti nobhayaniyataṃ yat karmāniyatavedanīyaṃ vipāke aniyatam | teṡāṃ tat karmāṡṭavidhaṃ drṡṭadharmavedanīyaṃ niyatamaniyataṃ ca | evaṃ yāvadaniyata- vedanīyam | niyatameva tu drṡṭadharmādivedanīyamaniyataṃ caturthamiti varṇayanti | syādekasmin kṡaṇe caturvidhaṃ karmākṡipet | syāt triṡu paraṃ prayojya kāmamithyācāre svayaṃ prayuktasteṡāṃ yugapat parisamāptau | ------------------- ārambhavaśāditi | drṡṭa eva janmani vipākarambhādityartha: | tannāmavyavasthānamiti | `drṡṭadharmavedanīyam' ityevaṃ nāmavyavasthānamityartha: | asti hīti vistara: | sannikrṡṭaphalasya karmaṇa: suvarcalādrṡṭānta: | viprakrṡṭaphalasya yavagodhūmādaya: ||50|| dārṡṭāntikā: sautrāntikā: | teṡāmeva prathamadvitīye koṭyau varṇayatāṃ karmāṡṭavidham | drṡṭadharmavedanīyaṃ niyatamaniyataṃ ca vipākaṃ prati | evaṃ yāvadaniyatavedanīyamiti | upapadyavedanīyaṃ niyatamaniyataṃ ca vipākaṃ prati, aparaparyāyavedanīyamapi niyatamaniyatañca, aniyatavedanīyamapi yo drṡṭadharmādyaniyatavedanīyaṃ tanniyatam, aniyatañca-ityaṡṭavidham | caturvidhaṃ karmākṡipediti | drṡṭadharmādivedanīyaṃ caturvidhaṃ karmākṡipedityartha: | katham ? ityāha-syāt triṡu prāṇātipātādattādānamrṡāvādeṡu paraṃ prayojya kāmamithyācāre svayamātmanā @520 eṡāṃ ca punaścaturṇā karmaṇāṃ nikāyākṡepaṇaṃ tribhi: | nahi drṡṭadharmavedanīyena karmaṇā nikāyasabhāga ākṡipyate | katamasmin dhātau katividhaṃ karmākṡipyate ? kasyāṃ vā gatau ? sarvatra caturākṡepa:, sarveṡu triṡu dhātuṡu sarvāsu ca gatiṡu caturṇāṃ karmaṇāmākṡepa: kuśalānāmakuśalānāṃ ca yathāsambhavam | asyotsargasyāyamapavāda:- śubhasya narake tridhā ||51|| narakeṡu kuśalasya karmaṇastrividhasyaivākṡepa:, drṡṭadharmavedanīyasya; atreṡṭavipākā- bhāvāt ||51|| yadvirakta: sthiro bālastatra notpadyavedyakrt | yato bhūme: vītarāgaprthagjano bhavati, asau ca sthiro bhavatyaparihāṇarmā, sa tatrotpadyavedanīyaṃ karma na karoti | kimanyat karoti ? nānyavedyakrdapyārya:, `sthira:' iti vartate | āryapudgalastu yato vītarāgo na ca parihāṇadharmā, sa tatropapadyavedanīyaṃ cāparaparyāyavedanīyaṃ ca karma na karoti | na hyasau bhavya: punarādhastīṃ bhūmimāyātumaniyataṃ kuryād drṡṭadharmavedanīyaṃ cātropapanna: | ------------------- prayukta: | teṡāṃ karmaṇāṃ yugapat parisamāptau | ekaṃ drṡṭadharmavedanīyam, aparamupapadyavedanīyam, aparaṃ cāparaparyāyavedanīyam, anyaccāniyatavedanīyamiti | kuśalānāmakuśalānāṃ ca yathāsambhavamiti | yatrākuśalasya sambhava: kāmadhātāveva, nānyatra | `sarvāsu gatiṡu' ityasyotsargasyāyamapavāda:-"śubhasya narake tridhā" iti | tridhaivetyavadhāraṇam | narakeṡu kuśalasya karmaṇa: trividhasyaivākṡepa:, na caturvidhasya | drṡṭadharma- vedanīyaṃ sthāpayitvāt | atra narakeṡviṡṭavipākābhāvāt | śubhagrahaṇamaśubhanirāsārtham | akuśalasya hi caturvidhasyāpi narakeṡvākṡepa: sambhavati ||51|| "yadvirakta: sthiro bāla:" iti | yato virakto yadvirakta iti samāsa: | sthiragrahaṇaṃ parihāṇadharmaṇo nirāsārtham | tasya hi tasyāṃ bhūmau upapadyavedanīyaṃ karma sambhavati | bālagrahaṇa- māryanivrttyartham | āryasya hi tatropapadyavedanīyam, aparaparyāyavedanīyaṃ ca na sambhavati; anāgāmitvāt | nānyavedyakrdapīti | nāparaparyāyavedanīyakrdapi | nopapadyavedanīyakrdapītyartha: | tatra yuktiṃ @521 kāme'gre vāsthiro'pi na ||52|| parihāṇadharmāpi tvāryapudgala: kāmadhātorbhavāgrād vā vītarāga: tayorupapadyā- paraparyāyavedanīyaṃ karmābhavya: karttum | kiṃ kāraṇam ? phalāddhi sa parihīṇo bhavati | na cāsti phalaparihīṇasya kālakriyeti paścāt pravedayiṡyāma: ||52|| kimantarābhave'pyasti karmaṇa ākṡepa: ? astītyāha- dvāviṃśatividhaṃ kāmeṡvākṡipatyantarābhava: | kāmāvacaro hyantarābhavo dvāviṃśatividhaṃ karmākṡipati | kathaṃ krtvā ? pañca hi garbhāvasthā:-kalala-arvuda-peśī-ghana-praśākhāvasthā: | pañca jātāvasthā:-bāla- kumāra-yuva-madhya-vrddhāvasthā: | tatrāntarābhava: kalalavedanīyaṃ karmākṡipati aniyataṃ niyataṃ ca | evaṃ yāvad vrddhavedanīyamantarābhavavedanīyaṃ ca | drṡṭadharmaphalaṃ tacca, taccaitadantarābhavikaṃ karma yanniyatamekādaśavidhamuktaṃ drṡṭadharmavedanīyaṃ tad veditavyam | kiṃ kāraṇam ? nikāyo hyeka eva sa: ||53|| eka eva hyasau nikāyasabhāga ekakarmākṡipta:, yaścāntarābhavo yāśca tadanvayā daśāvasthā: | ata evānyadantarābhavavedanīyaṃ karma noktam; upapadyavedanīyena eva tasyā- kṡepāt ||53|| -------------------- darśayannāha-na hyasau bhavya: punarādhastīṃ bhūmimāyātumiti | na hyasāvāryo'parihāṇadharmā yato vītarāgastata ādhastīmadhastādbhavāṃ bhūmimāyātuṃ bhavya: | parihāṇadharmā tu bhavya: | tad yathā- yo bhavāgralābhī parihāṇadharmā ya: parihāya rūpadhātāvupapadyeta | tasyopapadyavedanīyama- paraparyāyavedanīyaṃ cāpi sambhavati, yathoktamudāyisūtre aniyataṃ kuryāditi | aniyatavedanīyama- parihāṇadharmāpyāryo drṡṭadharmavedanīyaṃ ca yatropapannastatra kuryāt | kāmadhātorbhavāgrādvā vītarāga iti | kāmavītarāga:, bhavāgravītarāgo'rhan | tayoriti kāmadhātubhavāgrayo: | paścāt pravedayiṡyāma iti | `mriyate na phalabhraṡṭa:' (abhi^ ko^ 6.60) ityādi ||52|| antarābhavavedanīyaṃ ca | kim ? niyatamaniyataṃ ceti | yanniyatamekādaśavidhamuktam | drṡṭadharmavedanīyaṃ yattaditi | kalalavedanīyaṃ niyatam, yāvadantarābhavavedanīyaṃ niyatamiti | yāśca tadanvayā daśāvasthā iti | antarābhavapūrvikā ityartha: | ata evānyadantarābhavavedanīyaṃ karma noktamiti | caturvidhaṃ karma-drṡṭadharmavedanīyam, upapadyavedanīyam, aparaparyāyavedanīyam, aniyatavedanīyaṃ ceti, aniyatavedanīyaṃ atra noktam; upapadyavedanīyenaiva tasyāntarābhavasyā kṡepāt ||53|| @522 kīdrśaṃ puna: karma niyataṃ veditavyam ? tīvrakleśaprasādena sātatyena ca yatkrtam | guṇakṡetre ca niyataṃ tat pitrorghātakaṃ ca yat ||54|| yaddhi karma tīvreṇa kleśena krtam, yacca tīvreṇa prasādena, yacca sātatyena, guṇakṡetre ca, tanniyataṃ veditavyam | tatra guṇakṡetram-trīṇi ratnāni | pudgalaviśeṡo vā kaścit phalasamāpatti- viśeṡaprāpta: | tatra hyantareṇāpi tīvrakleśaprasādānāṃ sātatyaṃ ca kuśalamakuśalaṃ ca karma niyataṃ sampadyate | pitarau punarmātā ca pitā ca, tayoścāpi yat ghātikaṃ karma yathā tathā ca tanniyataṃ sampadyate, nānyat ||54|| atha drṡṭadharmavedanīyaṃ karma kīdrśaṃ veditavyam ? drṡṭadharmaphalaṃ karma kṡetrāśayaviśeṡata: | drṡṭadharmavedanīyaṃ karma kṡetraviśeṡād vā bhavati | yathā-saṅghastrīvādasamudācārād vyañjanaparivrtti: śrūyate | āśayaviśeṡād vā | yathā-ṡaṇḍhasya gavāmapuṃstvapratimokṡaṇāt pumbhāva: | atha vā- tadbhūmyatyantavairāgyāt, ------------------- "niyatāniyataṃ karma" (abhi^ ko^ 4.50) ityuktam, ato bravīti-kīdrśaṃ puna: karma niyatamiti vistara: | phalasamāpattiviśeṡaprāpta iti | darśanamārga phalaprāpta:, arhattva phalaprāptaśca phalaviśeṡaprāpta iṡyate | viśeṡagrahaṇamanāsravamārgaprāpyaphalagrahaṇārtham | samāpattiviśeṡaprāpto nirodhāraṇā- maitrīsamāpattilābhī | atrāpi viśeṡagrahaṇaṃ tadanyalaukikasamāpattiviśeṡaṇārtham | yathā tathā ceti | yadi puṇyabuddhyā, yadi dveṡādinā | yo'pi hi pārasīka: puṇyabuddhyā mātaraṃ mārayati pitaraṃ vā | tadakuśalamānantaryaṃ karma niyataṃ sampadyate | nānyaditi | yadato viparītaṃ mandakleśa- prasādakrtamityādi ||54|| saṅghastrīvādasamudācārāditi | bhikṡuṇā kila kenacid vyavahāraparājitena saṅgha: `striyo yūyam' iti samudācarita:; tasya drṡṭa eva dharme puruṡavyañjanamantarhitam, strīvyañjanañca prādurbhūtamiti | tadidaṃ kṡetraviśeṡād drṡṭadharmavedanīyaṃ bhavati | āśayaviśeṡāditi | ṡaṇḍhena gavāmapuṃstvaṃ kariṡyamāṇamabhivīkṡya mamedrśamapuṃstve du:khamiti tīvreṇāśayena teṡāṃ gavāmapuṃstvaṃ pratimokṡitam | idamāśayaviśeṡād drṡṭadharmavedanīyaṃ karma saṃvrttam | "tad bhūmyatyantavairāgyāt" iti | tato bhūmeratyantavairāgyāt tad adrṡṭadharmavedanīyamapi @523 tasya vā karmaṇo yā bhūmi: kuśalasyākuśalasya vā, tato'tyantavairāgyāt tat karma drṡṭadharmavedanīyaṃ karma sampadyate | tasyāṃ bhūmau jātasya kīdrśaṃ karma ? ityāha- vipāke niyataṃ hi yat ||55|| yaddhi karma niyataṃ vipāke na tvavasthāyāṃ nāpyaniyatam, tasyaiṡa niyama: | yat punaravasthāntare niyataṃ tasya tatraiva niyato vipāka:; tadvato'tyanta- vairāgyāsambhavāt | yaccāniyataṃ tasyāvipāka eva, atyantavairāgyāt ||55|| kīdrśaṃ puna: kṡetraṃ yatrāvaśyaṃ drṡṭadharmavedanīyaṃ karma sampadyate ? āha-buddhapramukho bhikṡusaṅgha:, pudgalāstu pañca | ye nirodhāraṇāmaitrīdarśanārhatphalotthitā: | teṡu kārāpakārāṇāṃ phalaṃ sadyo'nubhūyate ||56|| nirodhasamāpattivyutthita: parāṃ cittaśāntiṃ labhate; nirvāṇasadrśatvāt samāpatte: | sa hi gatapratyāgata iva nirvāṇād bhavati | araṇāvyutthitasyāpramāṇasattvāraṇāhitādhyāśayānu gatātyudagrāpramāṇapuṇya- paribhāvanānugatā ca santatirvartate | maitrīvyutthitasyāpramāṇasattvasukhādhyāśayānugatā tyudagrāpramāṇapuṇyaparibhāvanā- nugatā ca santatirvartate | arśanamārgavyutthitasyāśeṡadarśanaprahātavyaprahāṇāt pratyagrāśrayaparivrttinirmalā santatirvartate | ------------------- karma drṡṭadharmavedanīyaṃ sampadyate | yathā anāgāmyarhatāmavītarāgāvasthākrtam; punaradharabhūmya- nāgamanāt, anupādāya ca parinirvāṇāt | na tvavasthāyāmiti | yadaniyataṃ drṡṭadharmādyavasthāsu | na cāniyataṃ vipāke; niyatatvāt | tadeva drṡṭadharmavedanīyaṃ bhavati | ata evāha-yat punaravasthāntare drṡṭadharmādike niyatam | tasya tatraivāvasthāntare vipāka: | tadvato'tyantavairāgyāsambhavāditi | evamavasthāntaraniyatavipākena karmaṇā tadvat padgalasyātyantaṃ tasyā bhūmervairāgyāsambhavādityartha: ||55|| kṡetraviśeṡādityuktam, ata: prcchati-kīdrśaṃ puna: kṡetramiti | araṇāvyutthitasyeti vistara: | apramāṇeṡu sattveṡu araṇayā hito'dhyāśayo'bhiprāya:, tenānugatā | atyudagreṇa tīkṡṇena, apramāṇena puṇyena paribhāvanānugatā santatirvartate | araṇāmuttaratra vakṡyati-"araṇā praṇidhijñāna^" (abhi^ ko^ 7.35) ityatra | maitrīvyutthitasyeti vistara: | apramāṇeṡu sattveṡu sukhamutpadyatāmityāśaya:, tenānugatā atyudagreti pūrvavacca | @524 arhatphalavyutthitasyāśeṡabhāvanāprahātavyaprahāṇāt pratyagrāśrayaparivrttiśuddhā santatirvartate | ata eteṡu krtānāṃ kārāpakārāṇāṃ phalaṃ drṡṭa eva dharme niyataṃ prāpyate | śeṡasya tu bhāvanāmārgasyāparipūrṇasvabhāvaphalatvācca tadvyutthitānāṃ na tathā pratyagrāśrayaparivrttiśuddhāśayasantatirvartata iti na te tathā puṇyakṡetraṃ bhavanti ||56|| vipāka: punarvedanāpradhāna: | tadidānīṃ vicāryate-syāt karmaṇaścaitasikyeva vedanā vipāko vipacyeta na kāyikī, syāt kāyikyeva na caitasikī syād ? ityāha- kuśalasyāvitarkasya karmaṇo vedanā matā | vipākaścaitasikyeva, avitarkaṃ karma dhyānāntarāt prabhrti yāvad bhavāgre | tasyāvitarkasya kuśalasya karmaṇaścaitasikyeva vedanā vipāka: | kasmānna kāyikī ? tasyā avaśyaṃ savitarka- savicāratvāt | kāyikyevāśubhasya tu ||57|| akuśalasya karmaṇa: kāyikyeva vedanā vipāka: | kasmānna caitasikī ? tasya hi du:khā vedanā vipāka: | caitasikī ca du:khā vedanā daurmanasyam | na ca daurmanasyaṃ vipāka iti vyākhyātametat ||57|| ------------------- pratyagrāśrayaparivrttinirmaleti | pratyagrā abhinavā; aciravyutthitatvāt | pratyagrāśrayasya śarīrasya parivrttyā nirmalā santati: | eteṡu pudgaleṡu krtānāṃ kārāpakārāṇāmupakārāpakārāṇāṃ kuśalākuśalānām phalaṃ drṡṭa eva dharme ihaiva janmani prāpyata iti | sadyo'rthaṃ darśayati, sadya iveti krtvā | śeṡasya tviti vistara: | śeṡo bhāvanāmārga: sakrdāgāmyanāgāmiphalaprāpaka: | aparipūrṇa: svabhāva: phalaṃ vā asyetyaparipūrṇasvabhāvaphala:, tasya bhāva:, tasmāt aparipūrṇa- svabhāvaphalatvāt | kā punastasya paripūrṇasvabhāvatā, paripūrṇaphalatā ca ? aśaikṡatvaṃ paripūrṇa- svabhāvatā | sa hi mārgo'śaikṡasvabhāvaśca, yenārhattvaṃ prāpyate | paripūrṇaphalatāpyarhattvāprāpti: | sa hi phalamārgastribhi: phalai: phalavāniti | atha vā-kṡayajñānaṃ saṃgrhīto mārga: paripūrṇa- svabhāvaphala: | paripūrṇasvabhāvo yasmādaśaikṡamārga: | paripūrṇaphalo niravaśeṡaphalatvāt | tadvyutthi- tānāmiti | śeṡabhāvanāmārgavyutthitānām | na te tadvyutthitāstathā puṇyakṡetraṃ bhavanti | yathārhattva- vyutthitā: | prāgeva laukikamārgavyutthitā: | bhāvanāprahātavyānāṃ hi kleśānāṃ sāvaśeṡani- ravaśeṡaprahāṇādayaṃ viśeṡa ukta ityavagantavyam ||56|| tasyā avaśyaṃ savitarkasavicāratvāditi | "savitarkavicārā hi pañcavijñānadhātava:" (abhi^ ko^ 1.32) iti niyamāt, vitarkavicārayośca dhyānāntarādisvabhāvāt | na cāvitarkasya karmaṇa: savitarkavicāro'dharabhūmiko vipāko yujyata iti | tasya hi du:khā vedanā vipāka iti vistara: | tasyākuśalasya du:khā vedanā vipāka @525 yat tarhi sattvānāṃ cittakṡepo bhavati, katamasminnasau citte bhavati, kena vā kāraṇena ? cittakṡepo manaścitte, manovijñāna ityartha: | nahi pañcasu vijñānakāyeṡu cittaṃ kṡipyate; avikalpa- katvāt | sa ca karmavipākaja: | sa caiṡa cittakṡepa: sattvānāṃ karmaja: | ye hi dravyamantraprayogeṇa vā pareṡāṃ cittaṃ kṡepayanti, akāmakaṃ vā viṡaṃ madyaṃ vā pāyayanti, trāsayanti vā, mrgayādiṡvagniṃ vā dāveṡūtsrjanti, prapātādvā pātayanti, anyena vā kenacit pareṡāṃ smrtiṃ bhraṃśayanti, teṡāṃ tasya karmaṇo vipākenāyatyāṃ cittaṃ kṡipyate | bhayopaghātavaiṡamyaśokaiśca, kathaṃ tāvad bhayena ? amanuṡyādayo manuṡyān virūpeṇa rūpeṇopasaṃkrāmanti, tebhyo bhītānāṃ cittaṃ kṡipyate | kathamupaghātena ? amanuṡyā eva kupitā manuṡyāṇāṃ marmasu praharanti | kathaṃ mahābhūtavaiṡamyeṇa ? vātapittaśleṡmā: prakopamāpadyante | kathaṃ śokena ? yathā vāśiṡṭhīprabhrtīnām | yadi mano vikṡipyate karmavipākajaśca cittakṡepa: | ------------------- iṡyate; tasyāniṡṭaphalatvācca | caitasikī ca du:khā vedanā daurmanasyam, nānyadasti | na ca daurmanasyaṃ vipāka iti vyākhyātametaditi | indriyanirdeśe `vipāko jīvitaṃ dvedhā dvādaśāntyāṡṭa- kādrte, daurmanasyācca' (abhi^ ko^ 2.10) iti ||57|| `daurmanasyaṃ na vipāka:' ityetadamrṡyannāha-yattarhīti vistara: | yadi daurmanasyaṃ na vipāka: | yattarhi sattvānāṃ cittakṡepo bhavati | katamasminnasau citte bhavati kena vā kāraṇeneti | tasyāyamabhiprāya:-cittakṡepo na pañcasu vijñānakāyeṡu; teṡāmavikalpakatvāt | sa cākuśala- hetuko'niṡṭatvādityato vipākena daurmanasyena bhavitavyamiti | avikalpakatvāditi | abhinirūpaṇānusmaraṇavikalpābhyāmavikalpakatvāt pañcānāṃ vijñānakāyānām | cittakṡepasya cāsadvikalpalakṡaṇatvāt | agniṃ vā dāveṡūtsrjantīti | dāva: = trṇādigahanānvito deśaviśeṡa: | anyena vā kenaciditi | aniṡṭavedanādinā | vāsiṡṭhīprabhrtīnāmiti | "bhagavān mithilikāyāṃ viharati sma mithilāmravaṇe | tena khalu puna: samayena vaśiṡṭhasagotrāyā brāhmaṇyā: ṡaṭ putrā: kālagatā: | sā teṡāṃ kālakriyayā nagnonmattā kṡiptacittā tena tenānuhiṇḍantī yena mithilāmravaṇaṃ tenopasaṃkrāntā | tena khalu puna: samayena bhagavāna- @526 kathaṃ na caitasikī vedanā vipāka: prāpnoti ? nahi brūma:-tadeva cittavipāka iti, api tu yo mahābhūtānāṃ prakopa: sa vipāka:, tasmājjātam, ato vipākajaṃ cittam | karmajena hi dhātunā vaiṡamyeṇa vyākulamavaśaṃ bhraṡṭasmrtikaṃ cittaṃ vartata iti kṡiptamityucyate | evaṃ cedaṃ catuṡkoṭikaṃ yujyate-asti cittaṃ kṡiptaṃ na vikṡiptamiti vistara: | 1. kṡiptaṃ tāvanna kṡiptaṃ vikṡiptacittasya | 2. kliṡṭaṃ cittaṃ vikṡiptaṃ na kṡiptaṃ svasthacittasya kliṡṭam | 3. ubhayaṃ kṡiptacittasya kliṡṭam | 4. nobhayaṃ svasthacittasyā- kliṡṭam | ------------------- nekaśatāyā bhikṡuparṡada: purastānniṡaṇṇo dharmaṃ deśayati sma | adrākṡīd vaśiṡṭhasagotrā brāhmaṇī bhagavantaṃ dūrādeva | drṡṭvā ca punarjehrīyamāṇarūpā utkuṭukā'sthāt, smrtiṃ ca labdhavatī | adrākṡīd bhagavān vasiṡṭhagotrāṃ brāhmaṇīṃ dūrādeva | drṡṭvā ca punarāyuṡmantamānandamāmantrayate sma- `anuprayacchānanda, vaśiṡṭhasagotrāyai brāhmaṇyai uttarāsaṅgam | dharmamasyai deśayiṡyāmi' | āyuṡmān ānando vaśiṡṭhasagotrāyai brāhmaṇyai uttarāsaṅgamadāt | atha vasiṡṭhasagotrā brāhmaṇī uttarāsaṅgaṃ prāvrtya yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavata: śirasā vanditvā ekānte niṡaṇṇā | ekāntaniṡaṇṇā vaśiṡṭhasagotrāṃ brāhmaṇīṃ dharmyayā kathayā sandarśayati samādāpayati samuttejayati sampraharṡayati" ityevamādi | vistaragranthabhayāt sarvasūtraṃ na likhitam | ayaṃ tatrārtha:- bhagavāṃstasyai dānakathādi krtvā catvāryāryasatyāni deśitavān yāvattayā srotaāpatti- phalamadhigatam | adhigamya ca bhagavato'ntikāt prakrāntā | tasyā apareṇa samayena saptama: putra: kālagata: | sā tatkālakriyayā na śocati | tāmaśocantīṃ svabhartābravīt-`tvaṃ pūrvaṃ putramaraṇena paritaptāsi, idānīṃ nāsi paritaptā, nūnaṃ te putrāstvayā bhakṡitā yato na paritapyase' ? iti sā taṃ pratyuvāca- putrapautrasahasrāṇi jñātisaṅghaśatāni ca | dīrghe'dhvani mayā brahman, khāditāni tathā tvayā || putrapautrasahasrāṇāṃ parimāṇaṃ na vidyate | anyonyaṃ khādyamānānāṃ tāsu tāsūpapattiṡu || ka: śocet paritapyeta parideveta vā puna: | jñātvā ni:saraṇaṃ loke jāteśca maraṇasya ca || sāhaṃ ni:saraṇaṃ jñātvā jāteśca maraṇasya ca | na śocāmi na tapyāmi krte buddhasya śāsane" || ( ) ityevamādi | kathaṃ na caitasikī vedanā vipāka: prāpnoti | tasyākuśalasya karmaṇa iti vākyaśeṡa: | mahābhūtānāṃ prakopo vipāka iti | vipakti: = vipāka: | tasmājjātamato vipākajaṃ cittam | ata eva sa ca karmaja iti | evaṃ cedamiti vistara: | yasmāt karmajena yāvad bhraṡṭasmrtikaṃ cittaṃ vartate tasmādidaṃ catuṡkoṭikaṃ yujyata iti | ubhayaṃ kṡiptacittasya kliṡṭaṃ cittamityeva tatrodāharaṇam | na hi @527 katameṡāṃ puna: sattvānāṃ cittaṃ kṡipyate ? akurukāminām ||58|| akurūṇāṃ kāminām | deveṡvapi hi devā unmattā: santi prāgeva manuṡyatiryakpreteṡu | nārakāstu nityaṃ kṡipticattā eva | te hi vividhayātanāsahasravyatibhinnamarmāṇastīvrā- bhirvedanābhirabhinunnā ātmānamapi tāvannābhicetayanti, kiṃ puna: kāryamakāryaṃ vā ! hācitta- paridevakaścātra nāraka udāhārya: | āryāṇāmapi cittaṃ kṡipyate bhūtavaiṡamyeṇa, anyatra buddhāt | na karmaṇā; niyatasya pūrvaṃ vipākād, aniyatasyāvipākāt | na bhayena; pañcabhayasamatikramāt | nopaghātena; manuṡyaprakopakāraṇasyāprāsādikasyākaraṇāt | na śokena; dharmatābhijñatvāt ||58|| punastrayo vaṅkā uktā: sūtre-kāyavaṅka:, vāgvaṅka:, manovaṅka: | trayo doṡā:- kāyadoṡa:, vāgdoṡa:, manodoṡa: | traya: kaṡāyā:-kāyakaṡāya:, vākkaṡāya:, mana:kaṡāya iti | tatra yathākramaṃ veditavyā:- vaṅkadoṡakaṡāyokti: śāṭhyadveṡajarāgaje | śāṭhyajaṃ kāyakarma kāyavaṅka ityuktam; kuṭilānvayatvāt | eva vāṅmanovaṅkau | dveṡajaṃ kāyakarma kāyadoṡa ityuktam; cittapradoṡānvayatvāt | evaṃ vāṅmanodoṡau | rāgajaṃ kāyakarma kāyakaṡāya ityuktam, rañjanānvayatvāt | evaṃ vāṅmana:kaṡāyau | krṡṇaśuklādibhedena puna: karma caturvidham ||59|| 1. asti karma krṡṇaṃ krṡṇavipākam | 2. asti karma śuklaṃ śuklavipākam | 3. asti karma krṡṇaśuklaṃ krṡṇaśuklavipākam | 4. asti karma akrṡṇamaśuklama- vipākam | yat tatkarma karmakṡayāya saṃvartate iti ||59|| ------------------- kliṡṭaṃ cittaṃ vipāko yujyate; `vipāko'vyākrto dharma:' (abhi^ ko^ 2.58) iti vacanāt | abhinunnā abhipīḍitā: | hācittaparidevakaścātra nāraka ihodāhārya: | kṡiptacittā nārakā bhavantīti | anyatra buddhāditi | mahāpuṇyasambhāratvātanna buddhasya | tadvad bhūta vaiṡamyeṇāpi cittaṃ kṡipyate | na karmaṇeti | kim ? āryāṇāṃ kṡipyate cittam anyatra bhūtavaiṡamyādeva | kiṃ kāraṇam ? ityāha-niyatasya karmaṇa: pūrvaṃ prthagjanāvasthāyāmeva vipākāt | aniyatasyāvipākā- dāryāvasthāyām | ataeva caitadaniyatamityucyate | pañcabhayasamatikramāditi | pañca bhayāni-ājīvikābhayam, aślokabhayam, parṡacchā- radyabhayam, maraṇabhayam, durgatibhayaṃ ca | tatrāślokabhayamakīrtibhayam | parṡacchāradyabhayaṃ sabhāyāṃ sāṅkucityam | aprāsādikasyeti | aprasādanīyasya karmaṇa: | dharmatā abhijñatvāditi | sarvaṃ sāsravaṃ du:kham, sarve saṃskārā anityā:, sarve dharmā anātmāna iti dharmasvabhāvābhijñatvāt ||58|| kuṭilānvayatvāditi | kuṭilahetukatvāt | sādhyaṃ hi kauṭilyam | @528 tatra- aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam | krṡṇaśuklobhayaṃ karma tatkṡayāya nirāsravam ||60|| aśubhaṃ karma ekāntena krṡṇaṃ kliṡṭatvāt, krṡṇavipākaṃ cāmanojñavipākatvāt | rūpāptaṃ śubhamekānte śuklam; akuśalenāvyatibhedāt | śuklavipākaṃ ca manojña- vipākatvāt | ārūpyāptaṃ kasmānnocyate, yatra kila dvividho'sti vipāka:-āntarābhavika: aupapattibhavikaśca ? vividhasya ca kāyavāṅmanaskarmaṇo yatraiva sambhavastatraivoktamiti | tadapi tūktaṃ sūtrāntare-"kāmāptaṃ śubhaṃ karma krṡṇaśuklamakuśalavyavakīrṇatvāt, krṡṇaśuklavipākaṃ vyavakīrṇavipākatvāt" ? santānata etadvyavasthāpitam, na svabhāvata: | na hyevañjātīyakamekaṃ karmāsti vipāko vā yat krṡṇaṃ ca syāt, śuklaṃ ca; anyonyavirodhāt | nanu caivamakuśalasyāpi karmaṇa: kuśalavyavakīrṇatvāt krṡṇaśuklatvaṃ prāpnoti ? nāvaśyamakuśalaṃ kuśalena vyavakīryate; kāmadhātau tasya balavattvāt | kuśalaṃ tu vyavakīryate; durbalatvāditi | ------------------- rañjanānvayatvāditi | yathā kaṡāyo rañjanahetustathā rāgo'pītyatastatsādharmyādeva- muktam ||59|| kāmāptamiti | anena śubhaṃ viśiṡyate, nāśubham; tasyāvaśyaṃ kāmāptatvāt | ārūpyāptaṃ kasmānnocyata iti | tadapi hyakuśalena na vyatibhidyate | na vyatimiśrayata ityartha: | yatra kileti vistara: | yatra kilāntarābhavika: antarābhave bhavo vipāka: | evamaupa- pattibhaviko'pi | trividhasya ca kāyavāṅmanaskarmaṇo: vipāko dhyānasaṃvarasaṃgrhītayo: kāyavākkarmaṇo: dvitīyādiṡvapi dhyāneṡu sadbhāvādasti | tatraivoktam | śuklaṃ śuklavipākamiti | tadapi tūktaṃ sūtrāntara iti | tadapyārūpyāptam | asti karma śuklaṃ śuklavipākam | tadyathā-prathame dhyāne | evaṃ yāvad bhavāgra iti | anena svābhiprāyaṃ darśayati | yena kilaśabdaṃ prayuktavān | santānata etad vyavasthāpitamiti | ekasmin santāne kuśalaṃ cākuśalaṃ ca samudācaratīti krtvā kuśalamakuśalena vyavakīryate | anyonyavirodhāditi | kuśalamakuśalena virudhyate, akuśalañca kuśaleneti dvirūpatā na yujyate | nāvaśyamakuśalaṃ kuśalena vyavakīryata iti vistara: | vyavakīryate, na tvavaśyam | yasmāt kāmadhātau pratipakṡabhūtasya samādherabhāvādakuśalasya balavattvam | ata eva ca kuśalasya durbalatvam | tathā hi kāmadhātau mithyādrṡṭyā kuśalamūlasamucchedo bhavati, na tu samyagdrṡṭyā mithyādrṡṭisamucchedo bhavati | @529 anāsravaṃ karmaiṡāṃ trayāṇāṃ karmaṇāṃ kṡayāya prahāṇāya saṃvartate | taddhyakrṡṇama- kliṡṭatvād, akuśalaṃ vipākaśuklatābhāvāt | ābhiprāyiko hyeṡo'śuklaśabda: | uktaṃ tu bhagavatā mahatyāṃ śūnyatāyāmaśaikṡān dharmānārabhya-"ime te ānanda, dharmā ekāntakuśalā ekāntānavadyā:" iti | śāstre ca-"śuklā dharmā: katame ? kuśalā dharmā anivrtāvyākrtāśca" ( ) iti | avipākaṃ dhātvapatitatvāt, pravrttivirodhācca ||60|| kiṃ puna: sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇa: kṡayāya saṃvartate ? netyucyate | kiṃ tarhi ? dharmakṡāntiṡu vairāgye cānantaryapathāṡṭake | yā cetanā dvādaśadhā karma krṡṇakṡayāya tat ||61|| darśanamārge catasrṡu dharmajñānakṡāntiṡu kāmavairāgye cāṡṭāsvānantaryamārgeṡu yā cetanā seyaṃ dvādaśavidhā cetanā krṡṇasya karmaṇa: prahāṇāya karma ||61|| navame cetanā yā sā krṡṇaśuklakṡayāya ca | navame kāmavairāgyānantaryamārge yā cetanā sā krṡṇaśuklasya kuśalasya karmaṇa: krṡṇasya cākuśalasya navamasya prakārasya prahāṇāya | śuklasya dhyānavairāgyeṡvantyānantaryamārgajā ||62|| dhyānāddhyānād vairāgyaṃ kurvato yo'ntyo navama ānantaryamārgastatra yā cetanā iyaṃ caturvidhā cetanā śuklasya karmaṇa: prahāṇāya | -------------------- ābhiprāyiko hyeṡo'śuklaśabda iti | vipākaśuklatābhāvādaśuklam, na tu naiva śuklamityartha: | api ca-yacchuklamuktaṃ tanna bhavatītyaśuklam | mahatyāṃ śūnyatāyāmiti | mahāśūnyatārthasūtre | anivrtāvyākrtāśca śuklā: | akliṡṭatvāt | avipākaṃ dhātvapatitatvā- diti | anāsravā dharmā:, na dhātupatitā: | dhātupatitaśca vipāka ityato'nāsravaṃ karmāvipākam | kasmād ? ityāha-pravrttivirodhata iti | anāsravaṃ hi karma dhātupatitānāṃ dharmāṇāṃ pravrttiṃ viruṇaddhi, na tu janayatītyavipākam ||60|| "karma karmakṡayāya" iti | dvi: karmagrahaṇaṃ yattat karmāstītyapadiṡṭam | tat karma sat saṃvidyamānamapracyutasvabhāvam | karmakṡayāya saṃvarttata ityasya caturthasya karmaṇo dyotanārtham | athavā vīpsāprayoga eṡa: | karmaṇa: karmaṇa: kṡayāya saṃvartata ityartha: | catasrṡviti vistara: | dharmakṡāntigrahaṇam, kāmavairāgye cānantaryamārgagrahaṇaṃ kāmāvacarasya krṡṇasya karmaṇa: prahāṇa- mārgatvāt | anāsravamārgasyaivehādhikrtatvāllokikā ānantaryamārgāstatprahāṇabhūtā api na grhyante ||61|| "śuklasya dhyānavairāgyeṡu" iti | kuśalasyaivetyavadhāryate; tatra krṡṇābhāvāt | kliṡṭaṃ saṃskāraprahāṇamaṡṭābhi: | navamena tu kuśalasyāpi | @530 kiṃ puna: kāraṇamantyenaivānantamargeṇa kuśalasya karmaṇa: prahāṇam, nānyena ? na hi tasya nasvabhāvaprahāṇam; prahīṇasyāpi sammukhībhāvāt | kiṃ tarhi ? tadālambanakleśa- prahāṇāt | ato'pi tadālambanakleśaprakāra āste tāvadasya prahāṇaṃ nopapadyate ||62|| anye narakavedyānyakāmavedyaṃ dvayaṃ vidu: | anye punarācāryā: paśyanti-narakavedanīyaṃ narakāccānyakāmadhātuvedanīyaṃ karma yathākramaṃ krṡṇaṃ krṡṇaśuklaṃ ceti | narake hyakuśalasyaiva karmaṇo vipākastena tadvedanīyaṃ krṡṇamityucyate | ato'nyatra kāmadhātau kuśalākuśalasya karmaṇo vipākastena tadvedanīyaṃ krṡṇaśuklamityuktam | drggheyaṃ krṡṇamanye, anye punarāhu:-darśanaprahātavyaṃ karma krṡṇam; kuśalenāmiśratvāt | anyat krṡṇaśuklaṃ tu kāmajam ||63|| anyattu kāmāvacaraṃ karma krṡṇaśuklam | kiṃ tadanyat ? bhāvanāprahātavyam | taddhi kuśalaṃ ca, akuśalaṃ ca sambhavati ||63|| ------------------- na hi tasya svabhāvaprahāṇamiti | prāpticchedaprahāṇam | prahīṇasyāpikuśalasya sammukhī- bhāvāt | tadālambanakleśaprahāṇāditi | tadālambanasya kleśasya prahāṇāt tasya kuśalasya prahāṇaṃ bhavati, tadālambanakleśaprahāṇaṃ ca navamasya tadālambananarakavedanīyakleśaprakārasya prahāṇe sati bhavatīti navamānantaryamārgacetanaiva krṡṇaśuklasya karmaṇa: kṡayāya bhavati | tadā hi navamasya kleśaprakārasya prāpticchede visaṃyogaprāptirutpadyate | tasya ca krṡṇaśuklasya karmaṇo'nyasyāpi cānivrtāvyākrtasya sāsravasya dharmasya visaṃyogaprāptirutpadyate iti varṇayanti | evaṃ caturdhyānavairāgyeṡvapi vaktavyam ||62|| tena tadvedanīyamiti | tena narakagatinaiyamyakāraṇena | tadvedanīyaṃ narakavedanīyamityartha: | ato'nyatreti vistara: | tato narakagateranyatra kāmadhātau manuṡyādigatāva kuśalasya kuśalasya ca karmaṇo vipāka: | tena gatinaiyamyakāraṇena tadanyakāmadhātu vedanīyamubhayamapyaviśeṡya miśrī- krtya krṡṇaśuklamityuktam | na punarevaṃ grahītavyam-kuśalamapi krṡṇaśuklamevamakuśalamapīti | kuśalenāmiśratvāditi | na hi kuśalaṃ darśanaprahātavyamasti | "na drṡṭiheyamakliṡṭam" (abhi^ ko^ 1.39) iti niyamādatra codyate-kāmāvacaraṃ drggheyaṃ krṡṇamiti viśeṡyaṃ vaktavyam, itarathā hi rūpyārūpyāvacarasyāpi darśanaheyasya krṡṇa- vipākatvavacanaprasaṅga iti ? na vaktavyam; "anyat krṡṇaśuklaṃ tu kāmajam" iti | kāmajamityasyobhaya- viśeṡaṇatvāt | kāmajaṃ drgdheyaṃ krṡṇam | kāmajamanyat krṡṇaśuklamiti | taddhīti vistara: | taddhi kāmāvacaraṃ bhāvanāprahātavyam | kuśalaṃ cākuśalaṃ ca sambhavati | tanmiśrīkrtyobhayamapi krṡṇaśuklamityuktam | na puna: pratyekam ||63|| @531 sūtra uktam-"trīṇi mauneyāni-kāyamauneyam, vāṅmauneyam, manomauneyaṃ ca" | tatra- aśaikṡaṃ kāyavakkarma manaścaiva yathākramam | maunatrayam, aśaikṡe kāyavākkarmaṇī kāya-vāṅmauneye | aśaikṡaṃ tu mana eva manomaunam, na manaskarmeti | kiṃ kāraṇam ? cittaṃ hi paramārthamuni: | tat kila kāyavākkarmabhyā- manumīyata iti | api khalu kāyavākkarmaṇī viratisvabhāvam, na manaskarma; cittāvijñaptyabhāvāt | viramārthena ca maunam | ato mana eva virataṃ maunamityucyate | kasmādaśaikṡameva, nānyat ? arhata: paramārthamunitvāt; sarvakleśajalpoparate: || trīṇi śauceyāni uktāni sūtre-"kāyaśauceyam, vākśauceyam, mana:śauceyaṃ ca" | tadetat- tridhā śaucaṃ sarvaṃ sucaritatrayam ||64|| sarvaṃ kāyasucaritaṃ kāyaśaucam | sarva vāṅmana:sucaritaṃ vāṅmana:śaucam | duścarita- malāpakarṡaṇāt tāvatkālamatyantaṃ ca | eṡā ca deśanā mithyāmaunaśaucādhimuktānāṃ vivecanārtham ||64|| ------------------- trīṇi mauneyānīti | munitā vā munikarma vā mauneyam, kāpeyavat | maunatrayamiti | muneridaṃ maunam | aśaikṡa iti vistara: | aśaikṡaṃ kāyakarmāvijñaptisvabhāvaṃ kāyamaunam | evaṃ vāṅmaunam | atha kasmādavijñaptireva grhyate, na punarvijñaptirapi ? vijñapte: sāsravatvenāśaikṡatvā- sambhavāt | mana eva manomaunamiti | svārthe vrddhividhānāt | cittaṃ hi paramārthamuniriti | sarvakleśajalpoparateriti kāraṇaṃ vakṡyate | tat kila kāyavākkarmabhyāmaśaikṡābhyānumīyate aśaikṡamiti | kathaṃ tathāgato'numātavya: ? "praśāntena kāyakarmaṇā praśāntena vākkarmaṇā" iti sūtre vacanāt | kilaśabdena vaibhāṡikamataṃ dyotayitvā cārya: svamatamāha-api khalviti vistara: | cittāvijñaptyabhāvāditi | yasmāccittasyāvijñaptirnāstyato na manaskarmaviratisvabhāvam | viramārthena ca maunamiti | viramo virati: | sarvākuśalaviramārthena maunamityabhiprāya: | ato mana eva sarvākuśalebhyo virataṃ maunamityucyate | sarvakleśajalpoparateriti | vitathālambanajalpanāt kleśā jalpā ityucyante | te cārhata uparatā ityarhan paramārthamuni: | śauceyānīti | śucibhāva: śauceyam, śaucamityartha: | sarvagrahaṇaṃ sāsravānāsravasucarita- parigrahārtham | tāvatkālamatyantaṃceti | tāvatkālaṃ duścaritamalāpakarṡakaṃ sāsraveṇa sucaritatrayeṇa | atyantam | anāsraveṇa | taddhi "bhikṡava: prahīṇaṃ yadāryayā prajñayā" ( ) iti sūtrāt | @532 trīṇi duścaritānyuktāni | tatra- aśubhaṃ kāyakarmādi mataṃ duścaritatrayam | akuśalaṃ kāyavāṅmanaskarma, yathākramaṃ kāyavāṅmanoduścaritam | akarmāpi tvabhidhyādi manoduścaritaṃ tridhā ||65|| akarmasvabhāvamapyasti trividhaṃ manoduścaritaṃ cetanārthāntarabhūtam-abhidhyā, vyāpāda:, mithyādrṡṭiśca | abhidhyādaya eva manaskarmeti dārṡṭāntikā:; vacanāt | evaṃ tu sati karmakleśayoraikyaṃ syāt ? kiṃ syādyadi kaścit kleśo'pi karma syāt ? naitadasti; sūtraṃ viruddhaṃ syāt | sūtre tu cetanāyāstanmukhena pravrttestaistāṃ darśayatīti vaibhāṡikā: | aniṡṭaphalatvāt kutsita: kāyavāṅmanaścāro duścaritam ||65|| viparyayāt sucaritam, iṡṭaṃ kuśalaṃ kāyavāṅmanaskarma-anabhidhyā'vyāpādasamyagdrṡṭayaśca | parānugrahopaghātābhisandhyabhāve kathaṃ samyagdrṡṭimithyādrṡṭyo: kuśalākuśalatvam ? tanmūlatvāt | yāni caitāni duścaritasucaritānyuktāni, ------------------- mithyāmaunaśaucādhimuktānāṃ vivacanāthamiti | tūṡṇīmbhāvamātreṇa śuddhidarśino mithyā- maunādhimuktā: | kāyamalāpakarṡaṇamātreṇa śuddhidarśino mithyāśaucādhimuktā: | teṡāṃ vivecanaṃ tato darśanāt pracyāvanam, tadarthametānīti ||64|| sañcetanīyasūtre vacanāditi | "sañcetanīyaṃ karma krtvopacitya narakeṡūpapadyate | kathaṃ ca bhikṡava: sañcetanīyaṃ karma krtaṃ bhavatyupacitam ? iha bhikṡava ekatya: sañcitya trividhaṃ kāyena karma karotyupacinoti, caturvidhaṃ vācā, trividhaṃ manasā" iti vistareṇoktvāha- "kathaṃ bhikṡavastrividhaṃ manasā sañcetanīyaṃ karma krtaṃ bhavatyupacitam ? yathāpīhaikatyo'bhi- dhyālurbhavati vyāpannacitto yāvanmithyādrṡṭi: | khalu bhikṡava ihaikatyo bhavati viparītadarśī" ( ) iti vistara: | na cānyadabhidhyādivyatiriktaṃ tatra manaskarmoktamiti abhidhyādaya eva manaskarmeti | dārṡṭāntikā: sautrāntikaviśeṡā ityartha: | evaṃ tu sati karmakleśayoraikyaṃ syāditi | abhidhyāvyāpādamithyādrṡṭaya: kleśā:, ta eva karmeti tadaikyaṃ syāt | naitadasti | kaścit kleśo'pi karma syāditi | "cetanā karma cetayitvā ca" iti vacanāt | yadyevaṃ sañcetanīyaṃ sūtraṃ kathaṃ nīyate ? ityāha-sūtre tviti vistara: | sūtre tu cetanāyāstanmukhenābhidhyādimukhena pravrttestairabhidhyādibhistāṃ cetanāṃ darśayati | "abhidhyālu: khalu bhikṡavo bhavati" iti visteraṇa | anyathā "cetanāmataṃ bhikṡava: karma vadāmi cetayitvā ca" ( ) ityetadvirudhyate | karmakleśayoścaikye abhidharmavirodha: syāt | parānugrahopaghātābhisandhyabhāva iti vistara: | pareṡāmanugrahopaghātayorabhisandhyabhāve @533 tadaudārikasaṃgrahāt | daśakarmapathā uktā yathāyogaṃ śubhāśubhā: ||66|| teṡāmeva sucaritaduścaritānāṃ caudārikasaṃgraheṇa daśa karmapathā: sūtra uktā: yathāyogam-kuśalā: sucaritebhya:, akuśalā duścaritebhyaśca | kimatra duścaritamasaṃgrhītam ? kiṃ vā sucaritam ? akuśaleṡu tatkarmapatheṡu kāyaduścaritasya pradeśo na saṃgrhīta: prayogaprṡṭhabhūta: kliṡṭaścānyo'pi vadhabandhanādi:; tasya nātyaudārikatvāt | yaddhi kāyaduścaritaṃ pareṡāṃ jīvitabhogadārebhyaścyāvakaṃ tat karmapatha uktaṃ tato vivecanārtham | vāgduścaritamapi yadeva praśastaṃ tatkarmapatha uktaṃ tadarthameva | manoduścaritasya ca pradeśaścetanā | kuśaleṡvapi kāyasucaritasya pradeśa: prayogaprṡṭhamadyādiviratidānejyādika:, vāksucaritasya priyavacanādika:, mana:sucaritasya cetanā ||66|| eṡāṃ ca karmapathānām aśubhā: ṡaḍavijñapti:, akuśalā: ṡaṭ karmapathā avaśyamavijñaptisvabhāvā: prāṇātipātādattādāna- mrṡāvāda-paiśunya-pāruṡya-sambhinnapralāpā:; pareṇa kārayato maulavijñaptyabhāvāt | dvidhaika:, ------------------- kathaṃ samyagdrṡṭimithyādrṡṭyoryathākramaṃ kuśalākuśalatvamiti | ato bravīti-tanmūlatvāditi | yasmāt parānugrahābhisandhe: paropaghātābhisandheśca samyagdrṡṭimithyādrṡṭī mūlaṃ kāraṇamityartha: | atastayo: kuśalākuśalatvam ||65|| yathāyogamiti | yathāsambhavam | katham ? ityāha-kuśalā: sucaritebhya:, akuśalā duścaritebhyaśceti | kliṡṭaścānyo'pīti | vadhabandhanādi: | tasya nātyaudārikatvāditi | tasya prayogaprṡṭha- bhūtasya kliṡṭasyānyasyāpi anatyaudārikatvāt | manoduścaritasya ca pradeśaścetanā | na saṃgrhīteti vartate | madyādiviratidānejyādika iti | prathamenādiśabdena tāḍanabandhanādiviratirgrhyate | dvitīyenāpi snapanodvartanaviṡamahastapradānādirgrhyate | priyavacanādika iti | ādiśabdena dharma- daśanādimārgakathanādirgrhyate | mana:sucaritasya cetanā na saṃgrhīteti vartate ||66|| ṡaḍavijñaptiriti | ṡaḍavijñaptiravaśyam, na tvavijñaptireva ṡaḍityavadhāraṇam | maulavijñaptya- bhāvāditi | yasmānmaulī karmapathasaṃgrhītā vijñaptirnāsti | ājñāpanavijñaptistvasti prayoga- saṃgrhīteti vaibhāṡikasiddhānta: | "dvidhaika:" iti | dvidhaivaika ityavadhāraṇārtha ārambha: | @534 kāmamithyācāro nityaṃ vijñaptyavijñaptisvabhāva:; tasya svayameva niṡṭhāpanāt | na hi taṃ pareṇa kārayatastādrśī prītirbhavatīti | te'pi kurvata: | te'pi ṡaṭ karmapathā: svayaṃ kurvato dvividhā bhavanti-vijñapti:, avijñaptiśca | tatkālamaraṇe paścānmaraṇe tvavijñaptireva | kuśalānāṃ puna: karmapathānāṃ dvividhā: sapta kuśalā:, kuśalā: sapta rūpiṇa: karmapathā avaśyaṃ dvi:prakārā:-vijñapti:, avijñaptiśca; vijñaptyadhīnatvāt samādānaśīlasya | avijñapti: samādhijā: ||67|| dhyānānāsravasaṃvarasaṃgrhītā: samādhijā ucyante | te hyavijñaptireva; cittamātrā- dhīnatvāt ||67|| sāmantakāstu vijñapti:, karmapathasāmantakāstu vijñaptisvabhāvā avaśyam | avijñaptirbhavenna vā | yadi tīvreṇa paryavasthānena pramādena vā ghanarasena prayogamārabheta, syādavijñapti:, anyathā na syāt | viparyayeṇa prṡṭhāni, sāmantakebhyo viparyayeṇa karmapathānāṃ prṡṭhāni veditavyāni | tāni avaśyama- vijñaptisvabhāvāni | vijñaptistu bhavenna vā | yadi karmapathaṃ krtvā punastasyānudharmaṃ ceṡṭeta; tasya syād vijñapti:, anyathā na syāt | ------------------- tatkālamaraṇa iti | vijñaptikālamaraṇe | kālāntaramaraṇe tvavijñaptireva bhavati | "dvividhā: sapta kuśalā:" iti | dvividhā evetyavadhāraṇam | vijñaptyadhīnatvāt samādānaśīlasyeti | śīlaṃ hi dvividham-samādānaśīlam, prātimokṡasaṃvara: | dharmatāśīlaṃ ca dhyānānāsravasaṃvarau | samādānaśīlaṃ vijñaptyadhīnam, taddhi parasmādādīyate | dharmatāśīlaṃ tu na vijñaptyadhīnam; cittamātrādhīnatvāt | ata evāha-"avijñapti: samādhijā" iti ||67|| "sāmantakāstu vijñapti:" iti | kāmāvacarakarmapathaprayogā avaśyaṃ vijñapti:, na tvavaśyamavijñaptiriti | ata evāha-"avijñaptirbhavenna vā" iti | paryavasthāneneti | āhrīkyādinā | ghanaraseneti | ghanavegena | tasyānudharmaṃ ceṡṭeteti | tasya karmapathasyānudharmamanusadrśaṃ karma | tadyathā- mrte'pi prāṇini puna: prahāradānam, koṡaṇam, māṃsacchedanamityevamādi | @535 atha kuto yāvadeṡāṃ prayoga-maula-prṡṭhānāṃ vyavasthānam ? yadā tāvadiha kaścit paśuṃ hantukāmo mañcakāduttiṡṭhati, mūlyaṃ grhṇāti, gacchati, āmrśati, paśuṃ krīṇāti, ānayati, kuṡṇāti, praveśayati, nihantuṃ śastramādatte, prahāramekaṃ dadāti, dvau vā yāvanna jīvitād vyaparopayati tāvat prayoga: | yena tu prahāreṇa jīvitād vyaparopayati tatra yā vijñapti:, tatkṡaṇikā vā'vijñaptirayaṃ maula: karmapatha: | dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena sprśyate-prayogata:, mrte sati phalapari- pūritaśca | tata: paramavijñaptikṡaṇā: prṡṭhaṃ bhavanti | yāvacca taṃ paśuṃ kuṡṇāti, śodhayati, vikrīṇīte, pacati, khādayati, anukīrtayati vā, tāvadasya vijñaptikṡaṇā api prṡṭhaṃ bhavanti | evamanyeṡvapi yathāsambhavaṃ yojyam | abhidhyādīnāṃ nāsti prayoga:, na prṡṭham; sammukhībhāvāmātrāt karmapatha: | idamatra vaktavyam-kiṃ tāvat maraṇabhavasthe tasmin prāṇini ye vijñaptyavijñaptī te karmapatha: ? āhosvinmrte ? kiṃ cāta: ? yadi tāvanmaraṇabhavasthe, sahamrtasyāpi hanturghātayiturvā prāṇātipātāvadyena yoga: prāpnoti, na caiṡa siddhānta: ? atha mrte, yaduktam-"yena tu prahāreṇa jīvitād vyaparopayati tatra yā vijñaptistatkṡaṇikā cāvijñaptirayaṃ maula: karmapatha:" iti tanna vaktavyam ? yaccāpīdaṃ śāstra uktam- "syāt prāṇī hata: prāṇātipātaścāniruddha: | syādyathā hi sa prāṇī jīvitād vyaparopito bhavati prayogaścāpratiprasrabdha:" iti, atra prṡṭhaṃ prayogaśabdenoktamiti vaibhāṡikīyo- 'rthavirodha:, maulasyaiva tadānīmaniruddhatvāt ? ------------------- dvau kuṡṇātīti śabdau | parasya carmāpanayanamartha: | pūrvasyārthāntaraṃ draṡṭavyam | phalaparipūritaśceti | prayogasya maula: karmapatha: phalaparipūri: | yo hi prayujyate maulaṃ karmapathaṃ na janayati, tasya prayogaphalamasti; na tu phalaparipūri: | evamanyeṡvapīti | yathā tāvadiha kaścit parasvaṃ hartukāmo mañcāduttiṡṭhati, śastraṃ grhṇāti, paragrhaṃ gacchati, supto na vetyākarṇayati, parasvaṃ sprśati, yāvanna sthānāt pracyāvayati tāvat prayoga: | yasmiṃstu kṡaṇe sthānāt pracyāvayati tatra yā vijñaptistatkṡaṇikā cāvijñaptirayaṃ maula: karmapatha: | dvābhyāṃ hi kāraṇābhyāmadattādānāvadyena sprśyate-prayogata:, phalaparipūritaśca | tata: paramavijñaptikṡaṇā: prṡṭhaṃ bhavanti | yāvattat parasvaṃ vibhajate, vikrīṇīte, gopāyati, anukartayati vā, tāvadasya vijñaptikṡaṇā api prṡṭhaṃ bhavantīti | evamanyeṡvapi pañcasu yathāsambhavaṃ yojyam | maraṇabhavastha iti | mrta eva | na caiṡa siddhānta iti | "samaṃ prāk ca mrtasyāsti na maulo'nyāśrayodayāt" (abhi^ ko^ 4.72) iti siddhāntāt | tanna vaktavyamiti | vyaparopayatīti | viprakrtāvasthāyāmayogāt | evaṃ tu vaktavyaṃ syāt-mrte prāṇini yā @536 yathā na doṡastathāstu | kathaṃ ca na doṡa: ? maula evātra prayogaśabdenokta iti | vijñaptistarhi tadā kathaṃ maula: karmapatho bhavati ? kathaṃ ca na bhavitavyam ? asāmarthyāt | avijñaptiridānīṃ kathaṃ bhavati ? tasmāt prayogaphalaparipūrikāle tadubhayaṃ karmapatha: syāt | karmapatho'pyanyasya prayoga: prṡṭhaṃ ca bhavati | prāṇātipātasya daśāpi karmapathā: prayoga: | yathā ca śatrorvadhārthaṃ krtyaṃ samupasthāpayan paśunā baliṃ kuryāt, parakīyaṃ krtvā dāreṡu cāsya vipratipadyeta taireva taddhātanārtham | anrtapiśunaparuṡasāntvaiścāsya mitrabhedaṃ kuryād, yānyasya paritrāṇāya kalperan | abhidhyāṃ ca tatsve kuryāt tatraiva ca vyāpādaṃ tadvadhārthaṃ ca mithyādrṡṭiṃ brṃhayediti | evamanyeṡvapi yathāyogaṃ yojyam | ------------------- vijñaptistatkṡaṇikā cāvijñaptirayaṃ maula: karmapatha iti | yaccāpīdamiti vistara: | vaibhāṡikairasya śāstravākyasyaivamartho vyākhyāta: | atra śāstre prayogaśabdenaprṡṭhamuktamiti | prayoga iva prayoga: | prayogasadrśī yā kriyetyartha: | asyārthasya virodha: | kasmāt ? maulasyaiva tadānīmaniruddhāt | mrte prāṇini maulakarmapathavyavasthāpanādityatrābhiprāya: | vaibhāṡika āha-yathā na doṡastathāstviti | kathaṃ ca na doṡa ityācārya: | vaibhāṡika: punarāha-maula evātra prayogaśabdenokta iti | kutra ? yo'yaṃ praśna:syāt- `prāṇī hata: prāṇātipātaścāniruddha:' ityatra | `prṡṭhaṃ prayogaśabdenoktam' iti kimayaṃ pakṡa: parityakta eva ? sa ca na parityakta eva | ubhayamapi hi sambhavati | yadi maraṇabhavānantarakṡaṇavartī prāṇī bhavati atra prayogaśabdena maula uktaṃ itīṡyate | tata: pareṇa tu prṡṭha iti | ācārya āha-vijñaptistarhi tadā kathaṃ maula: karmapatho bhavatīti | mrte hi prāṇini vijñaptirakiñcitkarī | na hi tena vijñaptiprahāreṇa mrtasya māraṇaṃ punarastīti manyamāno'yaṃ prcchati | kasmādavijñaptiṃ na prcchati ? yasmādasāvanidarśanatvādapratighatvācca prahārākhyā na bhavati | kathaṃ ca na bhavitavyamiti vaibhāṡikeṇokte | svābhiprāyamācāryo vivrṇoti-asāmarthyāditi | prāṇini mrte tasyā: sāmarthyaṃ na drśyate iti | vaibhāṡika āha-avijñaptiridānīṃ kathaṃ bhavati | asati sāmarthye maula: karmapatha iti | yasmādevamavijñaptirasāmarthye'pi maula: karmapatho bhavati, tasmāt prayogaphalaparipūrikāle maulakarmapathaparisamāptikāle prāṇino mrtatvāvasthāyām | tadubhayaṃ vijñaptyavijñaptyākhyaṃ karmapatha: syād | yujyetetyartha: | evamanyeṡvapi yathāyogaṃ yojyamiti | yathā parasvaṃ hartukāma: kāryasiddhaye parakīyaṃ hrtvā tena paśunā baliṃ kuryāt | dāreṡu cāsya vipratipadyeta taireva tadapahārārtham | anrta- piśuna-paruṡa-sāntvabhedaiścāsya mitrabhedaṃ kuryāt, yānyasya paritrāṇāya kalperan | abhidhyāṃ ca @537 na tvabhidhyādaya: prayogā yujyante | na hi cittotpādamātreṇa prayukto bhavati; kriyānārambhāt | sūtre uktam-"prāṇātipāto bhikṡavastrividha:-lobhaja:, dveṡaja:, mohajo yāvanmithyādrṡṭi:" ( ) iti | tatra kīdrśa: prāṇātipāto lobhaja: ? ityevamādi vaktavyam, nātra sarveṡāṃ karmapathānāṃ lobhādibhirniṡṭhā ? prayogastu trimūlaja: ||68|| prayogasteṡāmakuśalamūlatrayājjāta ityādisamutthānavacanādevamukta: | tatra lobhajaprāṇātipāto yathā-taccharīrāvayavārthamarthārthaṃ krītārtha ca prāṇinaṃ jīvitād vyaparopayati ātmasuhrtparitrāṇāya | mohajo yathā-yājñikānāṃ dharmabuddhyā rājñāṃ ca dharmapāṭhakaprāmāṇyāddhiṃsatām | duṡṭānāṃ kila nigrahaṃ kurvanto rājāna: puṇyabhājo bhavantīti | pārasīkānāṃ ca | te hyevamāhu:-"mātāpitau jīrṇau vā, glānau vā hantavyau" iti | ye cānye'pyevamāhu:- "ahivrścikatryambukādayo manuṡyāṇāmupaghātātāpakā hantavyā:; mrgapaśupakṡimahiṡā- dayaścopabhogārthatvād" iti | yaśca mithyādrṡṭipravartita: prāṇātipāta: | lobhajamadattādānam-yo yenārthī sa taddharati, anyalābhasatkārayaśo'rthaṃ vā, ātmasukrtaparitrāya vā | dveṡajam-yadvairanipīḍanārtham | mohajaṃ yathā-rājñāṃ dharmapāṭhaka- prāmāṇyāt duṡṭanigrahārtham | yathā brāhmaṇā āhu:-"sarvamidaṃ brahmaṇā brāhmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyād vrṡalā: paribhuñjate | tasmādapaharan brāhmaṇa: svamādatte, svameva brāhmaṇo bhuṅkte, svaṃ vaste, svaṃ dadāti ca" ( ) iti | na caiṡāmaparasvasaṃjñā bhavati | yacca mithyādrṡṭipravarttitam | lobhaja: kāmamithyācāra:-paradārādiṡu tatsarāgādabrahmacaryaṃ lābhasatkārārthamā- tmasuhrtparitrāṇāya | dveṡaja:-vairanipīḍanārtham | mohajo yathā-pārasīkānāṃ mātrādi- gamanam, gosave ca yajñe | yatoktam-"brāhmaṇo gosaveneṡṭyā saṃvatsaragovratī bhavati | ------------------- tat sve kuryāt | taddravyasvāmini ca vyāpādaṃ mithyādrṡṭiṃ brm*hayet | evaṃ kāmamithyācārādiṡu yathāsambhavaṃ yojyam | eṡā dik | nātra sarveṡāṃ karmapathānāṃ lobhādibhirniṡṭheti | na ca sarveṡāṃ lobhena, kiṃ tarhi ? keṡāñcideva kāmamithyācārādīnām | nāpi sarveṡāṃ vyāpādena, kiṃ tarhi ? keṡañcideva prāṇātipātādīnām | evaṃ na sarveṡāṃ mohena, kiṃ tarhi ? keṡāñcideva mithyādrṡṭyādīnāmeveti | tryambukā: varaṭā: | ādiśabdena vyāghrādaya: | yaśca mithyādrṡṭipravartita iti | nāsti paraloka iti krtvā nirapekṡo hanti | ayamapi mohaja:-anyalābhāsatkārayaśo'rthamiti | anyalābhasyārthe parasvaṃ harati | yathāśvahārika: | satkārasya yaśaso vārthaṃ harati | idamapi lobhajamadattādānam | yacca mithyādrṡṭipravartitaṃ tadapi mohajamadattādānam, tatra mohapradhānyāt | @538 upahā udakaṃ cūṡati, trṇāni cchinatti, upaiti mātaram, upasvasāram, upasagotrām" ( ) iti | ye cāhu:-"udūkhalapuṇyaphalapakvānnatīrthamārgaprakhyo mātrgrāma:" iti | mrṡāvādādayo lobhajā dveṡajāśca pūrvavat | mohajo mrṡāvāda:, yathāha- "na narmayuktamanrtaṃ hinasti na strīṡu rājan na vivāhakāle | prāṇātyaye sarvadhanāpahāre pañcānrtānyāhurapātakāni" || ( ) iti || yaśca mithyādrṡṭipravartito mrṡāvāda: | paiśunyādayastu mithyādrṡṭipravartitā mohajā: | yaśca vedādyasacchāstrapralāpa: ||68|| abhidhyādaya: kathaṃ lobhajā: ? tadanantarasambhūtairabhidhyādyāstrimūlajā: | lābhādanantaramutpannā lobhajā:, dveṡādanantaraṃ dveṡajā:, mohādanantaraṃ nohajā: | uktā akuśalā: karmapathā: || kuśalā: katham ? ityāha- kuśalā saprayogāntā alobhadveṡamohajā: ||69|| saprayogaprṡṭhā: kuśalā: karmapathā alobhadveṡamohajā:; kuśalacittasamutthi- tatvāt | tasya ca avaśyamalobhādibhi: samprayogāt tatrākuśalakarmapathaprayogād virati: kuśalakarmapathaprayoga: | maulād virati: maula: | prṡṭhād virati prṡṭha: | tadyathā śrāmaṇera upasampādyamāno nānāvāsaṃ praviśati, bhikṡūn vandate, upādhyāyaṃ yācate, yāvadekaṃ karmavācanaṃ kriyate dvitīyaṃ ca-ayaṃ prayoga: | trtīyakarmavācane yā ------------------- upaiti mātaram | abrahmacaryārthe | upasvasāram | upaitīti vartate | upasvasāraṃ bhaginī- mityartha: | upasagotrāmupaiti | samānagotrāmityartha: | upahā = yajamāna: | ye cāhuriti vistara: | udūkhalāditulyo mātrgrāma: | yathodūkhalādaya: sādhāraṇā upabhogyā:, evaṃ strījana: | tasmānna doṡo'styabhigacchatāmiti | mrṡāvādādayo lobhajā dveṡajāśca pūrvavaditi | mrṡāvādapaiśunya- pāruṡyasambhinnapralāpā lobhajā anyalābhasatkārayaśo'rthaṃ vā ātmasuhrtparitrāṇārthaṃ vā | dveṡajā vairaniryātanārtham | na narmayuktam na parihāsayuktam | mithyādrṡṭipravartita iti | `nāsti paraloka:' iti nirmaryādasya yo mrṡāvādo'yaṃ mohaja: | paiśunyādayastu | paiśunyapāruṡyābaddhapralāpā: | mrṡāvādavat mohajā: | yaśceti vistara: | yaśca veda-sāṃkhya-vaiśeṡikādyasatpralāpa:, sa cāpi mohaja: sambhinnapralāpa: ||68|| tasya ceti kuśalacittasya | nānāvāsaṃ praviśatīti | maṇḍalaṃ praviśatītyartha: | nānāvāsā hi tasmin mahāsīmāmaṇḍale bhavanti | trtīye karmavācana iti | jñapticaturthena karmaṇā śrāmaṇera upasampādyate | tatra jñaptyā idannāmānamupasampādayet saṅgha iti liḍartha ucyate | karmavācanena, laḍartha ucyate-imaṃ saṅgha upasampādayatīti | tatra karmavācanaṃ trirucyate | trtīyasya karmavācana- @539 vijñaptistatkṡaṇikā cāvijñapti:-ayaṃ maula: karmapatha: | tata ūrdhvaṃ yāvanniśrayā ārocyante, tadadhiṡṭhānaṃ ca vijñapayati avijñaptiśca yāvadanuvartate-idaṃ prṡṭham ||69|| yaduktam-"na sarveṡāṃ karmapathānāṃ lobhādibhirniṡṭhā" iti, atha kasya kena niṡṭhā ? vadhavyāpādapāruṡyaniṡṭhā dveṡeṇa, eṡāṃ prāṇātipāta-vyāpāda-pāruṡyāṇāṃ dveṡeṇa samāpti:; parityāgaparuṡacittasammu- khībhāvāt | lobhata: | parastrīgamanābhidhyā'dattādānasamāpanam ||70|| lobhena kāmamithyācārābhidhyā'dattādānānāṃ samāpti: ||70|| mithyādrṡṭestu mohena, adhimātrabhūto hi tāṃ niṡṭhāpayati | śeṡāṇāṃ tribhiriṡyate | ke puna: śeṡā: ? mrṡāvādapaiśunyasambhinnapralāpā: | eṡāṃ tribhirapi niṡṭhā- lobhena, dveṡeṇa, mohena vā | ya ete karmapathāścaturbhi: kāṇḍairuktāstrayastraya ekastrayaśca, eṡāṃ yathākramam- sattvabhogāvadhiṡṭhānaṃ nāmarūpaṃ ca nāma ca ||71|| sattvādhiṡṭhānā vadhādaya: | bhogādhiṡṭhānā: parastrīgamanādaya: | nāmarūpādhiṡṭhānā mithyādrṡṭi: | nāmakāyādhiṡṭhānā mrṡāvādādaya: ||71|| ------------------- syāparisamāpte: prayoga: karmapathasyāvagantavya: | tasyāvasāne tu yā vijñaptistatkṡaṇikā vā'vijñaptirayaṃ maula: karmapatha: | tata ūrdhvaṃ yāvanniśrayā ārocyanta iti | catvāro niśrayāścīvara- piṇḍapātaśayyāsanaglānapratyayabhaiṡajyalakṡaṇā yathoktena vidhinā tasyopasampāditasyārocyante | tadadhiṡṭhānaṃ ca vijñapayati | niśrayādhiṡṭhānaṃ ca vijñaptiṃ karotītyartha: | avijñaptiśca yāvadanuvartate | yāvat saṃvaro na tyajyata ityartha: | idaṃ prṡṭham ||69|| "vadhavyāpādapāruṡyaniṡṭhādveṡeṇa" iti | dveṡeṇaivetyavadhāraṇam | parityāgaparuṡacitta- sammukhībhāvāditi | parityāgacittasammukhībhāvāt | prāṇātipātasya niṡṭhā dveṡeṇa | paruṡacitta- sammukhībhāvāttu vyāpādapāruṡyayo: ||70|| caturbhi: kāṇḍairuktā iti | caturbhirbhāgairuktā | katham ? "vadhavyāpādapāruṡyaniṡṭhā dveṡeṇa" ityeka: kāṇḍa: | "lobhata: parastrīgamanābhidhyādattadānasamāpanam" iti dvitīya: | "mithyādrṡṭestu mohena" iti trtīya: | "śeṡāṇāṃ tribhiriṡyate" iti caturtha: kāṇḍa: | bhogādhiṡṭhānā iti | viṡayādhiṡṭhānā: | nāmarūpādhiṡṭhāneti | pañcaskandhādhiṡṭhānetyartha: | nāma hi vedanādaya: skandhā: | rūpaṃ rūpaskandha: | adhiṡṭhānam, adhikaraṇam, viṡaya ityarthāntaram | nāmakāyādhiṡṭhānā mrṡāvādādayo vāṅnāmni pravartanta iti krtvā ||71|| @540 ya: paraṃ maraṇān niyamayya samaṃ tena pūrvaṃ vā mriyate, kimasya maula: karmapatho bhavati ? utāho na ? samaṃ prāk ca mrtasyāsti na maula:, ata evocyate-"syāt prayogaṃ kuryāt phalaṃ ca paripūrayenna ca prāṇātipātāvadyena sprśyate ? āha-syāt, yathāpi tadvyaparopaka: pūrvaṃ sa vā kālaṃ kuryāt" ( ) iti | kiṃ punastat kāraṇam ? na hi vadhye jīvati hantu: prāṇātipātāvadyenāsti yoga:, nāpi sahamrtasya hantu: | anyāśrayodayāt | yenāśrayeṇa tatprayoga: krta: sa ucchinna:, anya evāśrayo nikāyasabhāgabhinna utpanna:, tasya prayoktrtvāt karmapathena yogo na ukta: | yatsenāpātamrgayāvaskandheṡu pareṡāṃ vadhārthaṃ bahava: samagrā: patanti, ekaśca prāṇātipātaṃ karoti, kastena samanvāgato bhavati ? senādiṡvekakāryatvāt sarve kartrvadanvitā: ||72|| yathaiva hi karttā, tathā sarve samanvāgatā bhavanti, ekakāryatvāt | arthato hi te'nyonyaṃ prayoktāro bhavanti | yastarhi balānnīyate, so'pi samanvāgato bhavati ? anyatra ya evaṃ niścitya yāyāt-`yāvajjīvitahetorapi prāṇinaṃ na haniṡyāmi' iti ||72|| kiyatā puna: prāṇātipātaṃ svayaṃ kurvata: karmapatho bhavati ? kiyatā yāvanmithyādrṡṭi: karmapatha:-iti lakṡaṇaṃ vaktavyam ? taducyate- prāṇātipāta: sañcintya parasyābhrāntimāraṇam | yadi `mārayiṡyāmyenam' iti saṃjñāya paraṃ mārayati, tameva ca mārayati nānyaṃ bhramitvā-iyatā prāṇātipāto bhavati | yastarhi sandigdho mārayati-kimayaṃ prāṇī na prāṇīti, sa evānyo veti, so'pyavaśyametaṃ niścayaṃ labdhvā tatra praharati | yo'stu so'stviti krtamevānena tyāgacittaṃ bhavati | ------------------- "na maula:" iti | pratiṡedhāt prṡṭhamapi na bhavatīti gamyate | maulapūrvatvāt prṡṭhasya | na ca prāṇātipātāvadyena sprśyata iti | na maulenetyabhiprāya: | "anyāśrayodayāt" iti | visabhāgāśrayodayādityartha: | arthato hi te'nyonyaṃ prayoktāra iti | na vācā te'nyonyaṃ prayoktāra:, kiṃ tarhi ? prāṇātipātakāraṇābhyupagamādarthata iti darśayati | ekakāryatvāt ||72|| saṃjñāya paricchidyetyartha: | nānyaṃ bhramitveti | na bhrāntyā anyaṃ mārayatītyertha: | @541 kathaṃ kṡaṇikeṡu skandheṡu prāṇātipāto bhavati ? prāṇo nāma vāyu: kāyacitta- sanniśrito vartate, tamatipātayati | yathā pradīpaṃ nirodhayati, ghaṇṭāsvanaṃ vā | jīvitendriyaṃ vā prāṇa:, tannirodhayati | yadyekasyāpi jīvitakṡaṇasyotpadyamāna- syāntarāyaṃ karoti, prāṇātipātāvadyena sprśyate, nānyathā | kasya tajjīvitaṃ yastadabhāvānmrto bhavati ? `kasya' iti ṡaṡṭhī pudgalavāde cintayiṡyāmi | uktaṃ tu bhagavatā- "āyurūṡmā'tha vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṡṭhamacetanam" || ( ) iti | tasmāt sendriya: kāyo jīvatītyucyate, anindriyo mrta iti | "abuddhipūrvādapi prāṇivadhāt karturadharma:, yathā-agnisaṃyogād dāha:" iti nirgranthā: | teṡāṃ parastrīdarśanasaṃsparśana eṡa prasaṅga | nirgranthaśiroluñcane ca kaṡṭatapodeśane ca śāstu:, tadvisūcikāmaraṇe ca dātu: vaidyānāṃ cāturapīḍane, maraṇe ca mātr-garbhasthayośca; ------------------- kṡaṇikeṡu skandheṡviti | svarasenaiva vinaśvarāṇāṃ skandhānāṃ kathamanyenaiṡāṃ nirodha: kriyate ityabhiprāya: | prāṇo nāma vāyu: kāyacittasanniśrito vartata iti | kathaṃ cittasanniśrito vāyu: pravartate ? cittapratibaddhavrttitvāt | tathā hi-nirodhāsaṃjñisamāpattisamāpannasya mrtasya ca na pravartate | śāstre'pyuktam-"ya ime āśvāsapraśvāsā:, kiṃ te kāyasanniśritā vartanta iti vaktavyam ? cittasanniśritā vartanta iti vaktavyam ? naiva kāyacittasanniśritā vartanta iti vaktavyam ? kāyacittasanniśritā vartanta iti vaktavyam ? āha-kāyacittasanniśritā vartanta iti vaktavyamiti vistara: | tamatipātayati iti | taṃ prāṇaṃ vināśayatītyartha: | utpannasya svarasanirodhādanāgatasyotpattiṃ pratibadhnan nirodhayatītyucyate | yathā pradīpaṃ nirodhayati | ghaṇṭāsvanaṃ vā | kṡaṇikamapi santam | kathaṃ ca sa nirodhayati ? anāgatasyotpattipratibandhāt | jīvitendriyaṃ vā prāṇa iti | cittaviprayuktasvabhāvamenaṃ darśayati | kasya tajjīvitam | yastadabhāvānmrta iti | ya: prāṇī jīvitasyābhāvānmrto bhavati sa bauddhānāṃ nāsti; nairātmyavāditvāt | ata evaṃ prcchati | kasyeti ṡaṡṭhīm pudgalavāde pudgalapratiṡedhaprakaraṇe-"asatyātmani kasyeyaṃ smrti: ? kimarthaiṡā ṡaṡṭhī" ityatra pradeśe cintayiṡyāmi | āstāṃ tāvadetat sāmānyāsikamityabhiprāya: | tasmāt sendriya: kāyo jīvatīti | sendriyasyaiva kāyasya tajjīvitaṃ nātmana iti darśayati | sa eva cānindriyo mrta iti | abuddhipūrvāditi vistara: | asañcintyakrtādapi prāṇātipātaṃ karturadharmo yathāgni- saṃsparśādabuddhipūrvādasañcintyakrtād dāha iti | nirgranthā nagnāṭakā: | teṡāṃ nirgranthānāme- vaṃvādinām | abuddhipūrve'pi parastrīdarśanasaṃsparśana eṡa prasaṅga: | pāpaprasaṅga ityartha: | agni- @542 anyonyadu:khanimittatvāt | vadhyasyāpi ca tatkriyāsambandhād, agnisvāśrayadāhavat | kārayataścāprasaṅga:; tadasambandhāt | pareṇāgniṃ sparśayatastenādāhavat | acetanānāṃ ca kāṡṭhādīnāṃ grhapāte prāṇināṃ vadhāt pāpaprasaṅga: | na vā drṡṭāntamātrāt siddhiriti | ukta: prāṇātipāta: || adattādānamanyasvasvīkriyā balacauryata: ||73|| `abhrāntyā' iti vartate | yadi balād vā cauryeṇa vā parasvaṃ svīkaroti yatraiva ca balacauryābhiprāyeṇānyatra saṃjñāvibhramāt, iyatā'dattādānaṃ bhavati | stūpādapaharato buddhādadattādānam | sarvaṃ hi tad bhagavatā parinirvāṇakāle parigrhītamiti | yeṡāṃ saṃrakṡyamityapare | asvāmikaṃ ca nidhimuddharato viṡayasvāmikāt parivartakaṃ harata: krte karmaṇi sīmāprāptebhya:, akrte sarvabuddhaśaikṡebhya: ||73|| agamyagamanaṃ kāmamithyācāraścaturvidha: | catuṡprakāramagamyagamanaṃ kāmamithyācārā:-1. agamyāṃ gacchati paraparigrhītāṃ vā mātaraṃ duhitaraṃ vā mātrpitrsambadhinīṃ vā, 2. anaṅge vā gacchati svāmapi bhāryām apāne mukhe vā, 3. adeśe vā gacchati prakāśe caityevihāre vā, 4. akāle vā gacchati | --------------------- drṡṭāntāt | nirgranthaśiroluñcane vā nirgranthaśira: keśotpāṭane ca | du:khotpādanabuddhya- bhāve'pyadharmaprasaṅga: | kaṡṭatapodeśane ca | nirgranthaśāsturadharmaprasaṅgo buddhyapekṡayām | parasya du:khotpādanamadharmāya bhavatīti krtvā | tadvisūcikāmaraṇe ca | nirgranthānāṃ visūcikayā ajīrṇena maraṇe | dāturannadātura dharmaprasaṅga: | annadānena maraṇakāraṇāt | abuddhipūrvo'pi hi prāṇivadha: kāraṇamadharmasyeti | mātrgarbhasthayośca | mātu:, garbhasthasya ca | anyonyadu:khanimittatvāt | adharma- prasaṅga:; tata evāgnidrṡṭāntāt | vadhyasyāpi ca tatkriyāsambandhāt | prāṇātipātakriyāsambandhāt adharmaprasaṅga: | vadhye hi sati prāṇātipātakriyā vadhakasya bhavati | agnisvāśrayadāhavat | agnirhi na kevalamanyajanaṃ dahati, kiṃ tarhi ? svāśrayamapi indhanaṃ dahatīti tadvat | na hi teṡāṃ cetanāviśeṡo'pekṡyate | kārayataśca pareṇa vadhādi adharmasyā prasaṅga: | pareṇāgniṃ sparśayata: sparśayitustenādāhavat | āgneyadharmābhyupagamāt | acetanānāṃ ca kāṡṭhādīnāṃ kāṡṭhaloṡṭa- vaṃśādīnām | grhapāte tatrānta:sthitānāṃ prāṇināṃ vadhāt pāpaprasaṅga: | na hi buddhiviśeṡa: pramāṇīkriyate | na vā drṡṭāntamātrādahetukāt siddhirasyārthasyeti | anyatra saṃjñāvibhramāditi | yadi devadattadravyaṃ harāmīti abhiprāyamāṇo yajñadattadravyaṃ harati, nādattādānamityabhiprāya: | parinirvāṇakāle parigrhītamiti | dātrjanapuṇyānugrahārtham | aparigrahe hi stūpe dānamaphalaṃ syāt; pratigrāhakābhāvāt | parivartakam | mrtasya bhikṡo: cīvarādi dravyam | krte karmaṇi jñaptikarmaṇi ||73|| @543 ka: puna: akāla: ? garbhiṇīṃ vā gacchati, pāyayantīṃ vā, saniyamāṃ vā | yadi bharturanujñayā saniyamā bhavatītyeke | `abhrāntyā' iti vartate | yadi svasaṃjñī parastriyaṃ yāyāt, na syāt karmapatha: | yadyanya: parastrīsaṃjñayānyāmabhigacchet paradāraprayogād, vastuparibhogācca syādityeke | anyatra prayogānna syāt prāṇātipātavadityapare | bhikṡuṇīṃ gacchata: kasyāntikāt kāmamithyācāra: ? viṡayasvāmina: | tasya hi tanna marṡaṇīyam | tasyāpi saniyamā svabhāryeva tu sā na gamyā | kumārīṃ gacchato yasya nisrṡṭā no cedyasya rakṡā, antato rājña: | anyasaṃjñoditaṃ vākyamarthābhijñe mrṡāvaca: ||74|| yadi yamarthaṃ bravīti tasminnanyathāsaṃjñī bhavati, yaṃ cādhikrtya bravīti sa tasya vākyasyārthābhijño bhavati, tadvākyaṃ mrṡāvāda: | anabhijñe kiṃ syāt ? sambhinnapralāpa: syāt | `vākyam' ityucyate, kadācicca bahavo varṇā vākyaṃ bhavantīti katamastatra karmapatha: ? paścima: sahāvijñaptyā, yatra cārthābhijño bhavati | pūrve tu varṇā: prayoga: | `arthābhijñe' ityucyate, kiṃ tāvadabhijñātārthe śrotari ? āhosvid abhijñātuṃ samarthe ? kiṃ cāta: ? yadyabhijñātārthe manovijñānaviṡayatvād, vākyārthasya śrotrvijñānena saha nirodhācca vāgvijñapteravijñaptireva syāt karmapatha: ? athābhijñātuṃ samarthe; evaṃ doṡo na bhavati | kathaṃ cābhijñātuṃ samartho'pyutpannabhāva utpanne śrotravijñāne ? yathā na doṡasta- thāstu ||74|| ------------------- garbhiṇīgamane garbhoparodha: | pāyantī stanyopabhogāvasthaputrikā strī | abrahmacaryakaraṇe hi tasyā: stanyaṃ kṡīyate | bālakasya vā puṡṭaye tat stanyaṃ na bhavatīti | prāṇātipātavaditi | yathā devadattaṃ mārayāmītyabhiprāyeṇa yajñadattaṃ mārayato prāṇātipāto bhavati, tadvat | ihānyasmin vastuni prayogo'bhipreta:, anyacca vastu paribhuktamiti na syāt kāmamithyācāra ityapare | antato rājña iti | yadyanya: rakṡitā nāsti | antata: sarvapaścād rājño'ntikāt sa kāmamithyācāra: | tasya hi tanna marṡaṇīyamiti | āhosvidabhijñātuṃ samartha iti | yo'pi hyarthamabhijñātuṃ samartha: so'pyarthābhijña iti śakyate vaktum-arthamabhijānīta iti; viprakrtāvasthāyāmabhipretatvāt | manovijñānaviṡayatvād vākyārthasyeti | `nāstyatra devadatta:', `asti vā' ityucyamāne śabda: śrotrā vijñāyate | tadanantaraṃ tu cakṡurādisamūho devadatto vākyārtho vikalpena manovijñānena vijñāyate, tenāvijñaptireva maula: karmapatha: syāt | vāgvijñapte: śrotravijñānena saha nirodhāt | iṡyate ca vijñaptyavijñaptisvabhāvo maula: karmapatha iti ||74|| @544 ṡoḍaśa vyavahārā: sūtra uktā:-"adrṡṭe drṡṭavāditā, aśrute, amate, avijñāte vijñātavāditā, drṡṭe adrṡṭavāditā, yāvad vijñāte'vijñātavāditā itīme'nāryā aṡṭau vyavahārā: | drṡṭe drṡṭavāditā, yāvadvijñāte vijñātavāditā, adrṡṭe'drṡṭavāditā, yāvada- vijñāte'vijñātavāditā itīme āryā aṡṭau vyavahārā: | tatraiṡāṃ drṡṭaśrutamatavijñātānāṃ kiṃ lakṡaṇam ? cakṡu: śrotramanaścittairanubhūtaṃ tribhiśca yat | tad drṡṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam ||75|| yaccakṡurvijñānenānubhūtaṃ tad drṡṭamityuktam | yacchrotravijñānena tacchrutam | yanmano- vijñānena tat vijñātam | yat ghrāṇajihvākāyavijñānaistanmatam | kiṃ kāraṇam ? gandharasaspraṡṭavyānyavyākrtatvānmrtakalpāni | atha eteṡu matākhyeti vaibhāṡikā: | kimatra jñāpakam ? sūtram, yuktiśca | sūtraṃ tāvat-"tatkiṃ manyase, māhakīmāta:, yāni tvayā cakṡuṡā rūpāṇi na drṡṭāni na drṡṭapūrvāṇi na paśyasi, nāpi te evaṃ bhavati paśyeyamiti; api nu te tannidānamutpannam, chando vā rāgo vā sneho vā yena vā ālayo vā niyatiradhyavasānaṃ vā ? no bhadanta ! ye tvayā śrotreṇa śabdā na śrutā na śrutapūrvā:, vistareṇa yāvanno bhadanta ! atra ca te māhakīmātardrṡṭe drṡṭamātraṃ bhaviṡyati, śrute mate vijñāte vijñātamātram" ( ) ityuktam | atastriṡu viṡayeṡu drṡṭaśrutavijñātaśabdāpadeśād gandhādiṡu matākhyā gamyate | ata evaṃ cāniṡyamāṇe drṡṭādibhāvabāhyatvāt gandhādiṡu vyavahāro na syādityeṡā yukti: | sūtraṃ tāvajjñāpakam, anyārthatvāt | na hyatra sūtre bhagavān vyavahārāṇāṃ lakṡaṇaṃ śāsti sma | kiṃ tarhi ? `atra ca tava ṡaḍvidhe viṡaye caturṡu vyavahāreṡu drṡṭādivyavahāramātraṃ bhaviṡyati | na hi priyāpriyanimittādhyāropa:' ityayamatra sūtrārtho drśyate | ------------------- mrtakalpāni | ata eteṡu matākhyeti | nairuktaṃ vidhimālambya vaibhāṡikā vyācakṡate | svendriyai: prāptā matā ityā cāryasaṅghabhadra: | vistareṇa yāvanmanasā dharmā iti | ye tvayā ghrāṇena gandhā na ghrātā:, jihvayā rasā nāsvāditā:, kāyena spraṡṭavyāni na sprṡṭāni, yāvat ye tvayā manasā dharmā na vijñātā iti | triṡu viṡayeṡu rūpaśabdadharmeṡu drṡṭaśrutavijñātapadaśād yathākramam | gandhādiṡu gandharasaspraṡṭavyeṡu matākhyā gamyate | te mataśabdenocyante | evaṃ cāniṡyamāṇe | gandhādiṡu matākhyetyaniṡyamāṇe | drṡṭādibhāvabāhyatvāt | gandhādī- nāmarūpalakṡaṇatvena drṡṭabhāvabāhyatvād, aśabdadharmāyatanalakṡaṇatvena ca śrutavijñātabhāva- bāhyatvāt | gandhādiṡu vyavahāro na syāt | drṡṭa iti vā, yāvadvijñāta iti vetyeṡā yukti: | teṡu | matākhyeti | @545 kiṃ punardrṡṭam ? kiṃ ca yāvadvijñātam ? kecit tāvadāhu:-yat pañcabhirindriyai: pratyakṡaṃ tad drṡṭam | yat parata āgamitaṃ tacśrutam | yad yuktyanumānato rucitaṃ tanmatam | yanmana:pratyakṡabhāvenādhiṡṭhitaṃ pratyātmavedyaṃ tad vijñātamiti | ete ca pañca viṡayā: pratyekaṃ drṡṭā iti vā krtvā vyavahriyante, śrutā matā vijñātā iti vā | ṡaṡṭho'nyatra drṡṭāditi nāsti gandhādiṡu vyavahārābhāvaprasaṅga: | tasmād yuktirapyeṡāṃ yuktirna bhavati | pūrvācāryā evamāhu:-tad drṡṭaṃ yat pratyakṡīkrtaṃ cakṡuṡā | śrutaṃ yacchrotreṇa parataścāgamitam | mataṃ yat svayaṃ cintitam | vijñātaṃ yat pratyātmaṃ prati saṃveditamadhigataṃ cotpannam | ------------------- ācārya āha-sūtraṃ tāvaditi vistara: | anyārthatvāditi | yasmāt sūtrasyānya evārtha: | sūtrārthaṃ bravīti-atra ca tava ṡaḍvidhe viṡaye rūpādau caturṡu drṡṭādivyavahāreṡu drṡṭa-śruta- mata-vijñātavyavahāreṡu drṡṭādivyavahāramātraṃ bhaviṡyatīti | rūpe drṡṭamiti vyavahāro bhaviṡyati, yāvadvijñātamiti | evaṃ śabdādiṡu atra ca te māhakīmātardrṡṭe viṡayaṡaṭke drṡṭamātraṃ bhaviṡyati | śrute viṡayaṡaṭke, mate, vijñāte viṡayaṡaṭke evaṃ vijñātamātramityevaṃ tat sūtrapadaṃ vyākhyāyata ityabhiprāya: | na hi priyāpriyanimittādhyāropastava bhaviṡyatīti sūtrārtha: | nanu ca yāni tvayā cakṡuṡā rūpāṇi na drṡṭānītyevoktāni, na tu na śrutāni yāvanna vijñātānītyevoktāni; evaṃ śabdā na śrutā ityevoktā:, na tu na drṡṭā yāvanna vijñātā ityuktā:; evaṃ yāvaddharmā na vijñātā ityevoktā:, na tu na drṡṭā yāvanna sprṡṭā iti ? naiṡa doṡa:; udāharaṇarūpametaduktaṃ bhagavatā | yathā hi rūpāṇi na drṡṭānītyuktāni, tathā na śrutāni yāvanna vijñātānīti vaktavyāni | evaṃ śabdādiṡu vaktavyam | tenaivaṃ lakṡaṇamucyate | yat pañcabhirindrayairiti vistara: | yat pañcabhirindriyai: pratyakṡaṃ rūpādi tad drṡṭam | yat parata āgamitaṃ viṡayaṡaṭkamapi tacchrutam | yad yuktyanumānato rucitamabhipretaṃ tanmatam | yuktyanumānamityavyabhicāryanumānam | tacca ṡaḍviṡayagocaram | ṡaṡṭho'nyatra drṡṭāditi | ṡaṡṭho viṡayo dharmā: | sa drṡṭavyavahāraṃ varjayitvā tribhi: śrutādibhirvyavahārairvyavahriyate | ato nāsti gandhādiṡu vyavahārābhāvaprasaṅga: | tasmād yuktirapyeṡā na yuktirbhavati | yā vaibhāṡikairuktā- `evaṃ cāniṡyamāṇe' ityevamādikā; yasmādanyathāpi gandhadiṡu vyavahāro bhavatīti | yat pratyakṡīkrtaṃ cakṡuṡeti | na pañcabhirindriyai: | yacchrotreṇa śrutaṃ parataścāgamitamiti ubhayamapyabhīṡṭam | pratyātmaṃ pratisaṃveditam | sukhādyasamāhitena cittena | adhigataṃ tu samāhitena | laukikenaiva, na lokottareṇa | laukikaṃ vyavahārādhikārāt | tadevaṃ yogācāranayenāpi ṡaḍapyete viṡayā: pratyekaṃ yathāsambhavaṃ drṡṭā iti vā vyavahriyante, śrutā:, matā:, vijñātā iti vetyato nāsti gandhādiṡu vyavahārābhāvaprasaṅga iti | @546 prasaṅgena śāstraṃ pravartatām | ya: kāyenānyathātvaṃ prāpayet syānmrṡāvāda: ? syāt | ata evocyate-"syānna kāyena parākrameta, prāṇātipātāvadyena ca sprśyeta | syād vācā parākrameta syānna vācā parākrameta, mrṡāvādāvadyena ca sprśyeta | syāt kāyena parākrameta, syānna kāyena na vācā parākrameta, ubhayāvadyena vā sprśyate | syāt rṡīṇāṃ mana:pradoṡeṇa | poṡadhanidarśanaṃ cātra" iti | yadyubhayathāpi na parākrameta na cāvijñaptikāstyavijñapti: kāmāvacarī, kathaṃ tayo: karmapatha: sidhyati ? kartavyo'tra yatna: ||75|| gato mrṡāvāda: || paiśunyaṃ kliṡṭacittasya vacanaṃ paramabhedane | yat kliṡṭacittasya pareṡāṃ bhedāya vacanamaprītaye tat paiśunyam | `arthābhijñe' iti vartate, `abhrāntyā' iti ca | pāruṡyamapriyam, ------------------- ya: kāyenānyatheti | kāyasaṃjñayā yo'rthaṃ gamayati, tasyāpi mrṡāvāda: | parākrameta vyāyaccheta | vācā parākrameteti | vācā paraṃ mārayedityartha: | iha tu prāṇātipātasya kāyikatvāt kāyikyevāvijñaptirmaulasaṃgrhītā, na vācikī | nāpyatra kāyikī vijñapti: syāt | kāyena parākrameteti | atra mrṡāvādasya vācikatvāt vācikyevājñiptirmaulasaṃgrhītetyavagantavyam | ubhayāvadyena veti | kāyavāgavadyena | rṡīṇāṃ mana:pradoṡeṇa kāyāvadyena yogo bhavati | poṡadhanidarśanaṃ cātreti | vāgavadyena yogo bhavati | bhikṡupoṡadhe hi `kaccittha pariśuddhā:' iti vinayadhareṇānuśrāvite yadi kaścid bhikṡu: satīmāpattiṃ nāviṡkuryāt, tūṡṇīmbhāvenaivādhivāsayet, sa mrṡāvādī bhavediti | kathaṃ tayo: karmapatha: sidhyatīti | kathaṃ tayorrṡibhikṡvo: kāyavāgbhyāmaparākrama- māṇayo: prāṇātipāto mrṡāvādaśca yathākramaṃ karmapatha: sidhyatīti ? kartavyo'tra yatna: | vaibhāṡikai: kartavya: samādhirityartha: | atrācāryasaṅghabhadra: samādhimāha-rṡayo'rthata ājñāpayitāro bhavanti | teṡāṃ hi sattva- parityāgapravrttaṃ pāpāśayamavetyāmanuṡyāstadabhiprasannā: kāyena parākramante | yena teṡāmrṡīṇāṃ karmapatha utpadyate | katham ? paravijñaptyeti | avaśyaṃ tathāvidhasya kāyavāgvikārā bhavanti | api ca śapanti te tathā | tatra cāvaśyaṃ kāyavākleṡṭayā bhavitavyam | anye tvāhu:-na kāmadhātāvavaśyamavijñapti: sarvaiva vijñaptyadhīnā bhavati; phalāprāptyaiva sahapañcakādīnāṃ prātimokṡasaṃvarotpattisambhavāt | ityakuśalāpyevañjātīyā kācid vijñapti- mantareṇāpi syāt | pūrvavijñaptaṃ tairiti avaśyamitaratrāpi bhaviṡyati | rṡīṇāṃ tāvaduktaṃ poṡadha- mrṡāvāde'pi | yadapariśuddha: saṅghamadhyaṃ praviśati, niṡīdati, svayamīryāpathaṃ kalpayati, tatsambaddhaṃ vā yatkiñcid bhāṡate, sāsya pūrvavijñaptiriti ||75|| @547 vacanam | `kliṡṭacittasya' iti vartate | `arthābhijñe' `abhrāntyā' iti ca | yat kliṡṭacittasya pareṡāmapriyavacanamarthābhijñe tatraiva ca yad vivakṡitaṃ tat pāruṡyam | sarvaṃ kliṡṭaṃ bhinnapralāpitā ||76|| `vākyam' ityadhikāro vartate | sarvaṃ kliṡṭaṃ vacanaṃ sambhinnapralāpa: | saiva ca sambhinnapralāpitā | tadyogena hi sambhinnapralāpī bhavati ||76|| ato'nyat kliṡṭamityanye, ato mrṡāvādāditrayāt yadanyat kliṡṭaṃ vacanaṃ sa sambhinnapralāpa ityapare | lapanāgītanāṭyavat | kuśāstravacca, tadyathā bhikṡurmithyājīvī lapanāṃ karoti, raktaśca kecid gāyanti, nāṭye ca naṭā: pareṡāṃ rañjanārtha pralapanti, kuśāstrāṇi ca taddrṡṭayo'pi gadanti; evaṃ pariveda- saṅgaṇikādikamapi yadanyanmrṡāvādādibhya: kliṡṭaṃ vākkarma tat sambhinnapralāpa: | kathaṃ cakravartikāle gītaṃ cāsti na ca sambhinnapralāpa: ? naiṡkramyopasaṃhitāni hi tadānīṃ gīyante sma, na grāmyarasopasaṃhitāni | tadāpyāvāhavivāhādyabhilāpasadbhāvādasti sambhinnapralāpo na karmapatha ityapare | abhidhyā tu parasvaviṡamasprhā ||77|| `aho vata yat pareṡāṃ tanmama syāt' iti parasvebhyo yā viṡameṇānyāyena sprhā svīkaraṇecchā balādvā copāyādvā, sā'bhidhyā karmapatha: | sarvaiva kāmāvacarī trṡṇā abhidhyetyapare | tathā nivaraṇādhikāre kāmacchanda- madhikrtyoktaṃ sūtre-"so'bhidhyāṃ loke prahāya" ityevamādi | ------------------- sarvaṃ kliṡṭaṃ vacanaṃ sambhinnapralāpa iti | mrṡāvādādi trayamapi | na kevalamanyakliṡṭam | saiva ca sambhinnapralāpiteti | yasya guṇasya hi bhāvād dravye śabdaniveśastasya tadabhidhāne tvatalāviti | tatpratyayena kliṡṭavacanalakṡaṇa: sambhinnapralāpa ucyate | tadyogena hi | sambhinna- pralāpayogena hi | sa pudgala: sambhinnapralāpī bhavati ||76|| mrṡāvādāditrayāt yadanyat kliṡṭaṃ vacanaṃ sa sambhinnapralāpa ityuktvodāharaṇaṃ darśayannāha-lapanāgītanāṭyavat kuśāstravacceti | lapanāṃ karotīti | lābha-yaśaskāmatayā sevābhidyotikāṃ vācaṃ niścarayatītyartha: | paridevasaṅgaṇikādikamiti | ādiśabdena parideva- saṅgaṇikābhyāṃ yo'nya: kliṡṭacittānāṃ kaścidālāpa: | āvāhavivāhādyabhilāpasadbhāvāditi | āvāha: = dārikāyā dārakagrhagamanam | vivāha: = dārakasya dārikāgrhāgamanam | āvāha: = praveśanaka:, vivāha: = pariṇayanamityapare | ādiśabdena raktacittānāmālāpa: | viṡameṇānyāyeneti | uddeśanirdeśarūpau paryāyau | @548 yadyapi sarvābhidhyā na tu sarvā karmapatha:; audārikaduścaritasaṃgrahādityapare | mā bhūccakravarttināmuttarakauravāṇāṃ cābhidhyā karmapatha iti ||77|| vyāpāda: sattvavidveṡa:, sattveṡu vidveṡo vyāpāda: parapīḍākārapravrtta: | nāstidrṡṭi: śubhāśubhe | mithyādrṡṭi:, śubhe cāśubhe ca karmaṇi yā nāstīti drṡṭi: sā mithyādrṡṭi: | tadyathā- "nāsti dattam, nāstīṡṭam, nāsti hutam, nāsti sucaritam, nāsti duścaritamityevamādi yāvanna santi loke'rhanta:" iti | saiṡā sākalyena karmaphalāryāpavādikā mithyā- drṡṭirbhavati | ādimātraṃ tu śloke darśitam | evaṃlakṡaṇā ete daśa karmapathā: | karmapathā iti ko'rtha: ? trayo hyatra panthāna:, sapta karma ca ||78|| abhidhyādayo hi traya: karmaṇa: panthāna iti karmapathā: | tatsamprayogiṇī hi cetanā teṡāṃ vāhena vahati, teṡāṃ gatyā gacchati; tadvaśena tathābhisaṃskaraṇāt | ------------------- tathā hīti vistara: | yasmāt pañcānāṃ nivaraṇānāmadhikāreṇa | kāmacchandaṃkāmatrṡṇā- svabhāvamadhikrtyoktam-"so'bhidhyāṃ loke prahāya vigatābhidhyena cetasā bahulaṃ viharati | vyāpādaṃ styānamiddhamauddhatyakaukrtyaṃ vicikitsāṃ loke prahāya tīrṇakāṃkṡo bhavati, tīrṇa- vicikitsa: | akathaṅkathī kuśaleṡu dharmeṡu | sa pañcanivaraṇāni prahāya" ityevamādi | ato jñāyate-sarvaiva kāmāvacarī trṡṇābhidhyeti | audārikaduścaritasaṃgrahāditi | daśasvakuśaleṡu karmapatheṡu yadaudārikaṃ duścaritaṃ tat saṃgrhītam, na sarvam | evaṃ kuśaleṡu | ato na sarvābhidhyā karmapatha: | kiṃ tarhi ? yā parasve viṡamasprhā sā karmapatha ityapareṡāmabhiprāya: | mā bhūccakravartināmuttarakauravāṇāṃ cābhidhyā karmapatha iti | na hi tatra kāmāvacarī trṡṇā nāsti | na ca tatrākuśalā: karmapathā iṡyante ||77|| saiṡā sākalyena karmaphalāryāpavādiketi | tathā hyeṡā paṭhyate-"nāsti dattam, nāstīṡṭam, nāsti pūtam, nāsti sucaritam, nāsti duścaritam, nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka:, nāstyayaṃ loka:, nāsti paraloka:, nāsti mātā, nāsti pitā, nāsti sattva upapāduka:, na santi loke'rhanta:" iti | tatra nāsti dattaṃ yāvannāsti duścaritamiti karmāpavādikā | tathā nāsti mātā, nāsti piteti karmāpavādikaiva | nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka:, nāstyayaṃ loka:, nāsti paraloka:, tathā nāsti sattva upapāduka iti phalāpavādikā | na santi loke'rhanta ityāryāpavādikā | ādimātraṃ tu śloke darśitamiti | "nāstidrṡṭi: śubhāśubhe" iti udāharaṇamātratvāt | karmaṇa: panthāna iti cetanākhyasya karmaṇa: panthāna: | katham ? ityāha-tatsamprayogiṇī @549 sapta tu prāṇātipātādaya: karma ca; kāyavākkarmasvabhāvatvāt | karmaṇaśca panthāna iti karmapathā:; tatsamutthānacetanāyāstānadhiṡṭhāya pravrtteriti | karmapathāśca karma ca karmapathāśceti karmapathā:; asarūpāṇāmapyekaśeṡasiddhe: | evamanabhidhyādaya: prāṇātipātaviratyādayaśca jñeyā: | prayogaprṡṭhāni karmāṇi karmapathā:; yasmāt tadarthaṃ tanmūlikā ca teṡāṃ pravrtti: | "tadaudārikasaṃgrahāt" (abhi^ ko^ 4.66) ityuktaṃ prāk | yeṡāṃ cotkarṡāpakarṡeṇā- dhyātmikabāhyānāṃ bhāvānāmutkarṡāpakarṡau loke bhavata: | ------------------- hi cetanā | abhidhyādisamprayogiṇī | teṡāmabhidhyādīnāṃ vāhena gatyā vahati gacchatītyartha: | tadvaśena tathābhisaṃskaraṇāt | yasmādabhidhyādīnāṃ yathākramaṃ saktipratikūlamithyānitīraṇākārāṇāṃ vaśena | tadanurūpā cetanābhisaṃskaroti | cetayata ityartha: | atasteṡāṃ vāhane vahati | karma ca, kāyavākkarmasvabhāvatvāt | karmaṇaśca cetanākhyasya panthāna iti karmapathā: | tatsamutthānacetanāyā: kāyavākkarmasamutthānacetanāyā: | tānadhiṡṭhāya | tān prāṇātipātādīnadhiṡṭhāya pravrtte: | asarūpāṇāmapyekaśeṡasiddheriti | śabdasarūpāṇāmarthasarūpāṇāṃ vā ekaśeṡa iṡyate, yathā-vrkṡaśca vrkṡaśca vrkṡau, vakraśca kuṭilaśca vakrāviti | iha tu karma ca karmapathaśceti na karmaśabdasya karmapathaśabdasya ca sārūpyaṃ śabdata:; nāpyarthata:, karmārthasya karmapathārthasya ca bhinnatvādekaśeṡo na prāpnoti; yasmāttvasarūpāṇāṃ sākalyenaikadeśena tu sarūpāṇāmekaśeṡa: sidhyati | iṡyata ityartha: | tadyathā-"guṇo yaṅluko:" (pā^ sū^ 7.4.82) iti yaṅca yaṅluk ca yaṅlukau, tayoriti | na śakyate vaktum-yaṅ ca luk ca yaṅlukau ityayam, luko'niṡṭatvāt, ekadeśasārūpyāt tu yaṅo yaṅlugekadeśasya ca yaṅ iti sārūpyāt sidhyatyekaśeṡo yaṅlukoriti | ato jñāpakāt ayamapi sidhyati-karma ca karmapathāśca karmapathā iti, paścāt puna: sarūpaikaśeṡa: | karmapathāścābhidhyādaya:, karmapathāśca prāṇātipātādaya iti karmapathā: | athavaivaṃ yojanā-karmaṇa: panthāna: karmapathā:, karma ca te karmapathāśca karmakarmapathā: | karmapathāścabhidhyādaya:, karmakarmapathāśca prāṇātipātādaya: karmapathā iti | evamanabhidhyādaya iti vistara: | kuśalā api karmapathā evameva yojyā: | anabhidhyā- dayo hi karmaṇa: panthāna eva | prāṇātipātaviratyādayaśca | karma ca karmaṇaśca panthāna iti | yasmāttadartha iti vistara: | yasmānmaulakarmapathārthaṃ teṡāṃ tatprayogāṇāṃ pravrtti: | yasmācca maulakarmapathamūlikā teṡāṃ tatprṡṭhānāṃ pravrtti:; ato na tāni karmapathā: | yadyapi karmapatho'pi karmapathasya prayoga ukta:, sa tu maulatvāt karmapatha:, na tu prayogaprṡṭhabhūtatvāditi | tadaudārika- saṃgrahādityuktaṃ prāgiti | "tadaudārikasaṃgrahāddaśa karmapathā uktā:" (abhi^ ko^ 4.66) iti vacanāt | yāni prayogaprṡṭhāni tāni na saṃgrhītāni | yeṡāṃ ceti vistara: | yeṡāṃ maulānā- mutkarṡāpakarṡeṇādhyātmikabāhyānāṃ bhāvānāmutkarṡāpakarṡau loke bhavata: | na tu prayogaprṡṭhānām | atasta eva karmapathā: | teṡāṃ cotkarṡāpakarṡeṇa tadutkarṡāpakarṡeṇa tadutkarṡāpakarṡaṃ vakṡyati- `sarve'dhipatiniṡyandavipākaphaladā matā:' (abhi^ ko^ 4.85) ityatra | ato na tāni prayogaprṡṭhāni karmapathā: | @550 ye tarhi dārṡṭāntikā abhidhyādīneva manaskarmecchanti, teṡāṃ te kathaṃ karmapathā: ? ta eva praṡṭavyā: | api tu śakyaṃ vaktum-karma ca te panthānaśca sugatidurgatīnāmiti karmapathā: | itaretarāvāhanād vā ||78|| ya ete daśākuśalā: karmapathā: sarve ete'kuśalānāṃ karmaṇāṃ samudācāravirodhina: | mūlacchedastvasaddrṡṭyā, kuśalamūlacchedastu mithyādrṡṭyā bhavatyadhimātraparipūrṇayā | kiṃ tarhi śāstra uktam-"katamānyadhimātrāṇyakuśalamūlāni ? yairakuśalamūlai: kuśalamūlāni samucchinatti kāmavairāgyaṃ cānuprāpnuvan yāni tat prathamata upalikhati" iti ? akuśalamūlādhyāhrtatvāt mithyādrṡṭesteṡveva tatkarmopadeśa eṡa kriyate | tadyathāgnireva grāmaṃ dahati, caurāstu tasyādhyāhārakā iti caurairgrāmo dagdha ityucyate | katameṡāṃ kuśalamūlānāṃ samucchedo bhavati ? kāmāptotpattilābhinām | kāmāvacarāṇi kuśalamūlāni samucchidyante; rūpārūpyāvacarairasamanvāgatatvāt | prajñaptibhāṡyaṃ tarhi kathaṃ nīyate-"iyatā anena pudgalena traidhātukāni kuśala- mūlāni samucchinnāni bhavanti" iti ? tatprāptidūrīkaraṇamabhisandhāyaitaduktam; santatestada- bhājanatvāpādanāt | ---------------------- teṡāṃ te kathaṃ karmapathā ita | na hi teṡāmabhidhyādibhyo'nyat manaskarmāsti cetanā, yasya karmaṇaste'bhidhyādaya: panthāna iti karmapathā: syu: | ta eva praṡṭavyā iti | taireva parihāro vaktavyo ya evaṃ manyante | api tu śakyamiti vistara: | svamatena tatpakṡaṃ samarthayati- itaretarāvāhanād veti | kim ? te'bhidhyādaya: karmapathā iti prahrtam | abhidhyā vyāpāda- mithyādrṡṭo āvāhayati | te ca tāmiti, karma ca te | karmaṇaścaiṡāmekatarasya panthāna iti karmapathā: ||78|| mithyādrṡṭyā kuśalamūlasamuccheda ityetamarthaṃ vaktukāma upoddhātaṃ bravīti-sarva ete'kuśalānāmiti vistara: | adhimātraparipūrṇayeti | adhimātrādhimātrayetyartha: | kintarhi śāstra uktamiti | yadi mithyādrṡṭyā kuśalamūlasamucchedo nākuśalamūlai: | yattacchāstra uktam | yairakuśalamūlai: kuśalamūlāni samucchinattītyādi | tāni hi lobhādi- svabhāvāni | na mithyādrṡṭisvabhāvānītyartha: | akuśalamūlādhyāhrtatvāditi vistara: | akuśalamūlairlobhādibhiradhimātrairmithyā drṡṭiradhyāhrtā apanītā, tasmāt akuśalamūlādhyāhrta- tvād mithyādrṡṭe: | teṡveva tatkarmopadeśa: | teṡvevākuśalamūleṡu | mithyādrṡṭe: kuśalamūla- samucchedakaṃ yat karma tasyopadeśa: | prajñaptibhāṡyaṃ tarhi kathaṃ nīyate | yadi kāmāvacarāṇi kuśalamūlāni samucchidyante | rūpārūpyāvacarairasamanvāgatatvāditi varṇyanta | tatprāptidūrīkaraṇamiti | rūpārūpyāvacarāṇāṃ @551 upapattipratilābhikānyeva ca samucchidyante; prāyogikebhya: pūrvaṃ parihīṇatvāt | kimālambanayā mithyādrṡṭyā samucchidyante ? phalahetvapavādinyā, yā ca hetumapavadate-nāsti sucaritaṃ nāsti duścaritamiti, yā ca phalam- nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka iti | ānantaryavimuktimārgasthānīye ete ityapare | sāsravālambanayaiva nānāsravālambanayā, sabhāgadhātvālambanayaiva ca na visabhāga- dhātvālambanayā; samprayogamātrānuśāyitvena durbalatvādityeke | evaṃ tu varṇayanti- sarvayā, navaprakārāṇyapi kuśalamūlāni sakrt samucchidyante | darśanaprahātavyā ivetyeke | evaṃ tu varṇayanti- kramaśa:, ---------------------- prāpterdūrīkaraṇamabhipretya tasya pudgalasya etaduktam-traidhātukāni kuśalamūlāni samucchinnānīti | kathaṃ ca punastatprāptidūrīkaraṇam ? santatestadabhājanatvāpādanāt | yasmādasau tatsantati: pūrvaṃ bhājanabhūtā tatprāptīnām | kuśalamūlasamucchedādidānīṃ tatprāptīnāmabhājanamāpāditeti | ata- statprāptirdūrīkrtā bhavati | prāyogikebhya: pūrvaṃ parihīṇatvāditi | śrutacintābhāvanāmayebhya: prāyogikebhya: pūrvamevāsau mrdumrdvavasthāyāṃ tebhya: parihīṇa: | tadaiva tasya prāpticcheda ityartha: | ānantaryavimuktimārgasthānīye iti | hetvapavādinī ānantaryamārgasthānīyā | phalā- pavādinī vimuktimārgasthānīyā | taduktaṃ bhavati-ubhe api ete hetuphalāpavādinyau mithyādrṡṭī kuśalamūlasamucchede vyāpriyete, naikaiveti | apara: pakṡa:-sāsravālambanayaiveti | du:khasamudayālambanayā | nānāsravālambanayā nirodhamārgālambanayā ityartha: | sabhāgadhātvālambanayaiva ceti | kāmadhātvālambanayaivetyartha: | na visabhāgadhātvālambanayā | na rūpārūpyadhātvālambanayā | kuśalamūlāni samucchidyanta ityadhi- krtam, kasmād ? ityāha-samprayogamātrānuśāyitvena durbalatvāditi | anāsravālambanā visabhāgadhātvālambanā ca yā mithyādrṡṭi: sā samprayogamātreṇa samprayukteṡu dharmeṡvanuśete, nālambanata: | tasmādasau durbalā bhavati, ato na tayā samucchidyante | evaṃ tu varṇayanti | vaibhāṡikā: | "sarvayā" iti | yā ca hetumapavadate yā ca phalam, yā ca sabhāgaṃ dhātumālambate yā ca visabhāgam, yā ca sāsravaṃ yā cānāsravamālambate, sarvayaiva tayā samucchidyante | darśanaprahātavyā iveti | yathā du:khādidarśanaheyā: kleśā navaprakārā api du:khādi- satyadarśanāt sakrt prahīyante, tadvannavaprakārāṇyapi kuśalamūlāni sakrt samucchidyanta ityeke | @552 navaprakārayā mithyādrṡṭyā navaprakārāṇi kuśalamūlāni samucchidyante | bhāvanā- heyakleśavat yāvadadhimātrādhimātrayā mrdumrdūnīti | evamayaṃ grantha: pālito bhavati-"katamānyaṇusahagatāni kuśalamūlāni ? āha-yairakuśalamūlai: kuśalāni samucchinnāni sarvapaścāt vijahāti, yai: vikīrṇai: samucchinnakuśalamūla iti saṃkhyāṃ gacchati" ( ) iti | asya tarhi granthasya ko naya:-"katamānyadhimātrāṇyakuśalamūlāni ? yairakuśalamūlai: kuśalamūlāni samucchinatti" ( ) iti ? samāptimetat sandhāyoktam; tairniravaśeṡacchedāt | eko'pi hi prakārasteṡāmasamucchinna: sarveṡāṃ punarutpattau hetu: syāditi | darśanamārgavadabhyutthānena cchinattītyeke | evaṃ tu varṇayanti-ubhayatheti | pūrvaṃ saṃvaraṃ vijahāti paścāt kuśalamūlāni samucchinattītyeke | evaṃ tu varṇayanti-yasya cittasya phalasaṃvarastattyāgāt tasya tyāga iti | atha kuśalamūlāni samucchidyante ? nrṡu ||79|| manuṡyeṡveva nāpāyeṡu; kliṡṭākliṡṭayo: prajñayoradrḍhatvāt | na deveṡu; karmaphale pratyakṡatvāt | triṡu dvīpeṡu, nottarakurau | ------------------- bhāvanāheyakleśavaditi | yathā navaprakāreṇa mārgeṇa navaprakāra: kleśa: prahīyate | mrdumrdunā mārgeṇa adhimātrādhimātrakleśaprakāra: prahīyate, yāvadadhimātrādhimātreṇa mrdumrdvyā mithyādrṡṭyā adhimātrādhimātra: kuśalamūlaprakāra:, samucchidyate | yāvadadhimātrādhimātrayā mrdumrdu: kuśamūlaprakāra iti | evamayaṃ grantha: paripālito bhavati | yadi bhāvanāheyakleśavad yathoktaṃ tāni samucchidyante | aṇusahagatāni | mrdumrdūni | yairakuśalamūlai: kuśalamūlāni samucchinattīti | adhimātrairakuśalamūlai: kuśalamūlasamuccheda ukta:, na mrdumrdvādibhiritya- bhiprāya: | yadi kramaśa: samucchidyante, asya tarhītyādikatham ? samāptimetat sandhāyoktamiti | kuśalamūlasamucchedasamāptiṃ sandhāya katamāni adhimātrāṇīti vistareṇa etaduktam | mrdumrdvādi- samucchedastvanukto'pi grahītavya: | tasmāt samāptimeva sandhāyaitaduktam | tairniravaśeṡacchedāt | yasmāttairnavabhirmithyādrṡṭiprakārai: kuśalamūlānāṃ niravaśeṡacchedo bhavati | eko'pi hi prakārasteṡāmasamucchinna iti | mrdumrdunavama: prakāra: sarveṡāṃ navānāmapi prakārāṇāṃ punarutpattau hetu: syāditi | ata: samāptimetatat sandhāyoktam | ubhayatheti | vyutthānena ca, avyutthānena ca | tattyāgāt tasya tyāga iti | yo mrdumrdunā cittena saṃvara: samātta āsīt tasya mrdumrdościttasya mrdumrdukuśalamūlasamprayuktasya tyāge samucchede tasya saṃvarasya tyāgo bhavati | evaṃ yāvad yo'dhimātrādhimātreṇa cittena samātta: saṃvara: | tattyāgāt tasya tyāga iti | @553 apāpāśayatvāt jambūdvīpa evetyapare | teṡāmayaṃ grantho virudhyate- "jāmbūdvīpaka: sarvālpairaṡṭābhirindriyai: samanvāgata: | evaṃ paurvavidehako gaudānīyaka:" ( ) iti ||79|| tāni puna: chinatti strī pumān, strī ca samucchinatti, puruṡaśca; mandacchandavīryaprajñatvāt | na strītyapare | ayaṃ grantho virudhyeta-"ya: strīndriyeṇa samanvāgato niyatamasāvaṡṭā- bhirindriyai: samanvāgata:" ( ) iti ? teṡāmapi trṡṇācarito na samucchinatti; calāśayatvāt | kastarhi ? drṡṭicarita:, drḍhagūḍhapāpāśayatvāt | ata eva na ṡaṇḍhādaya:; trṡṇācaritapakṡatvāt | āpāyika- vacca | kiṃsvabhāva: kuśalamūlasamuccheda: ? so'samanvaya: | ------------------- karmaphale pratyakṡatvāditi | aciropapannasya devaputrasya trīṇi cittāni samudācaranti- kuto'haṃ cyuta:, kutropapanna:, kena karmaṇeti | evaṃ karmaphalapratyakṡatvānna deveṡu kuśalamūlāni samucchidyante | jambudvīpa eveti | tatra viśeṡeṇa tārkikatvādityabhiprāya: | sarvālpairaṡṭābhirindriyai: samanvāgata: | pañcabhirvedanendriyai: kāyajīvitamana indriyaiśca | samucchinnakuśalamūla eva | tasya hi śraddhādīni samucchinnāni | prthagjanatvācca nājñāsyāmīndriyāṇi santi | cakṡurādīnyapi na santi | vaikalyayoge, kramamaraṇāvasthāyāṃ vā | evaṃ paurvavidehako gaudānīyaka iti | atideśādastyanayorapi kuśalamūlasamuccheda iti darśayati ||79|| "chinatti strī pumān" iti | strī pumāṃśceti ca-śabdo luptanirdiṡṭa: | ya: strīndriyeṇa samanvāgato niyatamasāvaṡṭābhirindriyai: samanvāgata: | caturbhirvedanendriyai:, tribhiśca kāyajīvita- manaindriyai:, strīndriyeṇāṡṭamena | śraddhādīni samucchinnakuśalamūlāvasthāyāṃ vyabhicāryanta ityabhiprāya: | ayameva cātrārtho virudhyate | cakṡurādīnyapi vyabhicāryante pūrvavat | teṡāmapīti | teṡāmapi samucchettrṇāmuktānāṃ trṡṇācarito na samucchinatti | drḍhagūḍhapāpāśayatvāditi | drḍho gūḍha: pāpaścāśayo'bhiprāyo'syeti samāsa: | drḍha: = sthira: | gūḍha: = pracchanna: | pāpa: = akalyāṇa: | trṡṇācaritapakṡatvāditi | trṡṇācaritajātīya- tvādityartha: | yathā trṡṇācaritaścalāśaya:, tadvatte ṡaṇḍhādaya iti | āpāyikavacca | yathā- āpāyikā: kliṡṭākliṡṭayo: prajñayoradrḍhatvāt na kuśalamūlāni samucchindanti, evaṃ śaṇṭhādaya: | r @554 yadā hi kuśalamūlānāṃ prāptirna punarutpadyate, aprāptirapyutpadyate | tasminnasamanvāgama utpanne samucchinnāni kuśalamūlānyucyante | teṡāṃ samucchinnānāṃ kathaṃ puna: pratisandhi: ? sandhi: kāṅkṡāstidrṡṭibhyām, yadā asya hetuphale vicikitsā cotpadyate, astidrṡṭirvā, samyagdrṡṭirityartha:, tadā punastatprāptisamutpādāt pratisandhitāni kuśalamūlānyucyante | navaprakārāṇāṃ yugapat pratisandhānaṃ krameṇa tu sammukhībhāva:, ārogyabalalābhavat | sa punasteṡāṃ pratisandhi: | nehānantaryakāriṇa: ||80|| anyasyaiveha syāt, ānantaryakāriṇastu neha syāt | tameva sandhāyoktam- "abhavyo'yaṃ pudgalo drṡṭa eva dharme kuśalamūlāni pratisandhātum, niyatamayaṃ navakebhyaścyavamāno vā upapadyamāno vā kuśalamūlāni pratisandhāsyati" ( ) iti | upapadyamāno'ntarābhavastha:, cyavamānaścyutyabhimukha: | tatra punaryo hetubalena samucchinatti sa cyavamāna: pratisandadhāti, ya: upapadyamāna: | evaṃ ya: svabalena parabalena | punarāha-ya āśayavipanna: samucchinatti sa drṡṭe dharme pratisandadhāti | ya āśayaprayogavipanna: sa bhedāt kāyasyeti | evaṃ yo drṡṭivipanno drṡṭiśīlavipanna iti | syāt samucchinnakuśalamūlo na mithyātvaniyata iti catuṡkoṭikam | prathamā koṭi:-pūraṇādaya: | dvitīyā-ajātaśatru: | trtīyā-devadatta: | caturthī- etānākārān sthāpayitvā | ------------------- pratisandhitānīti | pratisandhikrtāni pratisandhitāni | prātipadikadhātu: | prati- saṃhitānītyapare paṭhanti | ārogyabalalābhavaditi | yathā ārogyaṃ pūrvaṃ bhavati krameṇaiva tu balalābho bhavati, tadvat | "nehānantaryakāriṇa:" iti | ānantaryakāriṇa eva neha pratisandhirbhavati-arthata etaduktam-anānantaryakāriṇa iha pratisandhirbhavatīti | antarābhavastha iti | narakagamanāyāntarā- bhavastha: | cyutyabhimukha iti | narakāt cyutyabhimukha: | hetubaleneti | sabhāgahetubalena | yasmād yeṡāṃ mithyādrṡṭī svayaṃ rocate | pratyayabaleneti | parato ghoṡabalena | yasmād yeṡāṃ mithyādrṡṭī rocate; hetubalasya sāratvāt | evaṃ ya: svabaleneti | ya: svatarkabalena | sa cyavamāna: | ya: parabalena | parata: śrutabalena | sa upapadyamāna: | ya āśayavipanna iti | mithyādrṡṭisammukhībhāvena vipannovinaṡṭa: | sa drṡṭe dharme janmani pratisandadhāti | ya āśayaprayogavipanna: | yo mithyādrṡṭi- sammukhībhāvenānantaryakriyayā ca vipanna: | sa bhedāt kāyasya pratisandhadhāti | atra ca ya: svabalena parabaleneti pūrvoktasyaivāyaṃ paryāya: | evaṃ yo drṡṭivipanno yo drṡṭiśīlavipanna iti anantarapūrvoktasyaivāyaṃ paryāya ityavagantavyam | pūraṇādaya iti | ādiśabdena ṡaṭ śāstāro grhyante | tadyathā-pūraṇakāśyapa:, maskarī @555 kuśalamūlasamucchedikāyā mithyādrṡṭeravīcau vipāka: | ānantaryakāriṇāṃ tu tatra vā, anyatra vā narake ||80|| karmapathaprasaṅga evāyaṃ vartate | tatra vaktavyam-katibhi: karmapathai: saha cetanā yugapadutpannā vartata iti ? yugapad yāvadaṡṭābhiraśubhai: saha vartate | cetanā, ekena tāvat saha vartate | vinā'nyenābhidhyādisammukhībhāve akliṡṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṡṭhāgamane | dvābhyāṃ saha vartate | vyāpannacittasya prāṇivadhe, abhidhyāviṡṭasya vā'dattādāne, kāmamithyācāre, sambhinnapralāpe ca | ------------------- gośālīputra:, sañjayo vairaṭīputra:, ajita: keśakambala:, kakuda: kātyāyana:, nirgrantho jñātiputra iti | te samucchinnakuśalamūlā:; nāstikatvāt | na mithyātvaniyatā:, anānantaryakāritvāt | ānantaryakāriṇo hi mithyātvaniyatā: | ajātaśatrustu mithyātvaniyata:; ānantaryakāritvāt | na samucchinnakuśalamūla:; samyagdrṡṭikatvāt | devadatta: samucchinnakuśalamūlaśca mithyātvaniyataśca; saṅghabhedakatvāt, tathāgataduṡṭacittarudhirotpādakatvācca | caturthyetānākārān sthāpayitveti | asmadādaya: ||80|| vinānyenābhidhyādisammukhībhāva iti | vinānyena karmapathena prāṇātipātādinā'bhidhyā- dīnāmanyatamasammukhībhāve | sā cetanā ekena karmapathena saha vartate | abhidhyayā vā, vyāpādena vā, mithyādrṡṭyā vā | akliṡṭacetaso veti | kuśalāvyākrtacittasya | tasya prayoktu: prayogeṇa | rūpiṇāṃ prāṇātipātādīnāṃ kāmamithyācāravarjyānā manyatamasya niṡṭhāpane | tenaikena saha cetanā vartate | abhidhyādivyatiriktakliṡṭacittasya veti vaktavyam | tasyāpi hyayaṃ vidhi: sambhavati | vyāpannacittasya prāṇivadha iti vistara: | vyāpādena prāṇātipātena ceti dvābhyāṃ saha vartate | kāmamithyācāre, sambhinnapralāpe ca dvābhyāṃ saha vartate | abhidhyayā kāmamithyācāreṇa ceti dvābhyām | sambhinnapralāpenābhidhyādīnāṃ cānyatamena ceti dvābhyāmeva | idaṃ codyate-vyāpannacittasya prāṇivadha ityabhidhyāviṡṭasya cādattādāna iti, kimidaṃ svayaṃ kurvata ucyate ? utāho pareṇa kārayata: ? yadi svayaṃ kurvata:; vyāpannacittasyābhidhyāviṡṭasya ceti viśeṡaṇaṃ na yujyate; prāṇivadhe vyāpādasyāvaśyakatvāt, adattādāne cabhidhyāyā: vyabhicāre hi viśeṡaṇamiṡyate ? atha pareṇa kārayata:; abhidhyāvyāpādamithyādrṡṭyanyatamacittasya prāṇivadhe, adattādānakāmamithyācārasambhinnapralāpeṡu veti vaktavyam ? ucyate-svayaṃ kurvata iti | nanu coktaṃ viśeṡaṇaṃ na yujyata iti ? naiṡa doṡa:; na hīdaṃ viśeṡaṇamucyate, kiṃ tarhi ? svarūpākhyāna- metat | vyāpādābhidhyayordvitīyabhūtayostatrāstitvaṃ kathyata iti | evamapyabhidhyādyantaracittasya tān prāṇātipātādīn kārayato dvābhyāṃ saha cetanā vartata iti sambhavet, tasmāttadapi vaktavyam ? satyaṃ vaktavyametat | udāharaṇamātraṃ tvetaduktamityadoṡa: | @556 tribhi: saha vartate | vyāpannacittasya prāṇimāraṇāpaharaṇe yugapat | na tarhīdānī- madattādānasya lobhenaiva niṡṭhā sidhyati ? ananyacittasya tatparisamāptau sa niyamo jñeya: | abhidhyādyāviṡṭasya ca tatprayogeṇa rūpidvayaniṡṭhāgamane tribhireva | caturbhi: saha vartate-bhedābhiprāyasyānrtavacane, puruṡavacane vā | tatra hi mānasa eko bhavati, vācikāstraya: | abhidhyādigatasya vā tatprayogeṇānyarūpitrayaniṡṭhāgamane | evaṃ pañcaṡaṭsaptabhiryojayitavyā | aṡṭābhi: saha vartate | ṡaṭsu prayogaṃ krtvā svayaṃ kāmamithyācāraṃ kurvata: samaṃ niṡṭhāgamane | evaṃ tāvadakuśalai: | ------------------- vyāpannacittasya prāṇimāraṇāpaharaṇe yugapaditi | yatra māraṇenaivāpaharaṇaṃ sidhyati, tatra hi vyāpādaprāṇivadhādattādānakarmapathā yugapad bhavantīti | na tahīti vistara: | yadi parakīya- dravyāpaharaṇakāle vyāpādo bhavati | na tarhīdānī madattādānasya lobhenaiva niṡṭhā sidhyatīti | lobhadveṡayoryugapadabhāvāt | ananyacittasyeti vistara: | apaharaṇacittasyaiva tatparisamāptāvadattā- dānaparisamāptau sa niyamo jñeya: | "lobhata: parastrīgamanābhidhyādattādānasamāpanam" (abhi^ ko^ 4.70) iti | anyacittasya tu māraṇacittasya nāyaṃ niyama: | bhedābhiprāyasyānrtavacana iti | bhedābhiprāyatvāt tadevānrtaṃ paiśunyaṃ bhavati | tadeva sambhinnapralāpa:, "sarvaṃ kliṡṭaṃ sambhinnapralāpitā" (abhi^ 4.76) iti siddhāntāt | evaṃ bhedābhiprāyatvāttadeva paruṡavacanaṃ paiśunyaṃ tathaiva ca sambhinnapralāpa iti | caturbhi: saha vartate | katham ? ityāha-tatra hi mānasa eko bhavati, vācikāstraya iti | anrtavacane'bhidhyā vyāpādo vā bhavet | vācikāstraya:-mrṡāvādapaiśunyasambhinnapralāpā: | paruṡavacane'pi mānasa eko vyāpāda:, vācikāstraya:-pāruṡyapaiśunyasambhinnapralāpā: | nāmata evaṃ trayo bhavanti, na tu svabhāvata: | tadeva hyanrtavacanaṃ paiśunyaṃ sambhinnapralāpa iti cocyate | na tu traya: svabhāvā bhavanti | evaṃ paruṡavacanamapi trināmakaṃ bhavatīti yojyam | apare punarvyācakṡate-svabhāvabhedo'pyastīti | mrṡāvādapaiśunyasambhinnapralāpāvijñaptayo hi bhidyante, tathā pāruṡya-paiśunya-sambhinnapralāpāvijñaptayo bhidyanta iti | abhidhyādigatasyeti vistara: | abhidhyādigatasya vā caturbhi: saha vartate | tatra mānasa eko'bhidhyādīnāmanyatama: | tatprayogeṇābhidhyādigataprayogeṇāyaṃ karmapatha trayasya prāṇivadhādikasya niṡṭhāgamane samāptikāle | evaṃ pañcaṡaṭsaptabhiryojayitavyā | kā ? cetanā | katham ? pañcabhistāvat saha vartate | abhidhyādigatasya tatprayogeṇānyacatuṡṭayaniṡṭhāgamane | evamabhidhyādigatasyānyapañcaṡaṭniṡṭhāgamane ṡaḍbhi: saptabhiśca saha vartate | aṡṭābhi: saha vartate | ṡaṭsu prāṇātipātādiṡu prayogaṃ krtvā abhidhyāgatasya svayaṃ kāmamithyācāraṃ kurvata: samaṃ niṡṭhāgamane | navabhi saha vartata iti nāstyetat; mānasānāṃ karmapathānāṃ yugapadasambhavāt | @557 daśabhiryāvacchubhai:, kuśalai: puna: karmapathairyāvad daśabhi: saha cetanā vartata iti | utsargaṃ krtvā'pavādaṃ karoti- naikāṡṭapañcabhi: ||81|| ekenāṡṭābhi: pañcabhiśca karmapathai: saha na vartate | tatra dvābhyāṃ saha vartate-kuśaleṡu pañcasu vijñāneṡu, ārūpyasamāptau ca kṡayānutpādajñānayo: | tribhi:-samyagdrṡṭisamprayukte manovijñāne | caturbhi:-akuśalāvyākrtacittasyopāsaka śrāmaṇerasaṃvarasamādāne | ------------------- "naikāṡṭapañcabhi:" iti | naikenaiva mānasena; kuśale cetasyanabhidhyāvyāpāda- yoravaśyambhavāt | nāpi rūpiṇaikena saṃvarasaṃgrhītena karmapathena saha cetanā vartate; kliṡṭāvyākrta- cittāvasthāyāmapi upāsakasaṃvarādiṡu prāṇātipātādattādānakāmamithyācāramrṡāvādānāma vaśyaṃ sahabhāvāt | na pañcabhireva; kuśale cetasyanabhidhyāvyāpādayordvayoravaśyaṃ sahabhāvāt | saṃvara- saṃgrhītānāṃ ca prāṇātipātādīnāmeṡāṃ caturṇāmavaśyaṃ sahabhāvāt | nāṡṭābhireva; bhikṡusaṃvara- saṃgrhītānāṃ kāyikavācināṃ kliṡṭāvyākrtāvasthāyāṃ saptānāmeva sambhavāt | kuśalacittāvasthāyāṃ ca navānāṃ daśānāṃ vā sambhavāt | pāriśeṡyād dvyādibhi: saha vartate ityuktaṃ bhavati | tatra dvābhyāmiti vistara: | tatra dvābhyāṃ saha vartate | kuśaleṡu pañcasu vijñāneṡvanabhidhyā cāvyāpādaśca sta:, na samyagdrṡṭi: | `pañcavijñānasahajā dhīrna drṡṭitīraṇāt' (abhi^ 1.41) iti siddhāntāt | apo'nabhidhyāvyāpādābhyāṃ dvābhyāmevātra saha vartate | ārūpyasamāpattau ca kṡayānutpādajñānayoriti | ārūpyasamāpattisaṃgrhītayośca kṡayānutpādajñānayorābhyāmeva dvābhyāṃ saha vartate; `kṡayānutpādadhīrna drk' (abhi^ 7.1) iti tatra samyagdrṡṭyabhāvāt | ārūpya- samāpattigrahaṇaṃ dhyānāsamāpattisaṃgrhītayo: kṡayānutpādajñānayo: saptavidhakāyikavācikānāsrava- saṃvarasvabhāvakarmapathanivrttyartham | kṡayānutpādajñānagrahaṇaṃ samyagdrṡṭinirāsārthaṃ ca; kṡayānutpādajñāna- yorasamyagdrṡṭisvabhāvatvāt | tribhi: sahavartate | samyagdrṡṭisamprayukte manovijñāne | rūpikarmapathābhāva iti vākyaśeṡa: | tatra hyanabhidhyāvyāpādasamyagdrṡṭaya eva traya: karmapathā bhavantīti | caturbhiriti vistara: | akuśalāvyākrtacittasyeti viśeṡaṇānmānasā na santīti darśitaṃ bhavati | upāsakaśrāmaṇerasaṃvarasamādāne ca | prāṇātipātādattādānakāmamithyācāramrṡāvāda- viratilakṡaṇāścatvāra eva karmapathā: santi; madyapānādiviratīnāṃ daśakarmapathānantarbhāvāt | paiśunyaviratyādīnāṃ copāsakaśrāmaṇerasaṃvarāsaṃgrahāt | śrāmaṇerasaṃvarasamādānavacanāccopavāsa- saṃvarasamādānamuktarūpamavagantavyam | śrāmaṇerasaṃvarasamādāne tvabrahmacaryād viratistrtīya: karmapatha: | tatra ca kāmamithyācāro'ntarbhūta eva | @558 ṡaḍbhi-kuśaleṡu pañcaṡu vijñāneṡu, tatsamādāne | saptabhi:-kuśale manovijñāne, tatsamādāna eva, akuśalāvyakrtacittasya ca bhikṡusaṃvarasamādāne | navabhi:-kuśaleṡu pañcasu vijñāneṡu, tatsamādāne, kṡayānutpādajñānasamprayukte ca manovijñāne, tasminneva ca dhyānasaṃgrhīte | daśabhi:-tato'nyatra kuśale manovijñāne bhikṡusaṃvarasamādāna eva | sarvā ca dhyānāsravasaṃvarasahavartinī cetanā, anyatra kṡayānutpādajñānābhyām | saṃvaranirmuktena tvekenāpi saha syādanyacittasyaikāṅgaviratisamādāne | pañcāṡṭābhirapi syāt, manovijñāne dvipañcāṅgasamādāne yugapat ||81|| kasyāṃ gatau kati karmapathā akuśalā: kuśalā vā sammukhībhāvata:, samanvāgamato vā ? ------------------- ṡaḍbhi: kuśaleṡu pañcasu vijñāneṡu tatsamādāne | upāsakaśrāṇerasaṃvarasamādāne taiścaturbhirya- thoktairanabhidhyāvāpādābhyāṃ ceti ṡaḍbhi:; pañcasu vijñāneṡu samyagdrṡṭyabhāvāt | saptabhi: kuśale manovijñāne tatsamādāna eva | upāsaka śrāmaṇerasaṃvarasamādāna eva taireva yathoktai: samyagdrṡṭyā ca saptamena karmapathena | manovijñāne hi kuśale samyagdrṡṭirastīti | akuśalāvyākrtacittasya ca bhikṡusaṃvarasamādāne saptabhireva rūpibhi:, na mānasai:; akuśalā- vyākrtacittatvāt | navabhi: kuśaleṡu pañcasu vijñāneṡu tatsamādāne | bhikṡusaṃvara samādāne | samyagdrṡṭerevā- bhāvāt | kṡayānutpādajñānasamprayukte ca manovijñāne taireva navabhi: saha vartate; tatrāpi samyagdrṡṭya- bhāvāt | tasminneva ceti | kṡayānutpādajñānasamprayukta eva dhyānasaṃgrhīte manovijñāne | navabhireva | dhyānasaṃvarasaṃgrhīte rūpibhi: saptabhi:, anabhidhyāvyāpādābhyāṃ ca | daśabhistato'nyatreti | kṡayānutpādajñānavarjite kuśale manovijñāne bhikṡusaṃvarasamādāna eva | sarvā ceti vistara: | sarvā ca dhyānāsravasaṃvarasahavartinī kṡayānutpādajñānāsamprayuktā cetanā saptabhi: kāyikavācikairdhyānānāsravasaṃvarasaṃgrhītai:, tribhiśca mānasairiti daśabhi: saha vartate | saṃvarasaṃgrhītai: karmapathai: sahaiva cetanā vartata iti darśitam | saṃvaranirmuktena tu | aṡṭavidhasaṃvaranirmuktena tu | ekenāpi saha syāt | katham ? ityāha- anyacittasyeti | tatsaṃvaranirmuktakuśalakarmapathasamutthāpakāccittādanya cittasya | kliṡṭāvyā- krtacittasyetyartha: | ekāṅgaviratisamādāne | prāṇātipātāṅgavirate:, adattādānaviratervā samādāne | tenaikena karmapathena saha vartate | pañcāṡṭābhirapīti | kuśalamanovijñānasya pudgalasya dvyaṅgasamādāne yugapanmānasaistribhi: | rūpibhyāṃ dvābhyāmiti pañcabhi: | pañcaṅgasamādāne | yugapattaiśca rūpibhi: pañcabhi: | mānasaiśca tribhirityaṡṭābhi: | udāharaṇarūpaṃ caitaduktam | ato'nyathāpi śakyate vaktum-kliṡṭāvyākrtacittasya saṃvarāsaṃgrhītapañcāṅgasamādāne pañcabhi: saha vartate iti ||81|| @559 sambhinnālāpapāruṡyavyāpādā narake dvidhā | ityete traya: karmapathā narake dvābhyāṃ saprakārābhyāṃ santi-sammukhībhāvata:, samanvāgamabhāvataśca | parivedanāt sambhinnapralāpa: | parasparaparitāpanāt pāruṡyaṃ rūkṡasantānatayā | parasparadveṡādvyāpāda: | samanvāgamato'bhidhyāmithyādrṡṭī, na sammukhībhāvata: | rañjanīyavastvabhāvāt, karmaphalapratyakṡatvācca | karmakṡayeṇa maraṇānna prāṇātipāta:, dravyastrīparigrahābhāvānnādattādānakāmamithyācārau, prayojanābhāvānna mrṡāvāda: | ata eva na paiśunyam; nityabhinnatvācca | kurau traya: ||82|| `samanvāgamata:' iti vartate | abhidhyāvyāpādamithyādrṡṭayo na sammukhībhāvata: | amamaparigrahatvāt snigdhasantānatvādāghātavastvabhāvādapāpāśayatvācca ||82|| saptama: svayamapyatra, asambhinnapralāpa: sammukhībhāvato'pyasti | te hi kliṡṭacittā: kadācid gāyanti | apāpāśayatvāt na prāṇātipātādaya: | niyatāyuṡkatvād, dravyastrīparigrahā- bhāvāt, prayojanābhāvācca | kathameṡāmabrahmacaryam ? te khalu yayā striyā sārdhaṃ rantukāmā bhavanti tāṃ bāhau grhītvā vrkṡamūlamupasarpanti | gamyā ced, vrkṡaśchādayati tāṃ te gacchanti | agamyā cenna chādayati, tāṃ te na gacchanti || kāme'nyatra daśāśubhā: | `svayamapi' iti vartate ? narakottarakurubhyāmanyatra kāmadhātau daśākuśalā: karmapathā: sammukhībhāvato'pi vidyante | tiryakpretadeveṡvasaṃvaranirmuktā: | manuṡyeṡva- saṃvarasaṃgrhītā api | ------------------- rañjanīyavastvabhāvāditi | narake rañjanīyavastvabhāvāt na sammukhībhāvato'bhidhyāsti | karmaphalapratyakṡatvācca na mithyādrṡṭi: | ata eveti | prayojanābhāvānna paiśunyam | nityabhinnatvācca | anyonyasauhārdādyabhāvata: | amamaparigrahatvānna kurau sammukhībhāvato'styabhidhyākarmapatha: | snigdhasantānatvādā- ghātavastvabhāvācca na vyāpāda: | apāpāśayatvācca na mithyādrṡṭi: | trayo'pyete'bhidhyādayo na santi ||82|| "svayamapi" iti | asya sammukhībhāvata iti vyākhyānam | apāpāśayatvānna prāṇāti- pātādaya: | ṡaḍapi sammukhībhāvata: santi | niyatāyuṡkatvāt na prāṇātipāta: | dravyastrīparigrahā- bhāvād yathākramaṃ nādattādānam, kāmamithyācāraśca | prayojanābhāvācca na mrṡāvādapaiśunya- pāruṡyāṇi | yadi parigraho nāsti kathameṡāmabrahmacaryamiti prcchati | @560 yadyapi devo devaṃ na mārayati, anyagatisthaṃ tu mārayati | devā api śiromadhyacchedād mriyanta ityapare | uktā aśubhā: || śubhāstrayastu sarvatra sammukhībhāvalābhata: ||83|| pañcasu gatiṡu traidhātuke sarvatrānabhidhyā'vyāpādasamyagdrṡṭaya: sammukhībhāvata: samanvāgamataśca vidyante ||83|| ārūpyāsaṃjñisattveṡu lābhata: sapta, kāyivācikā: sapta kuśalā ārūpyeṡvasaṃjñisattveṡu samanvāgamata eva | ārūpyopapannāmāryāṇāmatītānāgatānāsravasaṃvara samanvāgamāt | asaṃjñisattvānāṃ ca dhyānasaṃvarasamanvāgamāt | yadbhūmyāśrayamāryeṇānāsravaṃ śīlamutpāditaṃ nirodhitaṃ bhavati, tenārūpyeṡvatītena samanvāgato bhavatī | pañcabhūmyāśrayeṇa tvānāgatena | śeṡite | sammukhībhāvataścāpi hitvā sanarakān kurūn ||84|| śeṡa: krta: śeṡita: | yo'nyo dhātu: śeṡito gatirvā, tatraite sapta kuśalā: karmapathā: sammukhībhāvato'pi saṃvidyante, anyatra narakottarakurubhya: | te punastiryakpreteṡu saṃvaranirmuktā rūpadhātau tu saṃvarasaṃgrhītā:, anyatrobhayathā ||84|| ------------------- saṃvaranirmuktā iti | naivasaṃvarasaṃgrhītā ityartha: | anyagatisthaṃ tu mārayatīti | pretādi- gatistham | devā api śiromadhyacchedānmriyanta iti | śiraśchedānmadhyacchedād devā api mriyante | `devo devaṃ na mārayati' ityuktaṃ avadhyā devā ityabhipretam | devānāṃ hyaṅgapratyaṅgāni chinnāni chinnāni punarjāyante | yadyapyevam, tathāpi śiromadhyacchedācchiraśchedānmadhyacchedācca na puna: pratisandhānamityasti devānāṃ vadha: ityabhiprāya: ||83|| yadbhūmyāśrayamiti vistara: pañca bhūmayo yāvaccaturthadhyānabhūmi: | yad bhūmirāśrayo'syeti yadbhūmyāśrayam | anāsravaṃ śīlamāryeṇotpāditaṃ nirodhitam | utpāditaṃ vartamānamadhvānaṃ gamitam | nirodhitamatītamadhvānaṃ gamitam | ekabhūmyāśrayaṃ yāvaccaturbhūmyāśrayaṃ vā | tenārūpyeṡvatītena samanvāgato bhavati | pañcabhūmyāśrayeṇa tvanāgatena | kāmāvacarāśrayeṇa yāvaccaturthadhyānāśrayeṇa ca | yatropapanno yatra vā nopapannastadāśrayeṇa | anyatra narakottarakurubhya iti | tatra samādānaśīlābhāvāt | anyatrobhayatheti | anyatra kāmadhātau deveṡūttarakuruvarjyeṡu ubhayathā-saṃvaranirmuktā:, saṃvaragrhītāśca | trividha: saṃvara:- prātimokṡasaṃvara:, dhyānasaṃvara:, anāsravasaṃvaraśca yathāsambhavaṃ grahītavya: ||84|| @561 ta ete daśākuśalā: karmapathā: kuśalāśca sarve'dhipatiniṡyandavipākaphaladā matā: | akuśalaistāvat sarvairevāsevitabhāvitabahulīkrtai: narakeṡupapadyate | tadeṡāṃ vipākaphalam | sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ prāṇātipātenālpāyurbhavati, adattādānena bhogavyasanī bhavati, kāmamithyācāreṇa sasapatnadāra:, mrṡāvādenābhyākhyāna- bahula:, paiśūnyena mitrabhedo'sya bhavati, pāruṡyeṇāmanojñaśabdaśravaṇam, sambhinnapralāpenā- nādeyavākya:, abhidhyayā tīvrarāga:, vyāpādena tīvradveṡa:, mithyādrṡṭyā tīvramoha:; tasyā mohabhūyastvāt | idameṡāṃ ni:ṡyandaphalam | alpamapyāyurmanuṡyeṡu kuśalaphalam | tat kathaṃ prāṇātipātasya ni:ṡyandaphalaṃ bhavati ? nocyate tadevāyustasya phalam, kiṃ tarhi ? tenālpāyurbhavatīti | ato'ntarāyahetu: prāṇātipātastasyāyuṡo bhavatīti veditavyam | prāṇātipatenātyāsevitena bāhyā bhāvā alpaujaso bhavantīti | adattādānenāśanirajobahulā:, kāmamithyācāreṇa rajo'vakīrṇā:, mrṡāvādena durgandhā:, paiśūnyenotkūlanikūlā:, pāruṡyeṇoṡarajaṅgalā pratikrṡṭā: pāpabhūmaya:, sambhinnapralāpe viṡamartupariṇāmā:, abhidhyayā śuṡkaphalā:, vyāpādena kaṭukaphalā:, mithyādrṡṭyā alpaphalā aphalā vā | idameṡāmadhipatiphalam | kiṃ tenaiva karmaṇāyamihālpāyurbhavati, athānyena ? tenaivetyeke | tad vipāka- phalam, idaṃ niṡyandaphalamiti | tatra prayogeṇeha maulenetyeke | --------------------- āsevitabhāvitabahulīkrtairiti | prayoga-maula-prṡṭhāvasthāsu | kiṃ tarhi | tenālpāyurbhavatīti | āyuṡo'lpatvāt niṡyandaphalamiti darśayati | bāhyā bhāvā: | oṡadhibhūmyādaya: | alpaujasa: alpavīryā: | aśanirajobahulā iti | aśani: śilāvarṡam | rajo dhūlivrṡṭi:, kṡāravrṡṭirvā, yata: śasyādivināśa: | rajo'vakīrṇā iti | dhūlivyutthitā: | utkulanikulā: | unnatanimnā: | uṡarajaṅgalā: | ūṡarāśca jaṅgalāśca te | bāhyā bhāvā ityadhikrtā: | tā bhūmaya ihābhipretā: | pratikruṡṭā vigarhitā: | viṡamartupariṇāmā iti | viṡama rtupariṇāma eṡāmiti viṡamartupariṇāmā: śasyādaya oṡadhaya: | yasminnrtau varṡitavyaṃ tatra na varṡati, yasmin śītena bhavitavyaṃ tasmin na śītam, yasminnuṡṇena bhavitavyaṃ tatra tanna bhavatīti yojyam | tadvipākaphalamiti sattvasantāne | idaṃ niṡyandaphalamiti | bāhyaṃ tadvastviti na tadvipāka- phalam | tatra prayogeṇeti vistara: | narake prāṇātipātaprayogeṇa tīvraṃ du:khamanubhavati | prāṇātipātaprayogeṇa hi vadhyasya prāṇino'tīva tīvraṃ du:khaṃ bhavati | prāṇātipātaprayogeṇa hi vadhyasya prāṇino'tīva tīvraṃ bhavati | iha maulenālpāyurbhavati | yathā tasya vadhyasya āyurūpadrūyata iti, tādrśamevaitat | kṡaṇiko hi maula: karmapatha: | tatra ca @562 pare saparivāragrahaṇāttu prāṇātipātenetyuktamiti | yadapyetanni:ṡyandaphalamuktaṃ naitad dvayamativartate-vipākaphalamadhipatiphalaṃ ca | sādrśyaviśeṡāttu tathoktam | kiṃ puna: kāraṇameṡāṃ karmapathānāmetat trividhaphalamabhinirvartate ? prāṇātipātaṃ hi tāvat kurvatā māryamāṇasya du:khamutpāditam, māritam, ojo nāśitam, ato'sya du:khanānmāraṇādojonāśanāt trividhaṃ phalam ||85|| parasya du:khanād vipākaphalena narake du:khito bhavati | māraṇānni:ṡyanda- phalamalpāyurbhavati | ojonāśanādadhipatiphalenālpaujaso bāhyā oṡadhayo bhavanti | evamanyeṡvapi yojyam | evaṃ kuśalānāmapi karmapathānāṃ phalatrayaṃ veditavyam | prāṇātipātaviratyā āsevitayā bhāvitayā bahulīkrtayā deveṡūpapadyate | sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ dīrghāyurbhavatītyakuśalaviparyayeṇa sarvaṃ yojayitavyam ||85|| --------------------- na du:khā vedanāstīti yuktamiha mauleneti vaktum ? āha-yadi tatra prayogeṇeha maulena, kasmādevamuktam-prāṇātipātenāsevitena bhāvitena bahulīkrtena narakeṡūpapadyate, prāṇātipātena mauleneti sūtrārtha paśyannevaṃ prcchati | saparivāragrahaṇāditi | maula eva prāṇātipāta:, tasya prayoga: parivāra | tasmin prayoge prāṇātipātopacāraṃ krtvaivamuktam-prāṇātipāteneti vistara: | naitad dvayamativartate | vipākaphalam, adhipatiphalaṃ ceti | svasantāne vipākaphala- manyatrādhipatiphalamiti krtvā | sādrśyaviśeṡāttu tathoktamiti | iṡṭajīvitopacchedabhoga- vyasanādilakṡaṇāt sādrśyaviśeṡāttu tathoktam | sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ prāṇātipātenālpāyurbhavatyadattādānena bhogavyasano bhavatīti vistareṇa | bhavati hyatra hetuvipāka- phalayo: sādrśyamiti | evaṃ kuśaleṡvapi vaktavyam | niṡyandaphalaṃ phaladvayaṃ nātivartate | sādrśya- viśeṡāttu tathoktam | sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ prāṇātipātaviratyā dīrghāyu- rbhavatīti vistareṇa | ojo nāśitamiti | ojo hrdayapradeśe bhavati | evamanyeṡāmapi yojyamiti | adattādānaṃ hi kurvatā dravyasvāmino du:khamutpāditam, bhogavyasanaṃ krtam, ojo nāśitam | ato'sya du:khanād, bhogatyajanād, ojonāśanācca trividhaṃ phalam | kathamojo nāśitam ? taddhetunāśanāt, bhogavyasanena ca tasyopaghātāt | ata evoktam-adattādānenāśanirajobahulā iti tena tadojasa: sopaghātatā bhavatīti | evaṃ paradāramabhigacchatā parasya du:khamutpāditam, sasapatnadāratā krtā, ojo nāśitam | yenaujasā tejasvīti loke nirucyate | ata evoktam-kāmamithyācāreṇa rajo'vakīrṇā iti | evamanyeṡāmapi yojyam | eṡā dik | akuśalaviparyayeṇa sarvaṃ yojayitavyamiti | katham ? adattādānaviratyāsevitayā bhāvitayā bahulīkrtayā deveṡūpapadyate | sa ceditthantvamāgacchati manuṡyāṇāṃ sabhāgatāṃ sa na bhogavyasano bhavatīti | evaṃ kāmamithyācāraviratyāsevitayā bhāvitayeti vistareṇoktvā @563 yad bhagavatā-"mithyāvāṅmithyākarmānte mithyājīva:" ityuktam, ko'ya- manyastābhyāṃ mithyājīva: ? nāyamanyo'sti | tadeva tu lobhajaṃ kāyavākkarma mithyājīva:, dveṡamohajau tu kāyavākkarmāntau | sa caiṡa tābhyām prthak krta: | du:śodhatvāt, hārī hi lobhadharma: | tatsamutthāt karmaṇaścittaṃ na surakṡyam | ata ājīvo du:khaśodha ityādarotpādanārthaṃ tatrāsau prthagnirddiṡṭa: | āha cātra- "du:śodhā grhiṇāṃ drṡṭirnityaṃ vividhadrṡṭinā | ājīvo bhikṡuṇā caiva pareṡvāyattavrttinā || ( ) iti | pariṡkāralobhotthaṃ cet, yo manyate-jīvitapariṡkāralobhotthameva kāyavākkarma mithyājīva:, nānyat; na hyātmaratinimittaṃ nrttagītādi ājīvayoga iti, tat na sūtrata: ||86|| śīlaskandhikāyāṃ hi bhagavatā hastiyuddhadarśanādīnyapi mithyājīve nyastāni | kiṃ kāraṇam | mithyāviṡayaparibhogāt ||86|| gatametat || -------------------- yāvanmanuṡyāṇāṃ sabhāgatāṃ nābhyākhyānabahulo bhavatīti anayā diśā sarvaṃ yojayitavyam | prāṇātipātād viramatā-parasya du:khaṃ notpāditam, na mārita:, naujo nāśitamityatastrividhaṃ phalam | evamadattādānāt prativiramatā-nārthasvāmino du:khamutpā-ditam, na bhogavyasanaṃ krtam, naujo nāśitamato'sya trividhaṃ phalam | kāmamithyācārādviramatā-na parasya du:khamutpāditam, na sasapatnadāra: krta:, nāpyojo bhraṃsitamato'sya trividhaṃ phalam | evamanyatrāpi yojayi- tavyam ||85|| vividhadrṡṭineti | kautukamaṅgalatithimuhūrtanakṡatrādidrṡṭinā | pareṡvāyattavrttineti | kāyasthitihetavaścīvarapiṇḍapātaśayanāsanādayo bhikṡo: parapratibaddhā: | piṇḍapātaṃ ni:śrityeti vacanāt | tasya parādhīnavrtte rbhikṡormithyājīvā bhaveyu:-kuhanā, lapanā, naimittikatā, naiṡpeṡitā, lābhena lābhaniścikīrṡā ca | te du:śodhā bhavanti | ājīvayogā iti | śīlaskandhikāyāmiti | śīlaskandhikā nāma nipāta: | tatroktam-`yathā tridaṇḍin eke śramaṇabrāhmaṇā: śraddhādeyaṃ paribhujya vividhadarśanasamārambhānuyogamanuyuktā viharanti | tadyathā-hastiyuddhe, aśvayuddhe rathayuddhe, pattiyuddhe, muṡṭiyuddhe, sārasayuddhe, vrṡabhayuddhe, mahiṡayuddhe, ajayuddhe, meṡayuddhe, kukkuṭayuddhe, vartakayuddhe, lāvakayuddhe, strīyuddhe, puruṡayuddhe, kumārayuddhe, kumārikāyuddhe, iṅgalavaśe, utsatikāyām, dhvajāgre, balāgre, senāvyūhe, anīka- @564 yāni pūrvaṃ pañca phalānyuktāni, teṡāṃ katamat karma katibhi: phalai: prahāṇam ? prahāṇamāge samale saphalaṃ karma pañcabhi: | prahāṇārthaṃ mārga:, prahīyante vā'nena kleśā iti prahāṇamārga ānantaryamārga:, tasmin sāsrave yat karma tat pañcabhi: phalai: saphalam | tasya hi vipākaphalam- svabhūmāviṡṭo vipāka: | niṡyandaphalam-samādhijā uttare sadrśā dharmā: | visaṃyoga- phalam-visaṃyoga eva yattat prahāṇam | puruṡakāraphalam-tadākrṡṭā dharmā:, tadyathā- adhimuktimārgastatsahabhuvaśca, yaccānāgataṃ bhāvyate tacca prahāṇam | adhipatiphalam- svabhāvādanye sarvasaṃskārā: pūrvotpannavarjyā: | caturbhiramale, anāsrave prahāṇamārge yat karma taccaturbhi: phalai: saphalam, vipākaphalaṃ hitvā | anyacca sāsravaṃ yacchubhāśubham ||87|| ------------------- sandarśane, mahāsamājaṃ vā pratyanubhavantyeke | ityapyevaṃrūpācchramaṇo vividhadarśanasamārambhānuyogāt prativirato bhavati | tathāpi tatra tridaṇḍin eke śramaṇabrāhmaṇā: śraddhādeyaṃ paribhujya vividha- śabdaśravaṇasamārambhānuyogayuktā viharanti, tadyathā-hastiśabde, aśvaśabde, rathaśabde, pattiśabde, śaṅkhaśabde, bherīśabde, āḍambaraśabde, nrtyaśabde, gītaśabde, śayyāśabde, acchaṭaśabde, pāṇisvare, kumbhatūṇīre, khacite, citrākṡare, citrapadavyañjane, lokāyatapratisaṃyukte, ākhyāyikā vā śrotumicchantyeke | ityapyevaṃrūpācchramaṇo vividhaśabdaśramaṇasamārambhānuyogāt prativirato bhavati' ( ) ityevamādi | mithyāviṡayaparibhogāt | asamyagviṡayaparibhogāt ||86|| yāni pūrvaṃ pañca phalānyuktānīti | adhipatiphalam, puruṡakāraphalam, niṡyandaphalam, vipākaphalam, visaṃyogaphalañca | prahāṇārthe bhāga iti | bhāvasādhanam-prahāṇāya mārga: prahāṇamārga iti | prahīyate'neneti | karaṇasādhanam | prahāṇo mārga iti ca vigraha: | samādhijā uttare sadrśā dharmā iti | samādhijagrahaṇamasamādhijanirāsārtham | sadrśagrahaṇamanāsravāvyākrtanirāsārtham | sahabhuva iti | samprayuktāśca tatra vedanādaya:, viprayuktāśca jātyādaya: | yaccānāgataṃ bhāvyata iti | anāgato dharmastadbalena prāpyata iti | tasya tat puruṡakāraphalam | ata eva tacca prahāṇaṃ puruṡakāraphalaṃ vyavasthāpyate | na kevalaṃ visaṃyogaphalamiti | pūrvotpannavarjyā iti | pūrvotpannaṃ phalaṃ na yujyata iti krtvā | tathā hyuktam-`apūrva: saṃskrtasyaiva saṃskrto'dhipate: phalam' (abhi^ ko^ 2.58) iti | vipākaphalaṃ hitveti | anāsravasyāvipākatvāt | tasya hi niṡyandaphalaṃ samādhijā uttare sadrśā dharmā: | visaṃyogaphalaṃ visaṃyoga eva yattat prahāṇam | puruṡakāraphalaṃ tadākrṡṭā dharmā: | tadyathā-vimuktimārga:, sahabhuva: | yaccānāgataṃ bhāvyate, tacca prahāṇam adhipatiphalam | svabhāvādanye sarve saṃskrtā pūrvotpannavarjyā: | "yacchubhāśubham" iti | prahāṇamārgād yadanyasāsravaṃ karmaṃ samāhitam, asamāhitañca | @565 yaccānyat prahāṇamārgāt sāsravaṃ kuśalaṃ karma yaccākuśalaṃ tadapi, caturbhirvi- saṃyogaphalaṃ hitvā ||87|| anāsravaṃ puna: śeṡaṃ tribhiravyākrtaṃ ca yat | prahāṇamārgādanyadanāsravaṃ karma avyākrtaṃ ca karma tribhi:, vipāka-visaṃyoga- phale hitvā | catvāri dve tathā trīṇi kuśalasya śubhādaya: ||88|| `anukramam' iti paścād vakṡyati | kuśalasya karmaṇa: kuśalā dharmāścatvāri phalāni vipākaphalaṃ hitvā | akuśalā dve-puruṡakārādhipatiphale | avyākrtāstrīṇi, ni:ṡyandavisaṃyogaphale hitvā ||88|| aśubhasya śubhādyā ddhe trīṇi catvāryanukramam | yathākramamityartha: | akuśalasya karmaṇa: kuśalā dharmā dve puruṡakārādhipatiphale | akuśalāstrīṇi, vipākavisaṃyogaphale hitvā | avyākrtāścatvāri, visaṃyogaphalaṃ hitvā | avyākrte hi satkāyāntagrāhadrṡṭī akuśalānāṃ sarvatragāṇāṃ du:khadarśanaheyānāṃ ca ni:ṡyandaphalam | ------------------- tadapi caturbhi: phalai: saphalam, visaṃyogaphalaṃ hitvā | aprahāṇamārgatvādasya visaṃyogaphalaṃ nāsti | tasya hi vipākaphalaṃ svabhūmāviṡṭo'niṡṭo vā vipāka: | niṡyandaphalamuttare sadrśā dharmā: | puruṡakāraphalaṃ tadākrṡṭā: dharmā:, sahabhuvo'nantarabhuvo vā | adhipatiphalaṃ śeṡaṃ pūrvavat ||87|| "anāsravaṃ puna: śeṡam" iti | śeṡagrahaṇaṃ prahāṇamārganirāsārtham | tat puna: katham ? śeṡaṃ prayogavimuktiviśeṡamārgeṡu | tasyāprahāṇamārgatvād visaṃyogaphalaṃ nāsti | anāsravatvācca na vipākaphalam | śeṡaṃ pūrvavat | avyākrtañca yannivrttāvyākrtamanivrttāvyākrtaṃ ca | tadapi tribhi: saphalam | aprahāṇamārgatvānna tasya visaṃyogaphalam | avyākrtatvācca na vipākaphalam | śeṡaṃ pūrvavadevāsti | "catvāri dve tathā trīṇi kuśalasya" iti | yathākramametat | katham ? kuśalasya kuśalā dharmāścatvāri phalāni | tasyaivākuśalā dve phale | tasyaivāvyākrtā strīṇi phalānīti | vipākaphalaṃ hitveti | vipākasyāvyākrtatvāt ||88|| akuśalā dve iti | puruṡakāradhipatiphale | na niṡyandaphalam; yasmāt kuśalā dharmā akuśalānāṃ na sabhāgaheturiti | na vipākaphalam; avyākrtatvād vipākasya, yasmāccākuśalā vipākaṃ prati vyākriyante | na visaṃyogaphalam; akuśalatvāt | pāriśeṡyāt puruṡakārādhipatiphale eva | te ca pūrvavad vyākhyātavye | avyākrtāścatvārīti | kathamakuśalasyāvyākrtā dharmā niṡyandaphalam ? kathaṃ ca na bhavitavyam ? visadrśatvāt, visadrśā hyakuśalāvyākrtā dharmā:; savipākāvipākatvāt ? naiṡa doṡa:; akuśalanivrtāvyākrtānāṃ hi dharmāṇāṃ kliṡṭasāmānyenāsti @566 avyākrtasya dve trīṇi trīṇi caite śubhādaya: ||89|| avyākrtasya karmaṇa: kuśalā dharmā dve puruṡakārādhipatiphale | akuśalā: trīṇi, vipākavisaṃyogaphale hitvā | akuśalā hi du:khādidarśanaheyā avyākrta- yordrṡṭyorni:ṡyandaphalam | avyākrtā dharmā etānyeva trīṇi ||89|| sarve'tītasya catvāri, sarva iti traiyadhvikā: | atītasya karmaṇastraiyadhvikā: dharmāścatvāri phalāni, visaṃyogaphalaṃ hitvā | madhyamasyāpyanāgatā: | pratyutpannasyāpi karmaṇo'nāgatā dharmāścatvāri phalānyetānyeva | madhyamā dve, pratyutpannā dharmā: pratyutpannasya dve puruṡakārādhipatiphale | ajātasya phalāni trīṇyanāgatā: ||90|| ------------------- sādrśyam | tasmādakuśalānāṃ nivrtāvyākrtā:, nivrtāvyākrtānāṃ cākuśalā: niṡyandaphalaṃ yujyante | tenāha-avyākrte hīti vistara: | akuśalānāṃ sarvatragāṇāṃ du:khasamudayadarśana- prahātavyānām | du:khadarśanaheyānāñca rāgādīnām | satkāyāntagrāhadrṡṭī niṡyandaphalam | sabhāgasarvatragayorniṡyandaphalamiti | akuśalā hīti vistara: | akuśalā du:khādidarśanaheyā: pañca naikāyikā: | avyā- krtayo: satkāyāntagrāha drṡṭyo: niṡyandaphalam | etānyeva trīṇi | vipākavisaṃyogaphale hitvā ||89|| atītasya karmaṇastraiyadhvikā: | atītānāgatapratyutpannā dharmā: | pratyekaṃ catvāri phalāni | visaṃyogaphalaṃ hitvā | tasyānadhvapatitatvāt | kathaṃ krtvā ? atītasya karmaṇa: paścādatītasta- dvipāko vipākaphalam, tadākrṡṭā: sahajātītā: paścādanantarātītā vā puruṡakāraphalam, svabhāvavarjyāstena sahotpannā: paścādutpannāścātītā: adhipatiphalam, paścādutpannātītā: sadrśā dharmā niṡyandaphalam | atītasyānāgatastadvipāko vipākaphalam, yadbalena prāpyate'nāgato dharmastat puruṡakāraphalam, adhipatiphalaṃ yadanāgataṃ tasya phalam, niṡyandaphalaṃ tatsadrśamanā- gatam | evaṃ pratyutpannā api tasyātītasya catvāri phalāni yojyāni | "madhyamasyāpyanāgatā:" iti | pratyutpannasyāpyanāgatā dharmāścatvāri phalāni etānyeva | visaṃyogaphalaṃ hitvetyartha: | tānyapyevameva yojyāni | pratyutpannā dharmā: pratyutpannasya dve puruṡakārādhipatiphale iti | tasya hi sahotpannaṃ tadbalājjātamiti puruṡakāraphalam, adhipatiphalaṃ ca bhavatyeva | avisaṃyogasvabhāvānna visaṃyoga- phalam | pūrvottaratābhāvānna niṡyandaphalam | pravāhāpekṡatvād vipākasya na vartamānaṃ vartamānasya vipākaphalam | @567 anāgatasyānāgatāni trīṇi phalāni, ni:ṡyandavisaṃyogaphale hitvā ||90|| svabhūmikasya catvāri, svabhūmikasya karmaṇa: svabhūmikā dharmāścatvāri phalāni visaṃyogaphale hitvā | trīṇi dve vā'nyabhūmikā: | anyabhūmikā dharmā anāsravāścet trīṇi phalāni, vipākavisaṃyogaphale hitvā; dhātvapatitatvāt | sāsravāśced, dve puruṡakāradhipatiphale | śaikṡasya trīṇi śaikṡādyā:, śaikṡasya karmaṇa: śaikṡā dharmāstrīṇi phalāni, vipākavisaṃyogaphale hitvā | aśaikṡā apyevam | naivaśaikṡanāśaikṡā api vipākani:ṡyandaphale hitvā | aśaikṡasya tu karmaṇa: ||91|| dharmā: śaikṡādikā ekaṃ phalaṃ trīṇyapi ca dvayam | aśaikṡasya karmaṇa: śaikṡā dharmā ekamadhipatiphalam | aśaikṡāstrīṇi, vipāka- visaṃyogaphale hitvā | naivaśaikṡanāśaikṡā dve puruṡakārādhipatiphale | ------------------- niṡyandavisaṃyogaphale hitveti | anāgato'nāgatasya na niṡyandaphalam; yasmāt sabhāga- sarvatragahetū nānāgatau bhavata:, tasya viprakīrṇatvāt | sādrśyena ca `asyedaṃ phalam' iti paricchettumaśakyatvāt | na visaṃyogaphalam; yasmādanāgato visaṃyogo na bhavati | vipākaphalaṃ tu bhaved; anāgatasya hyakuśalasya kuśalasāsravasya vānāgataṃ paścādutpatsyamānañca vipāka- phalam | puruṡakāraphalaṃ sahajamanāgatamanantarabhāvi cānāgatam | adhipatiphalaṃ tu sugamiti na punarucyate ||90|| svabhūmikā dharmā na visaṃyogaphalam | visaṃyogasyābhūmisvabhāvatvāt | anāsravāścet trīṇi phalānīti | niṡyandaphalasya trtīyasya sambhavāt | "anyonyaṃ navabhūmistu mārga:" (abhi^ ko^ 2.52) iti hi siddhānta: | śaikṡasya karmaṇa: śaikṡā dharmāstrīṇīti | yasmād vipākaphalaṃ na śaikṡam | visaṃyogaścāpi na śaikṡa: | naivaśaikṡanāśaikṡā api trīṇi | na vipākaphalamasyāsti; śaikṡasyāvipākatvāt | na niṡyandaphalam | naivaśaikṡanāśaikṡasya śaikṡeṇāsadrśatvād visaṃyogaphalaṃ tu bhavati; visaṃyogasya naivaśaikṡanāśaikṡasvabhāvatvāt | puruṡakāraphalamapi bhavati; śaikṡeṇa naivaśaikṡanāśaikṡākrṡṭisambhavāt | adhipatiphalaṃ cāstyeva iti trīṇi sambhavanti | "aśaikṡasya tu" iti vistara: | aśaikṡasya śaikṡā dharmā ekamadhipatiphalam | na niṡyandaphalam; nyūnatvāt | "samaviśiṡṭayo:" (abhi^ ko^ 2.52) iti vacanāt | na puruṡakāraphalam, sahānantarotpādābhāvāt | na hyaśaikṡānantaraṃ śaikṡamutpadyate; parihāṇikāle'pi kleśasamudācāravyavahitatvāt | vipākaphalaṃ visaṃyogaphalaṃ ca naivaśaikṡanāśaikṡasvabhāvamiti | na cāśaikṡasya vipāko bhavatītyato na vipākaphalam | aśaikṡāstrīṇīti | puruṡakārādhipati- @568 tābhyāmanyasya śaikṡādyā dve dve pañca phalāni ca ||92|| śaikṡāśaikṡābhyāmanyasya karmaṇo naivaśaikṡanāśaikṡasya śaikṡā dharmā dve puruṡakārādhi- patiphale | aśaikṡā apyevam, naivaśaikṡanāśaikṡā: pañca phalāni ||91-92|| trīṇi catvāri caikaṃ ca drggheyasya tadādaya: | darśanaheyasya karmaṇo darśanaheyā dharmāstrīṇi phalāni, vipākavisaṃyophale hitvā | bhāvanāheyāścatvāri, visaṃyogaphalaṃ hitvā | apraheyā ekamadhipatiphalam | te dve catvāryatha trīṇi bhāvanāheyakarmaṇa: ||93|| bhāvanāheyasya karmaṇo darśanaheyā dharmā dve puruṡakārādhipatiphale | bhāvanāheyāśca- tvāri, visaṃyogaphalaṃ muktvā | apraheyāstrīṇi, vipākani:ṡyandaphale muktvā ||93|| apraheyasya te tvekaṃ dve catvāri yathākramam | apraheyasya karmaṇo darśanaheyā dharmā ekamadhipatiphalam | bhāvanāheyā dve puruṡakārādhipatiphale | apraheyāścatvāri, vipākajaṃ muktvā | punaryathākramagrahaṇamādyantavanmadhye'pi jñāpanārtham | eṡa hi peyāladharma: | karmanirdeśaprasaṅgenedamapi paripraśnyate-śāstreṡu ayogavihitam, yogavihitam, naivayogavihitaṃ nāyogavihitaṃ ca karmoktam, tasya kiṃ lakṡaṇam ? ayogavihitaṃ kliṡṭaṃ vidhibhraṡṭaṃ ca kecan ||94|| kliṡṭaṃ karmāyogavihitam; ayoniśomanaskārasambhūtatvādityeke | ------------------- niṡyandaphalāni | na vipākavisaṃyogaphale | tayornaivaśaikṡanāśaikṡasvabhāvatvāt | yaccāśaikṡasvabhāvaṃ tadiha cintyate | naivaśaikṡanāśaikṡā dve puruṡakārādhipatiphale iti | puruṡakāraphalam | tadyathā- tadākrṡṭā anantarabhāvino dharmā: | adhipatiphalaṃ pūrvavat | yathoktakāraṇatvānna phalatrayam | aśaikṡā apyevamiti | dve puruṡakārādhipatiphale ityartha: ||91-92|| "tadādaya:" iti | darśanaheyādaya: | "te" iti | darśanaheyādaya: ||93|| bhāvanāheyā dve iti | anāsravamārgavyutthāne bhāvanāheyā: kuśalā: puruṡakāraphalam | ādyantavaditi vistara: | ādyantayorivādyantavat | madhye'pi jñāpanārthaṃ punaryathākrama- grahaṇam | katham ? ādau yathākramārtho'nukramaśabda: prayukta:; `aśubhasya śubhādyā dve trīṇi catvāryanukramam' (abhi^ ko^ 4.89) iti vacanāt | ante'pi prayukta: `apraheyasya te tvekaṃ dve catvāri yathākramam' (abhi^ ko^ 4.92) iti | yathaivamādyantayoryathākramārtha ukta:, tathā madhye'pyavagantavya: | eṡa hi peyāladharma iti | eṡo'bhisaṃkṡepanyāya: | anyathā hi `avyākrtasya dve trīṇi trīṇi caite śubhādaya:' (abhi^ ko^ 4.89) ityevamādiṡu yathākramamiti sarvatra vaktavyam | ayoniśo manaskārasambhūtatvāditi | ayonyā anyāyena kleśayogena ya: pravrtto manaskāra:, tatra sambhūta: tadbhāva:, tasmāditi | @569 vidhibhraṡṭamapītyapare | yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavya- mityevamādi, taccānyathā vidadhāti tadayuktavidhānādayogavihitamiti | kuśalaṃ karma yogavihitam, avidhibhraṡṭaṃ cetyapare | tadubhābhyāmanyat nobhayathā-naivayogavihitaṃ nāyogavihitam ||94|| kimekaṃ karma ekameva janmākṡipati ? atha naikamapi ? tathā kimekamapi karmaikaṃ janmākṡipati ? athānekam ? eṡa hi siddhānta:- ekaṃ janmākṡipatyekam, ekameva janmākṡipati ekameva ca karma, nānekam | janmeti nikāya- sabhāgasyākhyā | tatra hi labdhe jāta ityucyate | yattarhi sthavirāniruddhenoktam-"so'haṃ tasyaikapiṇḍapātasya vipākena sapta- krtvastrayastriṃśeṡu deveṡūpapanno yāvadetarhyādye śākyakule jāta:" ( ) iti ? tena hyasau samrddhiṃ labdhvā jātismara: punaranyat puṇyaṃ krtavān | tata utthānaṃ darśayati sma | yathā manuṡyo dīnārottho'nena sahasraṃ nirvartyāha-`ekena dīnāreṇāhamaitadaiśvaryaṃ prāpta:' iti | apare tvāhu:-tasya taṃ piṇḍapātamadhiṡṭhānaṃ krtvā dānacetanānāṃ pravāho mahānutpanna: kayācit kiñcit phalaṃ parigrhītamiti | anekenāpyekamākṡipyate-mā bhūt khaṇḍaśo nikāyasabhāgasyākṡepa iti | ekena tu karmaṇā kliṡṭasya nikāya- sabhāgasyeṡyate karma | anekaṃ paripūrakam | yathā citrakara ekayā varttyā rūpamalikhya bahvībhi: paripūrayati; tathā hi tulye'pi mānuṡye kaścit sakalendriyāṅgapratyaṅgo bhavati varṇākrtipramāṇabalasampadā vibhrājamāna:, kaścideṡāṃ kenacid vikala: | --------------------- yena yathā gantavyam | yena pudgalena yathā gantavyaṃ tathā na gacchatītyasyā yogavihitaṃ karma | vidhibhraṡṭamapīti | api-śabdena kliṡṭaṃ cāpīti grhyate | tadubhābhyāmanyannobhayatheti | na yogavihita:, nāyogavihita: | kiñca tadanyadavyākrtaṃ karma vidhibhraṡṭāvidhibhraṡṭābhyāṃ cānya- davyākrtamiti ||94|| janmeti nikāyasabhāgasyākhyeti | cittaviprayuktasya saṃskārasya, na tu jāterityabhiprāya: | yattahīti | yadyekameva karmaikameva janmākṡipati | yat sthavirāniruddhenoktaṃ so'haṃ tasyeti vistareṇa | tat kathaṃ na virudhyata iti vākyārtha: | tena janmāntare tagaraśikhine pratyekabuddhāya piṇḍapāto datta: | tenaivamuktam-"so'haṃ tasya" iti vistareṇa | nirvarttyeti | viṭhapitvetyartha: | tulyo'pi mānuṡye kaścit sakalendriyo bhavati, kaścid vikalendriya: | paripūrakasya @570 na ca kevalaṃ karmaivākṡepakaṃ janmana: | kiṃ tarhi ? anyadapi savipākam | sarvathā tu- nākṡepike samāpattī acitte prāptayo na ca ||95|| savipākābhyāmapyacittasamāpattibhyāṃ nikāyasabhāgo nākṡipyate; karmāsahabhūtvāt, prāptibhiśca, karmaṇānekaphalatvāt ||95|| trīṇyāvaraṇānyuktāni bhagavatā-karmāvaraṇam, kleśāvaraṇam, vipākāvaraṇaṃ ca; teṡāṃ ka: svabhāva: ? ānantaryāṇi karmāṇi tīvrakleśo'tha durgati: | kauravāsaṃjñisattvāśca matamāvaraṇatrayam ||96|| pañcānantaryāṇi karmāvaraṇam | tadyathā-mātrvadha:, pitrvadha:, arhadvadha:, saṅgha- bheda:, tathāgataśarīre duṡṭacittarudhirotpādanam | tīvrakleśatā kleśāvaraṇam | dvividho hi kleśa:-tīvraśca ya ābhīkṡṇika:, tīkṡṇaśca yo'dhimātra: | tatra yastīvra: sa āvaraṇam, yathā ṡaṇḍhādīnām | śakto hyadhimātravego'pi kleśa: kādācitko nihantum, na tu samūho'pyājasrika: | ājasrike hi kleśe tannirghātāya parākramakālaṃ na labhate | tasya mrduṃ pratītya madhya upajāyate | madhyaṃ pratītyādhimātra: | tasmād evāvaraṇam | trividhā durgati: vipākāvaraṇam-sugateśca pradeśa:, auttarakauravā:, asaṃjñi- sattvāśca | kasyaitānyāvaraṇāni ? āryamārgasyāryamārgaprāyogikāṇāṃ ca kaśalamūlānām | anyānyapi hyapāyādiniyatāni aṇḍajasaṃsvedajastrītvāṡṭamabhavaniyatāni karmāṇi ------------------- karmaṇo bhedāt tadanupapannam | ākṡepakarmaphalatvāccakṡurādīnām | ṡaḍāyatanaṃ hyākṡipyata iti | varṇādayastu paripūrakasya karmaṇa: phalamiti | yuktaṃ vaktum-tulye'pi mānuṡye kaścidvarṇavān, kaścinneti | tadutpattivirodhipratyayaparihāre paripūrakakarmasāmarthyānna virodha: | anyathā hi kaścid vikalendriya: syāt sati janmākṡepa iti | anyadapi savipākamiti | vedanādikam | karmāsahabhūtvāditi | yasmāt karmaṇā cetanākhyena saha te samāpattī na bhavata: | nāpi kāyavākkarmabhyām; acittakatvāt | prāptibhiśca nākṡipyate savipākābhirapi | karmaṇā'nekaphalatvāt | tadākṡepakeṇa karmaṇā saha bhavantyo'pi prāptayo na tena sahaikaphalā iti | vrkṡaprapaṭikā iva hi prāptayo bahiravasthāyinyo bhavanti ||95|| karmāvaraṇamiti | karmaivāraṇam, kleśa evāvaraṇam, vipāka evāvaraṇamiti | āryāmārgaprāyogikāṇāṃ ca kuśalamūlānāmiti | ūṡmagatādīnām | apāyādi- niyatānīti | naraka-tiryak-pretaniyatāni | ādiśabdenāsaṃjñisamāpattimahābrahmasaṃvartanīyaṃ ca niyataṃ karma grhyate | ṡaṇḍhapaṇḍakobhayavyañjanasaṃvartanīyaṃ ca vaktavyam | tathā aṇḍaja-saṃsvedaja- @571 vaktavyāni syu: ? yānyeva tu pañcabhi: kāraṇai: sudarśakāni suprajñakāni-adhiṡṭhānata:, phalata:, gatita:, upapattita:, pudgalataśca, tānyevoktāni nānyāni | kleśāvaraṇaṃ caiṡāṃ sarvajaghanyam | tata: karmāvaraṇam | tābhyāṃ hi dvitīye'pi janmanyacikitso bhavati; uttarottarāvāhanāditi vaibhāṡikā: | ānantaryāṇīti ko'rtha: ? nāntarāyituṃ vipākaṃ prati jamāntaraphalena karmāntareṇetyānantaryāṇi | na tiraskartumityartha: | na vā tatkāriṇa: pudgalasyetaścyuta- syānantaramasti narakopapattigamanaṃ pratītyanantara: | tadbhāva ānantaryam | yasya dharmasya yogāt so'nantaro bhavati, śrāmaṇyavat ||96|| athaiṡāmāvaraṇānāṃ katamat kasyāṃ gatau veditavyam ? ekāntena tāvat triṡu dvīpeṡvānantaryam, nottarakurau, nānyāsu gatiṡu | kuta evānyatra dhātau ? teṡvapi strīpuruṡāṇāmeva | ṡaṇḍhādīnāṃ tu neṡyate | ------------------- strītvāṡṭamabhavaniyatāni karmāṇi vaktavyāni | āryā hi narakādiṡu nopapadyante | aṇḍajāṃ ca yoniṃ na pratipadyante | strītvamaṡṭamaṃ ca bhavaṃ na nivartayiṡyanti; saptakrtvo bhavaparamatvāt | sudarśakānīti | sukhena drśyante parebhya iti sudarśāni, sudarśānyeva sudarśakāni | evaṃ sukhena prajñāpyante ātmaneti suprajñeyāni, suprajñeyānyeva suprajñapakāni | svārthe ka: | paryāye dvayaṃ caitat- sudarśakāni, suprajñapakānīti | adhiṡṭhānata iti | karmapatho'dhiṡṭhānam | trayāṇāmānantaryāṇāṃ prāṇātipāta: karmapatho'dhiṡṭhānam | ekasya mrṡāvāda: karmapatho'dhiṡṭhānam | pañcamasya prāṇātipāta- prayogo'dhiṡṭhānam | evamadhiṡṭhānata: sudarśakāni suprajñapakāni | phalata: | sarveṡāmaniṡṭaphalatvāt | gatita: | narakagatiprāpakatvāt | upapattita: | upapadya vedanīyatvāt | pudgalata: | gariṡṭhakleśa- samudācārāt suprajñāta: pudgala: | ayaṃ pitrghātako yāvadayaṃ tathāgataśarīre duṡṭacittarudhirotpādaka iti | apare punarvyācakṡate-adhiṡṭhānata: | pūrvavat | phalata: | narakaphalatvāt | gatita: | manuṡyagatikaraṇāt | `triṡu dvīpeṡvānantaryam' (abhi^ ko^ 4.97) iti vacanāt | upapattita: | tathaivopapadyavedanīyatvāt | pudgalata: | strīpuṃsau, na ṡaṇḍha: paṇḍako vā | ityevaṃ pañcabhi: kāraṇai: sudarśakāni suprajñapakāni | na tu punastānyapāyādiniyatāni karmāṇi pañcabhi: kāraṇai: sudarśakā- nīti | na tānyuktāni | uttarottaravāhanāditi | yasmāt kleśāvaraṇaṃ sarvapāpiṡṭham | tata: karmāvaraṇaṃ laghu | tato vipākāvaraṇam | vipākāvaraṇasya hi drṡṭa eva dharme vyāpāra:, na dvitīya iti | yasya dharmasya yogāt pitrvadhāde: so'nantaro bhavati | tasyābhidhāne bhāvapratyaya:- ānantaryamiti | śrāmaṇyavat | yathā yenānāsraveṇa yogācchramaṇo bhavati tadabhidhāne bhāvapratyaya:- `śrāmaṇyamamalo mārga:' (abhi^ ko^ 6.51) iti, tadvat ||96|| nottarakurāviti | niyatāyuṡkatvāt, prakrtiśīlatvāt, tatra śāsanābhāvācca | @572 kiṃ kāraṇam ? yadevāsaṃvarābhāve kāraṇamuddiṡṭam | api ca- alpopakārālajjitvāt, yathākramaṃ mātāpitro:, teṡāṃ ca | alpopakārau kilaiṡāṃ mātāpitarau; vikalātma- bhāvādhipatitvād, alpasnehatvācca | teṡāmapi na tīvraṃ hyapatrāpyaṃ mātāpitrorantike pratyupasthitam, yadvipādanādānantaryeṇa sprśyeran | ata eva tiryakpretānāmapi neṡyate | paṭubuddhīnāṃ syādaśvājāneyavaditi bhadanta: | manuṡyasyāpyamānuṡaṃ mātāpitaraṃ mārayato na syādānantaryam || uktaṃ karmāvaraṇam || śeṡe gatiṡu pañcasu ||97|| ke puna: śeṡe ? kleśavipākāvaraṇe | manuṡyeṡu vipākāvaraṇam | kauravā deveṡva- saṃjñisattvā: | kiṃsvabhāvānyānantaryāṇi ? catvāri kāyakarma, ekaṃ vākkarma, trīṇi prāṇātipāta:, ekaṃ mrṡāvāda:, ekaṃ prāṇātipātaprayoga: | anupakramadharmāṇo hi tathāgatā: ||97|| ------------------- yadevāsaṃvarābhāve karaṇamiti | pāpe'pyasthirāśayatvāt | yatraiva ca saṃvarastatrāsaṃvaro'pi | pratidvandvabhāvādityasaṃvara: | ṡaṇḍhādīnāṃ na bhavatīti | yadvipādanāditi | yasya hrīvyapatrāpyasya vipādanād vikopanādānantaryeṇa sprśyeran ṡaṇḍhādaya: | teṡāṃ mātāpitrorantike na tīvraṃ bhavatīti | atasteṡāmānantaryaṃ neṡyate | yadi vikalātmabhāvahetutvādalpopakāratvamiti | atasteṡāmānantaryaṃ neṡyate | jātyandhādīnāmapi strī- puṃsānāṃ mātrādivadhādānantaryaṃ na syāt ? na; adhigamadharmaviruddhasyātmabhāvavaikalyasya vivakṡita- tvāt | yadvaikalyamadhigamadharmavirodhi, tadadhikrtam | tenaiva mātrālpasnehatvam, na jātyandhādi- vaikalyena | ata eva tiryakpretānāmapi neṡyate | alpopakārālajjitvādeva | aśvājāneyavaditi | paṭubuddhīnāṃ syādānantaryam | tiryakpretānāmapītyadhikrtam | aśvājāneyavaditi | śrūyate yathā-kaścideva viśiṡṭāśva ājāneyo mātaraṃ na gacchatīti vāsasā mukhaṃ pracchādya mātaraṃ gamitastena paścāt jñātvā svamaṅgajātamutpāṭitamiti | evamājāneyo'śva: paṭubuddhi: | asyānantaryaṃ syādityabhiprāya: | manuṡyasyāpyamānuṡaṃ mātāpitaraṃ mārayato na syādānantaryam | naiva bhavedānantaryamityartha: | katham ? alpopakārālajjitvādeva | na hi manuṡyā- nurūpamupakāramamanuṡyayormātāpitrorantike tīvraṃ hrīvyapatrāpyaṃ santiṡṭhate; gativailakṡaṇyenālpa- snehatvāt | catvāri kāyakarmeti | mātrvadhādīni | ekaṃ vākkarmeti | saṅghabheda: | trīṇi prāṇātipāta iti | mātrvadhādīni | ekaṃ mrṡāvāda: | saṅghabheda: | ekaṃ prāṇātipātaprayoga: | tathāgataśarīre @573 hetau phalopacārāt saṅghabheda ānantaryamuktam, bhidyate vā aneneti krtvā | saṅghabhedastvasāmagrī svabhāvo viprayuktaka: | akliṡṭāvyākrto dharma:, asāmagrī nānācittaviprayukta: saṃskāro'nivrtāvyākrta: saṅghabheda: | sa kimānantaryaṃ bhaviṡyati ! naiva ca tena bhettā samanvāgata: | kiṃ tarhi ? saṅghastena samanvita: ||98|| yo hi bhinnastasya bheda:, na bhettu: ||98|| atha bhettā kena samanvāgata: ? tadavadyamrṡāvādastena bhettā samanvita: | saṅghabhedāvadyena bhettā samanvāgata: | tat punarmrṡāvāda: | sa puna: saṅghabhedasahaje vāgvijñaptyavijñaptī | sa ca tenāvadyena samanvāgato bhettā | avīcau pacyate kalpam, antarakalpamavīcau mahānarake vipacyate | anyaistu nāvaśyamavīcau | atha yena bahūnyānantaryāṇi krtāni bhavanti, anantarameva tāni vipacyante | kintu taistasya bhavanti adhikairadhikā ruja: ||99|| sahi bhūyobhirānantaryaistasminnavīcau ghanataraṃ sukumārataraṃ cāśrayaṃ labhate, kāraṇāśca bahutarāstīvratarāśca, yena dvitricatuṡpañcaguṇāṃ vedanāṃ vedayate ||99|| ka: punareṡa saṅghaṃ bhinatti ? bhikṡurdrkcarito vrttī bhinatti, ------------------- duṡṭacittarudhirotpādanaṃ kasmānna prāṇātipāta: ? ityāha-anupakramadharmāṇo hi tathāgatā iti | aparopakramamaraṇadharmāṇa ityartha: ||97|| hetau phalopacārāditi | mrṡāvādo hetu: saṅghabhedasya cittaviprayuktalakṡaṇasya, tasmin hetau phalopacāra: | cittaviprayukto dharma: phalamupacaryate | saṅghabheda iti | bhidyate vāneneti | karaṇasādhanaparigrahādvā mrṡāvāda: saṅghabheda ityucyate | mrṡāvādena hi saṅgho bhidyate, na tu saṅghabheda iti bhāvasādhanaparigraha: | "saṅghabhedastvasāmagrī" iti | mukhyavrttyā vaibhāṡikāṇāṃ dravyasattā | tenāha- "svabhāvo'pi viprayuktaka: | akliṡṭāvyākrto dharma:" iti | sa kimānantaryaṃ bhaviṡyatīti | naivāsāvevaṃlakṡaṇamānantaryaṃ bhavatītyartha: | naiva ca tena viprayuktena dharmeṇa bhettā samanvāgata: | tena nāsāvānantaryamityabhiprāya: ||89|| sa punarmrṡāvāda: saṅghabhedasahajo viprayuktadharmasahajo vāgvijñaptyavijñaptisvabhāva ityartha: ||99|| @574 bhikṡurbhinatti, na grhī na bhikṡuṇyādaya: | sa ca drṡṭicarita eva, na trṡṇācarita: | vrttastho na bhinnavrtta:, tasyānādeyavākyatvāt | kva bhinatti ? yatra bhagavān sannihitastata: anyatra, nahi śāstureva sannidhau śakyo bhettum; tathāgatānāṃ duṡprasahatvād, ādeya- vākyatvācca | kān bhinatti ? bāliśān | prthagjanāneva, nāryān; pratyakṡadharmatvāt | tānapi na kṡāntilābhina ityapare | kiyatā bhinna: saṅgho bhavati ? śāstrmārgāntarakṡāntau bhinna:, yadā tebhyastathāgatādanya: śāstā kṡamate, tadupadiṡṭācca mārgādanya mārga iyatā bhinna: saṅgho vaktavya: | kiyantaṃ kālaṃ bhinna āste ? tāmeva rātriṃ na vivasatyasau ||100|| aparyuṡita eva hi saṅghabhede saṅgho'vaśyaṃ pratisandhīyate ||100|| yo'yaṃ saṅghabheda ukta: cakrabheda: sa ca mata:, dharmacakraṃ hi tadā bhagavato bhinnaṃ bhavati; mārgapravrttiviṡṭhāpanāt | ata eva cakrabhedaścocyate, saṅghabhedaśca | kva punaścakrabhedo bhavati ? ------------------- bhikṡurbhinattīti | buddhasya bhikṡutvāt | tatpratispardhivrttitvācca bhettu: | na grhī na bhikṡuṇyādaya iti teṡāmanādeyāśrayatvāt | sa ca drṡṭicarita eva | drḍhagūḍhāśayatvāt | satkāya- drṡṭyādiṡu pañcasu carita: pravrtto drṡṭicarita: | drṡṭirvā caritamasyeti drṡṭicarita: | sa hyūhāpoha- sāmarthyādanyaṃ śāstāraṃ mārgāntarañca grāhayituṃ samartha: | na trṡṇācarita iti | saṃkleśavyavadānapakṡa- yorasthirāśayatvāt | duṡprasahatvāditi | durabhibhavatvāt | pratyakṡadharmatvāditi | āgamādhigamadharmayo: sākṡātkāritvādityartha: | na kṡāntilābhina iti | na nirvedhabhāgīyakṡāntilābhina ityartha: | drṡṭisatyakalpatvāt | "na vivasatyasau" | na tāṃ rātriṃ parivasatītyartha: ||100|| bhinna bhavatīti | kathaṃ bhinnam ? ityāha-mārgapravrttiviṡṭhāpanāditi | mārgapravrtti- @575 jambūdvīpe, nānyeṡu dvīpeṡu | katibhirbhikṡubhi: ? navādibhi: | navādiṃ krtvā | pareṇāniyama: | aṡṭau bhikṡava: saṅgho bhavati | navamo bhettā | avaśyaṃ hi saṅghena dvayo: pakṡayo: sthātavyam | evaṃ bhinno bhavati | anyastu saṅghabheda: karmabhedād bhavati | yadyekasīmāyāṃ vyagrā: karmāṇi kurvanti | sa caiṡa- karmabhedastriṡu dvīpeṡu, yeṡveva śāsanam | katibhirbhikṡubhi: ? aṡṭābhiradhikaiśca sa: ||101|| cakrabhedastu ṡaṭsu kāleṡu na bhavati ||101|| katameṡu ? ādāvante'rbudāt pūrvaṃ yugāccoparate munau | sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate ||102|| ādāvacirapravartite dharmacakre | ante parinirvāṇakāle bhagavata: | etayorhi dvayoravasthayo: saṅgha ekaraso bhavati | madhye'pyarbudāt pūrvaṃ na bhidyate, yāvacchāsane śīlārbudaṃ drṡṭyarbudaṃ ca notpannaṃ bhavati | ------------------- vibandhanādityartha: | yāvaddhi saṅgho na pratisandhīyate, tāvanmārgapravrttirviṡṭhitā bhavati | na kasyacit santāne mārga: sammukhībhavatītyartha: | cakrabhedanimittatvāt saṅghabhedaścakrabheda ityucyate | avaśyaṃ hi saṅghena dvayo: pakṡayo: sthātavyamiti | buddhapakṡe bhettrpakṡe ca sthātavyamityartha: | saṅgho hi catvāro bhikṡava: saṅghadveyana ca bhavitavyamityaṡṭābhirbhikṡubhirbhedyairbhavitavyam, navamena ca bhetrā | anyastu saṅghabheda iti | cakrabhedādanya: | nātrānantaryamityabhiprāya: | yasmādasau karmabhedād bhavati | vyagrā iti | nānāmataya: | karmāṇi | poṡadhādīni saṅghakarmāṇi | "aṡṭābhiradhikaiśca sa:" iti | saṅghadveyanātrāpi bhavitavyam | na bhettā śāstrmānī bhavatītyaṡṭābhireva bhikṡubhirbhavitavyam, na navādibhiriti ||101|| ekaraso bhavatīti | avyagra ekamatirbhavatītyartha: | pūrvasyāmavasthāyāṃ prītiprāmodyajāta:, paścimāyāmatīva manasi udvignasañjātasaṃvega: | @576 yugācca pūrvaṃ na bhidyate yāvacchrāvakāgrayugaṃ notpannaṃ bhavati | bhinnanyāyaparivāsāt tena ca pratisandhānīyatvāt | uparate munau, śāstari parinirvrte pratidvandvābhāvāt | sīmāyāmabaddhāyām, yāvat sīmā na baddhā bhavati | ekasīmāyāṃ hi pakṡadvayā- vasthānāt saṅghabheda iti | eṡu kāleṡu cakrabhedo na bhavati | na ca puna: sarveṡāṃ baddhānāṃ cakrabheda:; karmādhīnatvāt ||102|| kasmāt mātrvadhādiṡvānantaryam, nānyatra ? upakāriguṇakṡetranirākrtivipādanāt | mātāpitrvadhe tāvadupakariṇo nirākaraṇāt | kathaṃ tāvupakāriṇau ? ātmabhāvasya tatprabhavatvāt | kiṃ tayornirākaraṇam ? parityāga: | guṇakṡetratvādarhadvadhād ānantaryam | yadi punarmāturvyañjanaṃ parivrttaṃ syāt, piturvā, tatraikasminnāmnāyo vyañjanāntarito'pi syāt, ata evocyate-"syāt puruṡaṃ jīvitād vyaparopayenna pitaram, nārhantam | ------------------- arbudāt pūrvamiti | doṡa: = arbudam, drṡṭyarbudaṃ śīlārbudaṃ vā | atra drṡṭyarbudaṃ yathoktam- "yathāhaṃ bhagavato bhāṡitasyārthamājānāmi | ya ime bhagavatā''ntarāyikā dharmā ākhyātā: te pratiṡevyamāṇā nālamantarāya" iti | tathā "tadaiva cittaṃ sandhāvati saṃsarati" ( ) ityādi | śīlārbudam | dau:śīlyam | tena ca pratisandhānīyatvāditi | tena ca śrāvakayugena yasmāt pratisandhānīya ityartha: | avaśyaṃ ca sarveṡāṃ buddhānāṃ śrāvakayugaṃ bhavati | eka: prajñāvatāmagra:, dvitīya rddhimatām | iha śākyamunerāryaśāradvatīputra: prajñāvatāmagra: | āryo mahāmaudgalyāyana rddhimatām | pratidvandvābhāvāditi | yasmāt parinirvrte bhagavati tasya bhettu: pratidvandvabhūto nāsti | sīmāyāmabaddhāyāmiti | maṇḍalasīmāyām | ekasyāṃ hi sīmāyāṃ prthakkarmakaraṇāt saṅghadvaidhaṃ bhavati | nanu ca prakrtisīmāsti grāmanagarādi ? satyamasti; jñaptisīmāyāṃ satyāṃ sā prakrtisīmā vyavasthāpyata iti | tasyā api bandho vyavasthāpyata eveti veditavyam | karmādhīnatvāditi | yena śiṡyasaṅghabhedasaṃvartanīyaṃ karma krtaṃ bhavati, tasyaiva tadbhedo bhavati, nānyasya | śākyamuninā ca kila bodhisattvāvasthāyāṃ pañcābhijñasya rṡe: parṡadbheda: krta āsīt | yenāsya devadattena saṅgho bhinna iti ||102|| guṇakṡetratvāditi | guṇānāmāśrayatvādityartha: | athavā-guṇai: kṡetraṃ guṇakṡetram | guṇa- yogāddhi tat puṇyasya kṡetraṃ bhavati | yathā kṡetre bījamuptaṃ mahāphalaṃ bhavati, evaṃ puṇyabījamatroptaṃ mahāphalaṃ bhavati | nānyatreti | na sāmānyastrīvadhādiṡu | upakāri-guṇakṡetranirākrti-vipādanād" iti | upākarikṡetrasya, guṇakṡetrasya vā nirākrte: parityāgān mātrpitrvadhādiṡvānantaryam | tasya vipādanācca vikopādānantaryam | @577 ānantaryāvadyena ca sprśyeta | syānmāturvyañjanaṃ parivrttaṃ syāditi | syāt strīṃ jīvitād vyaparopayenna mātaram, nārhantīm, ānantaryaṃ yāvadyena ca sprśyeta | syāt piturvyañjanaṃ parivrttaṃ syāt" ( ) iti | anyasyā: striyā: kalalaṃ prasrutamanyayā yonyā pītam | katarā tasya mātā yāṃ ghrata: syādānantaryam ? mātā yacchoṇitodbhava: ||103|| yasyā: śoṇitādasāvudbhūta: sattva:, sāsya mātā | dvitīyā tu sarvakrtyeṡva- valokyā | sā hyāpyāyikā, poṡikā, saṃvardhikā ca | yadi mātari prayogaṃ krtvā'nyāṃ mārayet, na syādānantaryam | amātrprayogeṇa mārayet, tathāpi na syāt | mañcatalāvalīnamātrmāraṇaṃ cātrodāhāryam, dhāvakasya ca putreṇa maśakaprayogeṇa piturmāraṇaṃ ca | ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavata: | vijñaptistvā- nantaryameva; tasya karmaṇo balīyastvāt | paramāṇusañcitatvād vijñaptirapi dvidheti bhadantaghoṡaka: | anarhatsaṃjñayā'pi arhaddhāte bhavatyānantaryam, `ahaṃ hanmi' ityāśrayāvadhāraṇāt | ya: pitaramarhantaṃ hiṃsyāt, tasyāpyekameva syādānantaryam; āśrayaikatvāt | ------------------- tathāgataśarīre duṡṭacittarudhirotpādanam | saṅghasyāpi yad bhedanaṃ tadapi tadvipādanam | tadetaduktaṃ bhavati-upakārikṡetratvāt guṇakṡetratvācca | tannirākaraṇavipādānān mātrvadhādiṡvevānantaryam, nānyatreti | yadi punarmāturvyañjanaparivrttaṃ syāt, piturveti | vyañjanaparāvrttyā tanmātrtvaṃ tatpitrtvaṃ vā vinaṡṭamiti | māturmāraṇābhāvāt piturmāraṇābhāvādvā na syādānantaryamiti, tadabhāvāśaṅkayā prcchati | "yacchoṇitodbhava:" iti | yasyā: śoṇitādudbhavo'syeti yacchoṇitodbhava: | sarvakrtyeṡva- valokyeti | sarvamātryogyeṡu kāryeṡu draṡṭavyetyabhiprāya:; mātrkalpatvāt | āpāyikā kaṭāhārikā | poṡikā stanyadāyikā | saṃvarddhikā audārikāhārādikalpikā | apare vyācakṡate-āpyāyikāstanyadhātrketi yo'rtha: | poṡikā audārikāhārābhyāsata: | saṃvarddhikā snānodvartaviṡamaparihārata iti | mañcatalāvalīneti | mañcopariprāvaraṇakalpanena puruṡo'tra supta iti manyamānena putreṇa tatra śastraprahāreṇa mañcatalāvalīnā mātā māritetyudāhāryam | dhāvakasya ca rājakasya putreṇa `maśakaṃ mārayāmi' iti maśakaprayogeṇa piturmāraṇamiti | dve avijñaptī | ānantaryāvijñapti:, kevalaprāṇātipātāvijñaptiśca | vijñaptistvānantaryameva | tatsaṃgrhītaiva, sā nānyetyartha: | tasyāpyeka- meveti | arhadvadhākhyam | @578 idamavadānaṃ kathaṃ nīyate-"gaccha śikhaṇḍinaṃ brūhi, dve ānantarye bhavatā krte- yacca pitā jīvitād vyaparopita:, yaccārhan" ( ) iti | dvābhyāṃ kāraṇābhyāmiti vaktavyam | dvābhyāṃ vā mukhābhyāṃ paribhāṡita: ||103|| kimavaśyaṃ tathāgatasyāsti kuduṡṭacittarudhirotpādanādānantaryam ? vadhābhiprāyasya syāt | buddhe na tāḍanecchasya, yadi tāḍanābhiprāya utpādayet, na syāt | yadyanarhati praharet, sa ca prahārādūrdhvamarhan syāt prahārānnordhvamarhati | `syādānantaryam' iti vartate | na hi tena tatra prayoga: krta: | kimānantarye prayogaṃ krtvā tasminnavyāvartite vairāgyam, phalaṃ vā na prāpnuyāt ? nānantaryaprayuktasya vairāgyaphalasambhava: ||104|| anyakarmaphalapathaprayogaṃ tu krtvāryamārgotpattau na puna: karmapathotpatti:, āśraya- syātyantaṃ tadviruddhatvāt ||104|| eṡāmānantaryāṇāṃ katamat mahāsāvadyam ? saṅghabhede mrṡāvādo mahāvadyatamo mata: | ya: saṅghabhedanimittaṃ mrṡāvādo dharmādharmajñasya viparyayadyotanāt, na sarveṡāṃ duścaritānāṃ mahāvadyatama: | kiṃ kāraṇam ? tathāgatadharmaśarīraprahāritatvāt, lokānāṃ ca svargāpavargamārgāntarāyakatvāt | saṅghe hi bhinne lokasya niyāmāvakrāntiphala- ------------------- gaccha śikhaṇḍinaṃ brūhīti | rauruke nagare udrāyaṇo nāma rājā śikhaṇḍinaṃ nāma putramabhiṡicya pravrajita: | pravrajya arhattvamadhigatavān | sa raurukābhyāsamāgatavān | punā rājya- mākāṃkṡatīti amātyaprakrāmitena tena śikhaṇḍinā rājñā svapitā mārita: | tena tu māryamāṇā- vasthāyāṃ sa mārako manuṡya ukta:-gaccha śikhaṇḍinaṃ brūhītyevamādi | dvābhyāṃ kāraṇābhyāmiti vaktavyamiti | `gaccha śikhaṇḍinaṃ brūhi-dvābhyāmānantaryakāraṇābhyāṃ bhavatā krtamānantaryam' iti tena vaktavyam | dvābhyāṃ vā mukhābhyāṃ paribhāṡita iti | mukhadvitvādānantaryadvitvopacāra ityabhiprāya: | kāraṇadvitvāddhi gurutaraṃ tadānantaryam ||103|| āśrayasyātyantaṃ tadviruddhatvāditi | utpannāryamārgasya āśrayasya tai: karmapathairviruddhatvāt | ekāvadānaṃ cātrodāhaṇam-cheka: kila śākyamanuṡyo virūḍhakabhayād viṡamaṃ vanapradeśamāśritya lubdhakavrttimaśiśriyat | bhagavatā ca trāyastriṃśeṡu traimāsyaṃ kurvatā tato'vatīrya chekāya saparijanāya dharmo deśita: | tena srotaāpattiphalamadhigatam | tatputraiśca phalaprāptai: pūrvaṃ pratānitāni kūṭajālādīni mrgebhya: | tatprayogeṇa ca māryamāṇeṡvapi mrgeṡu phalaprāptyā na te punarakuśalai: karmapathai: sprṡṭā iti ||104|| @579 prāptivairāgyāsravakṡayā: pratibadhyante, dhyānādhyayanasvādhyāyacintākarmāṇyapi na pravartante, sadevanāgamanuṡyaṃ jagaccākulaṃ vimanaskaṃ vartate, yāvat punarna pratisandhito bhavati, yasmāccāvīcau kalpaṃ vipāka: | śeṡāṇāmānantaryāṇāṃ yathākramaṃ pañcamatrtīyaprathamāni gurutarāṇi, sarvalaghu: pitrvadha: | yattarhi bhagavatā trayāṇāṃ daṇḍānāṃ manodaṇḍo mahāsāvadya ukta:, punarmithyādrṡṭi: paramavadyānāmityuktam, ānantaryāṇi niyamasya saṅghabhedo mahāsāvadya ukta: ? trīṇi karmāṇi niyamayya manodaṇḍa:, drṡṭīrniyamayya mithyādrṡṭi: | atha vā vipākavistaram, mahājanavyāpādanam, kuśalamūlasamucchedaṃ cādhikrtya yathākramam | sucaritānāṃ puna: katamat mahāphalatamam ? bhavāgracetanā loke mahāphalatamā śubhe ||105|| kuśale puna: karmaṇi bhavāgracetanā sarveṡāṃ mahāphalatamā | tasyā aśītikalpa- sahasrāṇyatipraśānto vipāka: | vipākaphalaṃ cādhikrtyaitaduktam | visaṃyogaphalaṃ tvadhikrtya vajropamasamādhicetanā sarveṡāṃ mahāphalā; sarvasaṃyojana- paryādānaphalatvāt | ata eva loka ityuktam | kimānantayairevāvaśyaṃ narakeṡūpapadyate ? ānantaryasabhāgairapyavaśyamupapadyate | na tvanantaramevetyapare ||105|| katamāni tāni ? ityāha- dūṡaṇaṃ māturarhantyā niyatisthasya māraṇam | ------------------- pañcamatrtīyaprathamāni gurutarāṇīti | iyamānantaryakarmapathānupūrvī-mātrvadha:, pitrvadha:, arhadvadha:, saṅghabheda:, tathāgate duṡṭacittarudhirotpādanamiti | pañcamaṃ duṡṭacittarudhirotpādanam, tat saṅghabhedavarjebhyaścaturbhyo gurutaram | trtīyamarhadvadha:, tanmātrpitrvadhābhyāṃ gurutaram | prathamaṃ mātrvadha:, tat pitrvadhād gurutaram | tenāha-sarvalaghu: pitrvadha iti | niyamasyeti | tadevāvadhāryetyartha: | vipākavistaramadhikrtya saṅghabhedo mahāsāvadya ukta:; antarakalpavipākadānāt | mahājanavyāpādanamadhikrtya manodaṇḍa:; daṇḍakāraṇyādiśūnya- karaṇāt | na hyanyena kāyakarmaṇā vākkarmaṇā vā tāvato mahājanasya vyāpāda: sambhavatīti | kuśalamūlasamucchedamadhikrtya mithyādrṡṭirmahāsāvadyā | na hyanyadakuśalamūlaṃ kuśalamūlāni samucchinatti; samudācāramātravirodhitvāditi | na tvanantarameveti | narake'vaśyamutpattyā tāni tatsādrśyāt sabhāgānyucyante, na tu tatrānantarotpattyā | anyathā hyānantaryāṇyeva syurityapareṡāmabhiprāya: | anantarābhāvitve'pi na tānyānantaryāṇyeva sambhavanti; atulyakālavipākatvāditi prathamapākṡikāṇāṃ parihāra: ||105|| "dūṡaṇaṃ māturarhantyā:" | mātrvadhānantaryasabhāgam ||106|| @580 bodhisattvasya śaikṡasya saṅghāyadvārahārikā ||106|| ānantaryasabhāgāni pañcamaṃ stūpabhedanam | etāni pañca pañcānāmānantaryāṇāṃ yathākramaṃ sabhāgāni-1. yadi mātaramarhantīṃ dūṡayatyabrahmacaryakaraṇāt, 2. niyatipatitaṃ bodhisattvaṃ mārayati, 3. śaikṡaṃ mārayati, 4. saṅghasya sukhāyadvārikaṃ harati, 5. stūpabhedaṃ karoti | anyadapi tu karma savipākaṃ triṡu kāleṡvatyarthaṃ vighnayati || katameṡu triṡu ? kṡāntyanāgāmitārhattvaprāptau karmātivighnakrt ||107|| mūrdhabhya: kṡāntimākirata āpāyikāni karmāṇi vidhāyopatiṡṭhante; tadvipākabhūmya- tikramāt | yathā puruṡasya deśatyāgaṃ kurvato ghanikā uttiṡṭhante | anāgāmiphalaṃ prāpnuvata: kāmāvacarāṇi vidhāyopatiṡṭhante, tathaiva sthāpayitvā drṡṭadharmavedanīyaṃ karma | arhattvaṃ prāpnuvato rūpārūpyāvacarāṇi tathaiva ||106-107|| yaduktam-"bodhisattvasya māraṇam" iti, bodhisattva: kuto yāvat, kuta upādāya bodhisattvo vaktavya: ? yato lakṡaṇakarmakrt | yata: prabhrti lakṡaṇavipākāni karmāṇyārabhate kartum, sa hi tadānīṃ niyatipatito bhavati | kathaṃ krtvā ? sa hi tasmāt kālāt prabhrti nityaṃ bhavati | sugati: kulajo'vyakṡa: pumān jātismaro'nivrt ||108|| praśastā gatirasyeti sugati:; devamanuṡyopapatte: | tasyāṃ ca sugatau kṡatriya-brāhmaṇa-grhapatimahāśālakulajo bhavati, nānya: kulīna: | ------------------- niyatipatitabodhisattvamāraṇaṃ pitrvadhānantaryasabhāgam | śaikṡamāraṇamarhadvadhānantarya- sabhāgam | saṅghāyadvārahārikāsaṅghabhedānantaryasabhāgam | stūpabhedanaṃ tathāgataduṡṭacittarudhirotpādanā- nantaryasabhāgam | saṅghāyadvārahārikā punarakṡayanīvyapahāra ityācāryavasumitra: | evaṃ tu vyācakṡate- sukhāyadvārahāriketi | yat sukhopayogikaṃ yena saṅgho jīvikāṃ kalpayati tasyāpahāra iti | tadvipākabhūmyatikramāditi | kṡāntilābhyanapāyaga ityapāyabhūmyatikramāt | tathaiveti | tadvipākabhūmyatikramāt | yathā puruṡasya deśatyāgaṃ kurvato dhanikā uttiṡṭhante, tathaivetyartha: ||107|| mahāśālakulaja iti | mahāprākārakulaja ityartha: | kṡatriyamahāśālakulajo yāvad @581 vikalānyakṡāṇyasyeti vyakṡa:, na vyakṡo'vyakṡa: | avikalendriya ityartha: | puruṡa eva na strī, kuta eva ṡaṇḍhādi: | jātismaraśca bhavati | sarvasyāṃ jātau nivartata iti nivrt, na nivrdanivrt | anivartaka ityartha: | sattvahitārthaṃ sarvadu:khaprakārai: sarvasattvavipratipattibhiścākheditatvāt | yattalloka ucyate- `āpaṇakrīto dāsa:' iti | bodhisattvāste te hi mahātmana: sarvasampatprakarṡaviśeṡaprāptā api santo niṡkāraṇakaruṇāpāratantryāt sarvasattveṡu caṇḍālakumārakasadrśamātmānaṃ nirmānatayā vyavasthāpya sattvebhya: sarvakadarthanānāṃ soḍhāro bhavanti, sarvaśramayantraṇānāṃ codvoḍhāra: | yaccaitallakṡaṇavipākaṃ karmetyuktam ||108|| jambūdvīpe pumāneva sammukhaṃ buddhacetana: | cintāmayaṃ kalpaśate śeṡa ākṡipate hi tat ||109|| jambūdvīpe eva bodhisattvo lakṡaṇavipākaṃ karmākṡipati, nānyatra; jāmbudvīpakānāṃ tīkṡṇabuddhitvāt | puruṡa eva, na strī | sammukhībhūta eva śāstari, buddhālambanayaiva cetanayā | cintāmayaṃ tatkarma; na śrutamayam, na bhāvanāmayam | kalpaśate ca śeṡa ākṡipati na bahubhaveṡu | bhagavatā tu śākyamuninottapta- vīryatayā nava kalpā apāvartitā ekanavatyā kalpairākṡiptam | ata eva coktam-"ito'haṃ, grāmaṇi, ekanavataṃ kalpamupādāya na samanusmarāmi nābhijānāmi yadekakulamapi pakṡabhikṡāpradānaheto: kṡataṃ vā syādupahataṃ vā" ( ) iti | tata: prabhrti prakrtijātismaratvāt prathamakalpāsaṃkhyeyaniryāta eva bodhisattva etāṃścaturo doṡān vyāvartayati, dvau ca guṇau pratilabhata iti pūrvācāryā: ||109|| teṡāṃ ca lakṡaṇānām ------------------- grhapatimahāśālakulaja iti | mahāgrhapatikulaja ityartha: | kadarthanā | mahāparibhavapūrvikā viheṭhanā | yayo: kāyavāco: pravrttyā parasya du:khadaurmanasye bhavata:, tadapekṡayā tannigraho yantraṇetyucyate ||108|| ekanavataṃ kalpamupādāyeti | ekanavate: pūraṇa: kalpa ekanavata:, tadupādāya | asibaddhakena grāmaṇyā nirgranthaśrāvakeṇa bhagavānukta:-"kimanarthāyāsi bho gautama kulānāṃ pratipanno yastvamīdrśe durbhikṡa iyatā bhikṡusaṅghena sārddhamaśanivadutsādayan bhikṡāmaṭasi" iti | sa bhagavatābhihita:-"ito'haṃ grāmaṇi ekanavataṃ kalpamupādāya" ( ) iti vistara: | etāṃścaturo doṡān vyāvartayatīti | durgatidoṡam, akulīnatādoṡam, vikalendriya- tādoṡam, strībhāvadoṡaṃ ceti | dvau ca guṇau pratilabhate | jātismaratāguṇam, anivartakatāguṇaṃ ceti ||109|| @582 ekaikaṃ puṇyaśatajam, kiṃ puṇyasya parimāṇam ? sannikrṡṭaṃ bodhisattvaṃ sthāpayitvā yāvat sarvasattvānāṃ bhogaphalamityeke | yāvat sarvasattvānāṃ karmādhipatyena trisāhasramahāsāhasrako loko nivartata ityapare | buddhā eva ca tatparimāṇajñā ityapare | anyo bodhisattvabhūto bhagavān kiyato buddhān paryupāsayāmāsa ? prathame kalpāsaṃkhyeye pañcasaptatisahasrāṇi, dvitīye ṡaṭsaptatim, trtīye saptasaptatim | atha kasya kalpāsaṃkhyeyasyānte katamo buddha āsīt ? pratilomānukrameṇa yathākramam- asaṅkhyeyatrayāntyajā: | vipaśyī dīpakrd ratnaśikhī, ratnaśikhini samyaksambuddhe prathamo'saṅkhyeya: samāpta: | dīpaṅkare bhagavati dvitīya: | vipaśyini tathāgate trtīya: | ------------------- sannikrṡṭaṃ bodhisattvaṃ sthāpayitveti | yo lakṡaṇavipākakarmakārī | trisāhasramahā- sāhasrako nivartata iti | yena sarvasattvakarmādhipatyena trisāhasramahāsāhasraprādurbhāva:, tasya tat parimāṇamiti | uktaṃ puṇyasya parimāṇam | teṡāmevaṃ krtaparimāṇānāṃ śatenaikaṃ mahāpuruṡalakṡaṇaṃ nirvartate | evaṃ yāvad dvātriṃśattama- mapīti | kecit taṃ vyācakṡate-buddhālambanamanaskārasammukhībhāvāt pañcāśaccetanā bhavanti | `ahamapītthaṃ syām' ityaparā: pañcāśadityevaṃ puṇyaśataṃ bhavatīti | apare varṇayanti-kāmadhāturviśatisthānāni, rūpadhātu: ṡoḍaśa, ārūpyāścatvāra:, aṡṭau ca śītanarakā ityaṡṭacatvāriṃśadvikalpaṃ traidhātukaṃ bhavati | tadālambanamasya bodhisattvasya karuṇācittamutpadyate | tatastatsamprayuktāścetanā aṡṭatvāriṃśad bhavanti | ato'nantaraṃ buddhālambana- cetanotpadyate | yathānenāsmāt traidhātukāt sattvā mocitā ityekā cetanā | ato'nantaraṃ dvitīyā cetanotpadyate | `ahamapyevaṃ mocayeyam' ityātmālambaneti pañcāśaccetanā bhavanti | tāsāṃ punardvi: sammukhībhāvāccetanāśataṃ bhavatīti | anya āhu:-prāṇātipātaviratirbuddhasya bhagavata: pañcabhi: kāraṇairupetā bhavati | pañca kāraṇāni-maulakarmapathapariśuddhi:, sāmantakapariśuddhi:, vitarkānupaghāta:, smrtyanupari- grhītatvam, nirvāṇapariṇāmitatvaṃ ceti | tadālambanā api cetanā: pañca bhavanti | evaṃ daśa karmapathālambanā daśa pañcakāścetanānāṃ pañcāśaccetanā bhavanti | tāsāṃ dvi:sammukhībhāvāccetanāśataṃ bhavatītyetat puṇyaśatam | `yathā ayamasādhāraṇadaśakuśalakarmapathanirjāto bhagavān, evamahamapi syām' iti krtvā | tadevaṃ satyekaikaṃ puṇyaśatajamityetat sidhyati | paryupāsayāmāseti | liṭyāmpratyayāntasyāseretadrūpam | paryupāsitavānityartha: | yatra @583 sarveṡāṃ tu teṡāṃ- śākyamuni: purā ||110|| śākyamunirnāma samyaksambuddha: pūrvaṃ babhūva | yatra bhagavatā bodhisattvabhūtena ādyaṃ praṇidhānaṃ krtam-`evamprakāra evāhaṃ buddho bhaveyam' iti, no'pyevaṃ kaliyuga evotpannavānāryavat, tasyāpyevaṃ varṡasahasrāntaṃ śāsanaṃ babhūva ||110|| atha kasyāmavasthāyāṃ bodhisattva: kāṃ pāramitāṃ paripūrayate ? sarvatra sarvaṃ dadata: kāruṇyād dānapūraṇam | yadā sarvasmai sarvaṃ dadāti ā akṡṇa:, ā majjāyā:, kāruṇyāt nābhyudayaviśeṡaṃ lipsamāna:-iyatā dānapāramitā paripūrṇā bhavati | aṅgacchede'pyakopāttu rāgiṇa: kṡāntiśīlayo: ||111|| yadāyamavītarāgo'pi cchidyamāneṡvaṅgeṡu nālpamapi kupyati, tadā asya kṡānti- śīlapāramite paripūrṇe bhavata: ||111|| tiṡyastotreṇa vīryasya, tiṡyaṃ tathāgataratnaguhāyāṃ tejodhātusamāpannadrṡṭyā bhagavān bodhisattvabhūta ekena pādena sthitvā sapta divasān stutavānekagāthayā- "na divi bhuvi vā nāsmin loke na vaiśravaṇālaye, na marubhavane divyasthāne na dikṡu vidikṡu ca | caratu vasudhāṃ sphītāṃ krtsnāṃ saparvatakānanām, puruṡavrṡabhastvattulyo'nyo mahāśramaṇa: kuta:" || ( ) iti | tadā kila vīryapāramitā paripūrṇā, nava ca kalpā: pratyudāvartitā: | dhīsamādhyoranantaram | ------------------- bhagavateti vistara: | prabhāsanāmnā kumbhakārakumārabhūtenāsukhodarakābhyaṅgaparicaryā bhirupasthānaṃ krtvādyaṃ praṇidhānaṃ krtam ||110|| tadāsya kṡāntiśīlapāramite paripūrṇe iti | cetasā tāvadakopata: kṡāntipāramitāparipūri: kāyavāgbhyāṃ duścaritākaraṇācchīlapāramitāparipūririti || na divi bhuvi veti vistara: | divi bhuvi veti uddeśapadanyāyenoktam | nāsmiṃlloke na vaiśravaṇālaye na marubhavane divyasthāna iti | tadvyaktyarthanirdeśapadāni | asmin loka iti | manuṡyaloke | vaiśravaṇālaya iti | cāturmahārājikasthāne | marubhavana iti | marūdbhave | trāyastriṃśa- bhavana ityartha: | divyasthāne | yāmādisthāne | lokadhātvantareṡvapi tatsadrśasyābhāvajñā- panārthamāha-na dikṡu vidikṡu ceti | atha na śraddhīyate, caratu nara: kaścid vasudhāmimāṃ krtsnāṃ sphītāṃ bahusattvādhyāsitāṃ saha parvatai: kānanaiśca | saparvatakānanāṃ svayaṃ pratyavekṡyatām ityabhiprāya: | @584 bodhe: pūrvasamanantaraṃ dhyānaprajñāpāramitayo: paripūri: | vajropamasamādhau svasyā: sampada: pāragamanāt pāramitā: | sūtra uktam-"trīṇi puṇyakriyāvastūni | dānamayaṃ puṇyakriyāvastu, śīlamayam, bhāvanāmayam" ( ) iti | kathametat trayaṃ puṇyakriyāvastu ? puṇyaṃ kriyā'tha tadvastu trayaṃ karmapathā yathā ||112|| puṇyamapyetat trayaṃ kriyāpi, vastvapi, yathāyogamiti puṇyakriyāvastu | tadyathā-karma ca te panthānaśca panthāna eva ca karmaṇa iti karmapathā uktā: | tatra dānamaye tāvat puṇyakriyāvastuni kāyavākkarma tridhā bhavati- tatsamutthāpikā cetanā, puṇyaṃ ca, kriyā ca | tatsahabhuvo dharmā: puṇyameva | śīlamayaṃ tu-kāyavākkarmaiveti tridhā bhavati | bhāvanāmayam-maitrī, puṇyaṃ ca, puṇyakriyāyāśca vastu | tatsamprayuktāyāścetanāyā maitrīmukhenābhisaṃskaraṇāt tatsahabhūścetanā, śīlaṃ ca, puṇyaṃ ca, kriyā ca | anye tatsahabhuva: puṇyasya vā kāraṇaṃ puṇyakriyā puṇyaprayogastasyā etāni trīṇi vastūni | eṡāṃ sampādanārthaṃ puṇyaprayogārambhāditi | kuśalacetanāparamārthena puṇyakriyā | tasyā etāni vastūnītyapare ||112|| ------------------- nava ca kalpā: pratyudāvartitā iti | tena vīryārambheṇaikanavatyā kalpai: paripūrṇā vīryapāramiteti krtvā | ata evoktam-ekanavatyāṃ kalpeṡvākṡiptamiti | bodhe: pūrvasamanantaramiti | kṡayānutpādajñānalakṡaṇāyā bodhe: pūrvasamanantaram | kiṃ kāraṇam ? paripūrṇapāramito hi bodhimadhigacchati, nāparipūrṇapāramita iti | yathāyogamiti | kiñcit puṇyañca kriyā ca vastu ca, kiñcit puṇyaṃ ca kriyā ca, kiñcit puṇyameva kriyā ca, kiñcit puṇyaṃ ca vastu ca, kiñcidvastveveti | katham ? ityāha- tadyatheti vistara: | karma ca te panthānaśca | prāṇātipātādaya: sapta karmapathā:, karmasvābhāvyāt cetanāpathatvācca | trayastvabhidhyādaya: panthāna eva karmaṇaścetanākhyasyeti karmapathā: | kāyavākkarma trividheti | puṇyaṃ tāvadiṡṭavipākatvāt | kriyā karmasvabhāvatvāt | vastu tatsamutthānacetanāyāstadadhiṡṭhāya pravrtte: | tatsamutthāpikā cetanā kāyavākkarmasamutthāpikā | puṇyamiṡṭavipākatvāt | kriyā manaskarmatvāt na vastu, kriyānadhiṡṭhānatvāt | tatsahabhuvo vedanādaya: | iṡṭavipākatvāt puṇyameva, na tu kriyādhiṡṭhānaṃ vā; tallakṡaṇābhāvāt | śīlamayamiti | pūrvavat traidhaṃ yojyam | maitrī puṇyamiti pūrvavad yojyam | puṇyakriyāyāśca vastu | tatsamprayuktāyā maitrī- samprayuktāyāścetanāyā maitrīmukhena maitrīvaśenābhisaṃskaraṇād abhisañcetanāt tatsahabhū: maitrī sahabhūścetanā śīlañca dhyānasaṃvarasaṃgrhītam, puṇyaṃ ca kriyā ca pūrvavat | `na hi dhyānasaṃvaraṃ pravartayeyam' ityadhiṡṭhāya cetanā pravartate | tena na kriyādhiṡṭhānam | anye tatsahabhuvo vedanādaya: @585 kimidaṃ dānaṃ nāma ? yadapi dīyate tad dānam | iha tu dīyate yena taddānam, bhavati sma | rāgādibhirapi dīyate, na cātra tadiṡṭam, ato viśeṡaṇārthamāha- pūjānugrahakāmayā | pareṡāṃ pūjānugrahakāmatābhyāṃ yena dīyate | kiṃ punastat syādyena dīyate ? kāyavākkarma sotthānam, kiṃ punastadutthānam ? yena kalāpena tadutthāpyate | āha cātra "śubhena manasā dravyaṃ svaṃ dadāti yadā pumān | tat kṡaṇaṃ kuśalā: skandhā: dānamityabhidhīyate ||" ( ) iti | mahābhogyaphalaṃ ca tat ||113|| taccaitad dānamayaṃ puṇyakriyāvastu mahābhogyaphalam | svabhāve caiṡa mayaḍ veditavya: | tadyathā-trṇamayaṃ grham, parṇamayaṃ bhājanamiti ||113|| tat khalvetad dānam- svaparārthobhayārthāya nobhayārthāya dīyate | tatra yadavītarāga: ārya: prthagjano vā vītarāgaścaitye dānaṃ dadāti, tadasyātmana evārthāya; pareṡāṃ tenānugrahābhāvāt | yadāryo vītarāga: parasattvebhyo dānaṃ dadāti sthāpayitvā drṡṭadharmavedanīyaṃ tatra ------------------- puṇyameva pūrvavat | tadevaṃ dānamaye-puṇyaṃ ca kriyā ca vastu ca, puṇyaṃ kriyā ca, puṇyaṃ ca, puṇyakriyāvastu | śīlamaye-puṇyaṃ ca kriyā ca kriyāvastu ca puṇyakriyāvastu | bhāvanāmaye- puṇyakriyāvastu ca, puṇyaṃ kriyā ca, puṇyaṃ ceti puṇyakriyāvastu | avayavasarūpāṇāmapyekaśeṡa iṡyate; "guṇo yaṅluko:" (pā^ sū^ 7.4.82) iti yathā ||112|| yadapi dīyate taddānamiti | deyaṃ vastu, karmaṇi lyuḍiti krtvā | "dīyate yena taddānam" iti | iha tu kuśalamiṡṭaṃ dānamiti | deyasya hi vastrāderavyākrtatvam | rāgādibhirapīti | ādiśabdena krodherṡyādīnāṃ grahaṇam | pūjānugrahakāmatayeti | caityā- parinivrtebhya: pūjā | indriyamahābhūtānugrahakāmā tayā | yena kalāpeneti | cittacaittakalāpena | kuśalā: skandhā iti | pañca skandhā: | kāya- vāgvijñaptistadavijñaptirapi vā rūpaskandho draṡṭavya: | svabhāve caiṡa mayaḍiti | na vikārādiṡu | tad yathā trṇamayaṃ grhamiti | na trṇānāṃ vikāro'sti | taistu nirvikāraireva tatkrtamityatastrṇamayaṃ trṇasvabhāvaṃ taditi gamyate | tatsvābhāvye'pi sati tadvikāratāṃ parikalpya mayaṭ kriyata ityabhiprāya: | "tatprakrtivacane mayaṭ" (pā^ sū^ 5.4.20) ityanena vā lakṡaṇena mayaḍ vidhīyate | evaṃ parṇamayaṃ bhājanamityetadapi vaktavyam ||113|| @586 dānaṃ pareṡāmarthāya; tena teṡāmanugrahāt | nātmano'rthāya; tadvipākabhūmeratyantasamatikrānta- tvāt | yadavītarāga: prthagjano vā vītarāga: parasattvebhyo dadāti taddānamubhayeṡāmarthāya | yadāryo vītarāgaścaitye dadāti sthāpayitvā drṡṭadharmavedanīyam, taddānamubhayeṡāṃ nārthāya | taddhi kevalaṃ gauravaṃ krtajñābhyāṃ dīyate | sāmānyena dānaṃ mahābhogyaphalamuktam | tadviśeṡa: punardātrvastukṡetraviśeṡata: ||114|| tatra tāvat- dātā viśiṡṭa: śraddhādyai:, śraddhāśīlaśrutādiguṇayukto dātā viśiṡṭo bhavati | tad dānadātrviśeṡeṇa phaladānaṃ prati viśiṡyate | sa ca tādrśo dātā satkrtyādi dadāti, satkrtya svahastaṃ kāle parānupahatya dadāti | ata: | satkārodārarucitā kālānācchedyalābhitā ||115|| ato'sya dātustat tādrśaṃ dānaṃ dattvā yathākramaṃ catvāro viśeṡā bhavanti-1. satkāralābhī bhavati | 2. udārebhyo bhogebhyo ruciṃ labhate | 3. kāle bhogān labhate nātikrāntikālāt | 4. anācchedyāṃśca bhogān labhate | nāsya bhogā: parairācchādyante, nāpyagnyādibhirvināśyante | uktaṃ yathā-dātā viśiṡyate, tadviśeṡācca dāna- viśeṡa: ||115|| atha vastu kathaṃ viśiṡyate ? ------------------- sthāpayitvā drṡṭadharmavedanīyamiti | tadubhayārthamiti krtvā sthāpyate | tadvipāka- bhūmeratyantasamatikrāntatvāt | kāmadhātoratyantasamatikrāntatvādityartha: | kāmadhāturhi dānasya vipākabhūmiriti ||114|| śrutādiguṇayukta iti | ādiśabdena tyāgaprajñālpecchatādiguṇayukta: | "satkrtyādi dadāti" iti | satkrtyetyādirasyeti satkrtyādi | kriyāviśeṡaṇametat | yathākramaṃ catvāro viśeṡā iti | satkrtya dātā satkāralābhī bhavati | svahastadātā udārebhyo bhogebhyo ruciṃ labhate | kāladātā kāle bhogān labhate; nātikrāntakālāt | yad bhoktumevāsamartha: | parānupahatya dātā anācchedyān bhogān labhate ||115|| @587 varṇādisampadā vastu, `viśiṡṭam' iti vartate | yadi yaddīyate tad varṇagandharasasparśānāmanyatamenāpi sampannaṃ bhavati | evaṃ vastu viśiṡyate | tādrśaṃ vastu dattvā kiṃ bhavati ? yathākramam surūpatvaṃ yaśasvi vā | priyatā sukumārartusukhasparśāṅgatā tata: ||116|| varṇasampannaṃ dattvā surūpo bhavati | gandhasampannaṃ dattvā yaśasvī bhavati; gandhavad yaśaso dikṡu vidhāraṇāt | rasasampannaṃ dattvā priyo bhavati | rasa iva syādu: | sparśasampannaṃ dattvā sukumārāṅgaśca bhavati, rtusukhasparśāni cāsyāṅgāni bhavanti, yathā strīratnasya ||116|| atha kṡetraṃ kathaṃ viśiṡyate ? gatidu:khopakāritvaguṇai: kṡetraṃ viśiṡyate | gativiśeṡāt tāvad viśiṡyate | tathā hyuktaṃ bhagavatā-"tiryagyonigatāya dānaṃ dattvā śataguṇo vipāka: pratikāṅkṡitavya: | du:śīlāya manuṡyabhūtāya dānaṃ dattvā sahasraguṇa:" ( ) iti | du:khaviśeṡād viśiṡyate | tathā hyaupadhikeṡu puṇyakriyāvastuṡu, glāne dānam, glānopasthāpake dānam, śītalikādiṡu ca dānamuktvoktam-"ebhi: saptabhi: aupadhikai: puṇyakriyāvastubhi: samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā na labhyaṃ puṇyānāṃ pramāṇamudgrahītum" ( ) iti | upakāritvaviśeṡād yathā-mātāpitroranyeṡāṃ copakāriṇām; rkṡamrga- jātakādyudāharaṇāt | guṇaviśeṡād yathā-"śīlavate dattvā śatasahasraguṇo vipāka:" ( ) ityevamādi | ------------------- rta-sukha-sparśāni cāsyāṅgānīti | śīte uṡṇāni, uṡṇe śītāni, sādhāraṇe sādhāraṇāni ||116|| śītalikādiṡu ceti | ādi-śabdena vardanikā-varṡalikādiṡu yathāsūtramuktametat | yathā mātāpitroriti | upakāritvaviśeṡāt kārāpakārau mahāphalau tayorbhavata:- ityartho'vagantavya: | rkṡamrgajātakādyudāharaṇād vipāka iti | evam rkṡamrgayorguhāṃ praviśya gātroṡmaśītopanayenohyamānanadyuttāraṇena copakāriṇorapakārakaraṇena sadyo'ṅgapātāt | ādiśabdena kapijātakādyudāhāryam | śīlavate dattvā śatasahasraguṇo vipāka ityevamādīti | ādiśabdena srotaāpattiphala- pratipannakāya dattvā aprameyo bhavati vipāka:, tato'prameyanara: srotaāpannāyetyādi | @588 saveṡāṃ tu dānānām- agraṃ muktasya muktāya, "yadvītarāgo vītarāgāya dattvā'tidānam, idaṃ śreṡṭhamāmiṡadāneṡu dānam" ( ) ityuktaṃ bhagavatā | bodhisattvasya ca, yadvā dānaṃ bodhisattve dadāti sarvasattvahitaheto:, tadamuktasyāpyamukte'bhyā- dānamagram | tat sthāpayitvā yāni bhagavato'nyānyaṡṭau dānānyuktāni, teṡām- aṡṭamam ||117|| `agram' iti vartate | katamānyaṡṭau ? 1. āsādya dānam, 2. bhayadānam, 3. `adānme dānam, 4. dāsyati me dānam, 5. dattapūrvaṃ me dānaṃ pitrbhiśca pitāmahaiśca' iti dānaṃ dadāti, 6. svargārthaṃ dānam, 7. kīttyarthaṃ dānam, 8. cittālaṅkārārthaṃ dānam, cittapariṡkārārtham, yogasambhārārtham, uttamārthasya prāptaye dānaṃ dadāti | tatrāsādya dānaṃ yat āsannebhya upagatebhyo dānaṃ dadātīti paurāṇā: | bhayadānaṃ yad vināśābhimukhaṃ drṡṭvā varaṃ dadāmīti dadāti | śeṡaṃ sugamatvānna vibhaktam ||117|| srota āpattiphalapratipannakāya dānaṃ dattvā aprameyavipāka:, tato'prameyatara: srotaāpannāyeti vistareṇoktaṃ sūtre | api tu- mātrpitrglānadhārmakathikebhyo'ntyajanmane | bodhisattvāya cāmeyā anāryebhyo'pi dakṡiṇā ||118|| ebhya: pañcabhya: prthagjanabhūtebhyo'pyaprameyā phalato dakṡiṇā bhavati | tatrāntya- janmā bodhisattvaścaramabhavika: | dhārmakathikaścaturvidhe kṡetraviśeṡe katamasmin pakṡe nikṡeptavya: ? upakāripakṡe | sahi mahākalyāṇamitram avidyāndhāyāṃ prajāyāṃ prajñācakṡuṡo dātā, samaviṡamasya prakāśayitā, āsravasya dharmakāyasyābhinivartayitā, samāsato buddhakrtyasya kartā ||118|| ------------------- tat sthāpayitveti | anantaroktaṃ bodhisattvadānam | taddhi samyaksambodhyarthaṃ sarva- sattvārthañca | śeṡaṃ sugamatvānna vibhaktamiti | yadetadadānme dānamityevamādikam | adānme dāna- miti | dattamanena pūrvamiti dānaṃ trtīyam | dāsyati me dānamiti caturtham | dattapūrvaṃ me pitrbhiśca pitāmahaiśceti dānamiti pañcamam | svargārthe dānaṃ ṡaṡṭham | kīrtyarthe saptamam | cittālaṅkārārthaṃ yāvaduttamārthasya prāptaye dānimityaṡṭamam | cittālaṅkārārthamrddhyartham | cittapariṡkārārtham | aṡṭau cittapariṡkāramārgāṅgāni, tadartham | yogasambhārārtham | yoganidānārtham | uttamārthasya prāpti: | arhattvaṃ nirvāṇasya vā prāpti:, tasyai prāptaye dānam | caturbhedamapyekamaṡṭamaṃ bhavati | nirvāṇa- prāpakamevaitaditi krtvā sugamamuktamācāryeṇa ||117|| @589 karmaṇāṃ tu gurulaghutvaṃ jñātukāmena samāsata: ṡaṭ kāraṇāni jñeyāni | tadyathā- prṡṭhaṃ kṡetramadhiṡṭhānaṃ prayogaścetanāśaya: | eṡāṃ mrdvadhimātratvāt karmamrdvadhimātratā ||119|| prṡṭhaṃ nāma yat krtasya punaranukriyā | kṡetraṃ nāma yatra kārāpakārā: kriyante | adhiṡṭhānaṃ karmapatha: | prayogastadarthaṃ kāyavākkarma | cetanā yayā karmapathaṃ niṡṭhāpayati | āśayastadabhiprāya:-`evaṃ caivaṃ ca kuryām', `evaṃ caivaṃ ca na kariṡyāmi' iti | kasyacit prṡṭhaparigraheṇaiva tatkarma guru sampadyate; vipākanaiyamyāvasthānāt | kasyacit kṡetravaśenaiva | tatraiva kṡetre punaradhiṡṭhānavaśāt guru sampadyate, nānyathā | yathā- mātāpitro: prāṇātipātāt, na tvevamadattādānādikāt | evamanyadapi yojyam | yasya tu sarvāṇyadhimātrāṇi bhavanti, tasyātyarthamadhimātraṃ guru karma veditavyam | yasya mrdūni, tasyātyarthaṃ mrdu veditavyam ||119|| krtaṃ ca, upacitaṃ ca karmocyate | kathaṃ karmopacitaṃ bhavati ? pañcabhi: karaṇai: | sañcetanasamāptibhyāṃ niṡkaukrtyavipakṡata: | parivārād vipākācca karmopacitamucyate ||120|| kathaṃ sañcetanata: ? sañcintya krtaṃ bhavati nābuddhipūrvam, na sahasā krtam | kathaṃ samāpti: ? kaścidekena duścaritenāpāyānyāti, kaścid yāvat tribhi: | kaścidekena karmapathena, kaścid yāvad daśabhi: | tatra yo yāvatā gacchati tasminnasamāpte krtaṃ tat karma nopacitam, samāpte tūpacitam | ------------------- caturvidha kṡetraviśeṡa iti | gatidu:khopakāriguṇakṡetre katamasmin pakṡa iti | yasmādasya gatikṡetratā ca na sambhavati | tasmāt prcchati | samaviṡamasya prakāśayiteti | dharmādharmasya ||118|| vipākanaiyamyāvasthānāditi | niyatavipākadānāvasthānādityartha: | kasyacit kṡetra- vaśenaiveti | tad yathā sāmānyapuruṡavadhāt pitrvadha: | tatraiva kṡetre punaradhiṡṭhānavaśāditi | karma- pathavaśāt katham ? ityāha-mātāpitro: prāṇātipātanād guru karma, na tvevamadattādānādikād guru | na hi mātāpitrordravyāpaharaṇakarma tadvadhavad guru bhavati; tadvadhasyānantaryasvabhāvatvāt | ādiśabdena mrṡāvādapaiśunyādigrahaṇam | evamanyadapi yojyamiti | kasyacit prayogaviśeṡeṇa guru sampadyate; vipākanaiyamyā- vasthānāt | kasyaciccetanāviśeṡeṇa | kasyacidāśayaviśeṡeṇa ||119|| nābuddhipūrvaṃ na sahasā krtamiti | atha vā-nābuddhipūrvaṃ krtam idaṃ kuryāmityasañcitya krtam | tannopacitam | avyākrtaṃ hi tat karma | na sahasā krtamiti | buddhipūrvamapi na sahasā krtam | yadabhyāsena bhāṡyākṡepānmrṡāvādādyanuṡṭhānaṃ krtaṃ tadakuśalam, na punarupacitam | yāvat tribhiriti | kāyavāṅmanoduścaritai: | @590 kathaṃ niṡkaukrtyavipakṡata: ? nirvipratisāraṃ ca tat karma bhavati, niṡpratipakṡaṃ ca | kathaṃ parivārata: ? akuśalaṃ cākuśalaparivāraṃ ca bhavati | kathaṃ vipākata: ? vipākadāne niyataṃ bhavati | evaṃ kuśalamapi yojyam | ato'nyathā karma krtaṃ bhavati, nopacitam ||120|| caitye sarāgasyātmārthaṃ dānamityuktam | tatrāsatyupabhoktari kathaṃ puṇyaṃ bhavati ? dvividhaṃ hi puṇyam-1. tyāgānvayam, tyāgādeva yadupapadyate; 2. paribhogānvayaṃ ca, deyadharmaparibhogād yadutpadyate | caitye tyāgānvayaṃ puṇyam, paribhogānvayaṃ puṇyaṃ nāsti | kathaṃ tatrāpratigrhṇati kasmiṃścit puṇyam ? kiṃ puna: kāraṇaṃ sati pratigrahītari bhavitavyam, nāsatīti ? kasyacidapyanugrahābhāvāt ? idamakāraṇam | yadi hi puṇyaṃ parānugrahādeva syāt, maitryādyapramāṇasamyagdrṡṭi- bhāvanāyāṃ na syāt | tasmādeṡṭavyaṃ caitye'pi puṇyam | maitryādivadagrhṇati | yathā maitryādiṡvantareṇāpi pratigrāhakaṃ parānugrahaṃ vā puṇyaṃ bhavati svacittaprabhavam, tathā hyatīte'pi guṇavati tadbhaktikrtaṃ svacittāt puṇyaṃ bhavati | ------------------- niṡpratipakṡaṃ ceti | pratideśanādipratipakṡābhāvata: | akuśalaṃ cākuśalaparivāraṃ ceti | ya: krtvāpyanumodata iti | vipākadāne niyatamiti | puṡṭākuśalalakṡaṇasamutpādāt | evaṃ kuśalamapi yojyamiti | katham ? sañcetanata: sañcintya krtaṃ bhavati, nābuddhipūrvaṃ krtaṃ bhavati | tadyathā-avyākrtena cittena pāṡāṇaṃ dadāmīti suvarṇapiṇḍaṃ dadyāt | krtaṃ tat, na punarupacitam | avyākrtaṃ hi tat karma, na sahasā krtam | yathā bhāṡyākṡepāt satyavacanaṃ krtaṃ tat kuśalam, na punarupacitam | kaścidekena sucaritena sugatiṃ yāti, kaścid yāvat tribhi:; kaścidekena karmapathena, kaścid yāvaddaśabhi: | tatra yo yāvatā gacchati, tasminnasamāpte krtaṃ karma, nopacitam | samāpte tūpacitam | evaṃ yāvad vipākadāne niyatamiti sambhavato yojyam ||120|| caitye sarāgasyeti vistara: | "svaparārthobhayārthāya" (abhi^ ko^ 4.114) ityatra | puṇyameva tyāgānvayamapaśyannāha-kasyacidapyanugrahābhāvāditi | sati hi pratigrahītari yuktaṃ tyāgānvayaṃ puṇyam | tatra hi prītyanugraheṇa grahītā yujyata iti | "maitryādivadagrhṇati" iti | maitryādiṡveva maitryādivat | agrhṇati asati pratigrāhake puṇyaṃ bhavati | asatyapi parānugrahe; kuśalamūlādibalādhānāt | tathā hyatīte'pi guṇavati tathāgatādau tadbhaktikrtaṃ caityadānaṃ puṇyaṃ bhavati | @591 dānamānakriyā tarhi vyarthā prāpnoti ? na; tatkarmasamuttāpikāyā bhakte: prakrṡṭatara- tvāt | yathā hi śatruvadhābhiprāyasya tatsamutthitaṃ kāyavākkarma śatrusaṃjñayā tasmin mrte'pi kurvato bahutaramapuṇyaṃ jāyate nābhiprāyamātreṇa; tathā hyatīte'pi śāstari tadbhaktisamutthāṃ dānamānakriyāṃ kurvato bahutaraṃ puṇyaṃ jāyate, na bhaktimātreṇa, yadi svakṡetre dānakriyābījamiṡṭaphalaṃ bhavati, kukṡetre tarhyaniṡṭaphalaṃ bhaviṡyati ? kukṡetre'pīṡṭaphalatā phalabījāviparyayāt ||121|| kukṡetre'pi hi phalasya bījādaviparyayo drṡṭa:-mrdvīkābījānmrdvīkāphala- mevotpadyate madhuram, nimbabījānnimbameva tiktam | evaṃ kukṡetre'pi parahitādhyāśayapravrttasya dānabījasyeṡṭameva phalaṃ nirvartate, nāniṡṭam | kṡetradoṡāt tu tadbījamalpaphalaṃ vā bhavati, aphalaṃ vā ||121|| gataṃ dānamayapuṇyakriyāvastu saprasaṅgam || śīlamayaṃ vaktavyam ? taducyate- dau:śīlyamaśubhaṃ rūpaṃ śīlaṃ tadvirati:, akuśalaṃ hi rūpaṃ dau:śīlyamucyate | tasmād virati: śīlam | sā punarvirati:- dvidhā | yayā ca viramyate vijñaptyā, yacca tadviramaṇam avijñapti: | ------------------- dānamānakriyā tarhi vyarthā prāpnotīti | yadi svacittādeva puṇyaṃ bhavet cittenaiva dānamānāvanuṡṭheyau; kasmād dānamānau bhagavataścittamātreṇa cintayato yā bhakti:, tata iyaṃ dānamānau kurvato bhakti: prakrṡṭatarā; kāyavākkarmaṇorapi pravartanāt | cittamātreṇa hi cintayato bhakti: kāyavākkarmaṇī na pravartayata: | yathā hīti vistara: | yathā hi `śatrūn hanmi' iti krtābhiprāyasya kasyacit tatsamutthitaṃ tadabhiprāyasamutthitaṃ kāyavākkarma śatrusaṃjñayā `śatrurayaṃ na tāvanmriyate' ityanayā saṃjñayā tasmin mrte'pi kurvato bahutaramapuṇyaṃ jāyate; cetanānubandhāt | nābhiprāyamātreṇa kriyāśūnyena | tathā hyatīte'pi parinirvrte'pi bhagavati tadbhaktisamutthāṃ śāstrbhaktisamutthāṃ dānamānakriyāṃ prṡṭhabhūtāmiva kurvato bahutaraṃ puṇyaṃ jāyate | na bhaktimātreṇa | kriyāśūnyeneti | kukṡetre tarhyaniṡṭapalaṃ bhaviṡyatīti | taskarādibhyo dānamaniṡṭapalamiti nirgranthā: | sukṡetre hīṡṭaphalam, kukṡetre tu viparītamiti ? ato bravīti-"kukṡetre'pīṡṭaphalatā phalabījā- viparyayāt" iti | na kṡetraviśeṡādiṡṭaṃ phalamiti brūma: | kiṃ tarhi ? viśiṡṭamiti | na hi sukṡetre prāṇātipātādibījasyeṡṭaṃ phalaṃ bhavatīti | kukṡetre'pi hi phalasya mrdvīkāphalasya bījāt mrdvīkābījāt aviparyayo drṡṭa: | mrdvīkāphalameva madhuraṃ drṡṭamityartha: | na tu nimbaphalamevam | nimbabījānnimbaphalameveti | tiktamiti | mrdvīkābījaṃ kuśalasyodāharaṇam, nimbabījamakuśalasya ||121|| "dau:śīlyamaśubhaṃ rūpam" iti | prāṇātipātādilakṡaṇaṃ prakrtisāvadyaṃ rūpaṃ dau:śīlyam || @592 na ca kevalaṃ dau:śīlyād virati: śīlam, kiṃ tarhi ? pratikṡiptācca buddhena, yadapi na prakrtyā dau:śīlyam, bhagavatā ca buddhena pratikṡiptamakālabhojanādikam, tasmādapi dvidhā virati: śīlam | samāttaśikṡasya tu tadadhyācārād dau:śīlyaṃ jāyate || uktaṃ samāsena śīlam || viśuddhaṃ tu caturguṇam ||122|| tattu śīlaṃ caturguṇaṃ bhavati | viparyayādaviśuddham ||122|| atha kathaṃ caturguṇam ? ityāha- dau:śīlyataddhetvahataṃ tadvipakṡasamāśritam | dau:śīlyena tāvadanupahataṃ bhavati yathoktena dau:śīlyena | hetunāpyanupahataṃ bhavati | lobhādibhi: kleśopakleśai: dau:śīlyavipakṡāśritaṃ ca bhavati | smrtyupasthānasanni- śritatvāt samāśritaṃ ca bhavati | nopapattiviśeṡāśritam; nirvāṇapariṇāmitatvāt | pañcabhi: kāraṇai: ityapare | 1. maulai: karmapathairviśuddhaṃ bhavati, 2. sāmantakai- rviśuddham, 3. vitarkairanupahatam, 4. smrtyānuparigrhītam, 5. nirvāṇapariṇāmitaṃ ceti | caturvidhaṃ śīlamityapare | 1. bhayaśīlam-yadājīvikāślokadaṇḍadurgatibhayāt pālyate | 2. āśāstiśīlam-yadbhavabhogasatkāratrṡṇākrtam | 3. bodhyaṅgānulomaṃ śīlam-yanmokṡārthaṃ samyagdrṡṭikānām | 4. pariśuddhaṃ śīlam-anāsravaśīlam; nirmalatvāditi || gataṃ śīlam || ------------------- "pratikṡiptācca buddhena" iti | prajñaptisāvadyatvāt | samāttaśikṡasya tu tadadhyācārād dau:śīlyamiti | grhītatadviramaṇasya bhagavadvacanānādarād dau:śīlyaṃ jāyate | arthāduktaṃ bhavati- asamāttaśikṡasya na dau:śīlyamiti | "viśuddhaṃ tu caturguṇam" iti | catvāro guṇā asyeti caturguṇam ||122|| dau:śīlyena yathokteneti | "dau:śīlyamaśubhaṃ rūpam" ityanena | lobhādibhiriti | na tairdau:śīlyahetubhi: samudācaradbhirupahataṃ bhavati | dau:śīlyavipakṡāśritamityartha: | maule: karmapathairviśuddhamiti | prāṇātipātādibhirmaulairakhaṇḍitamityartha: | sāmantakai- rviśuddhamiti | prāṇātipātādiprayogairadūṡitamityartha: | vitarkairiti | kāmavitarkādibhi: | smrtyānu- pagrhītamiti | kāyādismrtyupasthānairdrḍhīkrtam | śīlasmrtyā vānuparigrhītam | āśāstiśīlamiti | āśāsti: = prārthanā | yadbhavabhogasatkāratrṡṇākrtamiti | bhave bhoge ca satkāre ca yā trṡṇā, tayā yat samāttamityartha: | samyagdrṡṭikānāmiti | buddhaśāsana- pratipannānām | anyatīrthikānāṃ hi na bodhyaṅgānukūlam; asaddrṡṭikatvāt | @593 samāhitaṃ tu kuśalaṃ bhāvanā, kimidaṃ samāhitaṃ nāma ? samādhisvabhāvaṃ sahabhū yat | kimarthametat bhāvane- tyucyate ? cittavāsanāt ||123|| taddhi samāhitaṃ kuśalamatyarthaṃ vāsayati; guṇaistanmayīkaraṇāt santate: | puṡpaistilavāsanāvat dānaṃ tāvanmahābhogatāyai saṃvartata ityuktam ||123|| atha śīlaṃ bhāvanā ca ? svargāya śīlaṃ prādhānyād visaṃyogāya bhāvanā | dānamapi svargāya śīlaṃ prādhānyāt | śīlamapi visaṃyogāya | bhāvanā tu prādhānyāt | sūtra uktam-"catvāra: pudgalā brāhmaṃ puṇyaṃ prasavanti" ( ) iti | ------------------- "samāhitaṃ tu kuśalam" iti | samāhitagrahaṇamasamāhitanivrttyartham | kuśalagrahaṇaṃ samāhitāsvādanāsamprayuktakliṡṭadhyānanivrttyartham | tat samāhitaṃ kuśalasadrśamutpadyate | samādhisvabhāva-sahabhū yaditi | samādhisvabhāvaṃ tena ca saha bhavati yadityartha: | taddhi samāhitamiti vistara: | tat samāhitaṃ kuśalamatyarthaṃ cittaṃ saṃvāsayati | bhāvayati | asamāhitamapi vāsayati | na tvevamatyarthamiti darśayati | katham ? ityāha-guṇaistanmayīkaraṇāt santate: | yasmāt samādhiguṇaistanmayīkriyate cittasantati: | atra drṡṭāntamāha-puṡpaistila- vāsanāvaditi | yathā puṡpaistilā bhāvyante puṡpagandhamayīkaraṇāt, tadvat | tadidamuktaṃ bhavati- bhāvanā = vāsanā, tatsvabhāvaṃ puṇyaṃ bhāvanāmayamiti ||123|| atha śīlaṃ bhāvanā ca | `kasmai saṃvartate' iti vākyaśeṡato'rthaṃ prcchati | svargāya śīlaṃ prādhānyāditi | śīlaṃ prādhānyena svargāya bhavati | anyattu na prādhānyena svargāya bhavati | kimanyat ? dānam | dānamapi hi svargāya sambhavati | śīlamapi visaṃyogāya sambhavati; śamathavipaśyanayo: śīlapratiṡṭhānatvāt | bhāvanā prādhānyena visaṃyogāya | sākṡād visaṃyoga- prāpakatvāt, prahāṇamārgasaṃgrhītatvād vā | puṇyakriyāvastuprasaṅgenedamupanyasyate- sūtra uktam-catvāra: pudgalā: brāhmaṃ puṇyaṃ prasavanti | apratiṡṭhite prthivīpradeśe tathāgatasya śārīraṃ stūpaṃ pratiṡṭhāpayati-ayaṃ prathama: pudgala: brāhmaṃ puṇyaṃ prasravati | cāturdeśe bhikṡusaṅghe ārāmaṃ niryātayati, tatraiva cārāme vihāraṃ pratiṡṭhāpayati-ayaṃ dvitīya: pudgalo brāhmaṃ puṇyaṃ prasavati | bhinnaṃ tathāgataśrāvakasaṅghaṃ pratisandadhāti-ayaṃ trtīya: pudgala: brāhmaṃ puṇyaṃ prasavati | maitrīsahagatena cittenāvaireṇāsapatnenāvyābādhena vipulena mahadgatenāpramāṇena subhāvitenaikāṃ diśamadhimucya spharitvopasampadya viharati, tathā dvitīyām, tathā trtīyām, @594 katamat tad brāhmapuṇyam ? yattallakṡaṇavipākasya karmaṇa: parimāṇajñāpanāyoktamiti vaibhāṡikā: | pūrvācāryāstu vyācakṡate- caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṡu modanāt ||124|| yāvatā puṇyena kalpaṃ svargeṡu modate, idaṃ brāhmaṃ puṇyam; brahmapurohitānāṃ kalpāyuṡkatvāt | nikāyāntare gāthāṃ paṭhanti- "brāhmaṃ puṇyaṃ prasavati kalpaṃ svargeṡu modate" ( ) iti ||124|| āmiṡadānamuktam || dharmadānaṃ vaktavyam | tadidamucyate- dharmadānaṃ yathābhūtaṃ sūtradyakliṡṭadesanā | sūtrādīnāṃ yathābhūtamakliṡṭadeśanā dharmadānam | ato mahatīṃ ta ātmana: puṇyajyāniṃ kurvanti, ye viparītadharmaṃ deśayanti | kliṡṭacittā vā lābhasatkārayaśāṃsi vāñchanta: | uktaṃ puṇyakriyāvastubhedena trividhaṃ kuśalam || puna:- puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā ||125|| puṇyabhāgīyaṃ yadiṡṭavipākaṃ mokṡabhāgīyam, yasminnutpanne niyataṃ parinirvāṇadharmā ------------------- tathā caturthīm, ityūrdhvamadhastiryak sarvata: sarvamimaṃ lokaṃ spharitvopasampadya viharati-ayaṃ caturtha: pudgalo brāhmaṃ puṇyaṃ prasavati" ( ) iti | yattallakṡaṇavipākasya karmaṇa: parimāṇajñāpanāyoktamiti | yaduktam-sannikrṡṭaṃ bodhasattvaṃ sthāpayitvā yāvat sarvasattvānāṃ bhogaphalamityevamādi | idaṃ brāhmaṃ puṇyamiti | brahmaṇāmidaṃ brāhmam | brahmapurohitāścātra brahmaśabdenocyante | kasmāt ? brahmapurohitānāṃ kalpāyuṡkatvāt | brahmapurohitānāṃ hi kalpamāyuruktam | anena ca karmaṇā kalpaṃ svargeṡu modate | brāhmaṃ puṇyaṃ prasavati kalpaṃ svargeṡu modata iti nikāyāntara- pāṭhavacanāt | tatsādharmyādetad brāhmaṃ puṇyamucyate | nanu ca kāmadhātau nāsti kuśalasya karmaṇa: kalpaṃ vipāka iti ? satyamekasya nāsti; ekādhiṡṭhānāstu bahvyaścodanā bhavanti | yāsāṃ krameṇa kalpapramāṇaṃ svārgikaṃ phalamabhinirvartate; cyutasya punastatraiva janmasandhānāt | brhat puṇyaṃ brāhmamityapare ||124|| sūtrādīnāmiti | ādiśabdena dvādaśānāmaṅgānāṃ grahaṇam | sūtra-geya-vyākaraṇa-gāthā- udāna-nidānāvadāna-itivrttaka-jātaka- vaipulyādbhutadharmopadeśā iti dvādaśānāmaṅgānām | akliṡṭadeśaneti | akliṡṭacittasamutthāpitetyartha: | puṇyabhāgīyamiti | puṇyasya bhāga: prāptiriti puṇyabhāga: | iṡṭaphalaprāptirityartha: | tasmai @595 bhavati | yasya saṃsārādīnavanairātmyanirvāṇaguṇadyotikāṃ kathāṃ śrutvā romaharṡāśrupātau bhavata: tasyāsti mokṡabhāgīyaṃ kuśalamūlamityavaseyam | prāvrṡīvāṅkuraprarohāt khalavileṡu bījāstitvam | nirvedhabhāgīyamūṡmādi catuvirdhaṃ paścād vyākhyāsyāma: ||125|| yadidaṃ loka ucyate lipimudrāgaṇanā kāvyaṃ saṃkhyeti, ka eṡāṃ svabhāva: ? prayogapravartitaṃ karma sasamutthāpakaṃ tridhā | lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam ||126|| yogapravartitamiti upāyaviśeṡapravartitam | tridhā karmeti kāyavāṅmanaskarma | tatra lipimudre tāvad yogapravartitaṃ kāyakarma sasamutthānam | gaṇanā kāvyaṃ ca vākkarma | ityetāni pañcaskandhasvabhāvāni | saṃkhyā manaskarma, yanmanasā saṅkalanaṃ dharmāṇām ||126|| dharmāṇāmidānīṃ kecit paryāyā ucyante- sāvadyā nivrtā hīnā: kliṡṭā dharmā:, kliṡṭānāṃ dharmāṇāṃ sāvadyā nivrtā hīnā iti paryāyā: | ------------------- hitaṃ puṇyabhāgīyam | ata evoktam-yadiṡṭavipākamiti | tatprāptyanukūlamiti | athavā trayo bhāgā:-puṇyo bhāga:, apuṇyo bhāga:, aniñjyo bhāga:; tasmai hitaṃ puṇyabhāgīyam | athavā- puṇyaṃ bhajata iti puṇyabhāk, puṇyabhāgeva puṇyabhāgīyam | svārthe ka-pratyaya: | evaṃ mokṡabhāgīyam | atha vā saṃsārabhāga:, mokṡabhāgaśceti dvau bhāgau | tatra yanmokṡabhāgāya hitaṃ tanmokṡabhāgīyam | mokṡaprāptirvā mokṡabhāga:, tasmai hitam tatprāptyanukūlamiti mokṡabhāgīyam | tasya lakṡaṇaṃ paścād vakṡyate | evaṃ nirvedhabhāgīyamapi yojyam | paścād vyākhyāsyāma iti | "tata ūṡmagatotpatti:" (abhi^ ko^ 6.17) ityatra | karmādhikāreṇaiṡāṃ karmasvabhāvānāṃ lakṡaṇa- mucyate ||125|| yadidaṃ loka ityādi | sasamutthānamiti | sacittacaitasikakalāpam | yena tat kāya- karmotthāpyate | tat kāyakarma sasamutthānaṃ yogapravartitam | lipirmudrā ca | kāraṇe kāryopacārāt | yena hi kāyakarmaṇā lipirlikhyate, mudrā vā khanyate, sā lipirmudrā ca śāstre'bhiprete; na yathā loke hyakṡaracihnaṃ pustakādau lipiriṡyate | akṡarānakṡaracihnaṃ ca mudreti | gaṇanā kāvyañca vākkarma | yogapravartitaṃ sasamutthānamiti vartate | pañcaskandhasvabhāvānīti | lipimudrayo: kāyakarma rūpaskandha: | gaṇanākāvyayorvākkarma rūpaskandha: | vedanādayastūbhayatrāpi samutthānabhūtāścatvāra: skandhā iti | pañcaskandhasvabhāvānyetāni bhavanti | yanmanasā saṃkalanaṃ dharmāṇāmiti | ekaṃ dve trīṇītyevamādi sā saṅkhyā | yattu vācā na manasā sā gaṇanetyābhidhārmikā: | iyaṃ ca saṅkhyā saparivāragrahaṇāccatu:skandhasvabhāvā ||126|| lipyādilakṡaṇanirddeśānuṡaṅgeṇa sāvadyādīnāmapi dharmāṇāṃ lakṡaṇanirddeśopanyāsa: | dharma- skandhakavibhāṡāyāmete paryāyā nirdiṡṭā: | tatpratyāsanneyamiti | ime paryāyā upanyasyanta ityapara: sambandha: | sahāvadyena kleśalakṡaṇena vartanta iti sāvadyā: | kleśacchāditatvānnivrtā: | kleśā @596 śubhāmalā: | praṇītā:, kuśalānāsravāṇāṃ praṇītā iti paryāya: | hīnapraṇītebhyo'nye madhyā iti siddhaṃ bhavati | saṃskrtaśubhā: sevyā:, kuśalasaṃskrtānāṃ sevitavyā iti paryāya: | śeṡā asevitavyā iti siddhaṃ bhavati | kasmādasaṃskrtaṃ na sevyam ? anabhyasanīyatvād, aphalatvācca | phalārthaṃ hi sevā bhavati || sottarā anye sarvadharmā: | mokṡastvanuttara: ||127|| nahi nirvāṇād viśiṡṭataramasti | tacca sarvebhyo viśiṡṭam; kuśalanitya- tvāt ||127|| abhidharmakośabhāṡye karmanirdeśo nāma caturtha kośasthānamiti || ------------------- api hi samprayogiṇā kleśāntareṇa nivrtā: | niṡkrṡṭatvādāryaistyaktatvād vā hīnā: | kliṡṭāstu kleśayogato'vagantavyā: | "śubhāmalā:" | kuśalānāsravā: | te praṇītā: | śuddhiprakarṡagatatvāt | hīnapraṇītebhyo'nye madhyā iti siddhamiti | kliṡṭā eva hīnā: | śubhāmalā eva ca praṇītā ityavadhāraṇādato'nye na hīnā: | na praṇītā iti madhyā: siddhā: | "saṃskrtaśubhā: sevyā" iti | aviśeṡeṇa sāsravā anāsravā vā sevitavyā: | paryupāsitavyā: | santānādhyāropaṇata: | śeṡā asevitavyā iti | ke śeṡā: ? asaṃskrtāśca ye, na ca kuśalā: | kliṡṭā nivrtāvyākrtā ityartha: | anabhyasanīyatvāditi | pauna:punyena kartumaśakyatvādityartha: | anupādyatvādityapare | aphalatvācceti | saṃskrtasya hi hetuphale | nāsaṃskrtasya te iti | sottarā iti sātiśayā | akuśalā nivrtāvyākrtānāmaniṡṭavipākābhāvāt | nivrtāvyākrtā anivrtāvyākrtai: saṃskrtā sottarā; teṡāmakliṡṭatvāt | te'pi kuśalāsāsravai: sottarā:; kuśalasāsravāṇāmiṡṭaphalatvāt | te'pyanāsravai: sottarā:; niṡkleśatvāt | anāsravā api saṃskrtā asaṃskrtai: sottarā; asaṃskrtānāṃ nityatvāt | saṃskrtāvapyākāśāpratisaṅkhyānirodhau pratisaṅkhyānirodhena sottarau; pratisaṅkhyānirodhasya kuśalanityatvāt | "mokṡastvanuttara:" | na hi nirvāṇād viśiṡṭatamamasti | tathā hyuktam-"ye kecid bhikṡavo dharmā: saṃskrtā vā asaṃskrtā vā virāgasteṡāmagra ākhyāyate" ( ) iti | pratisaṅkhyānirodho hi nityatvāt sarvasaṃskrtebhya utkrṡṭa: | kuśalatvāccāsaṃskrtābhyā- mākāśāpratisaṅkhyānirodhābhyāmutkrṡṭatara iti ||127|| abhidharmakośavyākhyāyāṃ sphuṭārthāyāṃ caturthakośasthānaṃ samāptam || @597 * oṃ^ namo buddhāya * pañcamaṃ kośasthānam (anuśayanirdeśa:) "karmajaṃ lokavaicitryam" (abhi^ 4.1) ityuktam | tāni ca karmāṇya- nuśayavaśādupacayaṃ gacchanti, antareṇa cānuśayān bhavābhinirvarttane | na samarthāni bhavanti | ato veditavyā:- mūlaṃ bhavasyānuśayā:, kleśo hi pravartamāno daśa krtyāni karoti-mūlaṃ drḍhīkaroti, santatimavasthā- payati, kṡetramāpādayati, ni:ṡyandaṃ nirvartayati, karmabhavamabhinirharati, svasambhāraṃ ------------------- sphuṭārthavyākhyāyāṃ pañcamaṃ kośasthānam (anuśayanirdeśa:) `karmajaṃ lokavaicitryam' ityuktamiti | caturthasyādāvuktam | ato'nena sambandhenā- nuśayopanyāsa iti sambandhaṃ darśayati | tāni ca karmāṇi yathoktalakṡaṇaprabhedāni anuśaya- vaśādupacayaṃ gacchanti | vipākanaiyamyenātra uttiṡṭhante | vipākadānāya niyatībhavantītyartha: | antareṇa cānuśayān vinānuśayairbhavasya janmo'bhinirvartane utpādane na samarthāni bhavanti kuśalānyakuśalāni vā karmāṇi | na hārhata: paunarbhavikāni karmāṇyanityāni na santi, anuśayābhāvāttu punarbhavābhinirvartane na samarthāni bhavanti | ata evaiṡāmanityatvaṃ sidhyati | hyarthe cāyaṃ ca: paṭhitavya:; yasmādantareṇānuśayān bhavābhinirvartane na samarthāni bhavanti, tasmādanuśayavaśādupacayaṃ gacchantītyabhiprāya: | apare punaretad vyākhyādvayamevaṃ vyācakṡate-tāni ca karmāṇyanuśayavaśādupacayaṃ gacchanti | yānyakrtāni karmāṇi, tānyanuśayavaśāt punarbhavābhinirvartana upacīyanta ityartha: | na hyarhatāṃ karmāṇi punarbhavābhinirvartana upacīyante, antareṇa cānuśayān bhavābhinirvartane na samarthāni bhavantīti | yāni ca krtāni, tānyapyantareṇānuśayān bhavābhinirvartane na śaktāni bhavanti | na hyarhatāṃ prthagjanāvasthāyāṃ krtāni kuśalākuśalāni paunarbhavikānyanityāni karmāṇi na santi, anuśayavaikalyāttu tāni bhavābhinirvartane na samarthāni-ityevaṃ prthagarthābhidhānāt samuccaye'yaṃ cakāra iti | mūlaṃ bhavasyānuśayā iti | punarbhavasya karmabhavasya vā mūlam anuśayā ityabhiprāya: | mūlaṃ drḍhīkarotīti | prāptirhi mūlam | tāmucchedārthena drḍhīkarotītyartha: | santatimavasthāpayatīti | paramparayā kleśaprabandhaṃ sthāpayatītyartha: | kṡetramāpādayatīti | āśrayamātmotpattyanukūlaṃ karotītyartha: | niṡyandaṃ nirvartayatīti | svaniṡyandamupakleśaṃ janayati | tadyathā-rāga āhrī- @598 parigrhṇāti, ālambane sammohayati, vijñānasroto namayati, kuśalapakṡādvyutkrāmyati, bandhanārthaṃ ca spharati dhātvanitakramaṇayogeneti | kati ceme'nuśayā: ? ṡaḍ, samāsena ṡaṭ | katame ? rāga: pratighastathā | mano'vidyā ca drṡṭiśca vicikitsā ca, tathāgrahaṇaṃ rāgavaśenānyeṡāmapyālambanānuśāyitajñāpanārtham | etacca paścāt pravedayiṡyāma: | te puna: ||1|| ṡaḍrāgabhedā saptoktā:, ------------------- kyauddhatyamatsarān janayati, dveṡa: krodherṡye ityādi | karmabhavamabhinirharatīti | karma eva bhava: = karmabhava:, taṃ punarbhavābhinirvrttaye janayatītyartha: | idamasya `mūlaṃ bhavasyānuśayā:' ityarthasandarśanārtham | svasambhāraṃ parigrhṇātīti | svasambhāra: = kleśasyāyoniśo manaskāra:, taṃ parigrhṇāti | tasyānāgatasya hetubhāvenāvatiṡṭhata ityartha: | ālambane sammohayatīti | yathābhūtā- grahaṇāt, buddhyupaghātād vā sammohayatīti | vijñānasroto namayatīti | vijñānasantatimālambane punarbhave vā namayati | yadi `mūlaṃ bhavasya' iti punarbhavagrahaṇam, idamasyodāharaṇam | kuśalapakṡād vyutkrāmaya- tīti | kuśalapakṡāt parihāpayati | bandhanārthaṃ ca spharati | bandhanakāryaṃ vyāpnoti, tanotītyartha: | katham ? ityāha-dhātvanatikramaṇayogena | dhātvanatikramaṇaprakāreṇetyartha: | tadidamuktaṃ bhavati- ya: kleśo yaddhātuka: sa taṃ dhātuṃ nātikrāmyatīti | ṡoḍaśetyanya: | eṡu ṡaṭ prakṡipya | āśrayadauṡṭhulyaṃ janayati, akarmaṇyatāpādanāt | guṇān dveṡṭi, tadvirodhitvāt | apavādānāspadīkaroti, vidvadvigarhitakāyakarmotthāpanāt | satpathā- dudvartayati, viparītadaiśikasaṃsevābhimukhīkaraṇāt | vividhānarthabījaṃ ropayati, sarvasaṃsāra- vyasanānāṃ tatprabhavatvāt | ādhipatyaphalena ca lokasyāniṡṭamupasaṃharati, tadvegena bāhyabhāva- vikārāpatte: | rāgavaśenānyeṡāmapīti | yatra rāga: tatrālambane'nye pratigrahādayo'pyanuśerate | "premād dveṡo jāyate, mānādayo'pi" ( ) iti sūtram | ata eva ca rāgānuśayanābhāvād anāsravavisabhāgadhātvo: kleśā nānuśerata iti | etacca paścāt pravedayiṡyāma iti | "yaddhi vastu ātmadrṡṭitrṡṇābhyāṃ svīkrtam, tatrānye'pyanuśayā anuśayitumutsahante, ārdra iva paṭe rajāṃsi saṃsthātum" ( ) ityetat jñāpayiṡyāma: ||1|| @599 ta ete ṡaḍanuśayā: sūtre rāgasya dvidhā bhedaṃ krtvā saptoktā:-kāmarāgānuśaya:, pratighānuśaya:, bhavarāgānuśaya:, mānānuśaya:, drṡṭyanuśaya:, vicikitsānuśaya iti | kathamidaṃ jñātavyam-kāmarāga evānuśaya: kāmarāgānuśaya:, āhosvit kāma- rāgasyānuśaya: kāmarāgānuśaya: ? kiṃ cāta: ? kāmarāga evānuśayaścet sūtravirodha:- "ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati | utpannasya kāmarāga- paryavasthānasyottarani:saraṇaṃ yathābhūtaṃ prajānāti | tasya tatkāmarāgaparyavasthānaṃ sthāmaśa: samyaktvasusamavahataṃ sānuśayaṃ prahīyate" iti | kāmarāgasyanuśayaśced viprayuktānuśaya- prasaṅgādabhidharmavirodha:-"kāmarāgānuśaya stribhirindriyai: samprayukta:" iti ? kāmarāga evānuśaya iti vaibhāṡikā: | evaṃ yāvadvicikitsaivānuśaya iti | nanu coktam-evaṃ sūtravirodha iti ? nāsti virodha: | sānuśayaṃ sānubandha- mityarthāt | aupacāriko vā sūtre'nuśayaśabda: prāptau | tadyathā-du:kho'gniriti | lākṡaṇikastvabhidharme kleśa evānuśayaśabda: | tasmāt samprayuktā evānuśayā: | kathamidaṃ gamyate ? anuśayānāṃ "cittakleśakaratvādāvaraṇatvācchubhairviruddhatvāt" | yasmādanuśayai: kliṡṭaṃ cittaṃ bhavatyapūrvaṃ kuśalaṃ notpadyate, utpannācca parihīyate, ------------------- āhosvit kāmarāga evānuśaya iti | vaibhāṡikanayena paryavasthānamevānuśaya: | vātsīputranayena prāptiranuśaya: | sautrāntikanayena bījam | uttarani:saraṇamiti | paścānni:saraṇa- mityartha: | sthāmaśa: susamavahatam | balaśa: suṡṭhu samyag avahatamityartha: | sānuśayaṃ prahīyata iti | idamatrodāharaṇam | idamatra viruddhyate | sahayogasamāse hi anyatvaṃ drṡṭam, tadyathā- saputro devadatta iti | tathā ca sati sūtravirodha: | abhidharmavirodha iti | kāmarāgānuśayāstri- bhirindriyai: samprayuktā:, katamaistribhi: ? sukha-saumanasya-upekṡendriyai: samprayuktā iti | na hi viprayuktasya prāptilakṡaṇasya ebhirindriyai: samprayogo yujyata iti śāstravirodha: | sānuśayaṃ sānubandhamityarthāditi | kāmarāgasyānubandho'nuśayaśabdenokta: | anubandha: puna: kleśāntarasyotpādānukūlyenāvasthānam | anuvrttirvā anuśaya: | sānuśayaṃ prahīyate, na punaranuvartate saṃkleśa ityartha: | aupacāriko vā sūtre'nuśayaśabda: | upacāre bhava aupacārika: | kutraupacārika: ? ityāha-prāptau | mukhyavrttyā paryavasthāne'nuśayaśabdo vartate, upacāreṇa tu prāptau; tasyānuśayahetubhāvāt | tadyathā du:khavedanāhetutvād agnirdu:kha ityucyate, tadvat | lākṡaṇikastvabhidharme'nuśayaśabda: | lakṡaṇe bhava:, lakṡaṇena vā dīpyati lākṡaṇika ityāha- kleśa eveti | ālambanasamprayogataścānuśerata ityanuśayā iti | tasmāt samprayuktā evānuśayā: | atra cārthe ślokamudāharanti- "cittakleśakaratvādāvaraṇatvācchubhairviruddhatvāt | kuśalasya copalambhādaviprayuktā ihānuśayā:" || iti || cittakleśakaratvāditi | asya vivaraṇam-yasmādanuśayai: kliṡṭaṃ cittaṃ bhavati, na @600 tasmānna viprayuktā: | atha viprayuktairapyevaṃ syāt, kuśalaṃ na kadācidapyupalabhyeta; teṡāṃ nityaṃ sannihitatvāt | upalabhyate ca, ata: "kuśalasya copalambhādaviprayuktā ihānuśayā:" || ( ) iti | tadidamajñāpakam; yasmādyo hi viprayuktamanuśayamicchati sa etat sarvamanuśayakrtaṃ necchati, kleśakrtamevecchati | evaṃ tu sādhu yathā sautrāntikānām | kathaṃ ca sautrāntikānām ? kāmarāga- syānuśaya: kāmarāgānuśaya iti | na cānuśaya: samprayukto na viprayukta:, tasyā- dravyāntaratvāt | prasupto hi kleśo'nuśaya ucyate, prabuddha: paryavasthānam | kā ca tasya prasupti: ? asammukhībhūtasya bījabhāvānubandha: | ka: prabodha: ? sammukhībhāva: | ko'yaṃ bījabhāvo nāma ? ātmabhāvasya kleśajā kleśotpādanaśakti: | yathānubhavajñānajā smrtyutpādanaśakti:, yathā cāṅkurādīnāṃ śāliphalajā śāliphalotpādana- śaktiriti | yastu kleśānāṃ bījārthamarthāntaraṃ viprayuktamanuśayaṃ kalpayati tena smrti- bījamapyarthāntaraṃ kalpayitavyaṃ jāyate | ------------------- viprayuktai: kliṡṭaṃ cittaṃ bhavati | āvaraṇatvāditi | asya padasya vivaraṇam-apūrvaṃ kuśalaṃ notpadyata iti | sānuśaye citte kuśalamapūrvaṃ notpadyata iti | anuśayā: śubhairviruddhā: | yasmādutpannāt kuśalāt parihīyate, tasmāt kuśalairviruddhā anuśayā: | tasmānna viprayuktā iti | yasmāccetasyavidyamānaistairyathoktakliṡṭādi na sambhavati, samprayuktai: puna: sarvametad yujyata iti | atha viprayuktairapyevaṃ syāditi | viprayuktai: kliṡṭaṃ cittaṃ bhavati | apūrvaṃ kuśalaṃ notpadyate, utpannācca parihīyata iti | yadyevam, kuśalaṃ kadācidapyupalabhyeta, teṡāṃ viprayuktānāṃ nityasannihitatvāt | yasmāt kliṡṭāvasthāyāṃ kuśalāvasthāyāmanyasyāṃ vā te viprayuktā vartanta iti upalabhyeta ca kuśalam, atha `kuśalasya copalambhādaviprayuktā ihānuśayā:' iti sthitametad | ācārya āha-tadidamajñāpakam | yadidaṃ vaibhāṡikairuktam-`cittakleśakaratvād' ityādi | yo hi viprayuktamanuśayamicchatīti vātsīputrīya: | sarvametaditi | cittakleśādi | kleśakrtamevecchatīti | paryavasthānakrtamevetyartha: | paryavasthānaṃ ca na nityasannihitaṃ bhavatīti kuśalopalambhasiddhi: | kāmarāgasyānuśayā iti pakṡaparigrahe sānuśayaṃ parihīyata iti nāsti sūtravirodha:; kintu viprayukto'nuśaya iti prāpnoti | ata āha-na cānuśaya: samprayukto na viprayukta iti | katham ? ityāha-tasyādravyāntaratvāditi | śaktirūpasya bījasya rāgādibhyo- 'narthāntaratvāt | ātmabhāvasya āśrayasya | kleśajā pūrvotpannakleśajanitā | kleśotpādanaśakti: | yathānubhavajñānajā smrtyutpādanaśaktirnadravyāntarabhūtā, tadvat | smrtyutpādanaheturdravyāntara- bhūta: kaścid viprayukta ityāśaṅkya drṡṭantāntaramupanyasati-yathā cāṅkurādīnāmiti | vistara:- @601 yattarhi sūtre kleśa evānuśaya ukta: ṡaṭṡaṭke-"so'sya pudgalasya bhavati sukhāyāṃ vedanāyāṃ rāgānuśaya:" iti | bhavatīti vacanānnāsau tadaivānuśaya: | kadā tarhi bhavati ? yadā prasupto bhavati | hetau vā tadupacāra eṡa draṡṭavya: || tiṡṭhatu prasaṅga: | śāstraṃ pravarttatām | ya eṡa sūtre rāgasya bheda: krta:-`kāmarāgo bhavarāga:' iti, ko'yaṃ bhavarāga: ? bhavarāgo dvidhātuja: | rūpārūpyadhātujo rāgo bhavarāga: krta: | kiṃ kāraṇamevaṃ krta: ? antarmukhatvāttanmokṡasaṃjñāvyāvrttaye krta: ||2|| samāpattirāgo hi teṡāṃ prāyeṇa | sa cāntarmukhapravrtta:, tasmād bhavarāga: uktastayo: kila dhātvormokṡasaṃjñāvicchandanārthamekeṡāmiti | ātmabhāva eva tu bhava: | te ca sattvā: samāpattiṃ sāśrayāmāsvādayanta ātmabhāva- mevāsvādayanti; kāmavītarāgatvāt | ata: sa rāgo bhavarāga ityukta: ||2|| punarete ṡaḍanuśayā abhidharme daśa kriyante | kathaṃ krtvā ? ------------------- yathā cāṅkurādīnāṃ pūrvotpannā śāliphalajā śāliphalāntarotpādanāya śaktirna dravyāntarabhūtā, tadvat | yastviti | vātsīputrīya: | yadi `kleśasyānuśaya:' itīṡyate | yattarhi sūtra eva kleśo'nuśaya ukta ṡaṭṡaṭke sūtre-"asya pudgalasya bhavati sukhāyāṃ vedanāyāṃ rāgānuśayā:" ( ) iti ? rāga eva anuśaya: | sukhavedanāvasthāyāṃ hi rāga: samudācarannevamukta:, na tu tasya bījamityabhiprāya: | bhavatīti vacanānnāsau tadaivānuśaya iti | anuśaya eva rāgasyāyamukta:, na rāga:; bhavatīti vacanāt | tasyāmavasthāyāmutpadyamānasya rāgasyānuśayo bhavatīti | bījamutpadyate, na tūtpannamiti | bījaprakrtāvasthātra kathyate ityabhiprāya: | kadā tarhi bhavatīti | kadānuśayo'stītyartha: | yadā prasupto bhavati | yadoparato bhavatītyartha: | hetau vā tadupacāra iti | hetau = rāge anuśayopacāra: | rāgo hi rāgānuśasya hetu: | tathā hi rāgajā rāgotpādanaśaktī rāgānuśaya ityuktamiti | tadidamuktaṃ bhavati-kvacidanuśayaśabdena bījamucyate, kvacit paryavasthānamiti | samāpattirāgo hi teṡāṃ prāyeṇeti | āsvādanāsamprayukte dhyāne prāyeṇa teṡāṃ rāga: | vimānādiṡvapi teṡāṃ rāgo'stītyata: prāyeṇeti grahaṇam | sa cāntaramukhapravrtta:, samāhitarūpa- tvād | tathā ca sati mokṡasaṃjñopatiṡṭhate | tadvicchandanārthaṃ bhagavān deśayāmāsa-`kāmarāgo bhavarāga:' ityevamādi | bhave rāga:, naiṡa mokṡe kuśalo dharmacchanda iti | ātmabhāva eva tu bhava ityācāryamatam | samāpattiṃ sāśrayāmiti | samāpattim = sātmabhāvam | āsvādayanta ātmabhāvamevāsvādayanti; na kāmaguṇān | kāmavītarāgatvāt | ata: sa rāgo bhavarāga ityukto na kāmarāga iti darśayati ||2|| @602 drṡṭaya: pañca satkāyamithyāntagrāhadrṡṭaya: | drṡṭiśīlavrataparāmarśāviti punardaśa ||3|| ṡaṇṇāmanuśayānāṃ drṡṭiṃ pañcadhā krtvā daśa bhavanti | pañca drṡṭisvabhāvā:-satkāya- drṡṭi:, antagrāhadrṡṭi:, mithyādrṡṭi:, drṡṭiparāmarśa:, śīlavrataparāmarśaśca | yathā drṡṭisva- bhāvā:-rāga:, pratigha:, māna:, avidyā, vicikitsā ||3|| ete punarete daśānuśayā abhidharme'ṡṭānavati: kriyante-kāmāvacarā: ṡaṭtriṃśad, rūpāvacarā ekatriṃśat, ārūpyāvacarā ekatriṃśat | kathaṃ krtvā ? samāsato hyete'nuśa- yāstraidhātukā darśanaprahātavyā bhāvanāprahātavyāśca | tatra tāvat kāmāvacarā darśanaprahātavyā dvātriṃśat | katame te ? ityāha- daśaite saptasaptāṡṭau tridvidrṡṭivivarjitā: | yathākramaṃ prahīyante kāme du:khādidarśanai: ||4|| ya ete daśānuśayā uktā ete kāmadhātau daśāpi du:khadarśanaheyā: santi | ebhya eva sapta samudayadarśanaheyā: | sapta nirodhadarśanaheyā:, satkāyadrṡṭimantagrāhadrṡṭiṃ śīlavrata- parāmarśaṃ ca varjayitvā | aṡṭau mārgadarśanaheyā:, satkāyadrṡṭimantagrāhadrṡṭiṃ ca varjayitvā | ityete kāmāvacarā dvātriṃśadanuśayā darśanaprahātavyā:; satyānāṃ darśanamātreṇa prahāṇāt ||4|| catvāro bhāvanāheyā:, tadyathā-rāga:, pratigha:, māna:, avidyā ca | drṡṭasatyasya paścāt mārgābhyāsena prahāṇāt | tadevaṃ satkāyadrṡṭirekaprakārā bhavati du:khadarśanaheyā | evamantagrāhadrṡṭi: | mithyādrṡṭiścatuṡprakārā bhavati catu:satyadarśanaheyā | evaṃ drṡṭiparāmarśo vicikitsā ca | ------------------- abhidharma iti | na sūtra ityabhiprāya: ||3|| sapta samudayadarśanaheyā iti | satkāyadrṡṭi: phalabhūtān pañcopādanaskandhān ālambata iti du:khadarśanaheyaiva | eva mantagrāhadrṡṭisteṡāmeva skandhānāṃ śāśvatocchedāntagrahaṇāt | śīlavrata- parāmarśo'pi tāneva skandhān śuddhito muktito nairyāṇikataścālambata iti na samudayadarśanaheya: | evaṃ nirodhadarśanaheyā api yojyā: | aṡṭau mārgadarśanaheyā iti | śīlavrataparāmarśamadhikaṃ prakṡipya | mārgeṇa śudhyati, tamapāsyānyena śīlavratena śuddhiṃ pratyetīti vipratipannatvāt, mārgadarśanaprahātavyo bhavati | yo hi kleśo yasya satyasyāpavādāya pravrtta:, sa tasmin drṡṭe prahīyate; sarpabhrāntiriva rajjudarśanāt | satyānāṃ darśanamātreṇa prahāṇāditi | nābhyāsena prahāṇādityabhiprāya: | drṡṭasatyasya paścānmārgā- bhyāsena prahāṇāt | kimete bhāvanāheyā ityadhikāra: | tadevamabhyāso bhāvanā, puna: punarutpādana- mityartha: | satkāyadrṡṭirekaprakāreti | ātmātmīyākāreṇa du:khe vipratipannatvād du:khadarśana- heyaiva | evamantagrāhadrṡṭiriti | asāvapyātmābhimatasya vastuna: śāśvatocchedāntāropād du:khā eva vipratipanneti dukhadarśanaheyaiva | mithyādrṡṭiścatuṡprakāreti | du:khādisatyalakṡaṇāpavādapravrtta- @603 śīlavrataparāmarśo dviprakāra: du:khamārgadarśanaheya: | rāgapratighamānāvidyā: pañcaprakārāścatu:- satyadarśanaheyā:, bhāvanāheyāśca | kīdrśā ete du:khadarśanaheyā: ? kīdrśā yāvad bhāvanāheyā: ? ye yaddarśanaheyā- lambanāste taddarśanaheyā: | avaśiṡṭā bhāvanāheyā: | ------------------- tvāt satyacatuṡṭaye'pi vipratipanneti | catu:satyadarśanaheyā | evaṃ drṡṭiparāmarśo'pi catuṡprakāra eva | sa hi hīne'pradarśanam | tatra samudaya-nirodha-mārgapraheyālambanā: samudaya-nirodha- mārgadarśanaheyā: | śeṡo du:khadarśanaheya: | evaṃ vicikitsā sarvatra saṃśayākāreti sarvatra vipratipannatvāccatu:satyadarśanaheyā | śīlavrataparāmarśo dviṡprakāra iti | īśvarādiṡvahetuṡu hetugraho nityātmaviparyāsāt pravartata iti du:khadarśanaheyā: | amārge mārgadarśanaṃ mārgadarśanaheya: | kīdrśa etā iti | rāgādayaścatvāra: kleśā: | paryanuyujyante hi rāgapratigha-mānavidyā ityanantarādhikrtā: | te ceme darśanaheyā: | ime bhāvanāheyā iti du:paricchedā: | na tu satkāyadrṡṭyādayaścintyante | ye hi du:khasatyavipratipannā:, te du:khadarśanaheyā iti | evaṃ yāvad ye mārgasatyavipratipannā te mārgadarśanaheyā iti suparicchedametat | tatra ya iti rāgādaya: | yasya satyasya darśanam = yaddarśanam | yaddarśanena heyā: ta ālambanameṡām ta ime yaddarśanaheyālambanā: | te taddarśanaheyā: | te rāgādaya: | tasya satyasya darśanaṃ taddarśanam taddarśanena heyāstaddarśanaheyā: | etaduktaṃ bhavati-ye rāgādayo du:khadarśanaheyam, yāvanmārgadarśanaheyaṃ kleśamalambante, te taddarśanaheyā iti | yadālambanā yaddarśanaheyālambanāśceti vaktavyam; caturāryasatyālambano'pyavidyānuśayo bhavati ? na vaktavyam; ekaśeṡavidhānasiddhe: | yacca satyam, yaddarśanaheyāśca kleśā ālambana- meṡām, te ime darśanaheyālambanā:, te taddarśanaheyā iti | nanu ca samudayadarśanaprahātavya: sarvatrago'vidyānuśayo du:khanirodhādisatyadarśana- heyādyālambano'pi bhavati, pañcanikāyālambanatvāt, tataścāsya du:khanirodhādisatyadarśana- heyatvaprasaṅga: syāditi ? na doṡa:; yadyapi hi sa pañcanikāyālambana:, samudayarūpākāratastu tān nikāyānālambate; tena tathālambanata: samudayadarśanaprahātavya eva sa iti | evaṃ du:khadarśanaprahātavyo'pi saṃyojya: | evaṃ ca sati ye'pi vyācakṡate-`ye yaddarśanaheyālambanā iti sarva eva darśanaheyā adhikriyante, na kevalā rāgādaya iti; teṡāmapi vyākhyāne imāveva codyaparihārau vaktavyau | rūpārūpyadhātvordu:khābhāvāt pratighābhāva: | du:khāyāṃ hi vedanāyāṃ pratigho'nuśete | sā copari nāstīti | dveṡaśca rūkṡo vātavyādhivat | te ca sattvā: śamathasnigdhasantataya iti | vipākābhāvācca | aniṡṭo hyasya vipāka: | tau dhātū vigatāniṡṭavipākau | āghātavastvabhāvācca | na hi tatra bāhyā: kuśa-kṡāra-kaṇṭakādayo'nādhyātmikā: tāpāpasmārādaya: santi | maitryādikuśalamūlasambhūtatvāt, parigrahābhāvācca | ākāra-prakāradhātubhedairiti | ākārabhedo daśānāmanuśayānām-"ātmātmīya- @604 tā eva dvādaśa drṡṭayo bhavanti, catasro vicikitsā, pañca rāgā:, pañca pratidhā:, pañca mānā:, pañcāvidyā:-ityete kāmāvacarā: ṡaṭtriṃśadanuśayā bhavanti | ta evāpratighā: puna: | rūpadhātau, pañcaprakāraṃ patighamapahāya ta eva rūpāvacarā ekatriṃśadanuśayā bhavanti | yathā rūpadhātau tathārūpye, ekatriṃśadanuśayā bhavanti | ityaṡṭānavatirmatā: ||5|| ta evamete ṡaḍanuśayā ākāraprakāradhātubhedairaṡṭānavatirmatā ābhi- dhārmikāṇām ||5|| ya ime darśanaprahātavyānuśayā uktā: kimete niyataṃ darśanenaiva prahīyante ? netyāha | kiṃ tarhi ? bhavāgrajā: kṡāntivadhyā drggheyā eva, ye bhavāgrabhūmijā anvayajñānakṡāntiheyā anuśayāste darśanaheyā eva, na bhāvanāheyā: | śeṡajā: | drgbhāvanābhyām, `kṡāntivadhyā:' iti varttate | śeṡāsu bhūmiṡu yathāyogaṃ dharmānvayajñānakṡāntiheyā anuśayā āryāṇāṃ darśanaheyā:, prthagjanānāṃ bhāvanāheyā: | ------------------- dhruvocchedanāstihīnāgrahadrṡṭaya:" (abhi^ ko^ 5.7) ityevamādika: | prakārabhedo du:khadarśana- prahātavyo nikāyo yāvad bhāvanāprahātavya iti | tatra rāgānuśaya: prakāradhātubhedābhyāṃ pañcadaśavidha iti | tasya parasparamākārabhedo nāsti | sarvo hi rāga: saktyākāra:, tasmānnākārabhedena vyavasthāpyate | pratighānuśaya: prakārabhedāt pañcavidha: | na parasparamākārabhedo'sti; sarvasya pratighākāratvāt | dhātubhedo'pi nāsti; rūpārūpyadhātvostadabhāvāt | mānānuśaya: prakāra- dhātubhedābhyāṃ pañcadaśavidha: | nākārabhedo'sti: sarvasyonnatyākāratvāt | tathā avidyā pañcadaśavidhā, tābhyāmeva | nākārabhedo'sti; sarvasyā asamprakhyānākāratvāt | vicikitsā dvādaśavidhā, tābhyāmeva | nākārabheda:; sarvasyā: saṃśayākāratvāt | drṡṭyanuśaya ākāra-prakāra- dhātubhedai: ṡaṭtriṃśadvidha: | evamete ṡaḍanuśayā iti vistara: ||5|| "bhavāgrajā kṡāntivadhyā:" iti | kṡāntivadhyāgrahaṇaṃ bhāvanāheyanivrttyartham | bhavāgrajāgrahaṇaṃ tadanyabhūmikaviśeṡaṇārtham | na hi laukiko'sti bhavāgrapratipakṡabhūto bhāvanāmārga iti | @605 akṡāntivadhyā bhāvanayaiva tu ||6|| sarvāsu bhūmiṡu ye'nuśayā jñānavadhyāste ubhayeṡāṃ nityaṃ bhāvanāheyā: | naiva hi bāhyakānāṃ darśanaprahātavyā: prahīyanta ityapare | tathāhi-mahākarmavibhāgasūtre pūrvānta- kalpakānāṃ ca śāśvatavādināmekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ------------------- śeṡāsu bhūmiṡvati | kāmadhātau yāvat ākiñcanyāyatanabhūmau | yathāyogamiti | kāmadhātau dharmajñānakṡāntiheya: | tata ūrdhvamavaśiṡṭāsu bhūmiṡvanvayajñānakṡāntiheya: | ta ete āryāṇāṃ darśanaheyāsta eva ca prthagjanānāṃ bhāvanāheyā: | dvividho hi bhāvanāmārga:-laukika:, lokottaraśca | tathā hi śāstrauktam-"bhagavata: śrāvako darśanena jahāti, prthagjano bhāvanayā jahāti" ( ) iti | "akṡāntivadhyā bhāvanayaiva tu" iti | akṡāntivadhyāgrahaṇaṃ bhāvanāheyopasaṃgrahārtham | sarvāsu bhūmiṡu | kāmadhātau yāvad bhavāgre | ye rāgapratighamānāvidyānuśayā yathāyogaṃ bhavanti akṡāntivadhyā:, jñānavadhyā:, te ubhayeṡām āryāṇāṃ prthagjanānāṃ ca nityaṃ bhāvanāheyā eva laukikena lokottareṇa vā bhāvanāmārgeṇa | bhavāgre tu lokottareṇaiva; ūrdhvabhūmikasya laukikasya mārgasyābhāvāt | naiva hi bāhyakānāṃ darśanaprahātavyā: prahīyanta iti | bhāvanāprahātavyā eva teṡāṃ viṡkabhyante | darśanaheyāstu sarvāsvapi bhūmiṡu lokottaramārgavadhyā eva | tathā hi mahākarmavibhaṅga- sūtre vītarāgāṇāṃ kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta:-"ihānanda ekatya: prāṇāti- pātāt prativirato bhavati, yāvan mithyādrṡṭe: | ihācārata: prativirata:, kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātanarakeṡūpapadyate | tamevaṃ ya: paśyati śramaṇo vā brāhmaṇo vā bāhyatīrthika rddhimān divyacakṡu: paracittavit, tasyaivaṃ bhavati-nāsti kāyasucaritam, nāsti kāyasucaritasya vipāka:; nāsti vāṅmana: sucaritasya vipāka:" ( ) iti vistara: | iyaṃ mithyādrṡṭi: kāmadhātvālambanā; tasya karmaṇa: kāmāvacaratvāt, tatraiva ca narakasambhavāditi | pūrvāntakalpakānāṃ ca śāśvatavādinām | brahmajālasūtre (dī^ni^ 1.1) vītarāgāṇāṃ kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | pūrvajanmadarśanānusāreṇa ya evamutpanna- drṡṭikā:, te pūrvāntakalpakā: | śāśvatavādino bahavastatroktā: | teṡāmudāharaṇamekaṃ darśayiṡyāma:-"ihaikatya: śraṇo vā brāhmaṇo vā araṇyagato vā vrkṡamūlagato vā śūnyāgāragato vā ātaptānvayāt, prahāṇānvayāt, bhāvanānvayāt, bahulīkārānvayāt samyaṅmanasikārānvayāt tadrūpaṃ śāntaṃ ceta: samādhiṃ sprśati | yathāsamāhite citte viṃśati saṃvartavivartakalpān samanusmarati | tasyaivaṃ bhavati-śāśvato'yamātmā, lokaśceti | tadevaṃ sarva evaite pūrvāntakalpā: śāśvatavādina: anayā śāśvatadrṡṭyā ātmānaṃ lokaṃ cālambamānā: kāmadhātumapyālambante |" ityevaṃ kāmadhātvā- lambamānānāṃ drṡṭīnāṃ samudācāra ukta: | tathā tasminneva brahmajālasūtre pūrvāntakalpakānāmekatyaśāścatikānāṃ vītarāgāṇāṃ kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | katham ? "bhavati bhikṡava: sa samayo yadayaṃ @606 ca kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | na ca rūpāvacārāṇāṃ kleśānāṃ ------------------- loka: saṃvartate, saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāya upapadyante | te tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyā: sarvāṅgapratyaṅgopetā: śubhā varṇasthāyina: svayamprabhā: vihāyasaṅgamā: prītibhakṡā: prītyāhārā dīrghāyuṡā dīrghamadhvānaṃ tiṡṭhanti | bhavati bhikṡava: sa samayo yadayaṃ loko vivartate, vivartamāne loke ākāśe śūnyaṃ brāhmaṃ vimāna- mabhinirvartate | athānyatara: sattva āyu:kṡayāt puṇyakṡayāt karmakṡayāt ābhāsvarād devanikāyāccyutvā śūnye brāhme vimāna upapadyate | sa tatraikākī advitīyo'nupasthāyako dīrghāyurdīrghamadhvānaṃ tiṡṭhati | atha tasya sattvasya dīghasyādhvano'tyayāt trṡṇotpannā, arati: sañjātā-`aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām' | evaṃ ca tasya sattvasya ceta: praṇidhi: | anye ca sattvā āyu:kṡayāt puṇyakṡayāt karmakṡayāt ābhāsvarād devanikāyāccyutvā tasya sattvasya sabhāgatāyāmupapannā: | atha tasya sattvasyaitadabhavat- `ahamasmyekākī advitīyo'nupasthāyako dīrghāyu:' yāvad `anye'pi sattvā ihopapadyeran mama sabhāgatāyām' | evaṃ ceta:praṇidhi: | `ime ca sattvā ihopapannā mama sabhāgatāyām, mayaite sattvā nirmitā:, ahameṡāṃ sattvānāmīśvara: kartā nirmātā sraṡṭā srja: pitrbhūto bhāvānām' iti | teṡāmapi sattvānāmevaṃ bhavati-`imaṃ vayaṃ sattvamadrākṡma ekākinamadvitīyamanupasthāyakaṃ dīrghāyuṡaṃ dīrghamadhvānaṃ tiṡṭhantam, tasyāsya sattvasya dīrghasyādhvano'tyayāt trṡṇotpannā, arati: sañjātā-`aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām' | evaṃ cāsya sattvasya cetasa: praṇidhi: | vayaṃ cehopapannā asya sattvasya sabhāgatāyām | anena vayaṃ sattvena nirmitā: | eṡo'smākaṃ sattva īśvaro yāvat pitrbhūto bhāvānām | athānyatara: sattva āyu:kṡayāt puṇyakṡayāt karmakṡayāt tasmāt sthānāccyutvā teṡāmitthantvamāgacchati manuṡyāṇāṃ sabhāgatāyām | sa vrddheranvayād indriyāṇāṃ paripākāt keśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā āgārādanāgārikāṃ pravrajati | so'raṇyagato vā vrkṡamūlagato vā vistareṇa yāvat tadrūpaṃ śāntaṃ ceta: samādhiṃ sprśati | yathāsamāhite citte pūrvakamātmabhāvaṃ samanusmarati, tasyaivaṃ bhavati-`yo'sau brahmā, yena vayaṃ nirmitā:, sa nityo dhruva: śāśvato'vipariṇāmadharmā | ye tu vayaṃ tena brahmaṇā nirmitā:, te vayamanityā adhruvā aśāśvatā vipariṇāmadharmāṇa:' iti | tadevaṃ kāmadhāturapi tayā'ntagrāhadrṡṭyā''lambito bhavati | ata: kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | tathā tatraiva brahmajālasūtre ahetusamutpattikānāṃ pūrvāntakalpānāmiti prakrtam | vītarāgāṇāṃ kāmamadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | katham ? "santi rūpadhātāvasaṃjñi- sattvā nāma devā: | saṃjñotpādāt teṡāṃ sattvānāṃ tasmāt sthānāccyutirbhavati | ato'nyatama: sattvastasmāt sthānāccyutvā itthantvamāgacchati manuṡyāṇāṃ sabhāgatāyām | pūrvavad yāvat pūrvakamātmabhāvaṃ samanusmarati | tasyaivaṃ bhavati-`ahetusamutpanna ātmā lokaśca' | tadanenaivameva bhavati-ahetusamutpanna ātmā lokaśca | ahamasmi pūrvaṃ nābhūvam, so'smyetarhi sambhūta @607 kāmadhāturālambanam; vītarāgatvāt | tasmāt kāmapratisaṃyuktā eva tā aprahīṇā iti | drṡṭyutpādasamakālaṃ te parihīṇā devadatta iveti vaibhāṡikā: ||6|| drṡṭaya: pañca nāmato nirdiṡṭā:, na tu svabhāvata:, tat kastāsāṃ svabhāva: ? ātmātmīyadhruvocchedanāstihīnāgradrṡṭaya: | ahetvamārge taddrṡṭiretāstā: pañca drṡṭaya: ||7|| 1. ātmadrṡṭirātmīyadrṡṭirvā satkāyadrṡṭi: | sīdatīti sat | caya: kāya: saṅghāta:, skandha ityartha: | saccāyaṃ kāyaśceti satkāya: = pañcopādānaskandhā: | nityasaṃjñā piṇḍasaṃjñā ca tyājayitumevaṃ dyotitā: | etatpūrvako hi teṡvātmagraha: | satkāye drṡṭi: satkāyadrṡṭi: | sarvaiva sāsravālambanā drṡṭi: satkāye | ātmātmīyadrṡṭireva tu satkāya- drṡṭiruktā | yathā gamyeta satkāyadrṡṭiriyaṃ nātmani nātmīye veti | yathoktam-"ye kecid bhikṡava: śramaṇā vā brāhmaṇā vā ātmeti samanupaśyanta: samanupaśyanti sarve ta imāneva pañcopādānaskandhān" ( ) iti | 2. tasyaivātmābhimatasya vastuno dhruvadrṡṭirucchedadrṡṭirvā antagrāhadrṡṭi:; śāśvatocchedāntagrahaṇāt | 3. sati du:khādisatye nāstīti drṡṭirmithyādrṡṭi: | sarvaiva hi viparītasvabhāva- pravrttā drṡṭirmithyādrṡṭi: ekaiva tūktā; atiśayavattvāt durgandhakṡatavat | eṡā hyapavādikā, ------------------- ityahetusamutpanna ātmā lokaśca | ityevamātmānaṃ lokaṃ cālambamānāstayā mithyādrṡṭyā kāmadhātumapyālambante" ityeteṡāṃ kāmadhātvālambanānāṃ drṡṭīnāṃ samudācāra ukta: | kathaṃ ca punareṡāmātmā lokaścāhetusamutpanna ityevaṃ mithyādrṡṭirbhavati | pūrvakrtaṃ kuśala- sāsravamakusalaṃ vā na heturātmano lokasyetyevamapavadati | iti kāmadhātuvītarāgāṇāṃ teṡāṃ rūpāvacaryastā drṡṭayo bhaviṡyantīti vacanāvakāśaṃ matvāha-na ca rūpāvacarāṇāṃ kleśānāṃ kāmadhāturālambanaṃ vītarāgatvāditi | naitā: kāmavacaryo drṡṭaya:, mithyājñānāni punaretāni- iti kecit pariharanti, tadeṡāmayuktam; taddrṡṭirūpatvāt | parihīṇā: | (kathaṃ tarhi vītarāgāṇāṃ kāmālambanadrṡṭisamudācāra ityāha- drṡṭyutpādetyādi |) devadatta iveti vaibhāṡikā: | yathā devadatto bhagavato'lpotsukavihāritā- śayasya bhikṡusaṅghaparikarṡaṇāya pāpakecchāsamutpādādrddhe: parihīṇa:; sūtre vacanāt | evaṃ hi sūtre paṭhyate-"atha devadattasya lābhasatkāreṇābhibhūtasya idamevaṃrūpaṃ pāpakamicchāgata- mutpannam-aho bata me bhagavān bhikṡusaṅghaṃ pratini:srjet ahaṃ bhikṡusaṅghaṃ parikarṡayan... bhagavanalpotsuko viharet drṡṭadharmasukhavihārayogamanuyukta: | sahacittotpādād devadattastasyā rddhe: parihīṇa" iti vistara: | evaṃ te'pi drṡṭyutpādasamakālaṃ parihīṇā iti ||6|| etatpūrvako hi teṡvātmagrāha iti | nityapiṇḍasaṃjñāpūrvaka: | sarvaiveti | pañcaprakārāpi | satkāya iti | pañcasūpādānaskandheṡu | sarvaiva hi viparītadrṡṭisvabhāva pravrttā drṡṭirmithyādrṡṭi: @608 anyāstu samāropikā: | 4. hīne agradrṡṭirdrṡṭiparāmarśa: | kiṃ hīnam ? sarvaṃ sāsravam; āryai: prahīṇatvāt | tasyāgrato grahaṇaṃ drṡṭiparāmarśa: | `drṡṭyādiparāmarśa:' iti vaktavye ādiśabdalopa: krta: | 5. ahetau hetudrṡṭiramārge ca mārgadrṡṭi: śīlavrataparāmarśa: | tadyathā-maheśvaro na heturlokānām, taṃ ca hetuṃ paśyati prajāpatimanyaṃ vā | agnijalapraveśādayaśca na hetu: svargasya, tāṃ^śca hetuṃ paśyati | śīlavratamātrakaṃ sāṃkhyayogajñānādayaśca na mārgo mokṡasya, tāṃ^śca mārgaṃ paśyati | atrāpi kilādiśabdalopa: krta ityetāstā: pañca drṡṭayo veditavyā: | satyakāraṇe kāraṇadrṡṭi: śīlavrataparāmarśa: ||7|| kasmādayaṃ na samudayadarśanaprahātavya: | yo hi kaścidīśvaraṃ prajāpatimanyaṃ vā kāraṇaṃ paśyati sa tannityamevaṃ cātmānaṃ kartāramabhiniviśya | tadyasmāt sa:- īśvarādiṡu nityātmaviparyāsāt pravartate | kāraṇābhiniveśo'to du:khadrggheya eva sa: ||8|| du:khadarśanādeva hi teṡu tau nityātmagrāhau prahīyete | tasmāt tatkrto'pi kāraṇā- bhiniveśastata eva prahīyate | yastarhi jalāgnipraveśādibhi: svargopapattiṃ paśyati śīlavratena vā śuddhim, so'pi du:khadarśanaprahātavya eva | eṡa hi śāstrapāṭha:-"ye caivandrṡṭaya evaṃ vādino yadayaṃ puruṡapudgalo gośīlaṃ samādāya vartate mrgaśīlaṃ kukkuraśīlam, sa tena śudhyati ------------------- satkāyadrṡṭyādikā; mithyopanidhyānāt | anyāstu samāropikā iti | kathamucchedadrṡṭi: samāropikā ? bāhulika eṡa nirdeśa: | āryai: prahīṇatvāditi | tyaktatvāt | "ohāk tyāge" (mā^ dhā^ ju^) ityetasya dhātorgrahaṇāt | ādiśabdalopa: krta iti | drṡṭyādīnāmupādāna- skandhānāṃ paratvena pradhānatvenāmarśo drṡṭiparāmarśa iti | paraśabdaprayogeṇa cāyamatiśayārtho labhyata ityācāryasaṅghabhadra: | ahetau hetudrṡṭiriti | du:khadarśanaprahātavya ucyate | amārge ca mārgadrṡṭiriti | mārgadarśana- prahātavya: | śīlavratamātrakamiti | śīlavratamapi buddhānāṃ mokṡaprāptaye bhavati, na tu tanmātraka- mityatastadanyeṡāṃ drṡṭi: | atrāpi kila ādiśabda iti | śīlavratādiparāmarśa: śīlavrataparāmarśa: | kiṃ kāraṇam ? śīlavrataṃ hi rūpaskandhasaṃgrhītam | ato'nyaskandhagrahaṇārthamādiśabda iti ||7|| kasmādayaṃ na samudayadarśanaprahātavya iti | heto vipratipannatvādityabhiprāya: | tatkrto'pi kāraṇābhiniveśa iti | nityaikātmakartrgrāhakrto'pītyartha: | tata eva prahīyata iti | du:kha- darśanādeva prahīyate | yastarhi jalāgnipraveśādibhi: svargopapattiṃ paśyati, śīlavratena vā śuddhi- miti | nāyaṃ tatkartrka: kāraṇābhiniveśa:, kathaṃ du:khadarśanāt prahīyate | tasmāt samudayadarśana- prahātavya evāyaṃ bhaviṡyatītyabhiprāya: | @609 mucyate, sukhadu:khaṃ vyatikrāmati, sukhadu:khavyatikramaṃ cānuprāpnoti | akāraṇaṃ kāraṇata: pratyeti śīlavrataparāmarśo du:khadarśanaprahātavya:" ( ) iti vistara: | kiṃ puna: kāraṇamasau du:khadarśanaprahātavya: ? du:khe vipratipannatvādatiprasaṅga:; sarveṡāṃ sāsravālambanānāṃ du:khe vipratipannatvāt | kīdrśo vā'nya: śīlavrataparāmarśo mārgadarśanaprahātavya: ? yo mārgadarśanaprahātavyā- lambana: | so'pi hi nāma du:khe vipratipanna: | yaśca ca mārgālambanā mithyādrṡṭi- rvicikitsā vā'sti, sa nāsti mokṡamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṡyati ! athānyaṃ mokṡamārgaṃ parāmrśya eṡa mokṡamārgo nāstītyāha, so'pi tenaivānyena śuddhiṃ pratyeti, na tayā mithyādrṡṭyeti | tasyāpyasau mārgadarśanaprahātavyālambano na sidhyati | yaścāpi samudayanirodhadarśanaprahātavyālambanayā mithyādrṡṭyā śuddhiṃ pratyeti sa kasmānna taddarśanaheya: ! tasmāt parīkṡya eṡo'rtha: ||8|| ------------------- vaibhāṡika āha-so'pi du:khadarśanaprahātavya iti | vistara:-du:khe vipratipannatvād iti vaibhāṡika: | kathaṃ ca punardu:khe vipratipanna: ? tena svarge gamanācchuddhidarśanādvā | atiprasaṅga iti vistareṇācārya: | sarveṡāṃ sāsravālambanānāmadrṡṭisvabhāvānāṃ ca du:khādidarśanaprahātavyānāṃ du:khe vipratipannatvāt | `sarvaṃ hi sāsravaṃ vastu du:kham' iti du:khadarśanaprahātavyaprasaṅga: | tathā ca sati na kaścit samudayādidarśanaprahātavya: syāt | idaṃ cāparaṃ vaktavyam-kīdrśo vānya: śīlavrataparāmarśo mārgadarśanaprahātavya sa vaktavya: | yo'pi hi `gośīlādinā śudhyati, yāvat sukhadu:khavyatikramaṃ cānuprāpnoti' iti paśyati, tasyāpyayamakāraṇaṃ kāraṇata: pratyetīti du:khadarśanaprahātavya: śīlavrataparāmarśa iti paṭhyate | vaibhāṡika āha-yo mārgadarśanaprahātavyālambana iti | yo mārgadarśanaheyānaṡṭau mithyādrṡṭyādīnālambate, sa mārgadarśanaprahātavya: | śīlavrataparāmarśa iti | so'pi hi nāma du:khe vipratipanna ityācārya: | mithyādrṡṭyādayo hi mārgadarśanaprahātavyā aṡṭāvanuśayā: śīlavrataparāmarśasyālambanam | te ca sāsravatvād du:khasatyasaṃgrhītā: | tatra ca sa vipratipanna iti du:khadarśanaprahātavya eva syādityabhiprāya: | yasya ceti | vistara:-yasya ca pudgalasya nāsti mārga iti mārgālambanā nityā drṡṭirasti vicikitsā vā, sa nāstīti sandihyan | kathaṃ tayā mithyādrṡṭyā śuddhiṃ pratyeṡyati pratipatsyate, etayā vā vicikitsayeti | mithyādrṡṭi- vicikitsāyogād eva hi tasya śuddhipratipattirnāsti | athānyamiti | vistara:-athānyaṃ sāṅkhyādiparikalpitaṃ mokṡamārgaṃ parāmrśya grhītvā | eṡa mokṡamārgo bauddhīyo nāstītyāha-so'pīti | tīrthika: | tenaivānyena sāṅkhyādiparikalpitena śuddhiṃ pratyeti | na tayā mithyādrṡṭyeti krtvā | tasyāpyasau śīlavrataparāmarśo mārgadarśanaprahātavyā- lambano na sidhyati | kiṃ tarhi ? sāṅkhyādiparikalpitamārgālambana eveti | @610 yaduktam-"nityātmaviparyāsāt" iti | kimetāveva dvau viparyāsau ? ------------------- ayaṃ cānyo doṡa:-yaścāpīti | vistara:-yaścāpi mithyādrṡṭika: samudayanirodha- darśanaprahātavyayā mithyādrṡṭyā siddhiṃ pratyeti, sa kasmānna taddarśanaheya: | sa śīlavrataparāmarśa: kasmānna samudayanirodhadarśanaheya ityartha: | tasmāt parīkṡya eṡo'rtha iti | yasmādayaṃ du:khadarśana- prahātavya: śīlavrataparāmarśo na sambhavati, mārgadarśanaprahātavyaśca, atiprasaṅgādidoṡāt; tasmāt parīkṡya eṡo'rtha:-śīlavrataparāmarśo du:khadarśanaprahātavya: mārgadarśanaprahātavyaśceti | tadidamā- cāryeṇa saṃśayāvadyaṃ krtam, na svamataṃ darśitam | anya āhu:-yogācāramatimapekṡyaivaṃ krtam | yogācārā hi aṡṭāviṃśatyuttaraṃ kleśaśataṃ varṇayanti | yathaiva hi du:khadarśanaprahātavyā ime daśānuśayā bhavanti-satkāyadrṡṭi:, antagrāha- drṡṭi:, mithyādrṡṭi:, drṡṭiparāmarśa:, śīlavrataparāmarśa:, vicikitsā, rāga:, pratigha:, māna:, avidyā ceti; tathaiveme daśa samudayarśanaprahātavyā:; tathaiva ca daśa nirodhadarśanaprahātavyā:, daśa mārgadarśanaprahātavyā iti catvāriṃśat kāmāvacarā darśanaheyā bhavanti | bhāvānāheyāstu ṡaṭ- ākalpikā satkāyadrṡṭi:, ucchedadrṡṭi:, sahajo rāga:, pratigha:, māna:, avidyā ceti; ṡaṭcatvāriṃśat kāmāvacarā anuśayā bhavanti | rūpāvacarāstvekacatvāriṃśat, eta eva prati- ghavarjyā: | yathā rūpāvacarā evamarūpāvacarā iti | atra kaścit samādhimāha- yaduktam-`atiprasaṅga:, sarveśāṃ sāsravalambanānāṃ du:khe vipratipannatvāt' iti, atra brūma:-nātiprasaṅga:; dukhādimukhena vipratipatte: | yadyapi sāsravālambanā du:khasatyavipratipannā:, tathāpi tu kecid du:khamukhena vipratipannā:, kecit samudayamukhena, kecinnirodhavipratipanna- vipratipannā:, kecinmārgavipratipannavipratipannā: | tatra ye du:khamukhena vipratipannā: te du:khadarśana- prahātavyā: | śīlavrataparāmarśaśca du:khamukhena du:khe vipratipanna:, nityātmagrahaṇāt; tasmād du:khadarśanaprahātavya: | yastu mārgadarśanavipratipanna:, tadyathā-sāṅkhyanirgranthadaya: svaparikalpitaṃ mārgaṃ grhītvā `nāsti buddhānāṃ mokṡamārga:' iti mithyādrṡṭimutpādayanti, tāṃ ca mithyādrṡṭiṃ śīlavrataparāmarśo'grata: paśyati, ayameṡāṃ śīlavrataparāmarśo mārgadarśanaprahātavya:; mārgavipratipanna- vipratipannatvāt | nāsti tu sa śīlavrataparāmarśo ya: samudayamukhena vipratipadyate | nāpi yo nirodhamukhena vipratipannavipratipanna: syāt | tasmād du:khamārgadarśanaprahātavya evāyaṃ śīlavrata- parāmarśa iti | kathaṃ puna: samudayanirodhamukhena vipratipadyeta ? atrācārya: saṅghabhadra āha-śīlavrataparāmarśa: samudayanirodharsanaprahātavya:, taccharīrānupapatte: | akāraṇe hi kāraṇābhiniveśa:, amārge ca mārgābhiniveśa: śīlavrata- parāmarśaśarīram | samudayāpavādikāyāṃ mithyādrṡṭyāṃ śuddhyabhiniveśe nanvākasmikājjanma- darśanamasya syāt, kvacidapi kāraṇabuddhyabhāvāt | du:khasamudayayorhi dravyato'vyatirekāt | īśvarādiskandhā api tenāpoditā: syu: | nirodhāpavādikāyāṃ tu mithyādrṡṭau śuddhipratyāgamanā- @611 catvāro viparyāsā:-anitye nityamiti, du:khe sukhamiti, aśucau śucīti, anātmanyātmeti | athaitad viparyāsacatuṡkaṃ kiṃsvabhāvam ? drṡṭitrayād viparyāsacatuṡkam, ------------------- nnirodhopāyakalpanaiva na sambhavati | katham ? nāsti nirodha:' iti taddarśanaprṡṭhena tadupāyakalpanā vyarthā bhavet | evaṃ ca śīlavrataparāmarśaśarīrānupapatti: | mārgadarśanaprahātavyo'pi śīlavrataparāmarśa evaṃ na sambhavet, `nāsti mārga:' iti darśanaprṡṭhena mārgaparikalpanānupapatte:; yasya hi mārgālambanā mithyādrṡṭirvicikitsā vāsti, sa `nāsti mokṡamārga:' iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṡyatīti ? upapadyata evaiṡa āryamārgāpavādikāyāṃ mithyādrṡṭyāṃ śuddhyabhiniveśa:; nyāyatastadgrahaṇāt | anyo hi tena mokṡamārgo hrdi niveśito bhavati, yato'sya sadbhūtamārgā- pavādikāyāṃ mithyādrṡṭau nyāyabuddhirutpadyate | eṡa nyāyo yad anyo mokṡamārgo nāsti | yacca `syānna vā' iti anyaṃ mokṡamārgaṃ vicikitsatīti nyāyato hi śuddhyupāyagrahaṇamupadyate | yaścaivānyo mokṡamārgastena hrdi niveśita:, sa naiva tasya mārgadarśanaheyasya śīlavrataparāmarśasya viṡaya:; svanaikāyikamātrālambanatvāt | atha matam-nirodhadarśanaheyo'pi prayujyate, tatkalpanāsāmarthyāt | anyaddhi tena mokṡasthānaṃ hrdi niveśitaṃ bhavati; yato'sya sadbhūtamokṡāpavādikāyāṃ mithyādrṡṭau nyāyato grahaṇam | atha samānametaditi ? tanna; nityaśāntagrahaṇasāmānyena tadapavāde śuddhyabhiniveśānu- papatte: | dravyādravyasampratipattibhede hi kaścinmokṡopāyamanveṡate, `dhruvaṃ tasyāsti mokṡa:' iti niścaya: | yasya cāsti mokṡaniścayo dhruvam, tasya tatra nityaśāntagrahaṇam | anyathā tatra prārthanānupapatte: | tatra yathehadhārmikāṇāṃ nirvāṇe dravyādravyasampratipattibhedo'pi nityaśāntagrahaṇa- sāmānyāt tadapavāde doṡo darśanameva | yenāpi kiñcana mokṡasthānaṃ hrdi niveśitaṃ syāt, tasyāpi nityaśāntagrahaṇasāmānyena mokṡāpavāde nyāyagrahaṇamupapadyate | bhinnā hi śīlavratādaya: svabhāvataścākārataśca āryamārgāt | nāsti tu nityaśāntagrahaṇabheda iti nāsti kalpanāsāmānyam | ato mārgadarśanaprahātavya eva śīlavrataparāmarśa:, na nirodhadarśanaprahātavya iti | iha śīlavrataparāmarśo dvi:prakāra iṡyata ābhidharmikai:, tatra kīdrśa: śīlavrataparāmarśo du:khadarśanaprahātavyo vyavasthāpyate, kīdrśo mārgadarśanaprahātavya: ? yo'pi hi gośīlādinā śuddhiṃ pratyeti, so'pyamārge mārgaṃ paśyati | ya: śīlavratādidu:khālambana: śīlavrataparāmarśa:, sa du:khadarśanaprahātavya: | yo mārgavipratipattyālambana:, sa mārgadarśanaprahātavya: | ya: śīlavratādyā- lambana:, sa na mārgavipratipatti: | tathā na bādhate yathā mārgavipratipattyālambana:; yasmācchīla- vratādhyālambana audārika:, na dūragata:, na drḍhāśaya:, alpayatnaghātya: | tadviparyayāt mārgaviprati- pattyālambana iti ||8|| "drṡṭitrayādviparyāsacatuṡkam" iti | drṡṭitrayasvabhāvā viparyāsā iti darśayati | satkāyadrṡṭerātmaviparyāsa iti | nātmīyadrṡṭirityabhiprāya: | @612 antagrāhadrṡṭe: śāśvatadrṡṭirnityaviparyāsa: | drṡṭiparāmarśāt sukhaśuciviparyāsau | satkāyadrṡṭerātmaviparyāsa: | sakaletyapare | kathamātmīyadrṡṭirviparyāsa: | kathaṃ ca na bhavitavyam ? viparyāsasūtrād | ātmānameva tatra vāsinaṃ paśyannātmīyaṃ paśyatītyātmadrṡṭirevāsau dvimukhī athāhamitye- tasmāt mameti drṡṭyantaraṃ syāt | mayā mahyamityetadapi syāt | kasmādanye kleśā na viparyāsā: ? yasmāt tribhi: kāraṇairviparyāsānāṃ vyavasthāpanam | katamaistribhi: ? viparītata: | nitīraṇāt samāropāt, ekāntaviparyastatvādālambane nitīrakatvāt, samāropaṇācca | ucchedadrṡṭirmithyā- drṡṭiśca na samāropike; abhāvamukhapravrttatvāt | śīlavrataparāmarśo naikāntaviparyasta:; tanmātraśuddhyālambanatvāt | anye kleśā na santīrakā:, ato na viparyāsā: | ------------------- sakaletyapara iti | sakalā satkāyadrṡṭirātmadrṡṭirātmīyadrṡṭiśca ātmaviparyāsa ityartha: | vaibhāṡika āha-kathamātmīyadrṡṭirviparyāsa iti | na hyātmīyaviparyāsa ityucyate | kathaṃ ca na bhavitavyamiti para: | viparyāsasūtrāditi vaibhāṡika: | "anātmani ātmeti viparyāsa:" iti sūtravacanāt | na punarātmīya iti | astyevaṃ sūtranirdeśa:, na punarasāvātma- drṡṭerarthāntarabhūtā | kathaṃ krtvā ? ātmānameva tatra pañcopādānaskandheṡu vāsinaṃ paśyan ātmīyaṃ paśyatīti | na kevalamātmānaṃ paśyati, ātmīyamapi paśyatītyartha: | ātmadrṡṭirevāsau dvimukhīti | ātmātmīyamukhī ekā dravyato'stīti ahaṅkāra-mamakāramukhadvayavatītyartha: | athāhamiti | etamasmāt prathamānirdeśānmameti ṡaṡṭhīnirdiṡṭaṃ syāt | mayā, mahyamityetadapi syāt | drṡṭyantaramiti prakrtam | mayeti trtīyānirdeśāt, mahyamiti ca caturthīnirdeśāt | aniṡṭaṃ caitat | tasmāt sakaleti siddham | kasmādanye kleśā na viparyāsā iti | satkāyadrṡṭyantagrāhadrṡṭiparāmarśebhyo'nye uccheda- mithyādrṡṭiśīlavraparāmarśarāgādaya: | tribhi: kāraṇai riti | viparīta-nitīraṇa-samāropai: viparyāsānāṃ vyavasthāpanam | yatraitāni samastāni kāraṇāni santi, te viparyāsā: sthāpitā:; yatra tu na samastāni te na viparyāsā:-ityuktaṃ bhavati | tanmātraśuddhyālambanāditi | yasmācchīlavratamātreṇa śuddhirityālambate nitīrayati, tasmānnaikāntaviparyasta: śīlavrataparāmarśa: | na hi śīlavrataṃ śuddhikaraṇaṃ na bhavati, kevalaṃ tu na bhavatīti | kathamasya samāropakatvam ? tanmātreṇa śuddhikāraṇabhāvasamāropāt | yadyasantīrako na viparyāsa:, yattarhi sūtra uktaṃ tat katham ? na hi saṃjñā santīrikā, nāpi cittam | @613 yattarhi sūtre uktam-"anitye nityamiti saṃjñāviparyāsa: cittaviparyāso drṡṭiviparyāsa:" ( ) iti ? drṡṭirevātra viparyāsa: | saṃjñācitte tu tadvaśāt ||9|| drṡṭiviparyāsavaśādeva tatsamprayukte saṃjñācitte viparyāsāvuktau | vedanādayo'pi kasmānnoktā: ? lokaprasiddhyā | loke hi viparyastasaṃjño viparyastacitta iti prasiddham, na punarviparyastavedana iti | ta ete viparyāsā: sarve'pi srotaāpannasya prahīṇā bhavanti; darśanapraheyatvād drṡṭīnāṃ sasamprayogāṇām | dvādaśa viparyāsā:-anitye nityamiti saṃjñādrṡṭicitta- viparyāsāstraya:, evaṃ yāvadanātmanyātmeti | tatrāṡṭau darśanaprahātavyā:, catvāro bhāvanā- prahātavyā: | du:khe ca saṃjñācittaviparyāsāvaśucau ceti nikāyāntarīyā: | itarathā hi kathamantareṇa sukhaśucisaṃjñāmavītarāgasyāryasya kāmarāga: sambhavediti | tadetannecchanti vaibhāṡikā: | yadi hi sukhaśucisaṃjñācittasamudācārādāryasya tadviparyāsāvīkṡyete, sattvasaṃjñācittasamudācārāt tadviparyāsāvapi kiṃ niṡyete ! na hi striyāmātmani ca vinā sattvasaṃjñayā kāmarāgo yukta iti | sūtre'pi coktam-"yataśca śrutavānāryaśrāvaka idaṃ du:khamāryasatyamiti yathābhūtaṃ prajānāti | yāvat tasya tasmin samaye yo'nitye nityamiti saṃjñāviparyāsa: citta- ------------------- dvādaśa viparyāsā iti | caturṡu viparyāseṡu pratyekaṃ saṃjñā-citta-drṡṭiviparyāsā iti | katham ? ityucyate-anitye nityamiti vistara: | evaṃ yāvadanātmanyātmeti | du:khe sukhamiti saṃjñā-drṡṭi-cittaviparyāsāstraya: | aśucau śucītyeta eva traya: | yāvadanātmanyātmeti eta eva traya iti | tatrāṡṭau darśanaprahātavyā iti | anitye nityamiti saṃjñā-citta-drṡṭiviparyāsāstraya: | anātmanyātmeti punastraya: | du:khe sukhamiti drṡṭiviparyāsa: | aśucau śucīti drṡṭiviparyāsa iti | catvāro bhāvanāprahātavyā: | katham ? ityāha-du:khe ca saṃjñācittaviparyāsāvaśucau ceti | du:khe sukhamiti saṃjñācittaviparyāsau dvau | aśucau śucīti saṃjñācittaviparyāsāvaparau dvāviti catvāra: | avītarāgasyāryasyeti | srotaāpannasya sakrdāgāminaśca | tadviparyāsāpīti | sattvasaṃjñāsamudācārāt, sattvacittasamudācārācca | tadviparyāsāvapi kiṃ neṡyete iti | sattvālambanasaṃjñācittaviparyāsāvapi kiṃ neṡyete | ātmaviparyāsāvapi kiṃ neṡyete ityabhiprāya: | kiṃ kāraṇam ? ityāha-nahi striyāmātmani ca vinā sattvasaṃjñayā kāmarāgo yukta iti | tasmādetāvapyanātmani ātmeti saṃjñācittaviparyāsau bhāvanāprahātavyāviti prāptam | vistara iti vacanādevaṃ neyam-du:khe sukhamiti aśucau śucīti yāvadanātmanyātmeti saṃjñā- viparyāsa:, cittaviparyāsa:, drṡṭiviparyāsa: prahīyata iti | tasmād drṡṭisamutthe evaṃ drṡṭisamprayuktaka eva saṃjñācitte viparyāsau, nānye | nādrṡṭisamprayuktake ityartha: | etaduktaṃ bhavati-astyasau saṃjñācittavibhrama:, na tu viparyāsa:; yasmādasau drṡṭisamuttho na bhavati | kasmād ? ityāha- @614 viparyāso drṡṭiviparyāsa: sa prahīyate" iti ( ) vistara: | tasmād drṡṭisamutthe eva saṃjñācitte viparyāsau, nānye; tatkālabhrāntimātratvādalātacakracitrakṡayabhrāntivat | yattarhi sthavirānandenāryavāgīśamadhikrtyoktam- "viparyāsena saṃjñānāṃ cittaṃ te paridahyate | nimittaṃ varjyatāṃ tasmācchubhaṃ rāgopasaṃhitam" || tasmāt sarva evāṡṭau saṃjñācittaviparyāsā: śaikṡasyāprahīṇā ityapare | te'pi cāryasatyānāṃ yathābhūtajñānāt prahīyante | na vinā tenetyupāyasamākhyānānnāsti sūtra- virodha: ||9|| atha kiṃ drṡṭyanuśayasya eva bheda:, nānyasya ? mānasyāpyasti | katham ? ityāha- ------------------- tatkālabhrāntimātratvāditi | strīdarśanakāle bhrāntimātratvādityabhiprāya: | yasmāt tatkālameva darśanakālamevāryāṇāṃ bhrānti: | tathā mithyājñānaṃ bhavati | alātacakra-citrakṡayabhrāntivat | yathā alāta āśu bhramyamāṇe tatkālamātraṃ cakramiti bhrāntirutpadyate, na paścāt | citralikhitaṃ ca yakṡaṃ drṡṭvā tatkālaṃ bhrāntirutpadyate-yakṡa iti | tadvat | āryasyātra paridhyānānmuhūrtaṃ sukhaśucibhrānti:, sattvabhrāntirvā, na tvasau viparyāsa: | uktaṃ hi bhagavatā-"dhandhā: khalu bhikṡava: śrutavata āryaśrāvakasya smrtisampramoṡā utpadyante, atha ca puna: kṡipramevāstaṃ parikṡayaṃ paryādānaṃ gacchanti" ( ) iti | yadyasau saṃjñācittabhramo na viparyāsa:, yattarhi sthavirānandeneti vistara: | āryeṇa vāgīśena sthavira ānanda ukta:- "kāmarāgābhibhūtatvāccitaṃ me paridahyate | aṅga me gautama brūhi śāntitvamanukampaya" || ( ) iti | ārya ānandastaṃ pratyāha- "viparyāsena saṃjñānāṃ cittaṃ te paridahyate | nimittaṃ varjyatāṃ tasmācchubhaṃ rāgopasaṃhitam" || ( ) iti | sa hi srotāpanna: | tasya cānayā gāthayā viparyāsāstitvaṃ paridīpitamiti | tasmāditi vistara: | yasmānnikāyāntarīyamataṃ vaibhāṡikairāgamena viruddhyate, vaibhāṡikamataṃ ca nikāyānta- rīyai:; tasmāt sarva evāṡṭau saṃjñā cittaviparyāsā: śaikṡyāprahīṇā ityapare | kecit trtīyapākṡikā: | sūtravirodhaṃ ca pariharanti | katarasya sūtrasya ? yadidaṃ vaibhāṡikai: sūtramānītam-`yaśca śrutavān āryaśrāvaka iti vistareṇa yāvat prahīyate' iti | te'pi cāryasatyānāmiti vistara: | te'pi cāṡṭau saṃjñā-citta-viparyāsā āryasatyānāṃ du:khādīnāṃ yathābhūtajñānāt prahīyante | na vinā tena yathābhūtajñānena | ityupāyasamākhyānāt upāyapravartanāt nāsti tasya sūtrasya virodha: | yadida- muktam-"idaṃ du:kham āryasatyam, ayaṃ du:khasamudaya:, ayaṃ du:khanirodha:, iyaṃ du:khanirodha- gāminī pratipad āryasatyam" ( )iti, tanna darśanamārgamevādhikrtya, kiṃ tarhi ? bhāvanāmārgamapi | bhāvanāmārgo'pi hyanāsravataścaturāryasatyālambana eveti ||9|| @615 sapta mānā:, māna:, atimāna:, mānātimāna:, asmimāna:, abhimāna:, ūnamāna:, mithyā- mānaśca | abhedena cittasyonnatirmāna ukta: | sa pravrttibhedāt saptadhā bhavati-1. hīnād viśiṡṭa: samena vā samo'smīti manyamānasyonnatirmāna: | 2. samādviśiṡṭo'smītya- timāna: | 3. viśiṡṭādviśiṡṭo'smīti mānātimāna: | 4. pañcopādānaskandhānātmata ātmīyato vā manyamānasyāsmimāna: | 5. aprāpte viśeṡādhigame prāpto mayetyabhimāna: | 6. bahvantaraviśiṡṭādalpāntarahīno'smītyūnamāna: | 7. aguṇavato guṇavānasmīti mithyāmāna: | yattarhi śāstre nava mānavidhā uktā:-"śreyānasmīti mānavidhā, sadrśosmīti mānavidhā, hīno'smīti mānavidhā, asti me śreyān, asti me sadrśa:, asti me hīna:, nāsti me śreyān, nāsti me sadrśa:, nāsti me hīna:" iti ? ebhya eva mānebhya etā: navavidhāstribhya:, katamebhyastribhya: ? mānātimānonamānebhya: | tatra prathamaṃ trayam-drṡṭisanniśritā- strayo mānā: atimānamānonamānā: | dvitīyaṃ trayam-ūnamānamānātimānā: | trtīyam- mānātimānonamānā: | yuktastāvad bahvantaraviśiṡṭādalpāntarahīno'smītyūnamāna:; unnatisthānatvāt | ------------------- pravrttibhedāditi | ākārabhedādityartha: | aprāpte viśeṡādhigame iti | samādhisanniśritā: sāsravāśca dharmā viśeṡāstasyādhigama: prāpto mayetyabhimāna: | aguṇavato guṇavānahamiti | aguṇānvita guṇavānahamasmīti viparītaviṡayo māno mithyāmāna: | mithyāmānābhimānayo: ka: prativiśeṡa: ? pratilābhaviśeṡādhigama-pratirūpakaguṇasyābhiprāya iti savastuko'bhimāna: | mithyāmānastu nirguṇasya sato guṇavānahamasmīti nirvastuka: | mānavidhā iti | mānaprakāra: | sadrśo hīno'stīti mānavidhā | sadrśo'smīti mānavidhā, hīno'smīti mānavidheti vaktavyam | drṡṭisanniśritāstraya iti | prthagjanamadhikrtya `drṡṭisanniśritā:' ityucyante | ātmadrṡṭi: `pūrvamaham' iti | paścād = anantaram ime mānā: | atimāna-mānonmānā: yathākramamete bhavanti | katham ? śreyānahamasmīti mānavidhā drṡṭisanniśrito'timāna: | sadrśo'smīti mānavidhā drṡṭisanniśrito māna: | hīnosmīti mānavidhā drṡṭisanniśrita unmāna: | dvitīyaṃ trayametat prātilaumyena yathākramaṃ neyam | `asti me śreyān' `asti me sadrśa:', `asti me hīna:' iti drṡṭisanniśritā unmānamānātimānā: | trtīyam `nāsti me śreyān', `nāsti me sadrśa:', `nāsti me hīna:' iti | yathākramaṃ drṡṭisanniśritā mānātimānonmānā: | prākaraṇaṃ tu nirdeśaṃ parigrhyeti | prakaraṇapādanirdeśa: | ko'sau ? yo'sau @616 `nāsti me hīna:' ityatra kimunnatisthānam ? asti sadrśo yo'bhiprete vare sattvarāśau nihīnamapyātmānaṃ bahu manyate | api cāstyeva jñānaprasthānavihito vidhi: | prākaraṇaṃ tu nirdeśaṃ parigrhya śreyānasmītyekeṡu māno'pi syāt, atimāno'pi, mānātimāno'pi; hīnasamaviśiṡṭā- pekṡayā | athaite sapta mānā: kimprahātavyā: ? ityāha- drgbhāvanākṡayā: | drgbhāvānābhyāmeṡāṃ kṡaya: | etaduktaṃ bhavati-sarve darśanabhāvanāprahātavyā iti yad bhāvanāheyamaprahīṇaṃ kimavaśyaṃ tadāryāṇāṃ samudācarati ? nāvaśyam, tadyathā- vadhādiparyavasthānaṃ heyaṃ bhāvanayā, yena kleśaparyavasthānena sañcintya prāṇivadhaṃ kuryād yāvanmrṡāvādam, tad bhāvanā- heyam; bhāvanāheyadharmālambanatvāt | tathā ||10|| vibhavecchā; vibhavatrṡṇā'pi bhāvanāheyā | vibhavo nāma ka eṡa dharma: ? traidhātukī anityā | tatra prārthanā vibhavatrṡṇā | tathāśabdena bhavatrṡṇāyā: pradeśo grhyate | "aho batāhamairāvaṇo nāgarāja: syām" ityevamādi | ------------------- pūrvamukta:-`hīnādviśiṡṭo'smi, samena vā' ityādinirdeśa: | śreyānasmīti māno'pi syād hīnāpekṡayā; hīnādviśiṡṭo'smi samena vā iti mānalakṡaṇanirdeśāt | atimāno'pyayaṃ syāt samāpekṡayā | `samād viśiṡṭo'smi' ityatimānalakṡaṇanirdeśāt | mānātimāno'pyayaṃ syād viśiṡṭāpekṡayā; `viśiṡṭād viśiṡṭo'smi' iti mānātimānalakṡaṇanirdeśāt | sarva iti grahaṇamasmimāno'pi bhāvanāprahātavya:, na kevalaṃ śeṡā: | śeṡā api darśanaprahātavyā:, na kevalamasmimāniti pradarśanārtham | nāvaśyamiti | prahīṇaṃ na samudācaratīti niyama: | tathā hi-śraddhādimiddhadu:khendriyacakṡurādaya: prahīṇā api samudācaranti; darśanaheyā- nāmantarmukhatvāt | bhāvanāheyālambanaiva rāgadveṡamohairvijñaptirutthāpyata iti | bhāvanāheyameva vadhādiparyavasthānam | `vadhādiparyavasthānam' iti | ādiśabdenādattādāna-kāmamithyācāra-mrṡāvādagraṇam | tad bhāvanāheyam, bhāvanāheyadharmālambanatvāditi | bhāvanāheyā vadhādikasattvādaya eva dharmā asyālambanamiti krtvā | satyadrṡṭyādayo'pi hi yadyapi bhāvanāheyān dharmānālambante, na tu kevalaṃ bhāvanāheyā ityato na te bhāvanāheyā: | tatra prārthaneti | tatra traidhātukyāmanityatāyāṃ prārthanā | kiṃ tatrāpi prārthanā bhavati ? bhavatītyāha | yathoktaṃ sūtre-"yāvadayamātmā jīvati, tiṡṭhati, dhriyate, yāpayati; tāvat saroga: sagandha:, saśalya:, sajvara:, saparidāhaka: | yataścāya- @617 mānavidhā api bhāvanāprahātavyā: santītyuktamasmimānaśca | na cāryasya sambhavanti vidhādaya: | nāsmitā, ādigrahaṇena yāvad bhavatrṡṇāyā grahaṇam | kiṃ kāraṇamaprahīṇā apyete na sambhavanti ? drṡṭipuṡṭatvāt, satkāyadrṡṭipuṡṭā hi mānavidhā asmimānaśca, ato bhagnaprṡṭhatvāt notthātuṃ punarutsahante | vadhādiparyavasthānaṃ mithyādrṡṭipuṡṭatvāt | vibhavatrṡṇā ucchedadrṡṭipuṡṭatvāt | bhavatrṡṇāyā: pradeśa: śāśvatadrṡṭipuṡṭatvāt | kaukrtyaṃ nāpi cāśubham ||11|| akuśalaṃ cāpi kaukrtyaṃ bhāvanāprahātavyam | na cāryasya tat sambhavati; vicikitsāsamutthitatvāt ||10-11|| athaiṡāmaṡṭānavateramanuśayānāṃ kati sarvatragā: ? katyasarvatragā: ? sarvatragā du:khahetudrggheyā drṡṭayastathā | vimati: saha tābhiśca yā'vidyā''veṇikī ca yā ||12|| ------------------- mātmā ucchidyate, vinaśyati, na bhavati | iyatāyamātmā samyaksamucchino bhavati" ( ) iti | bhavatrṡṇāyā: pradeśo grhyata iti | aho batāhamairāvaṇo nāgarāja: syāmityevamādikā bhavatrṡṇā na samudācarati | ādiśabdena `kubera: syām', `strī syām' ityevamādikā grhyate | pradeśagrahaṇāt `indra: syām' ityevamādikā samudācaratīti darśitaṃ bhavati ||10|| mānavidhā api bhāvanāprahātavyā: santītyuktamiti | `drgbhāvanākṡayā: `drgbhāvanākṡayā:' (abhi^ ko^ 5.10) iti vacanāt | "na cāryasya sambhavanti vidhādayo nāsmitā" iti | pūrvaṃ bhāvanāheyaparigrahaṇaṃ krtam, "drgbhāvanākṡayā: vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā vibhavecchā" (abhi^ 5.10) ityanena granthena | samprati teṡāṃ vidhānīnāmāryasyāsamudācāra ucyate-na cāryasya sambhavanti vidhādayo nāsmiteti | ādigrahaṇena yāvad bhavatrṡṇāyā grahaṇamiti | vadhādiparyavasthānasya vibhavatrṡṇāyā: pradeśasya bhavatrṡṇāyāśca prahāṇamityartha: | na sambhavanti na samudācaranti | drṡṭipuṡṭatvāditi | tatpūrvakatvena tadupabrṃhitatvāt vadhādiparyavasthānaṃ mithyādrṡṭipuṡṭam; tadadhyāsena karmaphalāpavādi- tvāt | bhagnaprṡṭhatvāt | tatpoṡakābhāvena bhagnaprṡṭhatvādityartha: | kaukrtyaṃ bhāvanāprahātavyam, bhāvanāheyadharmālambanatvāt ||11|| "sarvatragā:" iti | sarvatra gacchatīti sarvatraga:, pañcāpi nikāyān ālambata ityartha: | pañcānāmapi nikāyānāṃ hetubhāvenāvatiṡṭhanta ityapare | vakṡyati hi-"eṡāṃ prabhāveṇānyanaikāyikā @618 du:khasamudayadarśanaprahātavyā drṡṭayo vicikitsā ca, tābhiśca samprayuktā avidyā āveṇikī ca du:khasamudayaprahātavye cāvidyā | itīme ekādaśānuśayā: sabhāgadhātu- sarvatragā:-sapta drṡṭaya:, dve vicikitse, dve avidye; sakalasvadhātvālambanatvāt | kimebhiryugapadālambate, āhosvit krameṇa ? yadi krameṇa, anyeṡāmapi prasaṅga: ? atha yugapat, ka: sakalena kāmadhātunā śuddhiṃ pratyetyakāraṇaṃ vā kāraṇata: ? nocyate sakalaṃ svadhātuṃ yugapadālambanta iti, api tu pañcaprakāramapi sarvaṃ yugapat | evamapi yatrātmadrṡṭistatrātmatrṡṇā, yatrāgraśuddhidrṡṭī tatra prārthanā, tena ca māna iti trṡṇāmānayorapi sarvatragatvaṃ prāpnoti, evaṃ sati darśanabhāvanāheyālambanatvādetadubhayaṃ kimprahātavyaṃ syāt ? bhāvanāprahātavyam; vyāmiśrālambanatvāt | ------------------- api kleśā upajāyante" iti | ekādaśānuśayā iti vistara: | sapta drṡṭayodu:khadarśanaprahātavyā: satkāyadrṡṭyādaya: pañca, samudayarśanaprahātavye dve drṡṭī mithyādrṡṭi-parāmarśadrṡṭīti-sapta | dve vicikitse du:kha-samudayadarśanaprahātavye | dve avidye du:kha-samudayadarśanaprahātavye eva | ekadeśato na sākalyata: | ye hyavidye etatsarvatragasampayukte, āveṇikyo ca te sarvatrage bhavata:, na rāgādisamprayukte | ityevamekādaśānuśayā: sarvatragā: | navānuśayā: sākalyata:, dvāvekadeśata iti krtvā | dhātubhedena tu trayastriṃśat | āveṇikīti ko'rtha: ? evamāhu:-samparko veṇītyucyate, na veṇiraveṇi:, prthagbhava ityartha: | evaṃ hyuktam `aveṇirbhagavān, aveṇirbhikṡusaṅgha: | prthag bhagavān, prthag bhikṡusaṅgha ityabhiprāya: | aveṇyā caratītyāveṇikī | nānyānuśayasahacariṇītyartha: | sakalasvadhātvā- lambanatvāditi | yasmādete sakalaṃ svadhātumālambante, tasmāt sarvatragā ityucyante | ka: sakaleneti vistara: | ka: sakalena kāmadhātunā śuddhiṃ pratyeti | akāraṇaṃ vā kāraṇata: sakalaṃ kāmadhātuṃ pratyetītyadhikrtam | tasmācchīlavrataparāmarśo na sarvatraga ityabhi- prāya: | nocyate sakalaṃ niravaśeṡamanekaṃ bhedabhinnaṃ svadhātuṃ yugapad ālambante, api tu pañcaprakāra- mapi sarvaṃ yugapadālambante | du:khadarśanaprahātavyaṃ yāvad bhāvanāprahātavyamiti | prakārasarvatāyāṃ sarvaśabdo'yaṃ draṡṭavya:-ityeṡa vaibhāṡikāṇāṃ parihāra: | yatrātmadrṡṭiriti | pañcasūpādānaskandheṡu | tatrātmatrṡṇā teṡāmātmābhiniveśavastutvāt | yatrāgraśuddhadrṡṭī | yatra vastuni pañcopādānskandhalabhaṇe'gradrṡṭiparāmarśa:, śuddhidrṡṭiśca śīla- vrataparāmarśa: | tatra prārthanā trṡṇālakṡaṇā | tatra tatprārthaneti kecitpaṭhanti | tatra = vastuni | tasya = pudgalasya prārthanā = pudgalasya prārthanā = tatprārthanetyartha: | tena ca māna iti | tena ca vastunā māna: | taddvāreṇonnatirityartha: | evaṃ satīti | evaṃ trṡṇāmānayo: sarvatragatve sati | satkāya- drṡṭyādivad darśana bhāvanāheyālambanatvādetadubhayaṃ trṡṇāmānalakṡaṇaṃ kimprahātavyaṃ kena prahātavyam-kiṃ darśanaprahātavyam ? utāho bhāvanayeti ? ye yadarśanaheyālambanāste taddarśanaheyā iti niyamaṃ manasikrtvā prcchati | anyathā hi satkāyadrṡṭyādivadevaitadubhayaṃ darśanaprahātavyameva syāditi kimatra praṡṭavyaṃ syāt | nahi satkāyadrṡṭyādayo na darśanabhāvanāheyālambanā:, na ca te @619 athavā punarastu darśanaprahātavyam ? drṡṭibalādhānavartitvāt | svalakṡaṇakleśāvetau na sāmānyakleśau | tasmānna sarvatragāviti vaibhāṡikā: ||12|| ya ete sabhāgadhātusarvatragā ekādaśānuśayā uktā:, navordhvālambanā eṡāṃ drṡṭidvayavivarjitā: | satkāyadrṡṭimantagrāhadrṡṭiṃ ca varjayitvā'nye navānuśayā visabhāgadhātusarvatragā: | kadācit visabhāgamekaṃ dhātumālambante, kadācid dvau; "ye'nuśayā: kāmapratisaṃyuktā rūpapratisaṃyuktālambanā:, kāmapratisaṃyuktā ārūpyapratisaṃyuktālambanā:, kāmapratisaṃyuktā rūpārūpyapratisaṃyuktālambanā:" ( ) iti vacanāt | yadā kāmadhātau sthito brahmaṇi sattvadrṡṭiṃ nityadrṡṭiṃ cotpādayati, tadā kathaṃ satkāyāntagrāhadrṡṭī visabhāgadhātvālambane na bhavata: ? ātmātmīyatvenāgrahaṇāt | anta- grāhadrṡṭiśca ? tatsamutthitatvāt | kā tarhīyaṃ drṡṭi: ? neyaṃ drṡṭi:, mithyājñānaṃ punaretadityābhidhārmikā: | ------------------- na darśanaheyā bhavantīti | atrācārya: samādhimāha-bhāvanāprahātavyam, vyāmiśralambanatvāditi | yadi trṡṇāmānau darśanaprahātavyālambanāveva, syātāṃ darśanaprahātavyau; na tvevam, ato vyāmiśrā- lambanatvād bhāvanāprahātavyau; `avaśiṡṭā bhāvanāheyā' iti lakṡaṇaniyamāt | atha veti | sa evācārya: parāvrtya punarbravīti | punarastu darśanaprahātavyaviti | kim ? etadubhayamiti vartate | kasmād ? ityāha-drṡṭibalādhānavartitatvāditi | drṡṭerbalādhānam= sāmarthyam, drṡṭibalādhānena vartituṃ śīlamasyeti darśanaprahātavyamastviti | vaibhāṡikāidānīṃ svapakṡaṃ sthāpayanti-svalakṡaṇakleśāvetau, na sāmānyakleśau bhavata:, tasmānna sarvatragāviti | yatrātmadrṡṭistatra trṡṇāmānau, na tu yugapat sarvasmin; svalakṡaṇakleśā- tvāt | ekadeśālambanau hi tau, tasmānna sarvatragau | na cet sarvatragau, tena yau yaddarśanaheyālambanau tau taddarśanaheyau | pariśiṡṭau bhāvanāheyau-iti siddham ||12|| kadācid visabhāgamekaṃ dhātumālambante, kadācid dve iti | kadācit trīn dhātūn iti noktametat | kāmadhātusthāstu kadācid visabhāgamekarūpadhātumārūpyadhātuṃ bālambante, kadācid rūpārūpyau dvāviti | ātmātmīyatvenāgrahaṇāditi | yasmāttaṃ brahmāṇamātmatvena ātmīyatvena na grhṇāti, atha satkāyadrṡṭirna bhavati brahmaṇi sattvadrṡṭi: | yasmāccāntagrāhadrṡṭi: satkāyadrṡṭi samutthitā, ato nityadrṡṭirapi brahmaṇi nāntagrāhadrṡṭiriti | kā tarhīyaṃ drṡṭiriti | yeyaṃ brahmaṇi sattvadrṡṭi: nityadrṡṭiśca, neyaṃ drṡṭi:, mithyājñānaṃ punaretaditi | viparītālambanatvāt mithyājñānametat | nahi sarvā viparītālambanā prajñā drṡṭiriṡyate, anātmanyevātmani viparītā prajñā satkāyadrṡṭiriṡyate | tatsamutthāpitā ca nityadrṡṭirantagrāhadrṡṭi:, nānyā | yaiva hyahaṅkārasya sanniśrayībhavati, saiva @620 kuto nu khalvetadanyā tadālambanā drṡṭi: ! eṡā na drṡṭiriti siddhāntastu pramāṇayitavya: | kiṃ khalvanuśayā eva sarvatragā: ? netyāha | prāptivarjyā: sahabhuvo ye'pyebhiste'pi sarvagā: ||13|| sarvatragairanuśayai: sahabhuvo ye'pyante dharmāste'pi sarvatragā: | prāptayastu naivam; anekaphalatvāt | ata eva `syu: sarvatragānuśayā na hetu:' iti catuṡkoṭikaṃ kriyate | prathamā koṭi:-anāgatā: sarvatragā anuśayā: | dvitīyā-atītapratyutpannāstatsaha bhuva: | trtīyacaturthyau yojye ||13|| eṡāmaṡṭānavateranuśayānāṃ kati sāsravālambanā: ? katyanāsravālambanā: ? mithyādrgvimatī tābhyāṃ yuktā'vidyā'tha kevalā | nirodhamārgadrggheyā: ṡaḍanāsravagocarā: ||14|| nirodhadarśanaprahātavyāstrayo'nuśayā mithyādrṡṭivicikitsā'vidyā ca, tābhyāṃ samprayuktā''veṇikī ca | mārgadarśanaprahātavyā apyeta eva traya: | ityete ṡaḍanāsravālambanā:, śeṡā: sāsravālambanā iti siddham ||14|| tatra puna:- svabhūmyuparamo mārga: ṡaḍbhūminavabhūmika: | ------------------- satkāyadrṡṭi: | mahābrahmaṇi ca sattvadrṡṭirahamityahaṅkārasya na sanniśrayībhavati | tenoktam- ātmātmīyatvenāgrahaṇāditi | "prāptivarjyā: sahabhuva:" iti | vedanādaya: | prāptayastu naivam, anekaphalatvāditi | anekaphalavipākaniṡyandā hi prāptaya: prāptimatetyuktam | ato na sarvatragadharmaprāptaya: sarvatragā: vyavasthāpyante | ata eveti | yasmāt sahabhuvo'pi sarvatragā vyavasthāpyante, tasmā ccatuṡkoṭikaṃ kriyate | prathamā koṭiranāgatā: sarvatragā anuśayā iti | ete sarvatragasya svābhāvyāt | na sarvatragaheturanāgatāvasthāyāṃ sarvatragahetoranavasthāpanāt | dvitīyā atītapratyutpannā: tatsahabhuva: | sarvatrasahabhuvo'tītapratyutpannatvāt sarvatragaheturbhavanti | na sarvatragā anuśayā:, ananuśaya- svabhāvatvāt | trtīyacaturthyau yojye | trtīyā- atītapratyutpannā: sarvatragā anuśayā: | caturthī- tānākārān sthāpayitvā | tadyathā-anāgatāstatsahabhuva:, prāptyādayaśca ||13|| "ṡaḍanāsravagocarā:" iti ṡaḍevetyavadhāraṇam | tasmānna rāgādayo'nāsravālambanā yujyante | `na rāgastasya varjyatvānna dveṡo'napakārata:' (abhi^ ko^ 5.16) ityādivacanāt | avidyā ca tābhyāmiti | mithyādrṡṭivicikitsābhyāṃ yā samprayuktā | yā cāveṇikī avidyā | sa eko'vidyānuśaya iti | trayo nirodhadarśanaprahātavyā anāsravālambanā: | evaṃ mārgadarśana- prahātavyā apyeta eva traya iti | ṡaḍ bhūmau bhūmau bhavanti ||14|| @621 tadgocarāṇāṃ viṡayo mārgo hyanyo'nyahetuka: ||15|| nirodhālambanānāṃ mithyādrṡṭyādīnāṃ svabhūminirodha evālambanaṃ kāmāvacarāṇāṃ kāmadhātoreva, yāvad bhavāgrabhūmikānāṃ bhavāgrasyaiva | mārgālambanānāṃ kāmāvacarāṇāṃ ṡaḍbhūmiko dharmajñānapakṡo mārga: sarva evālambanam | yo'pi rūpārūpyapratipakṡa: rūpā- rūpyāvacarāṇāmapyadrṡṭabhūmikānāṃ navabhūmika:, sa evānyayajñānapakṡyo mārga ālambanam; mārgasyānyonyahetukatvāt | yadyapi dharmajñānānvayajñāne apyanyonyahetuke anvayajñānaṃ na kāmadhātupratipakṡa iti; na kāmāvacarā mārgālambanā anvayajñānapakṡānālambante | ------------------- "tadgocarāṇāṃ viṡaya:" iti | tau nirodhamārgau gocara eṡāmiti tadgocarā:, teṡāṃ yathākramaṃ trayāṇām | "svabhūmyuparama:" | svabhūminirodha: | gocara: ālambanam | mārgastu dharmajñānapakṡya: ṡaḍbhūmiko'nvayajñānapakṡyo navabhūmiko mārgagocarāṇāmapareṡāṃ trayāṇāmanuśayānāmālambanam | kathaṃ krtvā ? nirodhālambanā ete trayo'nuśayā navabhūmikā bhavanti kāmāvacarā yāvad bhavāgrikā: | teṡāṃ kāmāvacarāṇāṃ kāmāvacaradharmanirodha evālambanam | prathamadhyānabhūmikānāṃ prathamadhyānabhūmikadharmanirodha evālambanam | teṡāṃ yāvad bhavāgrabhūmikānāṃ bhavāgrabhūmika- dharmanirodha evālambanam | mārgastu dharmajñānapakṡya: ṡaḍbhūmika: | anāgamyadhyānāntarabhūmika:, caturdhyānabhūmikaśca | sa sarva eva kāmāvacarāṇāmeṡāṃ trayāṇāmanuśayānāmālambanam | anvaya- jñānapakṡya: punarnavabhūmika: | anāgamyadhyānāntaracaturdhyānākāśavijñānā kiñcanyāyatanabhūmika: | sa sarva eva prathamadhyānabhūmikānāmeṡāṃ trayāṇāmanuśayānāmālambanam | evaṃ yāvad bhavāgrabhūmikā- nāmiti | kasmāt puna: svabhūminirodha eva tadgocarālambanam, mārgastu ṡaḍbhūmiko'pi vā navabhūmiko'pi vā teṡāmālambanamiti ? atra hetuṃ darśayati-"mārgo hyanyonyahetuka:" iti | kathamanyonyahetuka: ? ṡaḍbhūmiko dharmajñānapakṡyo mārgo'dharabhūmikasyordhvabhūmikasya vā, samasya viśiṡṭasya vā dharmajñānapakṡyāntarasyānvayajñānapakṡyasyāpi ca mārgasya heturbhavati | so'pi tasyānvayajñānapakṡyo navabhūmiko yojya: | vistareṇaitad vyākhyātam-"anyonyanavabhūmistu mārga: samaviśiṡṭayo:" (abhi^ ko^ 2.53) ityatra | tadevaṃ kāmāvacarāṇāṃ mārgālambanānāmanāgamyabhūmiko dharmajñānapakṡyo yāvaccaturthadhyāna- bhūmika ālambanam | anvayajñānapakṡyo'pi mārgo'nāgamyabhūmiko yāvadākiñcanyāyatanabhūmika: prathamadhyānabhūmikānāmeṡāṃ mārgālambanānāmālambanam | evaṃ yāvad bhavāgrabhūmikānāmiti | yadi kāmāvacārā mārgālambanā mithyādrṡṭyādayo rūpārūpyapratipakṡamapi nirodhamārgākhyaṃ dharmajñānamālambante, sakalo'pi hi dharmajñānapakṡyo'nyonyahetuka iti; kasmāt ta eva mithyā- drṡṭyādayo'nvayajñānapakṡyamapi mārgaṃ nālambante; dharmajñānānvayajñānayoranyonyahetukatvād ? ityāha-yadyapi dharmajñānānvayajñāna iti | vistara:-anvayajñānaṃ na kamadhātupratipakṡa iti | na te tadālambante | dharmajñānaṃ tarhīti vistara: | @622 dharmajñānaṃ tarhi rūpārūpyapratipakṡatvāt tadbhūmikānāṃ mārgālambanāmālambanaṃ bhaviṡyati | na tat sakalaṃ pratipakṡa:, du:khasamudayadharmajñānayoretadapratipakṡatvāt | nāpi sakalayo rūpārūpyayordarśanaprahātavyānāma pratipakṡatvādityādyābhāvānna bhavatyā- lambanam ||15|| atha kasmādrāgapratighamānā drṡṭiśīlavrataparāmarśau cānāsravālambanā neṡyante ? na rāgastasya varjyatvāt, varjanīyo hi rāga: yadi cānāsravālambana: syānna varjanīya: syāt; kuśala- dharmacchandavat | na dveṡo'napakārata: | apakāravastuni hi pratigha utpadyate | na caivaṃ nirodhamārgau || na māno na parāmarśo śāntaśuddhyagrabhāvata: ||16|| nirodhamārgayo: śāntatvānna tābhyāmunnatirbhavitumarhati | bhūtārthaśuddhitvānna tayo: śuddhigrāha: śīlavrataparāmarśa: | agrau ca tau | hīne cāgragrāhau drṡṭiparāmarśa: | tasmādayukta- meṡāmanāsravālambanatvam ||16|| ------------------- "dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe | tridhātupratipakṡastad" (abhi^ ko^ 3.9) iti siddhāntād dharmajñānaṃ rūpārūpya- pratipakṡyastadabhāvāt tadbhūmikānāṃ rūpārūpyabhūmikānāṃ mithyādrṡṭyādināmālambanaṃ bhaviṡyati | na tatsakalamiti vistara: | na tad dharmajñānaṃ sakalaṃ pratipakṡo rūpārūpyadhātvo: | kiṃ tarhi ? kiṃ kāraṇam | dukha:samudayadharmajñānayorbhāvanāmārgasaṃgrhītayore tadapratipakṡatvāt | rūpārūpya- dhātvorapratipakṡatvādityartha: | ato na rūpārūpyāvacarāṇāṃ mithyādrṡṭyādīnāṃ taddharmajñāna- mālambanam | kiñca nāpi sakalayorāti vistara: | nāpi sakalayo rūpārūpyadhātvostaddharmajñānaṃ pratipakṡa: | kiṃ kāraṇam ? darśanaprahātavyānāmapratipakṡatvāt "dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe" (abhi^ ko 39) iti vacanāt | atra nigamanaṃ karoti-ityādyābhāvānna bhavatyālambanamiti | du:khasamudayanirodha- mārgāṇā mādyayordu:khasamudayadharmajñānayoryathoktarūpā rūpyapratipakṡatvaṃ pratyabhāvāt | rūpārūpyā- vacarāṇāṃ darśanabhāvanāprahātavyānāṃ cādyeṡu darśanaprahātavyeṡu pratipakṡatvaṃ prati tasya dharmajñānasyā- bhāvāt | na tadbhūmikānāṃ mithyādrṡṭyādīnāṃ mārgālambanānāṃ rūpārūpyabhūmikānāṃ dharmajñānamālambanaṃ bhavati | tadeva traidhātukānaṡṭādaśānāsravālambanānapāsya śeṡā aśītiranuśayā: sarvālambanā:- iti sthāpitam ||15|| na varjanīya: syāditi | na prāpticchedena praheya: syādityartha: | yathā kuśalo dharmacchando- 'bhilāṡarūpa: samyagdrṡṭiriti na prāpticchedena praheya:, tadvadayaṃ syāt | ato nā'nāsravālambana: | "na dveṡo'napakārata:" iti | navāghātavastulakṡaṇavyatītatvānnirodhamārgayornātra dveṡa:; @623 eṡāmaṡṭānavateranuśayānāṃ kasyālambanato'nuśerate ? kati samprayogata eva ? sarvatragā anuśayā: sakalāmanuśerate | svabhūmimālambanata: svanikāyamasarvagā: ||17|| ye sarvatragā anuśayāste sakalāṃ pañcaprakārāmapi svāṃ bhūmimālambanato'nuśerate | asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato'nuśerate, nānyam | tadyathā- du:khadarśanaprahātavyā du:khadarśanaprahātavyameva nikāyam, evaṃ yākdbhāvanāprahātavyā bhāvanāprahātavyameva, nānyam ||17|| utsargaṃ krtvā'pavādaṃ karoti- nānāsravordhvaviṡayā:, anāsravālambanā anuśayā naivālambanato'nuśerate, nāpyūrdhvabhūmyālambanā:, kiṃ kāraṇam ? tadālambanasya vastuna: asvīkārādvipakṡata: | yadi vastvātmadrṡṭitrṡṇābhyāṃ svīkrtaṃ bhavati tatrānye'pyanuśayā anugamayitu- mutsahante | ārdra iva paṭe rajāṃsi saṃsthātum | na caivamanāsravā:, nāpyevamūrdhvā bhūmi: | ato na tadālambanāsteṡvanuserate | yastvihasthastāṃ bhūmiṃ prārthayate, kuśalo'sau dharmacchanda: vipakṡabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāmūrdhvā ca bhūmiradharāṇām | ato na teṡu pratiṡṭhāṃ labhante tapta ivopale talāni pādānām | ānuguṇyārtho'trānuśayārtha: | na ca te tadanuguṇā ityapare | vātikasya rūkṡāna- nuśayanavat | ata uktā ālambanato'nuśerate | ------------------- bhūtārthaśuddhitvāditi | bhūtārthena śuddhi: = nirodha: | kleśamalaprahīṇatvāt | mārgo'pi paramārthaśuddhi:, paramārthena śuddhyatyanayeti krtvā | yastayo: śuddhiriti grāho na śīlavrataparāmarśa iti yujyate vyavasthāpayitum | agnau ca tāviti | bhūtārthaśuddhitvāt tau nirodhamārgau agrau | api ca- parāmarśau yadyanāsravālambanau syātām samyagdrṡṭilakṡaṇaṃ bhajetām; śuddhatvādagratvāccā- nāsravāṇām | ataśca na darśanaheyau syātāmagnau | hīne ca vastunyagra iti grāho drṡṭiparāmarśo yujyate, na caivaṃ nirodhamārgāviti | na tayoragragrāho drṡṭiparāmarśo bhavati ||16|| kasyālambanato'nuśerate, kati samprayogata eveti | katyālambanata eveti nāvadhāraṇena prcchati; yasmād ya ālambanato'nuśerate, te'vaśyaṃ samprayogato'nuśerata iti | ye tu samprayogata evānuśerate, te nālambanato'nāsravavisabhāgabhūmyālambanā anuśayā iti ||17|| ānuguṇyārtho'trānuśayārtha: | na tadbhūmikā: pratyayāstadupapattaye ānuguṇyena vartanta ti | na ca te tadanuguṇā iti | na ca te nirodhādaya: teṡāṃ mithyādrṡṭyādīnāmanuguṇā:, vātikasya rūkṡānanuśayanavat | yathā `vātikasya rūkṡaṃ nānuśete,' ityukte `na kāyasyānuguṇyena vartate' iti gamyate | pūrvasmiṃstu pakṡe pratiṡṭhālābhārtha:; na teṡu pratiṡṭhāṃ labhata iti vacanāt | @624 yena ya: samprayuktastu sa tasmin samprayogata: ||18|| `anuśarete' iti varttate | yo'nuśayo yena dharmeṇa samprayuktastasmin samprayogato- 'nuśete | yāvadaprahīṇa iti viśeṡaṇārthastuśabda: | syuranuśayā nānāsravālambanā na visabhāgadhātusarvatragā: | te cānuśayā: samprayogato'nuśayīrannālambanata:, na syurvisabhāga- bhūmisarvatragā anuśayā: ||18|| eṡāmaṡṭānavateranuśayānāṃ katyakuśalā: ? katyavyākrtā: ? ūrdhvāmavyākrtā: sarve, rūpārūpyāvacarāstāvat sarva evāvyākrtā: | kiṃ kāraṇam ? kliṡṭānāṃ dharmāṇāṃ du:khavipāka: syāt | tacca tayornāsti; paravyābādhahetvabhāvāt | kāme satkāyadarśanam | antagrāha: sahābhyāṃ ca moha:, kāmadhātau satkāyāntagrāhadrṡṭī tatsamprayuktā cāvidyā avyākrtā: | kiṃ kāraṇam ? dānādibhiraviruddhatvāt | `ahaṃ pretya sukhī bhaviṡyāmi' iti dānaṃ dadāti śīlaṃ rakṡati | ucchedrṡṭirapi mokṡānukūlā | ataevoktaṃ bhagavatā-"etadagraṃ drṡṭigatānāṃ yaduta no ca syāṃ no ca me syāt na bhaviṡyāmi na me bhaviṡyati" ( ) iti | api cānayordrṡṭyo: svadravyasammūḍhatvādaparapīḍāpravrttatvācca svargatrṡṇā'smi- mānayorapyeṡa prasaṅga: | sahajā satkāyadrṡṭiravyākrtā | yā mrgapakṡiṇāmapi varttate | vikalpitā tvakuśaleti pūrvācāryā: | ------------------- yena dharmeṇeti | vedanādinā ||18|| tacca tayornāstīti | tacca du:khaṃ tayo: rūpārūpyadhātvornāsti | kasmāt ? paravyābādhāhe- tvabhāvāt | paravyābādhasya heturvyāpādādi:, tasyābhāvāt | etadagraṃ drṡṭigatānāmiti | etad viśiṡṭaṃ drṡṭiprakārebhya: | nātisāvadyamityartha: | mokṡo mārgopaniṡat, ucchedastu nirhetuko'bhipreta iti, bhrānte: sāvadyamucchedadarśanamiti viśeṡa: | svadravyasammūḍhatvāditi | svasantatipatitānāmupādānaskandhānāmātmātmīyatvena grahaṇāt svadravya- sammūḍhā satkāyadrṡṭi: | teṡāmeva śāśvatocchedagrāhadrṡṭirapi tathaiva | yathā ca te drṡṭī tathā tatsamprayoginyapyavidyeti | aparapīḍāpravrttatvācca | kim ? avyākrte satkāyāntagrāhadrṡṭī iti prakrtam | te hi na kācidapi parapīḍāṃ kuruta: | svargatrṡṇāsmimānayorapyeṡa prasaṅga iti | svargatrṡṇāyā asmimānasya ca dānādibhiravirodhāt svadravyasammūḍhatvād aparapīḍāpravrttatvāccāvyākrtatva- prasaṅga: | na ceṡyate | @625 śeṡāstvihāśubhā: ||19|| śeṡāstvaśubhā anuśayā: kāmadhātāvakuśalā: ||19|| katyakuśalamūlāni ? kati na ? kāme'kuśalamūlāni rāgapratighamūḍhaya: | kāmadhātau sarvarāga: sarvapratigha: sarvo moho'nyatra satkāyāntagrāhadrṡṭisamprayuktād yathākramam | trīṇyakuśalamūlāni, lobho'kuśalamūlam, dveṡo moho'kuśalamūlam | yadyakuśalaṃ cākuśalasyaiva mūlamiṡṭam, eta evākuśalamūlāni | śeṡā anuśayā nākuśalamūlānīti siddham | katyavyākrtamūlāni ? kati na ? trīṇyavyākrtamūlāni | katamāni trīṇi ? trṡṇāvidyā matiśca sā ||20|| `sā' ityavyākrtatāṃ darśayati | yā kacidavyākrtā trṡṇā avidyā prajñā cāntato vipākajā api sarvā'sāvavyākrtamūlamiti kāśmīrā: ||20|| ------------------- tasmānnaibhi: kāraṇairanayoravyākrtatvamityanenābhiprāyeṇa pūrvācāryamatamupasthāpayati- sahajā satkāyadrṡṭirityādi | vikalpitā tvakuśaleti | yā ātmavādibhi: kapilolūkādibhi- rvikalpitā sā nāvyākrtā, kiṃ tarhi ? akuśaleti | antagrāhadrṡṭirapi | yā tairvikalpitā, sā'pyakuśalā | tatpūrvakatvāttu sā tulyavārtetyanuktāpi gamyata eva | "śeṡāstvihāśubhā:" iti | iheti kāmāvacaraśeṡābhisaṅgrahārtham | kāmadhātau satkāya- drṡṭyādiśeṡā: kleśā akuśalā evetyavadhāryate ||19|| katyakuśalamūlāni, kati neti | eṡāmaṡṭānavateranuśayānāmityanuvrttatvenaiva vivarjanaṃ kriyate | "kāme'kuśalamūlāni rāgapratighamūḍhaya:" iti | kāmadhātau ye rāga-pratighamohā: te sarva eva pañcaprakārā: apyakuśalamūlāni; kuśalamūlavipakṡeṇa vyavasthāpanāt | nānye'nuśayā iti | mūḍhiriti mohaparyāya: | sarvo moha: anyatra satkāyāntagrāhadrṡṭisamprayuktānmohāditi | kathamiha na sūtritaṃ labhyate ? "aśubhā:" (abi: 5.19) ityadhikārād, ekadeśanirdeśāt | ata evocyate-yadyakuśalaṃ cākuśalasyaiva ca mūlam, iṡṭamiti | etadevetyavadhāraṇāccheṡā anuśayā mithyādrṡṭyādayo nākuśalamūlānīti siddham || "trīṇyavyākrtamūlāni" iti | eṡāmevāṡṭānavateranuśayānāṃ trīṇi avyākrtamūlānīti | trigrahaṇaṃ bahirdeśakamatād viśeṡaṇārtha: | trīṇyeva, na catvārīti | katamāni trīṇi ? ityāha- "trṡṇā'vidyā matiśca sā | seti avyākrtatāṃ darśayati | avyākrtamūlānīti | anenāvyākrta- śabdena kevalena trṡṇāvidyāmatayo viśeṡitā iti darśayati | atra ca matirakleśasvabhāvāpya- vyākrtamūlamitīṡyate vaibhāṡikai: | yā kācidavyākrtā trṡṇeti | āsvādanāsamprayukteṡu @626 dvaidhordhvavrtternāto'nyau, vicikitsā kila dvaidhavrtterna mūlaṃ bhavitumarhati; calatvāt | unnatilakṡaṇenordhva- vrtterna māno mūlam | vividhasmrtimūlāni hi sthirāṇyadhovrttīni loke drṡṭānīti | catvāryeveti bāhyakā: | bāhyakāścatvāryavyākrtamūlānīcchanti | trṡṇādrṅmānamohāste, ta ityavyākrtā iti darśayati | avyākrtā trṡṇā drṡṭirmāno'vidyā ca | kiṃ kāraṇametānyavyākrtamūlānīcchanti ? dhyāyitritvādavidyayā ||21|| yasmāt trayo dhyāyina: | trṡṇādrṡṭimānottaradhyāyina: | te cāvidyāvaśād bhavantīti ||21|| yāni sūtre caturdaśāvyākrtavastūni, kiṃ tāni avyākrtatvāt ? netyāha | kiṃ ------------------- dhyānārūpyeṡūpapattikāle vā vimānādiṡu sambhavata: | yā kācidavidyā rūpārūpyadhātvo: kāmadhātau ca satkāyāntagrahadrṡṭisamprayoginīti | evaṃ prajñā ca yā kācidavyākrtā | antato vipākajāpi | kāmadhātau ākajairyāpathika-śailpasthānika-nirmāṇacittasamprayuktā satkāyāntagrāhadrṡṭisamprayuktā ca rūpārūpyadhātvo: sarvakleśasamprayuktā prajñā | vipākajādi- samprayuktā ca yathāsambhavamavyākrtā prajñā | dvaidhavrtteriti | dvidhābhāvo dvaidham, dvaidhe vrtti: tasyā: ||20|| na vicikitsā mūlaṃ bhavitumarhati; dvidhāvrttiścalatvāt | unnatilakṡaṇeneti | unnaterlakṡaṇam, tena ūrdhvavrttirbhavati | tasmānna māno mūlaṃ bhavitumarhati | mūlāni sthirāṇya- dhovrttīni ceti | mūlavaidharmyānna vicikitsāmūlam; asthiratvāt | na māna:; anadhovrttitvāditi vaktavyam | te ityavyākrtā: | avyākrtā trṡṇeti | rūpārūpyadhātvo: | drṡṭirapi tayośca kāmadhātau ca satkāyāntagrāhadrṡṭisvabhāvā | avidyāpi kāmadhātau tatsamprayoginyeva | rūpārūpyadhātvośca sarvā | trṡṇādrṡṭimānottaradhyāyina iti | ya āsvādanāsamprayuktadhyānadhyāyī, sa trṡṇottaradhyāyī | yo dhyānaniśrayeṇa śāśvatādidrṡṭimutpādayati, sa drṡṭyuttaradhyāyī, mānottaradhyāyī ca | yaśca manyate-`lābhī ahamasya dhyānasya, nānye tathā' iti, sa mānottaradhyāyī | tatra trṡṇottaram trṡṇoparikam, dhyātuṃ śīlamasyeti trṡṇottaradhyāyī | atha vā-trṡṇottaraścatrṡṇādhika ityartha:, dhyāyī ca trṡṇottaradhyāyī | evaṃ drṡṭyuttaradhyāyī, ca, mānottaradhyāyī ca | te cāvidyāvaśād bhavantīti | te ca trayo dhyāyino'vidyāvaśād avidyāyogāt tathā bhavanti | ato'vidyāpya- vyākrtamūlamiti | samāpattisamāpannānāṃ ca etā: kleśasamudācārāvasthā avyākrtānāṃ dharmāṇāṃ mūlaṃ kāraṇamiti ||21|| @627 tarhi ? sthāpanīya: praśno'vyākrta ityuktam | caturvidho hi praśna:-ekāṃśavyākaraṇīya:, vibhajyavyākaraṇīya:, pariprcchya vyākaraṇīya:, sthāpanīyaśca | tatra yathākramaṃ veditavyam- ekāṃśato vyākaraṇaṃ vibhajya pariprcchya ca | sthāpyaṃ ca maraṇotpattiviśiṡṭātmā'nyatādivat ||22|| `kiṃ sarvesattvā mariṡyanti' ityekāṃśena vyākartavyam-mariṡyantīti | `kiṃ sarve janiṡyante' iti vibhajya vyākarttavyam-sakleśā janiṡyante, na ni:klesā iti | `kiṃ manuṡyo viśiṡṭo hīna:' iti pariprcchya vyākarttavyam-kānadhikrtya praśnayasīti | yadi brūyād-devāniti | hīna iti vyākarttavyam | atha brūyād- apāyāniti | viśiṡṭa iti vyākarttavyam | `kimanya: skandhebhya: sattvo'nanya:' iti sthāpanīya:; sattvadravyasyābhāvāt, bandhyāputraśyāmagauratādivat | kathametad vyākaraṇaṃ bhavati-avyākrtametaditi ? evaṃ vyākaraṇāt | apara āha-idamapyekāṃśena vyākaraṇaṃ yanna sarve janiṡyanta iti | yastu prcched ------------------- avyākrtasambandhena paryanuyuṅkte-yāni sūtre caturdaśāvyākrtavastūnīti | vistara:- śāśvato loka:, aśāśvato loka:-ityevamādi | kiṃ tānyavyākrtatvāditi | kiṃ tāni naiva kuśalāni, nākuśalānityavyākrtatvāt | nāvyākrtavastūnyapadiśyante | sthāpanīya: praśno- 'vyākrta iti | ya: sthāpanīyatvena vyākrto na kathita:, so'vyākrta: praśna:, tasya vastvadhiṡṭhāna- mityavyākrtavastu | tatprasaṅgenedamupanyasyate-caturvidho hi praśna iti vistara: | maraṇotpattiviśiṡṭātmānyatādivaditi | maraṇavat, utpattivat, viśiṡṭavat, ātmānya- tādivaditi | yathāsaṅkhyamekāṃśavyākaraṇādiṡūdāharaṇāni | mariṡyantīti maraṇodāharaṇamekāṃśa- vyākaraṇe | `sakleśā janiṡyante na ni:kleśā: `ityutpattyudāharaṇaṃ pariprcchāvyākaraṇe | `kimanya: skandhebhya: sattva:' iti ātmānyatodāharaṇaṃ sthāpanīyavyākaraṇe iti | `kiṃ sarvasattvā: mariṡyanti' ityekāṃśena vyākartavyamiti | yathoktaṃ bhagavatā-"alpakaṃ bhikṡavo manuṡyāṇāṃ jīvitam, gamanīya: samparāya:, caritavyaṃ kuśalam, nāsti jātasyāmaraṇam" iti | `kimanya: skandhebhya: sattvo'nanya:' iti sthāpanīya iti | yathoktaṃ bhagavatā-"kiṃ nu bho gautama sa karoti sa pratisaṃvedayate ? avyākrtametad brāhmaṇa | anya: karoti, anya: pratisaṃvadayate ? avyākrtametad brāhmaṇa | "sa: karoti, sa pratisaṃvadayate" iti prṡṭa: `avyākrtametad' iti vadasi; tat ko'tra khalvasya bhavato gautamasya bhāṡitasyārtha: ?' `sa karoti, sa pratisaṃvedayate `iti brāhmaṇa ! śāśvatāya paraiti, `anya: karoti, anya: prasiṃvedayate' iti ucchedāya pareti | etāvantāvanugamya tathāgato madhyamayā pratipadā dharmaṃ deśayati ( ) iti | @628 ye mariṡyanti kiṃ te janiṡyanta iti, tasya vibhajyavyākaraṇīyaṃ syāt | manuṡyeṡu cobhayamasti-hīnatvaṃ viśiṡṭatvaṃ cāpekṡikamityubhayamekāṃśena vyākarttavyam | tadyathā `kiṃ vijñānaṃ kāryaṃ kāraṇaṃ ca' iti ekāntena tu prcchato naikāntavyākaraṇād vibhajya vyākaraṇaṃ yujyate | skandhebhyo'nya: sattva ityetadavyākrtameva | na cāvyākaraṇameva vyākaraṇaṃ yujyata iti | yastu sthāpanīya: praśna: sthāpanīyatvena vyākriyate, kathaṃ na vyākrto bhavati ? ābhidharmikā āhu:-tathāgato bhagavānarhan, samyak svākhyāto'sya dharma:, supratipanna: śrāvakasaṅgha: rūpamanityaṃ yāvadvijñānaṃ dukhaprajñaptiryāvanmārgaprajñaptirekāṃśena vyākarttavyamarthopasaṃhitatvāt | vibhajyavyākaraṇaṃ nāma yadi kaścid brūyāt-dharmān vadeti ? sa vaktavya:-bahavo dharmā atītā anāgatā: pratyutpannā: katamān vadāmīti | yadi brūyādatītāniti, sa vaktavya:-atītā api bahavo rūpaṃ yāvadvijñānamiti | atha brūyād rūpamiti, sa vaktavya:-rūpamapi trividhaṃ kuśalamakuśalamavyākrtaṃ ca | yadyāha- kuśalamiti, tadapi saptaprakāraṃ prāṇātipātādviratiryāvatsambhinnapralāpāditi | yadyāha- ------------------- apara āheti | bhadantarāma: | idamapyekāṃśena vyākartavyam-na sarve janiṡyate iti | na kevalamidamekāṃśena vyākartavyam-sarve sattvā mariṡyantīti | yastu prcchediti vistareṇā cārya: | yastu prcched-anena prakāreṇa ye mariṡyanti, kiṃ te janiṡyanta iti | tasya vibhajya- vyākaraṇaṃ syāt-na sarve janiṡyante, kiṃ tarhi ? sakleśā janiṡyante, na ni:kleśā iti | tasmādyaduktam-idamekāṃśena vyākartavyam-`na sarve janiṡyante' iti, tannopapadyate | tena yujyata eva vaibhāṡikodāharaṇamityabhiprāya: | sa eva bhadantarāma āha-"manuṡyeṡu cobhayamasti-hīnatvaṃ viśiṡṭatvaṃ ca | etadubhaya- māpekṡikamastītyubhayaṃ vyākartavyam | tadyathā-kiṃ vijñānaṃ kāryaṃ kāraṇam-iti praśna ekāṃśena vyākriyate-hetuphalāpekṡayā kāraṇaṃ kāryaṃ ceti | tatra yaduktam-`kiṃ manuṡyo hīno viśiṡṭa:' iti pariprcchayā vyākartavyam-`kānadhikrtya praśnayasi' iti, tadayuktam; yasmādayamekāṃśena vyākaraṇīya: praśna iti | `ekāntena tu prcchata: ityācāryo vaibhāṡikapakṡaṃ samarthayati | `ekāntena tu prcchata: kiṃ manuṡyo hīna eva viśiṡṭa eveti naikāntavyākaraṇād' `hīna iti vā viśiṡṭa iti vā vibhajyavyākaraṇaṃ yujyate-kānadhikrtya praśnayasīti | tatra yaduktam-manuṡyeṡvevobhaya- mastīti vistareṇa; tadayuktam | sa evāha-skandhebhyo'nya: sattva iti sarvam | yastu sthāpanīya ityācārya: | vaibhāṡikanayenoktametaccaturvidhasyodāharaṇam | ābhidharmikā āhuriti | ṡaṭpādābhidharmamātrapāṭhīnā: | du:khaprajñaptiryāvanmārgaprajñaptiriti | caturṇāmāryasatyānāṃ prajñapti: yathāsūtram | arthopasaṃhitatvāditi | arthapratisaṃyuktatvādityartha: | etadeva śaṭhasyeti | etadeva vibhajyavyākaraṇīyapraśnavacanam | śaṭhasya viheṭhanābhiprāyasya praṡṭu: pariprcchāvyākaraṇaṃ veditavyam | @629 prāṇātipātādviratimiti, sā'pi triprakārā-alobhajā, adveṡajā, amohajā | yadyāha- alobhajāmiti; alobhajāpi dvividhā-vijñaptyavijñaptibhedādityevaṃ vibhajya vaktavyamiti | etadeva śaṭhasya pariprcchya vyākaraṇam | tasya vaktavyam-dharmā bahava iti | na tu vibhaktavyā yāvattūṡṇīṃ vā tiṡṭhati svayaṃ vā vyākarotīti | yadā tau na kiñcit prcchata: kevalamadhyeṡayata:, tayośca na kiñcit vyākriyate kevalaṃ pariprcchyate, tat kathamanayo: praśno bhavati, kathaṃ vā vyākaraṇam ? yo hi panthānaṃ brūhītyāha, kiṃ tena panthā na prṡṭo bhavati ! pariprcchayaiva ca vyākaraṇāt kathaṃ na pariprcchāvyākaraṇaṃ bhavati | sthāpanīyastu yathā-antavān loko'nantavānityevamādi | sūtrāntādeva tu praśnavyākaraṇānāṃ lakṡaṇaṃ draṡṭavyam | bhadantamahāsāṅghikā sūtraṃ paṭhanti-"catvārīmāni bhikṡava: praśnavyākaraṇānīti | katamāni catvāri ? asti bhikṡava ekāṃśavyākaraṇīya: praśna:, asti yāvat sthāpanīya: | katamaśca bhikṡava: ekāṃśa- vyākaraṇīya: praśna: ? `sarve saṃskārā anityā:' ityayaṃ bhikṡava ekāṃśavyākaraṇīya: praśna: | katamaśca bhikṡavo vibhajyavyākaraṇīya: praśna: ? `sañcetanīyaṃ karma krtvā kiṃ prativedayate' ityayaṃ vibhajyavyākaraṇīya: praśna: | katamaśca bhikṡava: pariprcchya- vyākaraṇīya: praśna: ? saṃjñāsu puruṡasyātmā, utāho'nyā saṃjñā anya ātmeti prṡṭena satā paripraṡṭavya:-katamaṃ punarāyuṡmānātmānaṃ pratyeti ? sa cedevaṃ vaded-audārikaṃ ------------------- bhadantarāma āha-yadā tāviti vistara: | yadā tau śaṭhāśaṭhau na kiñcit prcchata:, kevalamadhyeṡayata:-`dharmān vada' iti | tayośca śaṭhāśaṭhayorna kiñcit vyākriyate-ime dharmā: śaṭhāśaṭhayorna kiñcit vyākriyate-ime dharmā: pariprcchyate-katamān vadāmīti | tatkathamanayo: śaṭhāśaṭhayo: praśno bhavati, kathaṃ ca vyākaraṇamābhidharmikasya ? yo hīti vistareṇa ācārya: | yo hi panthānaṃ brūhīti, tadanabhijña āha | kiṃ tena panthā na prṡṭo bhavati | adhyeṡaṇamukhenaivāsya ityabhiprāya: | yathā `panthānaṃ brūhi' iti bruvatoktaṃ bhavati-`katama: panthā:' iti; evaṃ `dharmān vada' iti bruvatoktaṃ bhavati-`katame dharmā:' iti | pariprcchayaiva ca vyākaraṇāt | bahavo dharmā:, katamān vadāmīti pariprcchayaiva tasya praśnasya teṡāṃ vā dharmāṇāṃ vyākaraṇāt, dharmabahutvaṃ vyākrtamiti krtvā | kathaṃ na pariprcchāvyākaraṇamiti | pariprcchya vyākaraṇa- mityartha: | tatra yaduktam-`tayośca na kiñcid vyākriyate, kevalaṃ pariprcchyeta yāvat kathaṃ ca vyākaraṇam' iti, tadayuktam | ācārya āha-sūtrāntādeveti | evaṃ tu sūtre vyākrtam | saṃskrtena vyavasthāpya paṭhyate | sañcetanīyaṃ karma krtvā kiṃ pratisaṃvadayate-`kiṃ sukhaṃ du:kham adu:khāsukham' ityevaṃ prṡṭena vibhajya vyākaraṇīya: praśna: | sañcetanīyasya kuśalādibhedāt | kuśalasāsravaṃ sañcetanīyaṃ karma krtvā sukhamadu:khāsukhaṃ vā pratisaṃvedayate | akuśalasañcetanīyaṃ karma krtvā du:khaṃ pratisaṃvadayate iti | sa cedevaṃ vadet-audarikamiti rūpi | vistara: prabheda: | na bhavati @630 khalvahayāyuṡmannātmānaṃ pratyemi | evaṃ satyanyā saṃjñā anya ātmetyevaṃ vacanīya: | ayaṃ hi pariprcchya vyākaraṇīya: praśna: | katamaśca bhikṡava: sthāpanīya: praśna: ? tadyathā- śāśvato loko'śāśvata:, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvata:; antavānantaśca naivāntavānnānantavān | bhavati tathāgata: paraṃ maraṇānna bhavati tathāgata: paraṃ maraṇāt, yāvadanyo jīvo'nyaccharīramityayaṃ bhikṡava: sthāpanīya: praśna:" iti ||22|| yasya pudgalasya yo'nuśayo yasminnālambane'nuśete sa tena tasmin samprayukta: | idaṃ tu vaktavyam-atīte na kasmin yāvat pratyutpanne na kasminniti ? samāsata ime dvividhā: kleśā:-svalakṡaṇakleśāśca, rāgapratighamānā: | sāmānya- kleśāśca drṡṭivicikitsā'vidyā: | tatra tāvat- rāgapratighamānai: syādatītapratyupasthitai: | yatrotpannā'prahīṇāste tasmin vastuni saṃyuta: ||23|| atītā pratyutpannāśca rāgapratighamānā yasmin vastunyutpannā na ca prahīṇāstasmin vastuni tai: saṃyukta: | ete hi svalakṡaṇakleśatvānna sarvasyāvaśyaṃ sarvatrotpadyante ||23|| sarvatrānāgatairebhirmānasai:, ------------------- yāvadanyo jīva iti | yāvacchabdena sarvaṃ vaktavyam-"na bhavati tathāgata: paraṃ maraṇāt, bhavati ca na bhavati tathāgata: paraṃ maraṇāt | sa jīvastaccharīram, anyo jīva: anyaccharīram" iti ||22|| sa tena tasmiṃ saṃyukta iti | sa pudgalastenānuśayena baddha iti jñāyata evetyartha: | sva- lakṡaṇakleśāśceti | svalakṡaṇam-sukhavedanīyādi vastu, tatra rāga: sukhavedanīya eva vastvā- lambyotpadyata iti svalakṡaṇakleśa ityucyate | tena sukhavedanīyenālambyamānenonnatirbhavatīti māno'pi svalakṡaṇakleśa: | tathā du:khavedanīyaṃ vastvālambya pratigha utpadyate iti pratigho'pi svalakṡaṇakleśa ityucyate | sāmānyakleśāśca | drṡṭivicikitsādaya: | sāmānyā: sāmānyena vā kleśā: sāmānyakleśā: | ete hyaviśeṡeṇa sukhavedanīyādike vastunyutpadyante iti, atastadālambya utpannā: kleśā: `sāmānyakleśā:' ityucyante | atītapratyupasthitairiti | atītavartamānai: | rāgapratighamānā yasmin vastunyutpannā iti vistara: | ete rāgādaya: ṡaḍvijñānakāyikā apyaviśeṡābhidhyānād yathāyogaṃ yasmin vastunyu- tpannā: traiyadhvike du:khadarśanaprahātavye yāvad bhāvanāprahātavye | na ca prahīṇā:, tasmin vastuni tai: rāgādibhi: saṃyuktā: dāmneva balīvardā kīlake | ete hi svalakṡaṇakleśatvānna sarvasya pudgalasyāvaśyaṃ sarvatrotpadyante iti | kasyacit kasmiṃścidutpadyanta ityartha: | ato yatrotpannā prahīṇāste iti | tadviśeṡaṇam | aprahīṇā iti viśeṡaṇam | yasmād yai rāgādibhiryasmin vastuni saṃyukta āsīt, yadi te prahīṇā bhaveyu:, na tai: sarvatra prahīṇena niranuśayaviṡaya- tvāt ||23|| `sarvatrānāgatairebhirmānasai:' iti | mānasagrahaṇam | @631 `yatrāprahīṇāste' iti vartate | anāgatairebhireva rāgapratighamānairmanobhūmikai: sarvatra vastuni saṃyuktastraiyadhvike; mānasānāṃ tryadhvaṡiyatvāt | svādhvikai parai: | anyai rāgapratighairanāgatairanāgata eva vastuni saṃyukta: | ke punaranye ? ye pañca vijñānakāyikā rāgāśca pratighāśca | utpattidharmabhireva | taireva tu- ajai: sarvatra, anutpattidharmabhi: pañcavijñānakāyikairapi sarvatra vastuni saṃyukta: | traiyadhvike'pi- śeṡaistu sarvai: sarvatra saṃyuta: ||24|| ke puna: śeṡā: ? drṡṭivicikitsā'vidyāstraiyadhvikā: | tai: sarvairapi sarvasmin vastuni saṃyukta:, sāmānyakleśatvāt | `yāvadaprahīṇā:' ityadhikāro'nuvarttata eva ||24|| kiṃ punaridamatītānāgatamucyate'sti, atha na ? yadyasti sarvakālāstitvāt, saṃskārāṇāṃ śāśvatatvaṃ prāpnoti; atha nāsti, kathaṃ tatra tena ca saṃyukto bhavati visaṃyukto vā ? na saṃskārāṇāṃ śāśvatatvaṃ pratijñāyate vaibhāṡikai:; saṃskrtalakṡaṇayogāt | pratijñāyate tu viśadam- ------------------- svādhvikai: parairiti | pañcavijñānakāyikānāmanyathā vyavasthāpyamānatvāt | rāga-pratigha- viśeṡaṇaṃ caitat | mānasyāvaśyaṃ mānasatvāt | ebhiranāgatai: sarvatra traiyadhvike pañcanaikāyike'pi yathāsvaṃ saṃyukta: | nahi tat sāsravaṃ vastu, yat svalakṡaṇakleśenāpi rāgeṇa na sarāgam, dveṡeṇa ca na sadveṡam | mānena ca na samānam | sarvasāsravavastvālambanā hi yathāsvamaparimitā anāgatā rāgadayo bhavanti | anyai rāgapratighairanāgatairanāgata eva vastuni saṃyukta iti | sarve cittacaittā ālambane niyatā iti tairutpattidharmibhiranāgata eva vastuni saṃyukta:; vartamānaviṡayatvāt pañcānāṃ vijñānakāyānām | rāgapratighairiti | mānāvacanaṃ mā nasatvāt | "samānamiddhā drggheyā manovijñānabhūmikā:" (abhi^ 5.53) iti vacanāt | pañcavijñānakāyikairapi na kevalai mānasairityapiśabdo dyotayati | tairanutpattidharmibhi: sarvatra vastuni traiyadhvike saṃyukta: | ete hyanutpattidharmiṇo'nāgatā evādhvani vyavasthāpyante | eṡāṃ cālambanāni sañcaranti | sasamprayogā hi kleśā suvarcalāvadanutpattidharmiṇo viṡayābhimukhā evāvatiṡṭhante | tathā hyanutpattidharmiṇo naivālambanamālabyotpadyanta iti | atha keṡāñcidālambanamatītam, keṡāñcid vartamānam, keṡāñcidanāgataṃ bhavati; na hyālambanānutpatti: ? na hyālambanānutpattita eva teṡāmanutpatti: kiṃ tarhi ? pratyayavaikalyāt | avasthāphalaṃ hi sāmagryāṃ na dravyaphalam-iti siddhānta: | `śeṡaistu sarvai: sarvatra saṃyuta:' iti | traiyadhvikairapi drṡṭyādibhiranekanaikāyikairapi traiyadhvike pañcaprakāre'pi vastuni saṃyuta: saṃyukta ityartha: | kiṃ kāraṇam ? ityāha- sāmānyakleśatvāditi | ete hi sarvasya sambhavanti; pañcopādānaskandhālambanatvāt ||24|| kathaṃ tatra tena ca saṃyukta iti | kathamatītānāgate vastuni | tena cātītānāgatenānuśayena @632 sarvakālāstitā, kiṃ kāraṇam ? uktatvāt, uktaṃ hi bhagavatā-"atītaṃ ced bhikṡavo rūpaṃ nābhaviṡyanna śrutavānārya- śrāvako'tīte rūpe'napekṡo'bhaviṡyat | yasmāttarhyastyatītaṃ rūpaṃ tasmācchutavānārya- śrāvako'tīte rūpe'napekṡo bhavati | anāgataṃ cedrūpaṃ nābhaviṡyat na śrutavānārya- śrāvako'nāgataṃ rūpaṃ nābhyanandiṡyat | yasmāttarhyastyanāgataṃ rūpam" iti vistara: | dvayāt, "dvayaṃ pratītya vijñānasyotpāda:" ityuktam | dvayaṃ katamat ? cakṡū rūpāṇi yāvat manodharmā iti | asati vā'tītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syāt | evaṃ tāvadāgamato'styatītānāgatam | yuktito'pi- sadviṡayāt, sati viṡaye vijñānaṃ pravartate, nāsati | yadi cātītānāgataṃ na syādasadālambanaṃ vijñānaṃ syāt | tato vijñānameva na syād; ālambanābhāvāt | phalāt | ------------------- saṃyukta iti | visaṃyukto vā | kathaṃ vā aprahīṇa-prahīṇāvasthāyāṃ vyavasthāpyante ? saṃskrta- lakṡaṇayogāditi | yasmāt saṃskrtalakṡaṇāni jātyādīni saṃskrtānāmarthasañcārāya pravartante, atasteṡāmaśāśvatatvaṃ pratijñāyate | rūpaṃ cedbhikṡava ityasya sūtrasyāyamādita: pāṭha:- "rūpamanityamanāgatam | ka: punarvāda: pratyutpannasya ! evaṃdarśī śrutavān āryaśrāvako'tīte rūpe'napekṡo bhavati, anāgataṃ rūpaṃ nābhinandati, pratyutpannasya rūpasya nivide virāgāya nirodhāya pratipanno bhavati | atītaṃ ced bhikṡavo rūpe nābhaviṡyat, na śrutavānāryaśrāvako'tīte rūpe'napekṡo'bhaviṡyat | yasmāt tarhyastyatītaṃ rūpam, tasmācchrutavānāryaśrāvako'tīte rūpe'napekṡo bhavati | anāgataṃ cedrūpaṃ nābhaviṡyat, na śrutavānāryaśrāvako'nāgataṃ rūpaṃ nābhyanandiṡyat | yasmāt tarhi astyanāgataṃ rūpam, tasmāt śrutavānāryaśrāvako'nāgataṃ rūpaṃ nābhinandiṡyati | pratyutpannaṃ ced bhikṡavo rūpaṃ nābhaviṡyaditi vistara:, na śrutavānāryaśrāvako'tīte rūpe'napekṡo'bhaviṡyad" iti | nirviṡayatvād vairāgyakāle'tītaviṡayāpekṡāryaśrāvakasyānapekṡā matirna syādityartha: | yadātītaṃ rūpamapekṡyate tadā tatrāsaktiriti | abhyanandiṡyaditi abhyalaṡiṡyat | pratyutpannaṃ ced bhikṡavo rūpaṃ nābhaviṡyat, na śrutavānāryaśrāvaka: pratyutpannasya rūpasya nivide vairāgyāya nirodhāya pratipanno'bhaviṡyadityetannoktam; ubhayapakṡaprasiddhatvāt | dvayāditi | pūrvaṃ kaṇṭhata uktamiti pradarśitam, idānīmarthato na kaṇṭhata iti viśeṡa: | na dvayaṃ pratītya manovijñānaṃ syāt | yadatītānāgatālambanamiti viśeṡa: | tato vijñānameva na syādālambanābhāvāditi | vijñeye sati vijñānamiti krtvā | sādhanaṃ cātra sadālambanameva manovijñānam; upalabdhisvabhāvatvāt, cakṡurvijñānavat' iti | @633 yadi cātītaṃ na syāt śubhāśubhasya karmaṇa: phalamāyatyāṃ kathaṃ syāt ! na hi phalotpattikāle varttamāno vipākaheturastīti | tasmādastyevātītānāgatamiti vaibhāṡikā: | avaśyaṃ ca kilaitat sarvāstavādena satā'bhyupagantavyam | yasmāt tadastivādāt sarvāstivādā iṡṭā:, ye hi sarvamastīti vadanti atītamanāgataṃ pratyutpannaṃ ca, te sarvāstivādā: | ye tu kecidasti yat pratyutpannamadattaphalaṃ cātītaṃ karma, kiñcinnāsti yaddattaphalamatīta- manāgataṃ ceti vibhajya vadanti, te vibhajyavādina: | kati caite sarvāstivādā: ? ityāha- caturvidhā: ||25|| te bhāvalakṡaṇāvasthā'nyathā'nyathikasaṃjñitā: | bhāvānyathiko bhadantadharmatrāta: | sa kilāha-dharmasyādhvasu pravartamānasya bhāvānyathātvaṃ bhavati, na dravyānyathātvam | yathā suvarṇabhājanasya bhittvā'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati, na varṇānyathātvam | yathā ca kṡīraṃ dadhitvena pariṇamad rasavīryavipākān parityajati, na varṇam | eṡa dharmo'pyanāgatādadhvana: pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti, na dravyabhāvam | evaṃ pratyutpannādatītamadhvānaṃ gacchan pratyutpannabhāvaṃ jahāti, na dravyabhāvamiti | (1) lakṡaṇānyathiko bhadantaghoṡaka: | sa kilāha-dharmo'dhvasu pravarttamāno- 'tīto'tītalakṡaṇayukta:, anāgatapratyutpannābhyāmaviyukta: | evaṃ pratyutpanno'pyatītā- nāgatābhyāmaviyukta: | tadyathā-puruṡa ekasyāṃ striyāṃ rakta:, śeṡāsvavirakta iti | (2) ------------------- phalāditi | vidyamānasvalakṡaṇaṃ śubhāśubhamatītaṃ karma, vipaktikāla utpadyānaphalatvāt, vartamānadharmavaditi ||25|| bhāvānyathātvaṃ bhavatīti | atītānāgatapratyutpannasya bhāvasyānyathātvaṃ bhavatītyartha: | na dravyānyathātvam | na rūpādisvalakṡaṇasyānyathātvaṃ bhavatītyartha: | anāgato hi vartamānamadhvānaṃ pratipanno'nāgatabhāvaṃ jahāti | vartamānabhāvaṃ pratilabhate | vartamāno'pyatītam | suvarṇa kṡīraṃ ceti drṡṭāntadvayaṃ yathākramamākrtiguṇānyathātvajñāpanārtham | lakṡaṇānyathikasya lakṡaṇavrttilābhāpekṡo vyavahāra: | ata eva āha-dharmo'dhvasu pravartamāno'tītalakṡaṇayukta:, anāgatapratyutpannābhyāṃ lakṡaṇābhyāmaviyukta iti vistara: | yadya- nāgatam atītapratyutpannābhyāṃ viyuktaṃ syāt, evaṃ sati nānāgatamevotpannamatītaṃ veti syāt | athātītam anāgatapratyutpannābhyāṃ viyuktaṃ syāt, nānāgataṃ vartamānaṃ cātītaṃ syāt | vartamānam atītānāgatābhyāṃ viyuktaṃ anāgatameva vartamānam, vartamānamevātītaṃ syāt | labdhavrttinā hi lakṡaṇena yukto vyavasthāpyate, tadanyenāviyukto na virahita ityartha: | ata evodāharati- @634 avasthā'nyathiko bhadantavasumitra: | sa kilāha-dharmo'dhvasu pravartamāno- 'vasthāmavasthāṃ prāpyānyo'nyo nirdiśyate avasthāntarata:, na dravyāntarata: | yathaikā gulikā ekāṅke nikṡiptā ekamityucyate, śatāṅke śatam, sahasrāṅke sahasramiti | (3) anyathānyathiko bhadantabuddhadeva: | sa kilāha-dharmo'dhvasu pravartamāna: pūrvāparamapekṡayānyo'nya ucyate avasthāntarata:, na dravyāntarata: | yathaikā strī mātā vocyate duhitā ceti | (4) ityete catvāra: sarvāstivādā: | eṡāṃ tu prathama: pariṇāmavāditvāt sāṅkhyapakṡe nikṡeptavya: | dvitīyasyādhvasaṅkara: prapnoti, sarvasya sarvakṡaṇayogāt | puruṡasya tu kasyāñcit striyāṃ rāga: samudācarati kasyāñcit kevalaṃ samanvāgama iti kimatra sāmyam ! caturthasyāpyekasminnevādhvani ------------------- tadyathā puruṡa ekasyāṃ striyāṃ rakta:, śeṡāsvavirakta iti | ekasyāṃ striyāmasya rāgādhyavasānaṃ vartate | śeṡāsu strīṡu rāgaprāptirevāsti, na samudācāra iti | avasthānyathikasyāvasthāpekṡo vyavahāra:, yasyāmavasthāyāṃ yo dharma: kāritraṃ na karoti tasyām `anāgata:' ucyate; yasyāṃ karoti tasyāṃ `vartamāna:', yasyāṃ krtvā niruddhastasyām `atīta:' ityavasthāṃ prāpya anyo'nyonirdiśyate | anāgatāvasthāṃ prāpyānāgato yāvadatītāvasthāṃ prāpyātīta iti | avasthāntarato na dravyāntarata iti | abhinnalakṡaṇo'nāgatādya- vasthāprāpto'nāgatādiśabdanirdeśa: kevalaṃ bhavatītyartha: | ata evodāharati-yathaikā guliketi vistara: | yathaikā gulikā ekāṅke nikṡiptā ekasthāne sthāpitā ekamityucyate, evaṃ śatāṅke śatam, sahasrāṅke sahasram ityucyate, avasthāntarāpekṡayā | na punastasyā: svabhāvānyathātvam, kiṃ tarhi ? sthānāntaraviśeṡāt saṅkhyābhidyotakaṃ saṃjñāmātramutpadyata iti | pūrvāparamapekṡayā anyonya ucyate iti | pūrvam aparam cāpekṡayā atītānāgatavartamānā ucyanta ityartha: | pūrvamevātīte vartamānaṃ vāpekṡayā'nāgata iti, pūrvaṃ vā'tītam, aparaṃ vā'nāgatam apekṡayā vartamāna iti, aparameva vartamānamanāgataṃ vā apekṡayā'tīta iti pūrvāparāpekṡo'nyathi- kasya vyavahāra: | ata evodāharati yathaikā strī mātā vocyate duhitā ceti | yathaikā strī duhitaramapekṡayā mātetyucyate, mātaramapekṡayā duhitā ceti | pūrvāparāpekṡayā, na dravyāntarata: | sāṅkhyapakṡe nikṡeptavya iti | ya: sāṅkhyapakṡe pratiṡedha:, sa eva tatpakṡasya pratiṡedha: | sāṅkhyapakṡa: pūrvaṃ pratiṡiddha ityabhiprāya: (dra^-abhi^ ko^ 2.36; 3.27 kā^) | dvitīyasyāpi bhadantaghoṡakasyāpi adhvasaṅkara: prāpnoti | yo'tītādhvābhipreta:, sa vartamāna anāgato'pi prāpnoti | kathaṃ krtvā ? atīte'tītalakṡaṇayukto bhavannanāgatavartamāna- lakṡaṇabhyāmaviyukta: | yukta evetyartha: | anāgato'pyanāgatalakṡaṇayukto'tītavartamāna- lakṡaṇābhyāmaviyukta iti krtvā | ekaikasya trilakṡaṇayogāt atīto'nāgato vartamānaśca prāpnoti | ityevamanāgatavartamānāvapi yojyau | kimatra sāmyamiti | puruṡasya kasyāñcit kevalaṃ trayo'dhvāna: prāpnuvanti | atīte'dhvani pūrvapaścimau kṡaṇāvatītānāgatau, madhyama: kṡaṇa: pratyutpanna iti | evamanāgate'pi | ata eṡāṃ sarveṡāṃ trtīya: śobhana:, yo'yamavasthā'nyathika: | tasya kila adhvāna: kāritreṇa vyavasthitā: ||26|| yadā sa dharma: kāritraṃ na karoti tadā anāgata: | yadā karoti tadā pratyutpanna: | yadā krtvā niruddhastadā atīta iti | parigatametat sarvam | idaṃ tu vaktavyam-yadyatītamapi dravyato'styanāgatamiti kasmāt tadatīta- mityucyate, anāgatamiti vā ? nanu coktamadhvāna: kāritreṇa vyavasthitā iti ? yadyevam, pratyutpannasya tatsabhāgasya cakṡuṡa: kiṃ kāritram ? phaladānapratigraha: | atītānāmapi tarhi sabhāgahetvādīnāṃ phaladānāt kāritraprasaṅgo'rdhakāritrasya veti lakṡaṇasaṅkara: ||26|| ------------------- samanvāgama: | kimevaṃ dharmasyaikaṃ lakṡaṇaṃ vidyate ? ita eva lakṡaṇe na vidyate, yata evamudāhriyate ityasāmyam | caturthasyāpi bhadantabuddhadevasyāpi ekasminnevādhvani trayo'dhvāna: prāpnuvanti | ekasminnevātīte'dhvani pūrvāparakṡaṇavyavasthāsti | tatra pūrvapaścimau kṡaṇāvatītānāgatau | pūrva: kṡaṇo'tīta:, paścima: kṡaṇo'nāgata:, madhyama: pratyutpanna: | ityatīte'dhvani trayo'dhvāna: prāpnuvanti | ata eṡāṃ sarveṡāṃ "trtīya: śobhana:" iti vaibhāṡika: | kathaṃ krtvā śobhana: ? ityāha-yasmāt tasya "adhvāna: kāritreṇa vyavasthitā:" | kāritraṃ puna: cakṡurādīnāṃ darśanādī- nīti | rūpādīnāmapi svendriyagocaratvaṃ kāritram | yadyevamiti vistara: | yadi kāritreṇa vyavasthāpitā:, tatsamabhāgasya cakṡuṡa: kiṃ kāritram | yaddhi kāritralakṡaṇaṃ svakarma na karoti, tat tatsabhāga: | tasya ca nāsti kāritraṃ darśanalakṡaṇam | kathaṃ tat pratyutpannamityabhiprāya: | phaladānapratigraha iti | taccakṡu: svaniṡyandaphalaṃ parigrhṇāti, ākṡipati, phalaṃ ca dadāti, niṡyandaphalamanantaraṃ dadāti | puruṡakāraphalaṃ ca yadyapi darśanakāritraṃ na karoti, anyattu phalaṃ karoti | tasya phaladānaparigrahasadbhāvāt tatpratyutpannamiti vyavasthāpyate atītānāmapi tarhi sabhāgahetvādīnāmiti | ādiśabdena vipākahetvādīnāṃ parigrahaṇam; teṡāṃ phaladānāt | "vartamānābhyatītau dvāveko'tīta: prayacchati" (abhi^ ko^ 2.59) iti vacanāt | kāritraprasaṅga: | kāritramastīti | tataścaiṡāṃ sabhāgahetvādīnāmatītānāṃ vartamānatvaprasaṅga:, vartamānavat kāritrasadbhāvāt-iti lakṡaṇasaṅkara: | brūyāstvam-`yeṡāṃ phalaparigraha:, phaladānaṃ cobhayamasti te vartamānā:; yeṡāṃ tvekataram, na te vartamānā:' iti, tata idamucyate-ardhakāritrasya veti | prasaṅga ityadhikrtam | adhakāritrasya vā prasaṅga: | ardhavartamānā iti vā te'tītā: prasajyante | uparataphalaparigrahakāritratvāddhi @636 idaṃ ca vaktavyam-tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe- kiṃ vighnam ? yena kadācit kāritraṃ karoti kadācinneti | pratyayānāmasāmagryamiti cet ? na; nityamastitvābhyupagamāt | yacca tat kāritramatītānāgataṃ pratyutpannaṃ cocyate tat katham ? kiṃ kāritrasyāpyanyadasti kāritram ! atha tannaivātītaṃ nāpyanāgataṃ na pratyutpanna- masti ca | tenāsaṃskrtatvānnityamastīti prāptam | ato na vaktavyam-yadā kāritraṃ na karoti dharmastadānāgata iti | syādeṡa doṡo yadi dharmāt kāritramanyat syāt, tattu khalu- nānyat, ato na bhavatyeṡa doṡa: | evaṃ tarhi sa eva adhvāyoga:, yadi dharma eva kāritraṃ kasmātsa eva dharmastenaivātmanā vidyamāna: kadācidatīta ityucyate, kadācidanāgata ityadhvanāṃ vyavasthā na sidhyati | kimatra na sidhyati ? yo ------------------- te'tītalakṡaṇayuktā: vartamānaphaladānakāritratvācca vartamānalakṡaṇayuktā iti sa eva lakṡaṇasaṅkara- doṡa: | etaddhyatītādīnāmadhvanāṃ lakṡaṇamiṡṭam-uparatakāritramatītam, aprāptakāritramanāgatam, pratyutpannakāritraṃ vartamānamiti ||26|| kiṃ vighnamiti | napuṃsakaliṅgametacchabdarūpam | ko vibandha ityartha: | ko vidhno'syeti kiṃvighnaṃ kāritramityapare | pratyayānāmasāmagryamiti cet | tatra tat syāt-pratyayānāṃ hetusamanantarādīnāmasāmagryam, ato na sarvadā kāritraṃ karoti | na nityamastitvābhyupagamāt | na pratyayānāmasāmagryaṃ kalpayituṃ yujyate; yasmādiha bhavadbhirnityaṃ pratyayānāmastitva- mabhyupagamyate; satāmavināśāt | yacca tatkāritramatītamiti vistara: | yacca kāritramatītamucyate, anāgataṃ pratyutpannamiti cocyate; siddhānte `uparatakāritramatītam' ityevamādivacanāt | kiṃ kāritrasyāpyanyat kāritra- masti; yatastasyātītāditvaṃ kathyate ? yadyasti, anavasthāprasaṅga: | na cedasti, yathānāgatāditvaṃ kāritrasya svarūpasattāpekṡayā, evaṃ bhāvanāmapyānāgatāditvaṃ bhaviṡyati, kiṃ kāritrakalpanayā ! kathaṃ tadatītamityādi ! atha tannaivātītamiti vistara: | yannaivātītam, nāpyanāgatam, na pratyutpannam, tadasaṃsakrtamiti asaṃskrtatvānnityamastīti prāptam | na karoti dharmastadānāgata iti | kāritrasya kartumasakhyatvaprāpte: | syādeṡa doṡa iti vistara: | syādeṡa doṡa: kāritrasyānyat kāritramityatiprasaṅgo- 'saṃskrtatvaprasaṅgo vā | yadi dharmāt kāritramanyat syāt ? tattu khalu nānyaditi | naiṡa doṡa: | @637 hyajāto dharma: so'nāgata:, yo jāto bhavati na ca vinaṡṭa: sa varttamāna:, yo vinaṡṭa: so'tīta iti | etadevātra vaktavyam-yadi yathā varttamānaṃ dravyato'sti tathā'tītamanāgataṃ cāsti | tasya tathā sata: | ajātanaṡṭatā kena ? tenaiva svabhāvena sato dharmasya kathamidaṃ sidhyatyajāta iti yo vinaṡṭa iti veti | kimasya pūrvaṃ nāsīd yasyābhāvādajāta ityucyate ! kiṃ ca paścānnāsti yasyābhāvād vinaṡṭa ityucyate ! tasmānna sidhyati sarvathāpyatrādhvatrayam, yadyabhūtvā bhavatīti neṡyate bhūtvā ca punarna bhavatīti | yadapyuktam-"saṃskrtalakṡaṇayogānna śāśvatatvaprasaṅga:" iti | tadidaṃ kevalaṃ vāṅmātramutpādavināśayorayogāt | nityaṃ ca nāmāsti sa dharmo na ca nitya ityapūrvaiṡā vācoyukti: | āha khalvapi- "svabhāva: sarvadā cāsti bhāvo nityaśca neṡyate | na ca svabhāvād bhāvo'nyo vyaktamīśvaraceṡṭitam" || yattūktam-uktatvāditi | vayamapi brūmo'styatītānāgatamiti | atītaṃ tu yad bhūtapūrvam, anāgataṃ yatsati hetau bhaviṡyati | evaṃ hi krtvā'stītyucyate na tu punardravyata: | ------------------- tenaivātmaneti | ya: pratyutpannasya svabhāvastenetyartha: | kimasya pūrvaṃ nāsīdityanāgatāvasthāyāṃ yadi kāritram, ananyatvāddharma eva nāsīdi- tyuktaṃ bhavet | kiñca paścānnāsīdityatītāvasthāyāṃ yadi kāritram, dharma eva nāsīdityuktaṃ bhavet; dharmakāritrayorananyatvāt | yadyabhūtvā bhavatīti neṡyate pratyutpanno na sidhyati | bhūtvā ca punarnabhavatīti yadi neṡyate, atīto'dhvā na sidhyati | anāgatastu yo na tāvadabhūtvā bhavatītyarthād gamyate | evaṃ adhvatrayaṃ sidhyati, ato'nyathā na sidhyatīti vākyārtha: | utpādavināśayorayogāditi | sarvakālāstitvādutpādavināśayorayoga:, tasmād vāṅmātrametat-saṃskrtalakṡaṇayogānna śāśvatatvaprasaṅga iti | apūrvaiṡā vācoyuktiriti | pūrvāpara- viruddhaiṡā vācoyuktirityartha: | sarvadā cāsti, utpādavināśābhyāṃ ca yujyata iti | svabhāva: sarvadā cāstīti | yad rūpāde: svalakṡaṇam, tat sarvasmin kāle vidyata itīṡyate | yadi rūpāde: svabhāva: sarvadāsti, tena rūpādibhāvo nitya: prāpnoti ? ata āha- bhāvonirtaśca neṡyate | evaṃ sati tasmāt svabhāvād bhāvo nūnamanya iti ? ata āha-na ca svabhāvād bhāvo'nya iti | tadidamicchāmātratvāt vyaktamīśvaraceṡṭitam | nātra yuktirasti | atītaṃ tu yad bhūtapūrvamiti | na svalakṡaṇenāstīti darśayati | anāgataṃ yat sati hetau bhaviṡyatīti | avidyamānamapi hetusadbhāvād vyavasthāpyata iti darśayati | evaṃ hi krtvā 'stītyucyata iti | bhūtapūrvam, bhaviṡyati ceti krtvā | na tu punardravyata evaṃ bhavati | @638 kaścaivamāha-varttamānavattadastīti ? kathamanyathā'sti ? atītānāgatātmanā | idaṃ punastavopasthitam-kathaṃ tadatītamanāgataṃ cocyate yadi nityamastīti | tasmāt bhūtapūrvasya ca hetorbhāvinaśca phalasya bhūtapūrvatāṃ bhāvitāṃ ca jñāpayituṃ hetuphalāpavāda- drṡṭipratiṡedhārthamuktaṃ bhagavatā-"astyatītamastyanāgatam" iti | astiśabdasya nipātatvāt | yathā'sti dīpasya prāgabhāvo'sti paścādabhāva iti vaktāro bhavanti, yathā cāsti niruddha: sa pradīpo na tu mayā nirodhita iti | evamatītānāgatamastītyuktam | anyathā hyatītānāgata eva na sidhyet | yattarhi laguḍaśikhīyakān parivrajākānadhikrtyoktaṃ bhagavatā-"yat karmābhyatītaṃ kṡīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadasti" iti kiṃ te tasya tasya karmaṇo bhūtapūrvatvaṃ necchanti sma ? tatra punastadāhitaṃ tasyāṃ santatau phaladānasāmarthyaṃ sandhāyoktam | anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet | itthaṃ caitadevaṃ yat paramārtha- ------------------- hetuphalāpavādadrṡṭipratiṡedhārthamiti | hetvapavādadrṡṭipratiṡedhārtham `astyatītam' ityuktam | phalāpavādadrṡṭipratiṡedhārthamastyanāgatamiti | `āsīdatītam' `bhaviṡyatyanāgatam' iti vaktavye `asti' iti vacanam; astiśabdasya nipātatvāt | trikālaviṡayo hi nipāta: | āsīdarthe bhaviṡyadarthe'pi vartate | yathāsti dīpasyeti vistara: | yathā `asti dīpasya prāgabhāva:, asti paścādabhāva:' iti vaktāro bhavanti, na ca dravyato'sti | yathā ca `asti niruddha: sa pradīpa:, na tu mayā nirodhita:' iti vaktāro bhavanti, na ca `asti' prayogānniruddho'pyasāvastīti | nanu ca vaibhāṡikasya niruddho'pyasāvastīti ? satyamasti, na tu pradīparūpatāmeva bibhrāṇa: so'sti | evamatītāgatamastītyuktam asatyapi dravyasattve; anyathā hi atītānāgata eva na sidhyet | yadi tenaiva lakṡaṇena vidyeta, atītānāgata eva na sidhyedityartha: | yadyatītaṃ bhūtapūrvam, yattarhi laguḍaśikhīyakāniti vistara: | laguḍaśikhīyakai: parivrājakairnāryo nidānam | nālandāyāṃ buddhabhāṡitaṃ ca sūtram, saṃyuktakāgame ca | āryamahāmaudgalyāyanaśca mārita ityāhurabhiyuktā: | yato na mārita ityatra sūtraṃ evaṃ paṭhyate-laguḍaśikhīyakā: parivrājakā ānantaryakāriṇo yatkarmābhyatītaṃ tannāstītyevaṃvādina iti vistara: | kiṃ te laguḍaśikhīyakā: parivrājakā: tasya karmaṇa: ānantaryasya bhūtapūrvatvaṃ necchanti | etaduktaṃ bhavati-icchanti sma te tasya karmaṇo bhūtapūrvatvam, kintu na dravyamiti te tasmin karmaṇi vipratipannā: | nāsti tat karmābhyātītamiti | yato bhagavatā yatra te vipratipannā: svabhāve tatkarmābhyatītamastīti vistareṇa | tasmād asti svabhāvenātītamiti vistara: | tatra puna: sūtre yad bhūtapūrva karma na tadevātītamityabhisandhāyoktam-tatkarmāstīti, kiṃ tarhi ? tadāhitam | bhūtapūrveṇa karmaṇā āhitam = arpitam | tasyāṃ santatau phalādānasāmarthyaṃ sandhāyoktamityanenābhiprāyeṇoktamiti | kathaṃ gamyate ? ityāha-anyathā hi svena bhāvena @639 śūnyatāyāmuktaṃ bhagavatā-"cakṡurutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacit sannicayaṃ gacchati | iti hi bhikṡavaścakṡurabhūtvā bhavati bhūtvā ca pratigacchati" iti | yadi cānāgataṃ cakṡu: syānnoktaṃ syād-bhūtvā na bhavatīti | varttamāne'dhvanyabhūtvā bhavatīti cet ? na; bhāvādanarthāntaratvāt | atha svātmanyabhūtvā bhavati ? siddhamidamanāgataṃ cakṡurnāstīti | yadapyuktam-"dvayaṃ pratītya vijñānasyotpādāt" iti, idaṃ tāvadiha sampradhāryam-yanmana: pratītya dharmaścotpadyate manovijñānam, kiṃ tasya yathā manojanaka: pratyaya evaṃ dharmā:, āhosvidālambanamātraṃ dharmā iti ? yadi tāvat janaka: pratyayo dharmā:, kathaṃ yadanāgataṃ sahasrairbhaviṡyati vā, na vā tadidānīṃ vijñānaṃ janayiṡyati | nirvāṇaṃ ca sarvapravrttinirodhājjanakaṃ nopapadyate | athālambanamātraṃ dharmā bhavanti | atītānāgatamapyālambanaṃ bhavatīti brūma: | yadi nāsti kathamālambanam ? atredānīṃ brūma:-yadā tadālambanaṃ tathāsti, kathaṃ tadālambanam abhūt bhaviṡyati ceti | na hi kaścidatītaṃ rūpaṃ vedanāṃ vā smarannastīti paśyati | kiṃ tarhi ? abhūditi | yathā khalvapi varttamānaṃ rūpamanubhūtaṃ tathā tadatītaṃ smaryate | yathā cānāgataṃ vartamānaṃ bhaviṡyati tathā buddhyā grhyate | yadi ca tattathaivāsti varttamānaṃ prāpnoti, atha nāsti asadapyālambanaṃ ------------------- vidyamānamatītaṃ na sidhyediti | svalakṡaṇena vidyamānaṃ tat karma pratyutpannalakṡaṇena vidyamānamatītamiti na sidhyet | pratyutpannameva sidhyedityabhiprāya: | tadāhitamiti vistareṇaiva- mucyamāne'bhyatītaṃ tat karmāstīti sidhyati | itthaṃ caitadevamiti | yathā'nāgataṃ dravyato nāstyatītaṃ ceti | vartamāne'dhvanīti vistara: | vartamānabhāvenābhūtvā bhavatītyartha: | na, adhvano bhāvādanarthāntaratvāt | naiva tadevam | adhvana: pratyutpannasya bhāvāccakṡu:saṃjñakādanarthāntaratvād | adravyāntaratvādityartha: | ya eva vartamāno'dhvā sa eva bhāva:, tat kathaṃ sa eva vartamāna: svātmanyadhvanyabhūtvā bhaviṡyati | tathā hyuktam- "ta evādhvā kathāvastu" (abhi^ ko^ 1.7) iti | atha svātmani cakṡuṡi cakṡurbhūtvā bhavati, siddhamidam-anāgataṃ cakṡurnāsti | ālambanamātramiti | mātra-śabdo janakatvavyāvartanārtha: | tadrūpotpatterālambanam dharmā ityabhi- prāya: | yadanāgataṃ sahasrairiti | sannikrṡṭamapyanāgataṃ janakaṃ na yujyate, kimaṅga aticireṇa kālena yad bhaviṡyati | nahi rpūkālīnasya phalasya paścātkālīno heturyujyata iti | nirvāṇaṃ ceti | nirvāṇaṃ hi vijñānaṃ niruddhaṃ na janayet | saṃsārapravrttinirodhādityabhiprāya: | abhūd bhaviṡyati ceti | yad vartamānāvasthāyāṃ rūpamabhūt, bhaviṡyati ca tadālambanamityartha: | kathaṃ jñāyate evam- tadālambyate, na punarastīti ? ata āha-nahi kaścidatītaṃ rūpaṃ vedanāṃ vā smarannastīti paśyati, kiṃ tarhi ? abhūditi smarati tadrūpaṃ yathā drṡṭaṃ yathānubhūtāṃ ca vedanāṃ cakṡurvijñānānu- bhavabalena | yathā khalvapīti | vistareṇā cārya evopacayahetumāha | vartamānarūpamiva bhūtaṃ bhaviṡyacca @640 bhavatīti siddham | tadeva tadvikīrṇamiti cet ? na; vikīrṇasyāgrahaṇāt | yadi ca tattadeva rūpaṃ kevalaṃ paramāṇuśo vibhaktam ? evaṃ sati paramāṇavo nityā: syu: | paramāṇusañcayavibhāgamātraṃ caivaṃ sati prāpnoti | na tu kiñcidutpadyate nāpi nirudhyata ityājīvikavāda: parigrhīto bhavati | sūtraṃ cāpaviddhaṃ bhavati-"cakṡurutpadyamānaṃ na kutaścidāgacchati" iti vistara: | aparamāṇusañcitānāṃ vedanādīnāṃ kathaṃ viprakīrṇatvam | te'pi ca yathotpannānubhūtā: smaryante | yadi ca te tathaiva santi, nityā: prāpnuvanti | atha na santi, asadapyālambanamiti siddham | yadyasadapyālambanaṃ syāt, trayodaśamapyālambanamāyatanaṃ syāt | atha trayodaśamāyatanaṃ nāstītyasya vijñānasya kimālambanam ? etadeva ------------------- grhyata ityabhiprāya: | yadi ca tathaivāstīti | yathā vartamānam | vartamānaṃ tat prāpnoti | atha nāsti tattathaiva asadapyālambanaṃ bhavatīti siddham; vartamānavad rūpasyābhāvāt | tasya ca smaryamāṇatvāt | tadeva tadvikīrṇamiti | yadeva tad vartamānam, tadeva vikīrṇamatītānāgatam | na, vikīrṇasyāgrahaṇāditi | na yuktametat; vikīrṇasyāgrahaṇāt | tadeva tadvikīrṇamiti | yadeva tad vartamānam, tadeva vikīrṇamatītānāgatam | na, vikīrṇasyāgrahaṇāditi | na yuktametat; vikīrṇasyāgrahaṇāt | pūrvaṃ na vikīrṇam, idānīṃ vikīrṇametadrūpam-ityevamasyāgrahaṇāt | yadi ca tat tadeveti vistara: | yadi ca vartamānāvasthāyāṃ piṇḍībhūtaṃ rūpam, tadatītāvasthāyā- manāgatāvasthāyāṃ ca paramāṇuṡu vibhaktam, ato na vartamānavad grhyate | evaṃ satitādavasthyānnityā: paramāṇava: syu: | anāgatā: pratyutpannā atītāśca ta eva ta iti | evaṃ ca sati paramāṇusañcaya- vibhāgamātrameva prāpnoti, na tu kaścidutpādo nāpi nirodha ityā jīvakānāṃ pāṡaṇḍināṃ vāda: parigrhīto bhavati | tathā ceṡyamāṇe sūtramapāstaṃ bhavati-"cakṡurbhikṡava: utpadyamānaṃ na kutaścidāgacchati | nirudhyamānaṃ kvacit sannicayaṃ gacchati | iti hi bhikṡava: cakṡurabhūtvā bhavati, bhūtvā ca prativigacchati" ( ) iti | kathaṃ punaridaṃ sūtramapaviddhaṃ virodhitaṃ bhavati ? yasmāccakṡurutpadyamānaṃ svena rūpeṇa na kutaścid āgacchatītyetatpadaṃ bādhitaṃ bhavati | nirudhyamānaṃ na kvacit sannicayaṃ gacchatītyedapi padaṃ bādhitaṃ bhavati; atīte'dhvani tatparamāṇūnāṃ viprakīrṇasañcitatvābhyupagamāt | aparamāṇu- sañcitānāmiti | vedanādīnāmaparamāṇvātmanāṃ kathaṃ viprakīrṇatvam ? mūrtānāṃ hi sañcitatvaṃ viprakīrṇatvaṃ vā abhavat bhavet, nāmūrtānām | te'pi ca yathotpannānubhūtā: smaryante iti | vartamānarūpā eva smaryante | yadi ca te tathaiva santi yathā vartamānā:, nityā: prāpnuvanti | atha na santi tadrūpā:, asadapyālambamiti siddham | trayodaśamapyāyatanamālambanaṃ syāditi | trayodaśānāmāyatanānāṃ pūraṇaṃ trayodaśamāyatanam | tadvijñānasyālambanaṃ syāt | asadālambanatva iṡyamāṇe tadālambanaṃ vā vijñānaṃ syāt | evaṃ vaibhāṡikeṇokte ācārya āha-atha trayodaśamiti vistara: | etadeva nāmeti vaibhāṡika: | @641 nāmālambanam | evaṃ tarhi nāma eva nāstīti pratīyate | yaśca śabdasya prāgabhāvamālambate kiṃ tasyālambanam ? śabda eva | evaṃ tarhi ya: śabdābhāvaṃ prārthayate tasya śabda eva kartavya: syāt | anāgatāvastha iti cet ? sati kathaṃ nāstibuddhi: | vartamāno nāstīti cet ? na; ekatvāt | yo vā tasya viśeṡastasyābhūtvābhāvasiddhi: | tasmādubhayaṃ vijñāna- syālambanam-bhāvaśca, abhāvaśca | yattarhi bodhisattvenoktam-"yalloke nāsti tadahaṃ jñānasyāmi vā drakṡyāmi vā nedaṃ sthānaṃ vidyate" iti | apare ābhimānikā bhavantyasantamapyavabhāsaṃ santaṃ paśyanti | ahaṃ tu santamevāstīti paśyāmītyayaṃ tatrābhiprāya: | itarathā hi sarvabuddhināṃ sadālambanatve kuto'sya vimarśa: syāt, ko vā viśeṡa: ! itthaṃ caitadevam | ------------------- yadetannāma trayodaśamāyatanimiti tadālambanam | evaṃ tarhi nāmaiva nastīti pratīyate | nābhidheyaṃ trayodaśāyatanābhāvalakṡaṇam | kiñca yaśca śabdasya prāgabhāvamālambate, kiṃ tasyālambanam | bhavatīti vākyaśeṡa: | evaṃ prakrte vaibhāṡika āha-śabda eva | ālambanamiti prakrtam | evaṃ tahīti vistareṇācārya: | ya: śabdasya prāgabhāvamālambate, śabda eva tenālambito bhavati, na prāgabhāva: | prāptamidaṃ bhavati-ya: śabdābhāvaṃ prārthayate, tasya śabda eva kartavya: syāditi | āgatāvasthā iti cet | syānmatam-yasyāsau prāgabhāva:, so'nāgatāvasthastenālambyate | tasmād ya: śabdābhāvaṃ prārthayate, tasya na śabda eva kartavya: syāditi | taducyate-sati kathaṃ nāstīti buddhiriti | vidyamāne tasmin śabde yasyāsau prāgabhāva: kathamasya nāstibuddhi:, yā prāgabhāvamālambate | vartamāno nāstīti cet | tatraitat syāt-vartamāno nāstītyevaṃ tadālambanāt nāstibuddhistasyotpadyata iti | na, ekatvāt | yadeva tadanāgatam tadeva vartamānaṃ bhavati, na tasmādanyaditi kathaṃ tasminneva vartamāne nāstibuddhirutpadyate | yo vā tasya viśeṡa: | yo vā tasyānāgatasya paścādviśeṡo vartamānāvasthāyāṃ bhavati, tatra viśeṡe vartamāno nāstīti tadbuddhi- rutpadyate | tasyābhūtvābhāvasidbhi | tasya viśeṡasyābhūtvā pūrvaṃ paścād bhāva:, tasya siddhiriti | bhāvaścābhāvaśceti | bhāvo vartamānāvasthāyām, abhāvo'tītānāgatāvasthayo: | iti vijñānasyo- bhayamālambanaṃ bhavati | yadyabhāvo vijñānasyālambanam, yattarhīti vistara: | bodhisattvena caramabhavikenaiva- muktam-"yalloke nāsti, tajjñāsyāmītyeṡa sambhavo nāsti" iti vacanāt abhāvālambanaṃ na bhavatīti darśitaṃ bhavati | ācāryo'nyābhiprāyatāmasya sūtrasya darśayannāha-apare ābhimānikā iti vistara: | apariśuddhasamādhayo'pare ābhimānikā bhavanti | asantamaṡyavabhāsam | divyacakṡuravabhāsam prayogāvasthāyāṃ santamityeva paśyanti | ahaṃ tu santamevāvabhāsaṃ pūrvarūpaṃ divyacakṡuṡo'stīti paśyāmīti ayaṃ tatra sūtre'bhiprāya: | kuto'sya vimarśa iti | sarvabuddhīnāṃ sadviṡayatve vyavasthāpyamāne kuto'sya vimarśa: vicāra: sandeho vā syāt yaduta loke nāstīti vistareṇa sa ukta: | sadasadālambane tu buddhināmayaṃ vimarśa:, sambhavati, nānyathā | ko vā viśeṡa iti | @642 yadanyatra bhagavatoktam-"etat bhikṡurmama śrāvako yāvatsa mayā kalpamavodita: sāyaṃ viśeṡāya paraiṡyati | sāyamavodita: kalpaṃ viśeṡāya paraiṡyati | sacca sato jñāsyati, asaccāsata:, sottaraṃ ca sottarata:, anuttaraṃ cānuttarata:" iti | tasmādayamapyahetu: sadālambanatvād vijñānasyeti | yadapyuktam-phalāditi | naiva hi sautrāntikā atītāt karmaṇa: phalotpattiṃ varṇayanti | kiṃ tarhi ? tatpūrvakāt santānaviśeṡādityātmavādapratiṡedhe sampraveda- yiṡyāma: | yasya tvatītānāgataṃ dravyato'sti tasya phalaṃ nityamevāstīti kiṃ tatra karmaṇa: sāmarthyam ? utpādane sāmarthyam | utpādastarhyabhūtvā bhavatīti siddham | atha sarva evāsti, kasyedānīṃ kva sāmarthyam ? vārṡagaṇyavādaścaivaṃ dyotito bhavati-"yadastyastyeva tat | yannāsti nāstyeva tat | asato nāsti sambhava:, sato nāsti vināśa:" iti | vartamānīkaraṇe tarhi sāmarthyam | kimidaṃ varttamānīkaraṇaṃ nāma ? deśāntarākarṡaṇaṃ cet, nityaṃ prasaktam | arupiṇāṃ ca kathaṃ tat ? yacca tadākarṡaṇaṃ tadabhūtvābhūtam | svabhāvaviśeṡaṇaṃ cet, siddhamabhūtvābhavanam | ------------------- ko vā bodhisattvasyānyebhyo viśeṡo yadi te'pi santamevāvabhāsaṃ paśyanti, nāsantam | sadasadā- lambanatve hi buddhināmayaṃ viśeṡo bhavati | itthaṃ caitadevaṃ sat | asadālambanā buddhaya iti | sacca sato jñāsyati, asaccāsata itīdamatrodāharaṇam | sacca vastu sattvata: paraiṡyati jñāsyati; asaccāsattvata ityasadālambanā buddhaya iti siddham | tasmādayamapyaheturiti | yadetad bodhisattvenoktamiti | tatpūrvakāditi | karmapūrvakāt cittasantānaviśeṡāt | ātmavādapratiṡedha iti | śāstrā- vasāne vātsīputrīyamatapratiṡedhe | utpādastarhi abhūtvā bhavatīti | utpāda: pūrvaṃ nāsti, idānīṃ bhavatīti siddho'pūrvaprādurbhāva: | utpādasyotpādavatā saha tulyavārtatvāt | atha sarva evāstīti | utpādo'pi yadyasti, na kevalaṃ hetu:, anāgataṃ ca phalamityabhiprāya: | kasyedānīṃ kva sāmarthyamiti | kasya heto: kva phale sāmarthyam | hetuśca yathokta utpāda: phalaṃ cānāgatamastīti | vartamānīkaraṇa iti vaibhāṡika: | kimidānīṃ vartamānīkaraṇamiti vistareṇā cārya: | notpādo vartamānīkaraṇam; tasya vartamānatvāt | ata evaṃ prcchati | deśāntarākarṡaṇaṃ cet | yadi manyase- hetunā phalasya deśāntarakarṡaṇaṃ vartamānīkaraṇamiti ? atra brūma:-nityaṃ prasaktam | phalamiti vākyaśeṡa: | kevalaṃ deśāntarād deśāntarākarṡaṇam, na kiñcidapūrvamutpadyata iti | nityaṃ prasaktam arūpiṇāṃ ca vedanādīnām | kathaṃ taddeśāntarākarṡaṇā | amūrtatvenādeśasthatvānna tadyujyata ityabhiprāya: | yacca tadākarṡaṇam kriyāsaṃjñakam, tadabhūtvā bhūtamityabhūtvābhāvasiddhirityabhi- prāya: | svabhāvaviśeṡaṇaṃ cet | yadi manyase-hetunā svabhāvo'sya phalasya viśeṡyate, tena phalaviśeṡaṇaṃ bhavati ? atra brūma:-siddhamabhūtvā bhavanamiti | siddhamabhūtvā viśeṡaṇasya bhavanam = prādurbhāva iti | @643 tasmānnaivaṃ sarvāstivāda: śāsane sādhurbhavati yadatītānāgataṃ dravyato'stīti vadati | evaṃ tu sādhurbhavati-yathā sūtre sarvamastītyuktaṃ tathā vadati | kathaṃ ca sūtre sarvamastītyuktam ? "sarvamastīti, brāhmaṇa, yāvadeva dvādaśāyatanāni" iti | adhvatrayaṃ vā | yathātra tadasti tathoktam | athāsatyatītānāgate kathaṃ tena tasmin vā saṃyukto bhavati ? tajjataddhetvanuśaya- bhāvāt kleśena tadālambanakleśānuśayabhāvād vastuni saṃyukto bhavati | astyeva tvatītānāgatamiti vaibhāṡikā: | yatra netuṃ śakyate tatrātmakātmanaivaṃ veditavyam | gambhīrā khalu dharmatā ||27|| nāvaśyaṃ tarhyasādhyā bhavatīti | asti paryāyo yadutpadyate tannirudhyate | rūpamutpadyate rūpaṃ nirudhyate | asti paryāyo'nyadutpadyate'nyannirudhyate | anāgatamutpadyate varttamānaṃ nirudhyate | adhvā'pyutpadyate; utpadyamānasyādhvasaṃgrhītatvāt | adhvano'pyutpadyate; anekakṡaṇikatvādanāgatasyādhvana: ||27|| gatametat yatprasaṅgenāgatam || ------------------- adhvatrayaṃ vā | kiṃ ? sarvamastītyadhikrtam | yathātra tadasti tathoktamiti | yad bhūtapūrvaṃ tadatītam | yat sati hetau bhaviṡyati tadanāgatam | yad bhūtvā'vinaṡṭam tatpratyutpannam-ityevaṃ sarvāstivāda: śāsane sādhurbhavati | kathaṃ tena tasmin vā saṃyukta iti | kathaṃ tenātītānāgatena kleśena tasmin vā atītānāgate vastuni kathaṃ saṃyukta iti | tajja-taddhetvanuśayabhāvāt kleśeneti | tasmāt atītājjātāstajjā:, tasyānāgatasya hetustaddhetu: tajjaścāsau taddhetuśca tajjataddhetu:, tajjataddheto- ranuśayā bījaṃ tajjataddhetvanuśaya:, tasya bhāvāt | atītānāgatena ca kleśena yathākramaṃ saṃyukta: | tad atītānāgataṃ vastvālambanamasyeti tadālambana: kleśastasyānuśaya: | tasya bhāvādatīte 'nāgate ca vastuni yathākramaṃ saṃyukta iti | dharmateti | dharmāṇāṃ svabhāva: | atītādikādhvavyavasthāne sati tatsaṃvyavahāravyutpāda- nārthamāha-asti paryāya ityādi | asti vacanakrama:-tadutpadyate tannirudhyate ityuktvā drṡṭāntamāha-rūpamutpadyate rūpaṃ nirudhyate, dravyānanyatvāt | anyadutpadyate, anyannirudhyate, anāgatamutpadyate, anyadutpādābhimukhatvāt | vartamānaṃ nirudhyate; anyannirodhābhimukhatvāt | adhvāpyutpadyate; utpadyamānasya dharmasyādhvasaṃgrahītatvāt | adhvasvabhāvatvādityartha: | "ta evādhvā kathāvastu" (abhi^ ko 1.7) iti lakṡaṇāt | adhvano'pyutpādanarūpādutpadyate dharma: | kasmād ? ityāha-anekakṡaṇikatvādanāgatasyādhvana iti | yasmādanekeṡāṃ kṡaṇānāṃ rāśirūpāṇāṃ kaścideva kṡaṇa utpadyate, ato'dhvano'pyutpadyate-ityucyate ||27|| prasaṅgenāgatamiti | "śeṡaistu sarvai: sarvatra" (abhi^ ko^ 5.24) iti prasaṅgenāgata- matītānāgatavicāraṇam || @644 idānīmidaṃ vicāryate-yadvastu prahīṇaṃ visaṃyukta: sa tasmin vastuni; yatra vā visaṃyukta: prahīṇaṃ tasya tadvastviti | yatra tāvadvisaṃyukta: prahīṇaṃ tasya tadvastu | syāttu prahīṇaṃ na ca tatra visaṃyukta:, tadyathā- prahīṇe du:khadrggheye saṃyukta: śeṡasarvagai: | prāk prahīṇe prakāre ca śeṡaistadviṡayairmalai: ||28|| du:khajñāne samutpanne samudayajñāne'nutpanne du:khadarśanaprahātavyo nikāya: prahīṇo bhavati | tasmin prahīṇe tadālambanai: samudayadarśanaprahātavyai: sarvatragai: saṃyukta: | bhāvanā- prahātavye'pi nikāye navānāṃ prakārāṇāṃ ya: prakāra: prāk prahīṇastasmin prahīṇe'pi śeṡaistadālambanai: kleśai: saṃyukto veditavya: ||28|| kasmin vastuni katyanuśayā anuśerata iti etatpratipadamabhidhīyamānaṃ bahutaraṃ vaktavyaṃ jāyate, tasmāt piṇḍavibhāṡāṃ kurvanti-kathamalpenālpena yatnena mahato mahata: praśnaughān pratipādyemahīti ? samāsata ime ṡoḍaśa dharmā: kāmarūpārūpyāvacarā: pañca- prakārā: anāsravāśca | cittānyapi ṡoḍaśa etānyeva | tatra katamo dharma: kasya cittasyā- lambamiti jñātvā `amuṡminniyanto'nuśayā anuśerate' ityetadabhyūhitavyam | tatra tāvat- ------------------- yad vastu prahīṇamityādi | iha prahāṇam, prāptivigamāt, visaṃyogastadālambana- kleśaprahāṇāt, darśanabhāvanāmārgāvadhikrtya | prahīṇe du:khadrgheya ityādi | prāk prahīṇa ityādi | śeṡasarvagairiti | samudayadarśanaprahātavyai: sarvagai: | śeṡaistadviṡayairmalairiti | prahīṇaprakāraviṡayā- nuśayairityartha: | tadyathā-adhimātrādhimātre prakāre prahīṇe'dhimātramadhyādibhi: śeṡairaparihīṇaira- nuśayai: saṃyukta: | tathā hi asāvadhimātrādhimātreṇa prahīṇena kleśaprakāreṇa visaṃyukto'pi saṃyukta eva tai: śeṡairiti ||18|| piṇḍavibhāṡāṃ kurvanti | saṃkṡepavyākhyāṃ kurvantītyartha: | ke ? vaibhāṡikā: | ṡoḍaśeti | kāmāvacarā: pañcaprakārā:-du:kha-samudaya-nirodha- mārgadarśanaprahātavyā: catvāra:, bhāvanā- prahātavyaśca pañcama: | evaṃ yāvad ārūpyāvacarā pañcaprakārā iti pañcadaśa | anāsravaśca ṡoḍaśa iti ṡoḍaśa dharmā | ime ca dharmā: ye darśanaprahātavyā:, te catu:skandhasvabhāvā: | ye bhāvanāprahātavyāste, sa vedanāskandha: | yā: saṃjñā: saṃjñāskandha: | ye'nuśayā:, ye ca tatsamprayuktā- ścetanādayo yaścaiṡāṃ vedanādīnāṃ sarveṡāṃ caitasikānāṃ prāptayo jāti-jarā-sthityanityāśca viprayuktā:, sa saṃskāraskandha: | yaccaibhi: samprayuktaṃ manovijñānam, sa vijñānaskandha: | iti catu:skandhasvabhāvā: darśanaprahātavyā: | bhāvanāprahātavyā: punarato'nye sāsravā dharmā: | katham ? bāhyādhyātmikaṃ sarvaṃ sāsravaṃ rūpaṃ rūpaskandha: | anāsravadarśanaprahātavyavarjyāśca vedanā-saṃjñā- saṃskāravijñānaskandhā iti pañcaskandhasvabhāvā bhāvanāprahātavyā veditavyā: | cittānyapi ṡoḍaśaitānyeveti | kāmāvacaraṃ du:khadarśanaprahātavyaṃ yāvad bhāvanā- prahātavyamiti pañca cittāni | evaṃ rūpāvacarāṇi arūpācarāṇi ca pañca pañca, anāsravaṃ ca @645 du:khahetudrgabhyāsapraheyā: kāmadhātujā: | svakatrayaika rūpāptāmalavijñānagocarā: ||29|| svakaṃ ca tat trayaṃ ca svakatrayam, ekaṃ ca tadrūpāptaṃ ca ekarūpāptam-eṡā vigrahajāti: | kāmāvacarāstāvad du:khasamudayadarśanaheyā bhāvanāheyāśca dharmā: pañcānāṃ cittānāmālambanam | svadhātukānāṃ trayāṇāṃ teṡāmeva ūrdhvadhātukasyaikasya bhāvanāheyasyaiva, anāsravasya ceti ||29|| svakādharatrayordhvaikāmalānāṃ rūpadhātujā: | ------------------- cittamiti ṡoḍaśa cittāni | tāni tatṡoḍaśadharmālambanāni varṇyante | amuṡminniyanto'nuśayā iti | amuṡmin dharme iyanto'nuśayā:, ye tena cittena samprayuktā ālambanata: samprayogato vā'nuśerate-ityetadabhyūhitavyam | "du:khahetudrgabhyāsapraheyā: kāmadhātujā: "iti | du:khasamudayadarśanabhāvanāprahātavyā: kāmāvacarā ityartha: | eṡā vigrahajātiriti | svakatrayaṃ caikarūpāptaṃ cāmalaṃ ca svakatrayaikarūpāptāmalāni vijñānāni | svakatrayaikarūpāptāmalavijñānāni teṡāṃ gocarā: | kāmāvacarāstāvaditi vistara: | kāmāvacarā: du:khasamudayadarśanaprahātavyā daśa-saptānuśayā: | tatsahabhuvastatprāptayaśca sānucarā: | bhāvanāheyāścaturanuśayā:, tatsahabhuva:, tatprāptayaśca sānucarā: | sarva sāsravaṃ rūpam, anye cākliṡṭā dharmā: | ete dharmā: pañcānāṃ cittānāmālambanam | keṡām ? ityāha- svadhātukānāṃ trayāṇāṃ teṡāmeveti | kāmāvacarāṇāṃ du:kha-samudayadarśana-bhāvanāheyānām | kathaṃ krtvā ? du:khadarśanaheyāstāvad du:khadarśanaheyasya sarvatragāsarvatragasamprayuktasya | samudayadarśana- prahātavyasya ca sarvatragasamprayuktasya, bhāvanāheyasya ca kuśalasya | rūpāvacarasyaikasya bhāvanā- heyasyaiva | laukikena mārgeṇa kāmadhātūpapannasya kāmāvacaradharmālāmbanāvasthāyām | rūpadhātū- papannasya ca kāmadhātudarśanāvasthāyām | anāsravasya ca dharmajñānapakṡasya ceti pañcānāṃ cittānā- mālambanaṃ bhavanti | na āmāvacarayornirodhamārgadarśanaheyayościttayorālambanam; anāsravālambana- yościttayornirodhamārgālambanatvāt | sāsravālambanayośca nirodhamārgadarśanaheyamātrālambanatvāt | nordhvabhūmikānāṃ kliṡṭanām; adharabhūmikānālambanatvāt | nārūpyāvacarasya kuśalasya; catasrbhirdūratābhirdūratvāt | evaṃ samudayadarśanaheyā api dvi:prakārasya samudayadarśanaheyasya | du:khadarśane heyasya ca sarvatragasamprayuktasya, bhāvanāheyasya kuśalasya, rūpāvacarasyaikasya bhāvanā- heyasyaiva, anāsravasya ceti pañcānāmevālambanānāṃ bhavanti | vyākhyānaṃ ca pūrvavadeva kartavyam | bhāvanāheyā api pañcānāmevālambanānāṃ bhavanti | du:khasamudayadarśanaheyayo: sarvatragasamprayukta- yościttayorbhāvanāheyasya ca kuśalākuśalāvyākrtasya yathāsambhavam | rūpāvacarasyaikasya bhāvanāheyasyaiva, anāsravasya ceti pūrvavadeva vācyam ||29|| "svakādharatrayordhvaikāmalānām" iti | svakānāmadharāṇāṃ ca trayaṃ svakādharatrayam @646 rūpāvacarāsta eva triprakārā dharmā aṡṭānāṃ cittānāmālambanam | svadhātukānāṃ trayāṇāṃ teṡāmeva | adharadhātukānāṃ trayāṇāṃ teṡāmeva | ūrdhvadhātukasyaikasya bhāvanāheyasyaiva, anāsravasya ceti | ārūpyajāstridhātvāptatrayānāsravagocarā: ||30|| ārūpyāvacarāsta eva triprakārā dharmā daśānāṃ cittānāmālambanam | traidhātukānāṃ triprakārāṇāṃ teṡāmeva | anāsravasya ceti ||30|| uktāstraidhātukā du:khasamudayadarśanaheyāśca dharmā: || nirodhamārgadrggheyā: sarvasvādhikagocarā: | nirodhamārgadarśanaheyānāṃ sva cittaṃ nirodhamārgadarśanaheyameva | tasyādhikasya te dharmā ālambanaṃ jñeyā: | kathaṃ krtvā ? kāmāvacarā hi nirodhadarśanaheyā dharmā: ṡaṇṇāṃ vijñānānāmālambanam-pūrvoktānāṃ pañcānām, tasyaiva ca nirodhadarśanaprahātavyasyā- dhikasya | mārgadarśanaprahātavyā apyevam-pañcānāṃ pūrvoktānām, tasyaiva ca mārgadarśana- prahātavyasyādhikasya | evaṃ rūpārūpyāvacarāṇi | nirodhamārgadarśanaprahātavyāstasyaiva ------------------- ca ūrdhvaikaṃ cāmalaṃ ceti vigraha: | rūpāvacarāsta eta triprakārā dharmā iti | du:kha-samudayadarśana- bhāvanāheyā:, teṡāmadhikrtatvāt | te'ṡṭānāṃ cittānāmālambanam | svadhātukānāṃ trayāṇāṃ teṡāmeva du:kha-samudayadarśana-bhāvanāheyānām | pūrvavadeva vyākhyeyam | adharadhātukānāṃ trayāṇāṃ teṡāmeva | teṡāṃ du:khadarśanasamudayaheyayorvisabhāgadhātusarvatraga samprayuktayościttayorbhāvanāheyayośca, śrutamayasya ca cintāmayasya vā | ūrdhvadhātukasyaikasya bhāvanāheyasyaiva, ākāśānantyāyatana- sāmagryasaṃgrhītasya, anāsravasya cānvayajñānapakṡasyeti | "tridhātvāptatrayānāsravagocarā:" iti | tridhātvāptānāṃ trayāṇāmanāsravasya ca gocarā: | ta eveti | ta eva du:khasamudayadarśanabhāvanāheyā adhikrtā: | triprakārāṇāṃ teṡāmeveti | kāma- rūpāvacarāṇāṃ du:khasamudayadarśanaheyānāṃ visabhāgadhātusarvatragasamprayuktakānāṃ caturṇāṃ bhāvanā- prahātavyayordvayoryathāyogam | svadhātukānāṃ ca trayāṇām | katameṡām ? sarvatragāsarvatraga- samprayuktayoryathāyogaṃ dvayorbhāvanāprahātavyasya cānāsravasya ceti daśānāṃ cittānāmālambanaṃ bhavanti ||30|| "nirodhamārgadrggheyā: sarvasvādhikagocarā:" iti | sarva-grahaṇaṃ tridhātukopasaṃgrahārtham; "svasyādhikasya gocarā:" iti vacanāt pūrvoktānāṃ ca gocarā ityarthāduktaṃ bhavati | atha vā-svenādhikāni svādhikāni, svādhikānāṃ gocarā: svādhikagocarā iti | tasyādhikasyeti | rāgādisamprayuktasya | na mithyādrṡṭyādisamprayuktasya | tasya nityaṃ nirodhamārgālambanatvāt | pūrvoktānāṃ pañcānāmiti | kāmāvacarāṇāṃ trayāṇām, dvinikāyasarvatragasamprayuktakabhāvanāprahāta- vyānām | rūpāvacarasya bhāvanāprahātavyasyaiva, anāsravasya ceti | mārgadarśanaprahātavyā apyevamiti | kimevam ? ṡaṇṇāṃ cittānāmālambanamiti | navānāmekādaśānāṃ ca cittānāmālambanaṃ @647 nirodhamārgadarśanaprahātavyāsyādhikasya cittasyālambamiti navānāmekādaśānāṃ ca cittānāmālambanaṃ bhavanti | uktāstraidhātukā: pañcaprakārā dharmā: || anāsravāstridhātvantyatrayānāsravagocarā: ||31|| anāsravā dharmā daśānāṃ cittānāmālambanam | traidhātukānāmantyānāṃ triprakārāṇāṃ nirodhamārgadarśanabhāvanāheyānāmanāsravasyeti | punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati- "du:khahetudrgabhyāsaheyā dhātutraye'malā: | pañcāṡṭadaśavijñānadaśavijñānagocarā: | nirodhamārgadrggheyā: sarvasvādhikagocarā:" || iti || ------------------- bhavatīti | rūpāvacarā nirodhamārgadarśanaprahātavyā navānāṃ cittānāmālambanaṃ bhavanti | ārūpyā- vacarā ekādaśānāmiti | katham ? rūpāvacarā nirodhamārgadarśanaprahātavyā dharmā: kāmāvacarāṇāṃ visabhāgadhātu-sarvatragasamprayuktabhāvanāheyānāṃ trayāṇām | svadhātukānāṃ ca trayāṇāṃ dvinikāya- sarvatragasamprayuktakabhāvanāprahātavyānām | ārūpyāvacarasya bhāvanāprahātavyasya ākāśā- nantyāyatanasaṃgrhītasya anāsravasya cānvayajñānapakṡasya | tasyaiva cādhikasya nirodhadarśana- prahāvyasya mārgadarśanaprahātavyasya vā cittasya | iti navānāṃ pratyekamālambanaṃ bhavanti | ārūpyā- vacarā api nirodhamārgadarśanaprahātavyā dharmā: pratyekamekādaśānāṃ cittānāmālambanaṃ bhavanti- kāmarūpāvacarāṇāṃ visabhāga-dhātu- sarvatraga-samprayuktabhāvanāprahātavyānāṃ ṡaṇṇām, svadhātukānāṃ ca trayāṇāṃ dvinikāyasarvatragasamprayuktakabhāvanāprahātavyānām, nirodhamārgadarśanaprahātavyasya ca pratyekamadhikasya, anāsravasya cānvayajñānapakṡasya-ityekādaśānāmālambanaṃ bhavanti | "anāsravāstridhātvantyatrayānāsravagocarā:" iti | anāsravā: nirodhādaya: | triṡu dhātuṡu yāni antyāni trayāṇi nirodhamārgadarśanabhāvanāprahātavyalakṡaṇai: | teṡāṃ yathāyogamanā- sravasya ca gocarā: | katham ? pratisaṅkhyānirodhāryamārgau tāvat tadālambanānāṃ mithyādrṡṭi- vicikitsā'vidyāsamprayuktānāṃ bhāvanāprahātavyānāmanāsravasya ca dharmajñānānvayajñānapakṡasya yathāyogamālambanam | ākāśāpratisaṅkhyānirodhau tu bhāvanāprahātavyasyaivākliṡṭasya cittasyālambanamiti veditavyam | ācārya guṇamati-vasumitrau tu vyācakṡāte-ākāśapratisaṅkhyānirodhau bhāvanā- prahātavyasya kliṡṭākliṡṭasyālambanamiti, tadayuktam; "mithyādrgvimatī tābhyāṃ yuktā'vidyā'tha kevalā | nirodhamārgadrggheyā: ṡaḍanāsravagocarā: ||" (abhi^ ko^ 5.14) iti niyamāt | ato na kliṡṭacittasya bhāvanālambanamiti siddhānta: | "pañcāṡṭadaśavijñānadaśavijñānagocarā:" iti | du:khasamudayadarśanabhāvanāheyā: pañcānāṃ gocarā: | rūpāvacarā aṡṭānām | ārūpyāvacarā daśānām | amalā api daśānāmeveti pūrva- @648 evameṡāṃ ṡoḍaśānāṃ cittānāṃ ṡaḍaśadharmālambanavyavasthāṃ viditvā kathamanuśayakāryaṃ yojayitavyam ? diṅmātraṃ darśayiṡyāma:- `sukhendriyālambane vijñāne katyanuśayā anuśerate' iti praśna āgate vicārayi- tavyam-sukhendriyaṃ saptavidhaṃ kāmāvacaraṃ bhāvanāprahātavyaṃ rūpāvacaraṃ ca pañcaprakāramanāsravaṃ ceti | tadetat samāsato dvādaśadharmasya vijñānasyālambanaṃ bhavati; kāmāvacarasya catuṡprakārasyānyatra nirodhadarśanaheyāt | rūpāvacarasya pañcaprakārasyārūpyāvacarasya dvi:prakārasya mārgadarśanabhāvanāheyasyānāsravasya ca | idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam | tatra yathāsambhavaṃ kāmāvacarāścatvāro nikāyā rūpāvacarāśca saṃskrtālambanā:, ārūpyāvacarau ca dvau nikāyau, sarvatragāścānuśayā anuśerata iti vijñātavyam | ------------------- vyākhyānusāreṇa yojyam | etānyeva ṡoḍaśa cittāni ṡaṭtriṃśat bhavanti | kāmadhātudu:kha- samudayadarśanaheyamasarvatragasamprayuktaṃ ca | evaṃ rūpadhātau du:khasamudayadarśanaheyaṃ pratyekaṃ triprakāram | ārūpyadhātau anyatravisabhāgadhātubhūmisarvatragasamprayuktāt | nirodhamārgadarśanaheyaṃ dhātutraye'pi pratyekaṃ dvidhā, sāsravānāsravālambanatvāt | bhāvanāheyamapi kliṡṭākliṡṭabhedāt dviprakāram | anāsravamapi dharmajñānapakṡam, anvayajñānapakṡaṃ ceti dvidhā | kāmāvacaraṃ bhāvanāprahātavyamiti | pañcavijñānakāyikaṃ sukhendriyam | rūpāvacaraṃ pañca- prakāramiti | prathamadhyānabhūmikaṃ trivijñānakāyikam | trtīyadhyānabhūmikaṃ mānasamityabhisamasya yathāyogaṃ pañcaprakāraṃ du:khadarśanaprahātavyam, yāvad bhāvanāprahātavyam | anāsravaṃ ca trtīyadhyāna- bhūmikameva | kāmāvacarasya catu:prakārasyeti | du:khasamudayamārgadarśanabhāvanāpraheyasya | du:kha- samudayadarśanaheyayo: sukhendriyamālambanaṃ bhavati | yasmād du:khasamudayasatyasaṃgrhītaṃ svabhūmikam, ūrdhvabhūmikaṃ vā sukhendriyaṃ satkāyamithyādrṡṭyādīnāmālambanaṃ bhavati, mārgadarśanaheyasya ca mithyādrṡṭisamprayuktasya mārgasatyasaṃgrhītaṃ sukhendriyamālambanam | bhāvanāheyarāgādisamprayuktasya ca cittasya tatpañcavijñānakāyikaṃ sukhendriyamālambanam-iti catu:prakārasyāsya tadālambanam | na tu nirodhadarśanaheyasya cittasya; tatra mithyādrṡṭyādīnāṃ nirodhālambanatvāt | drṡṭiparāmarśādīnāṃ ca svanikāyālambanatvāt, tatra ca sukhendriyābhāvāt tenocyate-anyatra nirodhadarśanaheyāditi | rūpāvacarasya pañcaprakārasyeti | yasmāt trtīyadhyānasaṃgrhītaṃ pañcaprakāraṃ sukhendriyaṃ bhavati | mārgadarśanabhāvanāheyasyeti | ārūpyāvacarasya mārgadarśanaheyasya mithyādrṡṭyādi- samprayuktasya cittasya mārgasaṃgrhītaṃ sukhendriyamālambanam | tadeva ca bhāvanāheyasya kuśalasya cittasyālambanam | anāsravasya ca sarvamapyālambanaṃ bhavati | tatra yathāsambhavamiti | yasmād anāsrave'nuśayā anuśerate, yasmāt kvacideva @649 sukhendriyālambanālambane vijñāne katyanuśayā anuśerate ? tat puna: sukhendriyā- lambanaṃ dvādaśavidhaṃ katamasya vijñānasyālambanam ? tasyaiva dvādaśavidhasyārūpyāvacarasya ca bhūyo dvi:prakārasya du:khasamudayadarśanaprahātavyasya | idaṃ catudarśavidhaṃ sukhendriyālambanaṃ vijñānam | tatrārūpyāvacarau du:khasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyā- vacarāścatvāro nikāyā rūpāvacarā: saṃskrtālambanā anuśayā anuśerata iti jñātavyam | ------------------- kecidanuśerate, tasmād `yathāsambhavam' ityucyate | tatra vijñāne kāmāvacarāścatvāro nikāyā: | tadyathā-mithyādrṡṭisamprayukte sukhendriyālambane daśāpi du:khadarśanaprahātavyā anuśayā ālambanato'nuśerate, samprayogato va yathāsambhavam | evaṃ samudayadarśanaprahātavyā: | mārgadarśana- prahātavyā api tatra sukhendriyālambane vijñāne'nuśerate | mārgasukhendriyālambane hi mithyādrṡṭyādi- samprayukte vijñāne mithyādrṡṭyādaya: samprayogato'nuśerate | drṡṭiparāmarśādayo'pyālambana- to'nuśerate | tasmāt so'pi nikāyastatrānuśete | bhāvanāheyo'pi nikāyo'pyatrānuśete; tatra rāgādīnāṃ sukhendriyālambanavijñānālambanayogāt | nirodhadarśanaprahātavyanikāyastu tatra nānuśete; sukhendriyālambanavijñānābhāvāt | rūpāvacarā: saṃskrtālambanā iti | rūpāvacaraṃ sukhendriyālambanaṃ pañcaprakāramasti | tatra catvāro nikāyā anuśerata iti sugamametat | nirodhadarśanaprahātavyāstu saṃskrtālambanā: kathamanuśerate ? trtīye dhyāne drṡṭiparāmarśādaya: sukhendriyeṇa samprayujyante, te cānyonyālambanā: | te tatra sukhendriyālambanavijñāne samprayogata ālambanato vā'nuśerate | ārūpyāvacarau dvau nikāyāviti | mārgadarśana-bhāvanāheyanikāyau | mārgasukhendriyā- lambane mithyādrṡṭyādisamprayukte mithyādrṡṭyādaya: samprayogato'nuśerate | drṡṭiparāmarśādayastu tatrālambanato'nuśerate | bhāvanāheyo'pi nikāyo'nuśete | bhāvanāheyaṃ hi kuśalaṃ cittaṃ mārga- mālambate | tatra sarāgādinikāyo'nuśete | sarvatragāścārūpyāvacarā anuśayāstatraiva vijñāne, mārgālambanamithyādrṡṭyādisamprayukte vā vijñāne'nuśerate-iti vijñātavyam | tasyaiva dvādaśavidhasyeti | kāmāvacarasya catu:prakārasyānyatra nirodhadarśanaheyāt | rūpā- vacarasya pañcaprakārasya, arūpāvacarasya ca dviprakārasya mārgadarśanabhāvanāheyasyānāsravasya ceti anyonyālambanayogatastasya sukhendriyālambanaṃ vijñānamālambanaṃ bhavati | ārūpyāvacarasya ca bhūyo dviprakārasya tat sukhendriyālambanaṃ vijñānamālambanaṃ bhavati | katamasya ? ityāha- du:khasamudayadarśanaprahātavyasyeti | ārūpyāvacarasya sarvatragasamprayuktasya hi du:khasamudayadarśana- heyabhedād dviprakārasya cittasya ārūpyāvacara-mārgadarśanaheya- mithyādrṡṭyādisamprayuktaṃ vijñānaṃ mārgālambanaṃ cārūpyāvacaraṃ bhāvanāheyaṃ kuśalamālambanaṃ bhavati | evamidaṃ catudarśavidhaṃ sukhendriyālambanavijñānalambanam | tatrārūpyāvacarau du:khasamudayadarśanaheyau vardhayitveti | pūrvaṃ sarvatragā evārūpyāvacarā sukhendriyālambane vijñāne'nuśerate | sukhendriyālambanālambane tu sakalāvapyārūpyāvacarau du:khadarśanasamudayaheyau nikāyāvanuśayāte | tasmāt tatra sarvatragasamprayukte citte du:khasamudayadarśanaheyā anuśayā: samprayogata ālambanato vā yathāyogamanuśerate | śeṡāstu pūrvavad yojyā: | @650 anayā vartanyā'nyadapi gantavyam | yairanuśayairyaccittaṃ sānuśayaṃ te'nuśayāsta- smiṃścitte'nuśerate | syuranuśerate | ye'nuśayāstena cittena samprayuktā aprahīṇāstadā- lambanāścāprahīṇā: | syurnānuśerate | ye'nuśayāstena cittena samprayuktā: prahīṇāstadā- lambanāśca ||31|| ------------------- anayā vartanyā anyadapi gantavyamiti | anena vartmanā anyadapi boddhavyam | katham ? `du:khendriyālambane katyanuśayā: anuśerate'-iti praśne āgate vicārayitavyam-du:khendriya- mekavidhaṃ kāmāvacaraṃ bhāvanāprahātavyam; pañcavijñānakāyikatvāt | tat samāsata: pañcavidhasya vijñānasyālambanaṃ bhavati | kāmāvacarasya triprakārasya, du:khasamudayadarśanaheyayo: sarvatraga- samprayuktayorvijñānayorbhāvanāprahātavyasya ca | rūpāvacarasya ca bhāvanāprahātavyasya, anāsravasya ca | idaṃ pañcavidhaṃ du:khendriyālambanaṃ vijñānam | tatra yathāsambhave kāmāvacarāstrayo nikāyā du:khasamudayadarśanabhāvanāheyā: | tatra hi sarvatragasamprayukte citte bhāvanāheye ca du:khasamudaya- darśanaheyau nikāyau samprayogata ālambanato vā yathāsambhavamanuśayāte | bhāvanāheye ca bhāvanāheyo nikāyo'nuśete | rūpāvacara eko bhāvanāheya: | tatra bhāvanāheye citte'nuśete | sarvatragāśca rūpāvacarāstatraiva-ityavagantavyam | du:khendriyālambanālambane vijñāne katyanuśayā anuśerate ? tat punardu:khendriyālambanaṃ pañcavijñānaṃ katamasya vijñānasyālambanam ? tasyaiva pañcavidhasyānyonyālambanayogena | kāmāvacarasya ca bhūyo mārgadarśanaheyasyānāsravālambanasya | rūpāvacarasya ca sarvatragasamprayukta- syālambanaṃ bhavati | tena hi rūpāvacaradu:khendriyālambanaṃ kuśalaṃ bhāvanāprahātavyamālambate ārūpyā vacaramapyākāśānantyāyatanasāmantakasaṃgrhītau dārikādyākāraṃ du:khendriyālambana- mālambate | tadidamaṡṭavidhaṃ du:khendriyālambanālambanaṃ vijñānam | tatra kāmāvacarāścatvāro nikāyā:-du:kha-samudaya-mārgadarśana-bhāvanāheyā: | rūpāvacarāstrayo nikāyā:-du:kha- samudayadarśanabhāvanāprahātavyā: | ārūpyāvacara eka:-bhāvanāprahātavya: | sarvatragāścānuśayā anuśerata iti vijñātavyam | saumanasyendriyālambane vijñāne katyanuśayā anuśerate ?- iti praśne vicārayitavyam | tat puna: saumanasyendriyālambanaṃ vijñānaṃ ekādaśavidham | kāmarūpāvacaraṃ pañca-pañcaprakāram, anāsravaṃ ca | tadetat samāsatastrayodaśavidhasya vijñānasyālambanaṃ bhavati | kāmāvacarasya pañcaprakārasya saṃskrtālambanasya; tasya saṃskrtatvāt | evaṃ rūpāvacarasya | ārūpyāvacarasya tu dviprakārasya mārgadarśanabhāvanāheyasya, anāsravasya ca | idaṃ trayodaśavidhaṃ saumanasyendriyā lambanavijñānam | tatra yathāsambhavaṃ kāmāvacara-rūpāvacarā: pañcanikāyā: saṃskrtālambanā:, ārūpyāvacarau dvau nikāyau, sarvatragāścānuśayā anuśerate-iti vijñātavyam | saumanasyendriyālambanālambane vijñāne katyanuśayā anuśerate ? tat puna:saumanasyendriyā- lambanaṃ trayodaśavijñānaṃ katamasya vijñānasyālambanam ? tasyaiva trayodaśavijñānasya | ārūpyā- vacarasya ca bhūyo dviprakārasya du:khasamudayadarśanaprahātavyasya | idaṃ pañcadaśavidhaṃ saumanasyendriyā- @651 tadevaṃ krtvā bhavati- dvidhā sānuśayaṃ kliṡṭamakliṡṭamanuśāyakai: | kliṡṭaṃ cittamanuśayānaiścānuśayai: sānuśayam; tatsamprayuktatadālambanairaprahīṇaira- nanuśayānaiśca tatsamprayuktai: prahīṇaistatsahitatvāt | akliṡṭaṃ tu cittamanuśayānaireva tadālambanairaprahīṇairiti | athaiṡāṃ daśānāmanuśayānāṃ kathaṃ pravrttiriti ? ādita eva tāvadavidyāyogāt satyeṡu sa muhyati, du:khamasmai na rocate yāvat mārga: | tata: mohākāṅkṡā, mūḍhasya pakṡadvayaṃ śrutvā vicikitsotpadyate-du:khaṃ nvidam, na tvidaṃ du:kha- mityevamādi | tato mithyādrṡṭi:, vicikitsāyā mithyādrṡṭi: pravartate | saṃśayitasya mithyāśramaṇacittānāṃ mithyāniścayotpatte:-nāsti du:khamityevamādi | satkāyadrk tata: ||32|| mithyādrṡṭe: kila satkāyadrṡṭi: pravartate; du:khata: skandhānapohyātmato'bhi- niveśāt | tato'ntagrahaṇam, satkāyadrṡṭerantagrāhadrṡṭi: pravartate; ātmana: śāśvatocchedāntagrahaṇāt | tasmācchīlāmarśa:, antagrahācchīlavrataparāmarśa: | yamevāntaṃ grhṇāti tena śuddhipratyāgamanāt | tato drśa: | ------------------- lambanaṃ vijñānam | tatrārūpyāvacarau dvau-du:kha-samudayadarśanaheyau vardhayitvā | kāmāvacara- rūpāvacarā: saṃskrtālambanā: | ārūpyāvacarāścatvāro nikāyā:, anyatra nirodhadarśanaheyāt | anuśayā anuśerata iti vijñātavyam | anayā diśā anyadapi gantavyamiti ||31|| "dvidhā sānuśayaṃ kliṡṭam" iti | anuśayānairananuśayānaiścānuśayai: sānuśayaṃ kliṡṭa- mityartha: | tatsahitatvāt | sadāvasthitatvādityartha: | akliṡṭaṃ cittamanuśayānaireva sānuśayaṃ vivecayituṃ śakyatvāt | tathā hi vakṡyati-`prahātavya: kleśa ālambanātmata:' (abhi^ ko^ 6.60) iti ||32|| sarvasya sarvānantaramutpattisambhavānnāstyeṡāmutpattau sārvajanya: kramaniyama: | du:khata: skandhānapohyeti | nedaṃ du:khamityātmato'bhiniveśāt | `rūpamātmā' ityevandrṡṭikasya vedanādyātmagrāhadrṡṭi: pratyanīkā ||33|| @652 `āmarśa:' iti vartate | śīlavrataparāmarśād drṡṭiparāmarśa: pravartate | yena śuddhiṃ pratyeti tasyāgrato grahaṇāt | tata:- rāga: svadrṡṭau mānaśca, tasyāmabhiṡvaṅgāt, tathā connatigamanāt | dveṡo'nyatra, svadrṡṭyadhyavasitasya tatpratyanīkabhūtāyāṃ paradrṡṭau dveṡa: pravartate | apare svadrṡṭāvevānyatra grhīte tyaktāyāṃ dveṡamicchanti | darśanaheyānāṃ rāgādīnāṃ svasāntānikadrṡṭyālambanatvāt | ityanukrama: ||33|| eṡa eṡāṃ daśānāṃ kleśānāṃ prvrttikrama: ||33|| utpadyamānastu tribhi: kāraṇairutpadyate- aprahīṇādanuśayād viṡayāt pratyupasthitāt | ayoniśo manaskārāt kleśa:, tadyathā-rāgānuśayo'prahīṇo bhavatyaparijñāta: kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti | tatra cāyoniśo manaskāra evaṃ kāmarāga utpadyate | tānyetāni yathākramaṃ hetu-viṡaya-prayogabalāni | evamanyo'pi kleśa utpadyata iti veditavya:, ya:- sampūrṇākāraṇa: ||34|| kadācitkila viṡayabalenaivotpadyante, na hetubalena | yathā-parihāṇadharmakasyārhata iti ||34|| eta evānuśayā: sūtre bhagavatā traya āsravā uktā:-kāmāsrava:, bhavāsrava:, ----------------- aprahīṇo bhavatyaparijñāta iti | aprahīṇa:; tatprāptyanucchedāt | aparijñāta:; tatprati- pakṡasya cānutpatte: | kāmarāgaparyavasthānīyā iti | paryavatiṡṭhata ebhiriti paryavasthānīyā:, snānīyavat | kāmarāgasya paryavasthānīyā anukūlā iti | kāmarāga eva vā paryavasthānam kāmarāgaparyavasthānam, tasmai hitā: kāmarāgaparyavasthānīyā: | te puna: rūpādayo viṡayā ābhāsa- gatā bhavantīti | viṡayarūpatāmāpannā bhavantītyartha: | tatra cāyoniśomanaskāra iti | tatra cābhāsagateṡu viṡayeṡu viparīta: samanantarapratyaya ityartha: | hetuviṡayaprayogabalānīti | hetubalam-kāmarāgotpattaye kāmarāgānuśayo'prahīṇo bhavatyaparijñāta: | kāmarāgaparyavasthānīyā viṡayabalam | tatra cāyoniśomanaskāra:-prayoga- balam | evamanyo'pi kleśa utpadyata iti | pratighānuśayo'prahīṇo bhavatyaparijñāta:, pratighaparya- vasthānīyā dharmā ābhāsagatā bhavanti, tatra cāyoniśomanaskāra ityeṡa naya: ||34|| catvāro yogā eta eveti kāmayoga:, bhavayoga:, drṡṭiyoga:, avidyāyogaśceti | @653 avidyāsrava iti | catvāra oghā:-kāmaugha:, bhavaudha:, drṡṭyogha:, avidyaughaśca | catvāro yogā eta eva | catvāryupādāni-kāmopādānam, drṡṭyupadānam, śīlavratopādānam, ātmavādopādānamiti | tatra tāvat kāme saparyavasthānā: kleśā: kāmāsravo vinā | mohena, avidyāṃ varjayitvā'nye kāmāvacarā: kleśā: saha paryavasthānai: kāmāsravo veditavya ekacatvāriṃśad dravyāṇi | ekatriṃśadanuśayā: pañcaprakārāmavidyāṃ hitvā daśa paryavasthānāni | anuśayā eva rūpārūpye bhavāsrava: ||35|| `vinā mohena' iti vartate | rūpārūpyāvacarā avidyāvarjyā anuśayā bhavāsravo dvāpañcāśad dravyāṇi-rūpāvacarā: ṡaḍviṃśatiranuśayā: pañcaprakārāmavidyāṃ hitvā ārūpyāvacarā: ṡaḍvim*śati: | nanu ca tatrāpyasti paryavasthānadvayam-satyānamauddhatyaṃ ca, prakaraṇeṡu coktam "bhavāsrava: katama: ? avidyāṃ sthāpayitvā yāni tadanyāni rūpārūpyapratisaṃyuktāni | saṃyojanabandhanānuśayopakleśaparyavasthānāni" ( ) iti, kasmādiha tasyāgrahaṇam ? asvātantryāditi kāśmīrā: ||35|| kiṃ puna: kāraṇaṃ rūpārūpyavacarā anuśayā: samasyaiko bhavāgra ukta: ? avyākrtāntarmukhā hi te samāhitabhūmikā: | ata ekīkrtā:, te hyubhaye'pyavyākrtā antarmukhapravrttā: samāhitabhūmikāśceti trividhena sādharmye- ------------------- "vināmohena" iti | avidyāsravasya prthaguktvāt | saha paryavasthānairāhrīkyādi- bhirvakṡyamāṇai: ekacatvāriṃśad dravyāṇi ekatriṃśadanuśayā iti | dvādaśa drṡṭaya:-du:khadarśana- prahātavyā: pañca, samudayadarśanaprahātavye dve, nirodhadarśanaprahātavye dve eva, tisro mārgadarśana- prahātavyā: | catasro vicikitsā: | pañca rāgā: | evaṃ pratighā:, mānāśca daśa paryavasthānāni- ityevamekacatvāriṃśat | "anuśayā eva" iti | evakāra: paryavasthānanirāsārtha: | ṡaḍviṃśatiranuśayā iti | dvādaśa drṡṭaya:, catasro vicikitsā:, pañca rāgā:, pañca mānā iti | nanu ca tatrāpyasti paryavasthānadvayamiti | tatra rūpārūpyadhātvo: | "styānauddhatyamadā dhātutraye", (abhi^ 5.53) iti vacanāt | kasmādiha tasyāgrahaṇamiti | tasya paryavasthānadvayasya | asvātantryāditi | kathamasvātantryam ? rāgādisamprayogitvādīrṡyāvad avidyāmātrāsamprayogitvācca | etaddhi dvayaṃ rāgādibhi: samprayujyate | na tathā īrṡyāmātsarya- kaukrtyakrodhamrakṡā: svatantrā:, avidyāmātreṇa samprayogāditi ||35|| @654 ṇaikīkrtā: | yenaiva ca kāraṇena bhavarāga uktastenaiva bhavāsrava ityavidyedānīṃ traidhātukya- vidyāsrava iti siddham | tāni pañcadaśa dravyāṇi | kiṃ kāraṇamasau prthagvyavasthāpyate ? sarveṡāṃ teṡām- mūlamavidyetyāsrava: prthak ||36|| yathā caite āsravā uktā veditavyā, tathaughayogā drṡṭīnāṃ prthagbhāvastu pāṭavāt | kāmāsrava eva kāmaugha: kāmayogaśca | evaṃ bhavāsrava eva bhavaugho bhavayogaśca, anyatra drṡṭibhya: | tā: kila paṭutvādoghayogeṡu prthak sthāpitā: | nāsraveṡvasahāyānāṃ na kilāsyānukūlatā ||37|| āsayantītyāsravāṇāṃ nirvacanaṃ paścādvakṡyati | na ca kila kevalā drṡṭaya āsyānukūlā:, paṭutvāt | ata āsraveṡu na prthak sthāpitā: | miśrīkrtya sthāpitā iti | tadevaṃ kāmaugha ekānnatriṃśad dravyāṇi | rāgapratighamānā: pañcadaśa vicikitsāścatasro ------------------- te hyubhaye'pīti | rūpārūpāvacarā apītyartha: | antarmukhapravrttā iti | na viṡayapradhānā ityartha: | yenaiva ca kāraṇena bhavarāga ukta iti | "antarmukhatvāttanmokṡasaṃjñāvyāvrttaye krta:" (abhi^ 5.2) iti | tenaiva ca bhavāsrava iti | avidyāsrava iti siddhamiti | avidyā pūrvoktābhyāmāsravābhyāṃ bahiṡkrtā | tasmāt sā traidhātukī api avidyāsrava iti siddhametat | pañcadaśa dravyāṇīti | triṡvapi dhātuṡvavidyāyā: pratyekaṃ pañcaprakāratvāt | sarveṡāṃ teṡāmiti | kāmāsravādīnāṃ saṃsārasya ca | ukto hyavidhyāhetu: saṃrāgāyetyādi | "yā: kāścana durgatayo hyasmin loke paratra ca | avidyāmūlikā: sarvā icchālobhasamutthitā: ||" ( ) iti ca ||36|| "tathaughayaugā" iti | āsravā evaughā yogāśca bhavanti | kevalam drṡṭaya: prthag avasthāpyante | katham ? iti vivriyate-kāmāsrava eva kāmaugha:, kāmayogaśca | evaṃ bhavāsrava eva bhavogha:, bhavayogaśca | avidyaughayogastu pūrvavadevāvagantavya: | drṡṭiyoga iha caturtha ukta: | tenāha-anyatra drṡṭibhya iti | tā: kileti | kila-śabda: paramatadyotaka: | vinayajanavaśāttu drṡṭiyoga: prthagukta ityabhiprāyo yujyate | āsraveṡu drṡṭaya: kimarthaṃ na prthak sthāpitā: ? ityāha-"nāsraveṡvasahāyānām" ityādi | asahāyānāṃ drṡṭinām āsyānukūlatā = avasthānānukūlatā, calatvāt paṭutvācca na bhavati | nāsanānukūlatetyartha: | āseti rūpe prāpte, āpiśaleṡṭyā `āsyā' iti rūpaṃ bhavati | tadidamuktaṃ bhavati-yasmādetā drṡṭayo'sahāyā:, nāsanānukūlā: | sasahāyāstvāsanānukūlā bhavanti | tasmāt sasahāyā evaitā āsraveṡūktā: | miśrīkrtyoktā ityartha: | kimartham ? ityāha-āsayantītyāsravāṇāṃ nivarcanaṃ paścād vakṡyatītyata āsanārthamāsraveṡu bhavitavya- mityabhiprāya: | tadevaṃ kāmaugha ekānnatriṃśad dravyāṇīti | dvādaśadrṡṭyapanayanāt nāsravavad @655 daśa paryavasthānānīti | bhavaugho'ṡṭāviṃśatidravyāṇi | rāgamānā viṃśati: | vicikitsā'ṡṭau | drṡṭyogha: ṡaṭtriṃśad dravyāṇi | avidyaugha: pañcadaśa dravyāṇi | oghavad yogā veditavyā: ||37|| yathoktā eva sā'vidyā dvidhā drṡṭervivecanāt | upādānāni, kāmayoga eva sahāvidyayā kāmopādānaṃ catuśtriṃśad dravyāṇi-rāgapratigha- mānā'vidyā viṃśati:, vicikitsāścatasra:, daśa paryavasthānāni | bhavayoga eva sahāvidyayā ātmavādopādānamaṡṭatriṃśad dravyāṇi | śīlavratopādānaṃ ṡaḍdravyāṇi karma- drṡṭibhyo niṡkrṡṭam | mārgapratidvandvād, ubhayapakṡavipralambhanācca | grhiṇo'pyanena vipralabdhā anaśanādibhi: svargamārgasaṃjñayā | pravrajitā apīṡṭaviṡayaparivarjanena śuddhi- pratyāgamanāditi | kiṃ kāraṇamavidyāṃ miśrayitvopādānamuktaṃ na prthak ? bhavagrahaṇādupādānāni | ------------------- ekacatvāriṃśad dravyāṇi bhavanti, kiṃ tarhi ? ekānnatriṃśad dravyāṇi bhavanti | katham ? ityāha-rāga-pratighamānā iti sarvam | bhavaugho'ṡṭāviṃśatirdravyāṇīti | bhavāsravo dvāpañcāśad dravyāṇyuktāni, tataścaturviṃśatirdrṡṭīrapanīya aṡṭāviṃśatirdravyāṇi | rāgamānā viṃśatiriti | dvidhātukā rāgā daśa bhavanti, mānā api daśeti viṃśati: | drṡṭyaugha: ṡaṭtriśad dravyāṇīti | triṡu dhātuṡu tridvādaśa drṡṭaya iti | avidyaugha: pañcadaśadravyāṇi | pūrvavat | oghavad yogā iti | kāmayoga ekānnatriṃśad dravyāṇi | rāga-pratigha-mānā: pañcadaśa, vicikitsāścatasro daśa paryavasthānāni | bhavayogo'ṡṭāviṃśatirdravyāṇi | rāga-mānā: viśati:, vicikitsā aṡaaṭau | drṡṭiyoga: ṡaṭtriṃśad dravyāṇi | avidyāyoga: pañcadaśa dravyāṇi ||37|| "yathoktā eva sā'vidyā" iti vistara: | ke yathoktā: ? `yogā:' `ityadhikrtam | tasmād vivriyate-kāmayoga eva sahāvidyāyā kāmopādānamiti | avidyā kāmopādāna- ātmavādopādānayoryathāsvamantarbhāvyate | dvidhā drṡṭe: | prthakkaraṇāccatuṡṭvam-kāmopādānam, drṡṭyupādānam, śīlavratopādānam, ātmavādopādānamiti | drṡṭiyogācchīlavrataṃ niṡkrṡyeti | ṡaṭtriṃśaddravyakād drṡṭiyogād dhātubhedena ṡacchīlavrataparāmarśānniṡkrṡya | drṡṭyupādānaṃ triṃśad dravyāṇi | śīlavratopādānaṃ ṡaḍ dravyāṇi | kāmadhātau dve, evaṃ rūpadhātau ārūpyadhātau ceti | mārgapratidvandvāditi | sāṅkhya- yogaj~ānādibhirmokṡaprāptidarśanānmārgapratidvandvabhūtaṃ śīlavratopādānam | ubhayapakṡavipralambhanācceti vistara: | grhipravrajitapakṡavipralambhanāccetyartha: | anaśanādibhiriti | ādi-śabdena jalāgni- prapatanamaunavīrādānādirgrhyate | anaśanādīni śīlavratasaṃgrhītāni, iṡṭaviṡayaparivarjanaṃ ca | iṡṭaviṡayaparivarjaneneti | rasaparityāgabhūmiśayyāmalapaṅkadhāraṇa-nagnacaryā- keśolluñcanādinā śuddhipratyāgamanāt | @656 avidyā tu grāhikā neti miśritā ||38|| asamprakhyānalakṡaṇatayā'paṭutvādavidyā na grāhikā bhavati, ata: kila miśritā | sūtre tu bhagavatoktam-"kāmayoga: katama: ? vistareṇa yāvadyo'sya bhavati kāmeṡu kāmarāga: kāmacchanda: kāmasneha: kāmaprema kāmecchā kāmamūrcchā kāmagarddha: kāma- parigarddha: kāmanandī kāmaniyanti: kāmādhyavasānam, tadanyacittaṃ paryādāya tiṡṭhati- ayamucyate kāmayoga: | evaṃ yāvad bhavayoga:" | ( ) chandarāgaścopādānamuktaṃ sūtrāntareṡu, chandarāgaścopādānamuktaṃ sūtrāntareṡu, ato vijñāyati kāmā hyuypādānamapi kāmāyaśchandarāga it ||38|| uktamidamanuśayā evāsravaughayogopādānasaṃśabditā: sūtreṡviti | atha ko'yamanuśayārtha: ? kaśca yāvadupādānārtha: ? aṇavo'nugatāścaite dvidhā cāpyanuśerate | anubadhnanti yasmācca tasmādanuśayā: smrtā: ||39|| tatrāṇava: sūkṡmapracāratvāt durvijñānatayā | anugatā: prāptyanuṡaṅgata: | śerate dvābhyāṃ prakārābhyām-ālambanata:, samprayogataśca | anubadhnanti; aprayogeṇa prati- nivārayato'pi puna: puna: sammukhībhāvāt | ebhi: karaṇairanuśayā ucyante || āsayantyāsravantyete haranti śleṡayantyatha | upagrhṇanti cetyeṡāmāsravādiniruktaya: ||40|| āsayanti saṃsāre, āsravanti bhavāgrād yāvadavīciṃ ṡaḍbhirāyatanavraṇairityā- ------------------- "avidyā tu grāhikā neti miśritā" iti | na kevalam avidyā bhavamupādadāti | kasmād ? ityāha-asamprakhyānalakṡaṇatayā apaṭutvāditi | miśritā tvanyakleśasamparka- vaśādupādadātītyabhiprāya: | atha kileti | kila-śabda: paramatadyotaka: | tena svamatamucyate | sūtre tu bhagavatoktamiti vistareṇa | evaṃ yāvad drṡṭiyoga iti | katham ? "drṡṭiyoga: katama: ? vistareṇa yāvad yo'sya drṡṭiṡu drṡṭirāgo drṡṭicchando drṡṭisneha:" iti pūrvavat | chandarāgaśco- pādānamuktaṃ sūtrāntareṡu | katham ? "upādānaṃ katamat ? yo'tra chandarāga:" iti | etadā cāryamatam | taduktaṃ bhavati-rāga evātra yoga:, upādānaṃ vā, nānyaṃ kleśā iti | tenocyate-kāmādiṡu yaśchandarāga iti ||38|| "aṇava:" iti vistareṇa | aṇava: śerate ityanuśayā: | nairuktena vidhinā'sya siddhi: | sūkṡmapracāratvāditi | sūkṡmapravrttitvādityartha: | kathaṃ puna: sūkṡmā pravrtti: ? arūpiṇāṃ durvijñānatayā | ālambanataśchidrānveśiśatruvat, drṡṭiviṡavacca | samprayogato'yoguḍodaka- santāpavat, sparśavacca | ubhayato dhātrya: kumārakamanuśerate, evamete'pyālambanāt samprayuktebhyo vā svāṃ santatiṃ vardhayanta: prāptibhirupacinvanti | anubadhnantīti | anukrānteścāturthakajvaravat mūṡikāviṡavadityanye | aprayogeṇa anābhogena | pratinivārayato'pi niṡedhayato'pi pudgalasya puna: puna: sammukhībhāvādanubadhnantītyato'nuśayā iti ||39|| āsayanti saṃsāra iti āsravā iti | nairukto vidhi: | āsanārtho vā | āsravanti @657 sravā: | harantītyoghā: | śleṡayantīti yogā: | upagrhṇantīti upādānāni | evaṃ tu sādhīya: syād-āsravatyebhi: santatirviṡayeṡvityāsravā: | "tadyathā āyuṡmanto naurmahadbhirabhisaṃskārai: pratisroto nīyate | sā teṡāmeva saṃskārāṇāṃ prati- prasrabdhyā'lpakrcchreṇānusrota uhyate" iti sūtravādānusārāt | abhimātravegatvādoghā: | tarhi tadvānuhyate tadanuvidhānāt | nādhimātrasamudācāriṇo'pi yogā:; vividha- du:khayojanāt | abhikṡṇānuṡaṅgato vā kāmādyupādānādupādānānīti ||40|| saṃyojanādibhedena punaste pañcadhoditā: | ta evānuśayā: puna: saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktā: | tatra nava saṃyojanāni- anunayapratighamānāvidyādrṡṭiparāmarśavicikitserṡyā- ------------------- bhavāgrād yāvadavīcimiti | ṡaḍbhirāyatanavraṇaiścakṡurā dibhirāyatanairvraṇabhūtairāsravanti kṡaranti | bhavāgrād yāvadavīci gacchanti | bhavāgrāvītarāgasyāpi āvīcikakleśasamudācārād,- tadutpannasya vā tatrotpattisambhavāt | ke āsravanti ? anuśayā: | āsravantītyāsravā ityac- pratyaya: | harantītyoghā: | śleṡayantīti yogā: | upagrhṇantīti upādānānītyarthapradarśanam | etaduktaṃ vaibhāṡikai:-vahane etad rūpam-ogha iti | vahanti = haranti gatyantaraṃ viṡayāntaraṃ vetyoghā: | yojayanti = śleṡayanti gatyantare viṡayāntare veti yogā: | upādadati = upagrhṇanti punarbhave kāmādiṡu vā vijñānasantatimityupādānānīti | evaṃ tu sādhīya: syāditi | evaṃ tu sādhutaraṃ syādityācārya: | katham ? ityāha- āsravanti gacchanti ebhiranuśayairvijñānasantatirviṡayeṡvityāsravā: | karaṇasādhanam | mahatābhi- saṃskāreṇa kuśalaidharmaiścittasantāna: pratisroto nīyata viṡayebhyo nivāryate | teṡāmeva saṃskārāṇāṃ pratipraśrabdhyeti | teṡāmeva prayatnānāṃ vyuparameṇetyartha: | adhimātravegatvādoghā iti | aughasādharmyaṃ darśayati, ogha ivau ghā iti krtvā tadanuvidhānāditi | rāgādyanuvidhānāt | nādhimātrasamudācāriṇo hi yogā iti | oghayogānāṃ nānākaraṇaṃ darśayati | ye hi nādhimātrasamudācāriṇaste yogā:, ye tvadhimātrasamudācāriṇa eva te oghā iti | kathaṃ ca te yogā: ? ityāha-vividhadu:khayojanāt | jātyādibhirvividhairdu:khairyojanādityartha: | abhikṡṇānuṡaṅgato vā | yasmād vā santatāvabhīkṡṇaṃ yujyate, tasmād yogā iti | kāmādyupādānāditi | yai: kāmādaya upādīyante, tāni kāmādyu- pādānānicchandarāgātmakāni ||40|| te evānuśayā: punaryāvat paryavasthānabhedena pañcadhā bhittvoktā iti | ta evānuśayā āsravādibhedena caturdhoktā: saṃyojana-bandhanānuśayopakleśa-paryavasthānabhedena puna: pañcadhā bhittvoktā: sūtre'bhidharme ca | nanu cānuśayavyatiriktānyāhrīkyādīni paryavasthānāni nirdiśyante, kathamidamucyate-anuśayā eva paryavasthānāni ? satyaṃ bhavanti tadvyatiriktāni, avyatiriktā nyapi tviṡyante | tathā hi vakṡyati-"kleśo'pi hi paryavasthānam; `kāmarāgaparyavasthānapratyayaṃ du:khaṃ pratisaṃvedayate' iti sūtre vacanāt" (abhi^ ko^ 5.47) iti @658 mātsaryasaṃyojanāni | tatrānunayasaṃyojanaṃ traidhātuko rāga: | evamanyāni yathāsambhavaṃ yojyāni | drṡṭisaṃyojanaṃ tisro drṡṭaya: | parāmarśasaṃyojanaṃ dve drṡṭī | ata evocyate-syād drṡṭisamprayukteṡu dharmeṡvanunayasaṃyojanena saṃyukto na drṡṭisaṃyojanena; na ca tatra drṡṭyanuśayo nānuśayitā | āha-syāt samudayajñāne utpanne nirodhajñāne'nutpanne nirodhamārgadarśanaprahātavyeṡu drṡṭiśīlavrataparāmarśasamprayukteṡu yāvad dharmeṡu | teṡu hyanunayasaṃyojanena saṃyuktastadālambanena drṡṭisaṃyojanenāsaṃyukta:; sarvatragasya prahīṇatvādasarvatragasya ca tadālambanasaṃprayogiṇo drṡṭisaṃyojanasyābhāvāt | drṡṭyanuśayaśca teṡvanuśete te | eva parāmarśadrṡṭī samprayogata: | kiṃ puna: kāraṇaṃ saṃyojaneṡu tisro drṡṭayo drṡṭisaṃyojanaṃ prthaguktam, dve punardrṡṭī parāmarśasaṃyojanaṃ prthak ? ------------------ evamanyānyapi yathāsambhavaṃ yojyānīti | pratigherṡyāmātsaryasaṃyojanāni kāmāvacarāṇi | mānāvidyādrṡṭiparāmarśavicikitsāsaṃyojanāni tridhātukāni | drṡṭisaṃyojanaṃ tisro drṡṭaya iti | satkāyāntagrāhamithyādrṡṭaya: | parāmarśasaṃyojanaṃ dve drṡṭīti | drṡṭi-śīlavrataparāmarśau | ata evocyata iti | yata eva tisro drṡṭaya:-drṡṭisaṃyojanam, dve drṡṭī-parāmarśasaṃyojanam ata evocyate | syād drṡṭisamprayukteṡviti vistareṇa praśna: | drṡṭisamprayukteṡviti parāmarśadrṡṭisamprayukteṡu vedanādiṡu | ananuyasaṃyojanena saṃyukto rāgeṇa | na drṡṭisaṃyojanena satkāyadrṡṭyādilakṡaṇena | naca tatra drṡṭyanuśayo nānuśayiteti | na ca tatra drṡṭisamprayukteṡu dharmeṡu drṡṭyanuśayo nānu śayitā, kiṃ tarhi ? anuśayitā | dvi:-pratiṡedha: prakārāntaraṃ gamayati | āha syāditi vistareṇa praśnavisarjanam | samudayajñāne utpanna iti viśeṡaṇaṃ sarvatragadrṡṭisaṃyojanaprahāṇasandarśanārtham | nirodhajñāne'nutpanna iti parāmarśadrṡṭidvayāprahāṇena tatsamprayogasattāpradarśanārtham | nirodhamārgadarśana- prahātavyeṡu yāvad dharmeṡviti | vedanādiṡu | teṡu hyanunayasaṃyojanena nirodhadarśanaheyena, mārgadarśana- heyena vā saṃyukta: | kīdrśena ? tadālambanena | yasmādasāvetān nirodhadarśanamārgaprahātavyān drṡṭiparāmarśaśīlavrataparāmarśasamprayuktān vedanādidharmān ālambya rāga utpadyate, tasmādālambana- tastena saṃyukta: | drṡṭisaṃyojanenāsaṃyukta: | kasmād ? ityāha-sarvatragasya du:khasamudayadarśanaheya- svabhāvasya samudayajñānotpatte: prahīṇatvāt | asarvatragasya ca tadālambanasamprayogiṇo drṡṭi- saṃyojanasyā bhāvāditi | yadyapi hyasarvatragaṃ mithyādrṡṭisvabhāvaṃ nirodhamārgadarśanaprahātavyaṃ drṡṭi- saṃyojanamasti, na tu tat parāmarśadrṡṭisamprayuktavedanādidharmālambanam; anāsravālambanatvāt | tasmānnālambato drṡṭisaṃyojanena saṃyukta: | na cāpi tat tairvedanādibhi: samprayogi, tatprthakkalāpa- tvāt | tasmāt samprayogato'pi na tena saṃyukta: | drṡṭyanuśayaśca teṡvanuśete | kīdrśa: sa: ? ityāha-te eva parāmarśadrṡṭī samprayogata iti | drṡṭiparāmarśa:, śīlavrataparāmarśo vā teṡu vedanādiṡu dharmeṡu samprayogato'nuśete; svakalāpasambhūtatvāt | na ca tatra drṡṭisaṃyojanamanuśete; tayordrṡṭi- saṃyojanamityasaṃjñitvānna drṡṭyanuśayagrahaṇe pañcadrṡṭigrahaṇaṃ bhavati | drṡṭisaṃyojanagrahaṇe tu satkāyāntagrāhamithyādrṡṭīnāmeva grahaṇam, na parāmarśadrṡṭyo:-ityavagantavyam | @659 dravyāmarśanasāmānyād drṡṭi: saṃyojanāntaram ||41|| aṡṭādaśa dravyāṇi tisro drṡṭaya: | aṡṭādaśaiva dve parāmarśadrṡṭī | ata: kila dravyasāmānyādete saṃyojanāntaraṃ krte | ete ca dve parāmarśasvabhāve, na śeṡā iti parāmarśanasāmānyādapyete prthagvihite; grāhyagrāhakabhedāt ||41|| atha kasmādīrṡyāmātsarye saṃyojane prthak saṃyojanadvayamuktaṃ nānyat paryavasthānam ? ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yata: | īrṡyāmātsaryameṡūktaṃ prthak saṃyojanadvayam ||42|| nahyanyat paryavasthānamevañjātīyakamasti yatraitadubhayaṃ syād-ekāntākuśalatvaṃ svatantratvaṃ ceti | yasyāṡṭau paryavasthānāni tasyaivaṃ syāt | yasya punardaśa tasya krodhamrakṡāvapyu- bhayaprakārau | tasmānna bhavatyayaṃ parihāra ityapare ||42|| ------------------- "drṡṭi: saṃyojanāntaram" iti | parāmarśadrṡṭi: | aṡṭādaśa dravyāṇi tisro drṡṭayo bhavantīti vākyaśeṡa: | aṡṭādaśasaṃkhyeyadravyā: satkāyāntagrāhamithyādrṡṭaya iti vākyārtha: | aṡṭādaśaiva | dravyāṇīti prakrtam | dve parāmarśadrṡṭī bhavanti | katham ? kāmadhātau satkāyānta- grāhāntagrāhadrṡṭī dve, te ca du:khadarśanaprahātavye eveṡṭe | mithyādrṡṭistu catu:prakārā- du:khadarśanaprahātavyā, yāvat mārgadarśanaprahātavyā-ityevaṃ kāmadhātau ṡaḍ bhavanti | yathā kāmadhātau ṡaṭ, evaṃ rūpadhātau, ārūpyadhātau ceti aṡṭādaśa bhavanti | aṡṭādaśeva dve parāmarśadrṡṭī | katham ? kāmadhātau drṡṭiparāmarśau du:khadarśanaprahātavyo yāvat mārgadarśanaprahātavya:-iti catu:prakāra:; śīlavrataparāmarśo'pi du:khadarśanaprahātavya:, mārgadarśanaprahātavyaśceti dviprakāra:-ityevaṃ ṡaḍ bhavanti | yathā kāmadhātau, evaṃ rūpadhātā- vārūpyadhātau ca-ityevamaṡṭādaśa dravyāṇi bhavanti | na śeṡā iti draṡṭavya: | grāhyagrāhakabhedāditi | drṡṭisaṃyojanaṃ grāhyam, parāmarśasaṃyojanaṃ grāhakamiti ||41|| "yata:" iti | yata: kāraṇāt | ekāntakuśalatvasvātantryalakṡaṇāt | "eṡūktam" iti | eṡu āhrīkyādiṡu paryavasthāneṡu niṡkrṡyobhayam īrṡyāmātsaryam uktam | na hyanyat paryavasthānamevañjātīyakamiti | anāhrīkyānapatrāpyamapyekāntakuśalam, na tu svatantram; rāgādikleśasamprayogāt | kaukrtyamapi svatantram; avidyāmātrasamprayogāt | na tvekāntakuśalam, tadadhikuśalamapi | styānauddhatyamiddhānyapi asvatantrāṇi, rāgādisamprayogāt | na tvekāntakuśalāni | kuśalāvyākrtānyapi hi tāni bhavanti | yatraitadubhayamiti | yatraikāntā- kuśalatvaṃ ca svātantryaṃ ceti etadubhayaṃ syāt | tadevañjātīyakamanyat pratyavasthānaṃ nāstītya- bhisambandha: | yasya punardaśeti | yasya vaibhāṡikasya daśa paryavasthānāni, tasya krodhamrakṡāvapi ubhayaprakārāviti | ekāntakuśalau svatantrau ceti | tasmānna bhavatyayaṃ parihāra iti | kastarhi @660 punaranyatra bhagavatā saṃyojanamuktam- pañcadhā'varabhāgīyam, tadyathā satkāyadrṡṭi:, śīlavrataparāmarśa:, vicikitsā, kāmacchanda:, vyāpāda iti | kasmādetānyavara bhāgīyānyucyante ? avarabhāgahitatvāt | avaro hi bhāga: kāmadhātu:, etāni ca tasyānuguṇāni | yasmāt- dvābhyāṃ kāmānatikrama: | tribhistu punarāvrtti:, kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati | satkāyadrṡṭyādibhiratikrānto'pi punarāvartyate; dauvārikānucarasādharmyāt | tribhi: sattvāvaratāṃ nātikrāmati prthagjanatvam, dvābhyāṃ dhātvavaratāṃ kāmadhātum | tasmād eva tānyavarabhāgīyānītyapare | ------------------- parihārastasyeti ? atrācāryasaṅghabhadra āha-abhīkṡṇasamudācāritvād īrṡyāmātsaryayo: prthaksaṃyojanamiti | ata eva ca ṡaṭ triṃśatsaṃyojanatve'pi kāmadhātūpapannāmīrṡyā-mātsarya- saṃyojanā: kuśalā devamanuṡyā ityuktam | ādhikyena hi sugatāvetat kleśadvayaṃ bandhanamiti | athavā- alpeśākhyālpabhogakāraṇatvāt sarvasūcanāt | dvipakṡasaṃkleśatvācca mātsaryeṡye prthak krte || yadayaṃ sugatāvapyupapanna: pragāḍhaṃ paribhavamudvahati, tannerṡyāmātsarye kāraṇam | tathā hi- "alpeśākhyo'lpabhogaśca bandhanāvapyubhayānmata:" iti | dvividhāścopakleśā: santāpa- sahagatā: | te ābhyāṃ sarve sucitā bhavanti | grhipakṡaścābhyāṃ bhogādhiṡṭhānābhyāmatīva kliśyate | pravrajitapakṡo'pi dharmādhiṡṭhānābhyām | devāsurapakṡau vā bhinnodarahetoratratyaṃ kliśyata: | ata evoktaṃ bhagavatā-"īrṡyāmātsaryasaṃyojanā kauśikā devamanuṡyā:" iti | tasmād daśabhya: paryavasthānebhya etadeva saṃyojanamiti ||42|| avaro hi bhāga: kāmadhāturiti | traidhātukasamudayāpekṡasya kāmadhāturavaro nihīno dhātu:, ekāntasamāhitatvāt | akuśaladharmāpāyagatidu:khadaurmanasyasadbhāvāt | dhanakleśatvācca | "dvābhyā kāmānatikrama:" iti | tadaprahāṇe kāmadhātvanatikramāt | dauvārikā- nucarasādharmyāditi | dauvārikasadharmāṇo kāmacchandavyāpādau | tau hi kāmadhātubandhanāgārān niṡkramaṇaṃ na datta:, dauvārikavat | anucarasadharmāṇa: satkāyadrṡṭyādaya: | yathā hi dauvārikapramāde bandhanāgārāt puruṡo niṡkrānto'pi dauvārikānucarainirvartyate | tathehāpi amībhiriti | tribhi: | sattvāvaratāmiti | prthagjanatvalakṡaṇaṃ sattvāvaratāṃ satkāyadrṡṭiśīlavrataparāmarśavicikitsā- saṃyojanairnātikrāmati | dvābhyām kāmacchandavyāpādābhyām | dhātvavaratām; kāmadhātusvabhāvāṃ nātikrāmati nātivartate | āryebhyo hyavarā: prthagjanā:, dhātuṡu ca kāmadhāturavara: | tasmādeva tānyaparabhāgīyāni | apare yogāvacarā: | @661 yadā srota āpannasya paryādāya trisaṃyojanaprahāṇāt ṡaṭkleśā: prahīṇā:, kimarthaṃ tisro drṡṭīrapahāya trayamevāha-satkāyadrṡṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca ? sarvametadvaktavyaṃ syāt, kintūktam- mukhamūlagrahāt trayam ||43|| triprakārā: kila kleśā:-ekaprakārā dviprakārāścatuṡprakārāśca | teṡāmebhistri- bhirmukhaṃ grhītamiti | api cāntagrāhadrṡṭi: satkāyadrṡṭipravartitā, drṡṭiparāmarśa: śīlavrataparāmarśa: pravartita:, mithyādrṡṭirvicikitsā pravartitā | ato mūlaṃ grhītamiti ||43|| apare punarāhu:- agantukāmatā mārgavibhramo mārgasaṃśaya: | ityantarāyā mokṡasya gamane'tastrideśanā ||44|| ------------------- paryādāya trisaṃyojanaprahāṇāditi | niravaśeṡata: satkāyadrṡṭi-śīlavrataparāmarśa- vicikitsāsaṃyojanaprahāṇādityartha: | ṡaṭ kleśā: prahīṇā iti | pañca drṡṭayo vicikitsā ca | na tu rāgādaya uktā:, sāvaśeṡatvāt | tisro drṡṭīrapahāyeti | antagrāhamithyādrṡṭi- drṡṭiparāmarśadrṡṭī: | trayamevāheti | satkāyadrṡṭi-śīlavrataparāmarśa-vicikitsātrayamevāha | ka āha ? bhagavān | tathā hi sūtrepaṭhyate-"kiyatā bhadanta srotāpanno bhavati ? yataśca mahānāman āryaśrāvaka: `idaṃ du:khamāryasatyam' iti yathābhūtaṃ prajānāti, `ayaṃ du:khasamudaya:...', `ayaṃ du:khanirodha:...' `iyaṃ dukhanirodhagāminī pratipadā āryasatyam' iti yathābhūtaṃ prajānāti; trīṇi cāsya saṃyojanāni prahīṇāni bhavanti, prajñātāni, tadyathā-satkāyadrṡṭi:, śīlavrata- parāmarśa:, vicikitsā ca | sa eṡāṃ trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpanno bhavati avinipātadharmā sambodhiparāyaṇa: saptakrdbhavaparama: saptakrtvo devāṃ^śca manuṡyāṃ^śca saṃsrtya sandhāvya du:khasyāntaṃ kariṡyati" ( ) iti | sarvametad vaktavyaṃ syāt | bhavedityartha: | tri:prakārā: kila kleśā iti | darśanaheyā ihādhikrtā: | ekaprakārā: satkāyāntagrāhadrṡṭaya:, du:khadarśanamātrapraheyatvāt | dviprakārā: śīlavrataparāmarśā: | catuṡprakārā: vicikitsā-mithyādrṡṭi-drṡṭi-parāmarśā: | tatra satkāyadrṡṭi- rmukhamekaprakārāṇām | ata: satkāyadrṡṭigrahaṇāt antagrāhadrṡṭirapi grhītā bhavati | vicikitsā mukhaṃ catu:prakārāṇām | atastadgrahaṇāt mithyādrṡṭiparāmarśāṇāṃ grahaṇaṃ bhavati | śīlavrata- parāmarśāstu sākṡādeva grhītā: | ye tu rāgādayo darśanaheyā:, te'pi tadālambanatvād grhītā eveti śakyate vaktumiti | antagrāhadrṡṭi: satkāyadrṡṭipravarttiteti | ātmana: śāśvatocchedānu- grahaṇāt | drṡṭiparāmarśa: śīlavrataparāmarśapravartita iti | yena śuddhiṃ pratyeti, tasyāgrato grahaṇāt | mithyādrṡṭirvicikitsāpravartiteti | saṃśayitasya mithyāśravaṇacintanānmithyāniścayotpatte: | ato mūlagrahaṇāt mūlasambhūtagrahaṇa siddhirityantagrāhadrṡṭyādayo'pyuktarūpā veditavyā: ||43|| apare punarāhuriti | ayamevācārya: | @662 trayo'ntarāyā deśāntaragamane bhavanti-agantukāmatā, mārgavibhramo'nyamārga- saṃśrayaṇāt, mārgasaṃśayaśca | evaṃ mokṡagamane'pyeta eva trayo'ntarāyā: | tatra satkāyadrṡṭyā mokṡāduttrāsamāpannasyāgantukāmatā bhavati | śīlavrataparāmarśenānyamārgasaṃśrayaṇānmokṡa- vibhrama: | vicikitsayā mārgasaṃśaya: | eṡāṃ mokṡagamanāntarāyāṇāṃ prahāṇaṃ dyotayan bhagavān kleśatrayasyaiva prahāṇaṃ deśitavān ||44|| yathā bhagavatā pañcavidhamavarabhāgīyaṃ saṃyojanamuktam | evaṃ puna:- pañcadhaivordhvabhāgīyam, katham ? ityāha- dvau rāgau rūpyarūpijau | tau auddhatyamānamohāśca, ityetāni pañcordhvabhāgīyāni saṃyojanāni | tadyathā-rūparāga:, ārūpyarāga:, auddhatyam, māna:, avidyā ca | eṡāmaprahāṇenordhvadhātvanatikramāt | samāpta: saṃyojanaprasaṅga: || bandhanāni katamāni ? trīṇi bandhanāni | rāgo bandhanaṃ sarva:, dveṡo bandhanaṃ sarva:, moho bandhanaṃ sarva: | kasmādetadeva trayaṃ bandhanamuktaṃ bhagavatā ? vidvaśād bandhanatrayam ||45|| trivedanāvaśāt trīṇi bandhanāni | sukhāyāṃ hi vedanāyāṃ rāgo'nuśete ālambana- samprayogābhyām | du:khāyāṃ dveṡa: | adu:khāsukhāyāṃ moho na tathā rāgadveṡau | svasāntā- nikālambanato vā niyama: ||45|| ------------------- mārgavibhrama: katham ? ityāha-anyamārgasaṃśrayaṇāditi ||44|| avarabhāgīyasaṃyojana vacanādanyabhāgīyamapyastītyarthāduktaṃ bhavati | ata idamucyate- pañcadhaivordhvabhāgīyamiti | saṃyojanaprasaṅga: | "saṃyojanādibhedena punaste pañcadhoditā:" (abhi^ ko^ 5.40) ityanena sambhedena saṃyojananirdeśānantaraṃ bandhananirdeśāvasaro'paraparyāya: | rāgo bandhanaṃ sarvamiti | sarva iti prakārato dhātutaśca | sarvadveṡa: ! kiṃ sarva: ? prakārata eva | moha: sarva: | prakārato dhātutaśca | ālambanasamprayogābhyāmiti | sva-parasāntānikyāṃ sukhāyāṃ vedanāyāṃ yathāyogaṃ rāgo'nuśete | du:khāyā vedanāyāṃ dveṡa:, ālambanasamprayogābhyāmityeva | adu:khāsukhāyāṃ moha:, tābhyāmityeva | nanu ca rāgadveṡāvapyadu:khāsukhāyāṃ yathāyogaṃ tathaivānuśayāte, kasmānmoha ityevocyate ? ityāha-na tathā rāgadveṡāviti | rāgadveṡāvapyanuśayāte, na tu tathā yathā moha: | moho hi apaṭutvādapaṭkyāmadu:khāsukhāyāṃ vedanāyāmanukūlatvāt sutarāmanuśeta iti svasāntānikā- @663 anuśayā pūrvamevoktā: || ukleśā: vaktavyā: | tatra ye yāvat kleśā upakleśā api te; cittopakleśanāt | ye'pyanye caitasā: kliṡṭā: saṃskāraskandhasaṃjñitā: | kleśebhyaste'pyupakleśāste tu na kleśasaṃjñitā: ||46|| ye'pyanye kleśebhya: kliṡṭā dharmā: saṃskāraskandhasaṃgrhītāścaitasikāsta upa- kleśā eva | te punarye kṡudravastuke paṭhitā: | iha tu paryavasthānakleśamalasaṃgrhītāneva nirdekṡyāma: ||46|| kāni puna: paryavasthānāni ? ityāha-kleśā apīha paryavasthānam; kāmarāga- paryavasthānapratyayadu:khamiti sūtre vacanāt | prakaraṇaśāstre tu- āhnīkyamanapatrāpyamīrṡyāmātsaryamuddhava: | kaukrtyaṃ styānamiddhaṃ ca paryavasthānamaṡṭadhā ||47|| vaibhāṡikanyāyena punardaśa paryavasthānāni-etāni cāṡṭau, krodhamrakṡau ca, tatrāhnīkyānapatrāpye vyākhyāte | parasampattau cetaso vyāroṡa īrṡyā | dharmāmiṡa- ------------------- lambanato vā niyama iti | svasāntānikasukhādyanubhūtisāmarthyāt tathā niyama: | svasantāna- vedanāyāṃ hi sukhāyāṃ rāga:, du:khāyāṃ dveṡa:, adu:khāsukhāyāṃ moha: samprayogata iti | apare tu vyācakṡate-na tathā rāgadveṡāviti | sukhāyāṃ yathā rāgo'nuśete, na tathā dveṡa: | kiṃ puna: sukhāyāmapi dveṡo'nuśete ? śatrusukhe ālambanata: | yathā ca du:khāyāṃ dveṡo'nuśete, na tathā rāga: | kiṃ punardukhāyāmapi rāgo'nuśete ? anuśete śatrudu:khe ālambanata: | svasāntānikālambanato vā niyama iti | athavā-svasānatānike sukhe ālambanata: samprayogato vā rāgo'nuśete, na parasāntānike śatrusukhe | evaṃ du:khe svasāntānike dveṡo'nuśete ālambanata: samprayogato vā, na parasāntānike śatrudu:khe-ityevaṃ svasāntānikālambanato niyama: | sukhāyāṃ vedanāyāṃ rāgo'nuśete, ālambanasamprayogābhyām, du:khāyāṃ dveṡa iti ||45|| cittopakleśanāditi | cittakliṡṭakaraṇāt | ye'pyanye caitasā iti | kleśebhyo'nya ityartha: | ta upakleśā eveti | kleśasamīparūpā: | kleśo vā samīpavartyeṡāmiti | kleśapravrttyanuvrttera paripūrṇakleśalakṡaṇatvāccopakleśa: | upakleśāścaitasā eva, te na citta- viprayuktā: | ye kṡudravastuke paṭhitā iti | kṡudravastuke pravacanabhāge ye paṭhitā: | na tu cetanādaya evetyabhiprāya: | tadyathā-arati:, vijrmbhikā, cetaso līnatvam, tandrī (jaḍ+atā), bhakṡe'samatā, nānātvasaṃjñā, amanasikāra:, kāyadauṡṭhulyam, śrṅgī, bhittirīkā, anārjavam, amārdavatā, asvabhāvānuvrttitā, kāmavitarka:, vyāpādavitarka:, vihiṃsāvitarka:, jñātivitarka:, janapadavitarka:, avamanyanāpratisaṃyukto vitarka:, kulodayatāpratisaṃyukto vitarka:, śoka:, du:kham, daurmanasyam, upāyāsa iti ||46-47|| @664 kauśalapradānavirodhī cittāgraho mātsaryam | auddhatyaṃ cetaso'vyupaśama: | kaukrtyaṃ styānaṃ ca vyākhyāte | kāyasandhāraṇāsamarthaścittābhisaṃkṡepo middham | tattu kliṡṭameva paryavasthānam, kaukrtyaṃ ca | vyāpādavihiṃsāvarjita: sattvāsattvayorāghāta: krodha: | avadya-pracchādanaṃ mrakṡa: | eṡāṃ ca daśānāṃ paryavasthānānāṃ rāgotthā āhnīkyauddhatyamatsarā: | ete traya upakleśā rāgani:ṡyandā: | mrakṡe vivāda:, trṡṇāni:ṡyanda ityeke | ubhayorityanye | yathākramaṃ jñātājñātānāmiti | avidyāta: styānamiddhānapatrapā: ||48|| ete trayo'vidyāni:ṡyandā: ||48|| kaukrtyaṃ vicikitsājaṃ krodherṡye pratighānvaye | pratighasamutthe iti | ete ca daśa kleśani:ṡyandā upakleṡā: | anye ca ṡaṭkleśamalā: tadyathā- māyā śāṭhyaṃ madastathā ||49|| ------------------- tatrāhnīkyānapatrāpye vyākhyāte iti | "ahnīragurutāvadye bhayādarśitvamatrapā" (abhi^ ko^ 2.33) iti | dharmāmiṡeti vistara: | dharmasyāmiṡasya ca pradāne virodhi cittasyāgraho mātsaryam | `mā matta: saratu' ityākāro matsara: | matsara eva mātsaryam | matsariṇo vā bhāvo mātsaryam | kaukrtyaṃ styānaṃ ca vyākhyāte iti | kukrtabhāva: kaukrtyam | iha tu tadālambanadharma: kaukrtyam | kāyacittākarmaṇyatā styānamiti | cittābhisaṃkṡepo middhamityetāvatyucyamāne samāpattāvapi prasaṅga:, ityato viśeṡyate-kāyasandhāraṇasamartha iti | tattu kliṡṭameva paryavasthānam | kaukrtyaṃ ceti | yat kliṡṭaṃ middham, tat paryavasthānam | yattu kuśalamavyākrtaṃ vā, na tat paryavasthānam | trividhaṃ hi middhamiṡyate, kaukrtyaṃ ca | yat kliṡṭaṃ tat paryavasthānam, na kuśalam | kuśalākuśalaṃ hi tadiṡyate | vyāpādavihiṃsāvarjita: sattvāsattvayorāghāta: krodha: | sattvaviṡaye āghātaviśeṡo vyāpāda: | `amī bhavanta: sattvā: hanyantāṃ vā, badhyantāṃ vā śīryantāṃ vā, anayena vyasanena āpadyantām'-ityākārapravrtto vyāpāda:, sattvākarṡaṇa- santrāsanatarjanādikarmapravrttā vihiṃsā, tābhyāmanya: sattvāsattvayorāghāta: krodha: | tadyathā- śikṡākāmasya bhikṡościttaprakopa:, kaṇṭakādiṡu ca prakopa iti | yathākramaṃ jñātājñātānāmiti | rājadibhirjñātānāṃ mrakṡavatāṃ pudgalānāṃ mrakṡastrṡṇāniṡyanda: `mā me lābhasatkāro na bhavaṡyiti' iti | ajñātānāma vidyāniṡyanda: karmasvakatām- śraddhadhānastadavadyaṃ pracchādayati | na parasyāntike viśuddhyarthaṃ deśayatīti evamubhayaniṡyando mrakṡa ityeke | @665 pradāśa upanāhaśca vihiṃśā ceti, tatra paravañcanā māyā | cittakauṭilyaṃ śāṭhyam, yena yathābhūtaṃ nāviṡkaroti vikṡipatyaparisphuṭaṃ vā pratipadyate | mada: pūrvokte: | sāvadyavastudrḍhagrāhitā pradāśa:, yena nyāyasaṃjñaptiṃ na grhṇāti | āghātavastubahulīkāra upanāha: | viheṭhanaṃ vihiṃsā, yena prahārapāruṡyādibhi: parān viheṭhayate | eṡāṃ puna: ṡaṇṇāṃ kleśamalānāṃ rāgajau | māyāmadau pratighaje upanāhavihisaṃne ||50|| drṡṭyāmarśāt pradāśastu śāṭhyaṃ drṡṭisamutthitam | "kiṃ kuṭilam ? pāpikā drṡṭi:" iti gāthāvacanād yujyate | śāṭhyaṃ drṡṭini:ṡyanda: ||49-50|| ka eṡāṃ kimprahātavya: ? yāni tāvat daśa paryavasthānānyuktāni, tatrāhnīkyānapatrāpyastyānamiddhoddhavā dvidhā ||51|| ete pañca dharmā dvividhā darśanabhāvanāprahātavyā:; ubhayaprakārakleśasamprayogāt | yaśca yaddarśanaheyasamprayukta: sa taddarśanaprahātavya: ||51|| tadanye bhāvanāheyā:, tebhyo'nye paryavasthānasaṃgrhītā upakleśā bhāvanāheyā eva | īrṡyāmātsarya- kaukrtyakrodhamrakṡā: svatantrāśca | svatantrāścaite pañcopakleśā:; adhimātrasamprayogitvāt | yathaite īrṡyādaya: pañcopakleśā bhāvanāheyā:, svatantrāśca tathā malā: | ṡaṭkleśamalāstathaiva | ete punaryathoktā upakleśā: kāme'śubhā:, ------------------- kathamanapatrāpyamavidyāniṡyanda: ? yasmāt `avadye bhayadarśitvamatrapā' (abhi^ ko^ 2.33) iti | yat kliṡṭaṃ tadeva paryavasthānādhikārāt ||48|| "kleśamalā:" iti | yathā śarīrānmalā jāyante, evamime māyādayo malā iva kleśebhya utpadyante | kṡipati prerayati | mada: pūrvokta: | "mada: svadharme raktasya paryādānaṃ tu cetasa:" (abhi^ ko^ 2.34) iti ||49-50|| yaśca yaddarśanaheyasamprayukta iti | yasya satyasya darśanam = yaddarśanam, yaddarśanena heya: = yaddarśanaheya:, tena samprayukta: = yaddarśanaheyasamprayukta: | sa taddarśanaheya: | sa tasya darśanasya darśanena heya: | ka: ? āhnīkyādi: | tadanye bhāvanāheyā eva ||51|| tebhyo'nya iti | āhnīkyādibhyo'nye īrṡyādayo bhāvanāheyā eva | na darśanaheyā: | svatantrāścaite | na rāgādiparatantrā ityartha: @666 kāmadhātāvakuśalā: | tatrāpi trayo dvidhā, styānauddhatyamiddhāni akuśalāvyākrtāni | pareṇāvyākrtāstata: ||52|| kāmadhātorūrdhvamavyākrtā: upakleśā yathāsambhavam ||52|| kati punareṡāṃ kutastyā veditavyā: ? māyā śāṭhyaṃ ca kāmādyadhyānayo:, etau dvau kāmadhātau prathame ca dhyāne | kathaṃ brahmaloke māyā ? brahmavacanāt | sa hi tatra mahābrahmā vitathātmasandarśanatayā āyuṡmantamaśvajitaṃ vañcayituṃ pravrtta: | uktamapi śāṭhyaṃ prasaṅgenāgataṃ punarevoktam | styānauddhatyamadā dhātutraye, ete trayastraidhātukā: | anye kāmadhātujā: ||53|| ṡoḍaśabhya: pañcāpanīyānya ekādaśopakleśā: kāmāvacāra eva ||53|| uktā: kleśā upakleśāśca || athaiṡāmanuśayānāṃ kati manobhūmikā: ? kati ṡaḍvijñānakāyikā: ? saṃkṡepata: samānamiddhā drggheyā manovijñānabhūmikā: | ------------------- styānauddhatyamiddhānyakuśalāvyākrtānīti | paryavasthānādhikārāt middhaṃ kuśalamapīti nocyate | "pareṇāvyākrtāstata:" iti | yathāsambhavamiti | kāmadhāto: pareṇa yāvanta: sambhavanti, te punarmāyāśāṭhyādaya: ||52|| vitathātmasandarśanatayeti | vitathasyātmana: sandarśanatayā mahābrahmā āyuṡmatamaśvajitaṃ vañcayituṃ pravrtta: `kutremāni brahman ! mahābhūtāni apariśeṡaṃ nirudhyante' iti prṡṭo'prajānan kṡepamakārṡīt-"ahamasmi brahmā mahābrahmā īśvara: kartā nirmātā sraṡṭā srja: pitrbhūto bhāvānām" iti māyayā vañcayitumārabdha: | ata sa mahābrahmā āyuṡmantamaśvajitaṃ kare grhītvaikānte'sthāt | ekānte sthitaścedamuktavān-`vidyamāne tathāgate māṃ praṡṭavyaṃ manyase'- itīdamasya śāṭhyaṃ drśyate | svapariṡallajjayā hyātmīyājñānatāṃ nigūhamāna: sa tathā krtavāniti | uktamapi śāṭhyamiti | tathā hi-"kaukrtyamiddhākuśalānyādye dhyāne na santyata:" (abhi^ ko^ 2.31) iti | atroktamapi prasaṅgeneti | "pareṇāvyākrtāstata:" iti prasaṅgeneti | pañcāpanīyeti | māyā-śāṭhya-styānauddhatyamadān ||53|| @667 darśanaprahātavyā: sarve manobhūmikā: saha mānasiddhābhyāṃ bhāvanāheyābhyāmapi | te hi sakale manobhūmike | upakleśā: svatantrāśca, ye ca kecidupakleśā: svatantrāste bhāvanāheyā api santo manobhūmikā eva draṡṭavyā: | ṡaḍvijñānāśrayā: pare ||54|| anye kleśopakleśā: ṡaḍvijñānabhūmikā: veditavyā: | ke punaranye ? bhāvanā- prahātavyā rāgapratighāvidyā upakleśāśca tatsamprayuktā:, āhnīkyānapatrāpyastyānauddhatyāni, ye ca kleśamahābhūmikeṡūktā: ||54|| yānīmāni sukhādīni pañcendriyāṇi, eṡāṃ katamenendriyeṇa katama: kleśa upakleśo vā samprayukta: ? sukhābhyāṃ samprayukto hi rāga:, sukhāsaumanasyābhyāṃ rāga: samprayukta: | dveṡo viparyayāt | du:khābhyāmityartha: | du:khena daurmanasyena ca | harṡadainyākāravartitvāt ṡaḍvijñāna- bhūmikatvācca rāgadveṡayo: | moha: sarvai:, avidyāyā: sarvakleśasamprayogitvāt pañcabhirapīndriyai: samprayoga: | asaddrṡṭirmanodu:khasukhena tu ||55|| manodu:khaṃ daurmanasyam, mana:sukhaṃ saumanasyaṃ ca | tābhyāṃ mithyādrṡṭi: samprayuktā puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramam ||55|| daurmanasyena kāṅkṡā, ------------------- te hi sakale manobhūmike iti | mānamiddhe | "upakleśā: svantrāśca" iti | īrṡyāmātsaryādaya: | ye ca kleśamahābhūmikeṡūktā ityāśraddhyakauśīdya-pramādā eva, nānye, styānauddhatyayorihaiva pūrvaṃ grhītatvāt | mohasya kleśama- grahaṇena grahaṇāt ||54|| "sukhābhyām" iti | sukhavedanāsvabhāvābhyāmindriyābhyāmityartha: | harṡadainyākāra- vartitvāditi | harṡākāravartī rāga: dainyākāravartī dveṡa iti yathāsaṅkhyena | ṡaḍvijñānabhūmika- tvācceti | pañcavijñānabhūmikatvād rāga: sukhendriyeṇa | manovijñānabhūmikattvāttu rāga: saumanasyendriyeṇa, dveṡaśca daurmanasyendriyeṇa samprayukta: | puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramamiti | puṇyakarmaṇāṃ mithyādrṡṭirdaumanasyena samprayuktā, puṇyakriyāyā nairarthakyadarśanāt | pāpakarmaṇāṃ mithyādrṡṭi: saumanasyena samprayuktā, svakrtapāpavaiphalyadarśanāt ||55|| @668 saṃśayito hi niścayenārthī durmanāyate | anye saumanasyena, anye'nuśayā: saumanasyenaiva samprayuktā: | ke punaranye ? catasro drṡṭaya:, mānaśca | harṡākāravartitvāt | kiṃpratisaṃyuktā ime'nuśayā nirdiṡṭā: ? āha- kāmajā: | evaṃ pratiniyataṃ samprayogamuktvā sāmānyenāha- sarve'pyupekṡayā, sarve'pyete'nuśayā upekṡendriyeṇa samprayuktā: | pravāhacchedakāle kila kleśānāma- vaśyamupekṡā santiṡṭhate | adhobhūmikā: katham ? ityāha- svai: svairyathābhūmyūrdhvabhūmikā: ||56|| svai: svairindriyairūrdhvabhūmikā anuśayā: samprayujyante | yasyāṃ bhūmau yāvantīndri- yāṇi, tatrāpi cāturvijñānakāyikāścāturvijñānakāyikai:, manobhūmikā manobhūmikaireva yathāsambhavam ||56|| ukta: kleśānāmindriyasamprayoga: || upakleśānāṃ puna: daurmanasyena kaukrtyamīrṡyā krodho vihiṃsanam | upanāha: pradāśaśca, `samprayuktāni' iti vartate | dainyākāravartitvādeṡām, manobhūmikatvācca | ------------------- catasro drṡṭaya iti | satkāyadrṡṭi:, antagrāhadrṡṭi:, drṡṭiparāmarśa:, śīlavrataparāmarśaśca | kathamucchedadrṡṭi: saumanasyena samprayuktā ? tasyābhinatatvāt | upekṡā santiṡṭhata iti | vināśā- vasthāyāṃ mandatvāt | yasyāṃ bhūmau yāvantīndriyāṇīti | saumanasyasukhopekṡā: upekṡā sumanaskaje | sukhopekṡe upekṡā ca vido dhyānopapattiṡu || ityavagantavyam | tatrāpyūrdhvabhūmiṡu | caturvijñānakāyikā: prathama eva dhyāne | cakṡu: śrotrakāya- manovijñānabhūmikā: | prathame hi dhyāne trivijñānakāyikaṃ sukhendriyamasti | manovijñānakāyikaṃ saumanasyendriyam | caturvijñānakāyikamupekṡendriyam | tat ūrdhvaṃ manobhūmikameva | dvitīye dhyāne saumanasyopekṡendriye | trtīye sukhopekṡendriye | caturthe dhyāne ārūpyeṡu copekṡendriyameva | tatra sarve'pyanuśayā yathāyathaṃ vedanendriyeṇa samprayuktā: | tatra śamathasnigdhasantānatvāt harṡadainyākāra- vyavasthā nāsti | dainyākāravartitvādeṡāṃ kaukrtyādīnāṃ na saumanasyena samprayoga: | manobhūmika- tvānna du:khendriyeṇa ||56|| @669 mātsaryaṃ tu viparyayāt ||57|| saumanasyenetyartha: | lobhānvayatvena harṡākāravartitvāt ||57|| māyā śāṭhyamatho mrakṡo middhaṃ cobhayathā, saumanasyadaurmanasyābhyām | kadāciddhi sumanā: vañcayate, kadācid durmanā: | evaṃ yāvat svapiti | mada: | sukhābhyām, trtīye dhyāne sukhenādhastāt, saumanasyena ūrdhvamupekṡayā | yasmāt sarvagopekṡā, atastayā sarve'nuśayā: samprayujante | na hi tasyā: kvacit pratiṡedha:, yathā'vidyāyā: | catvāryanyāni pañcabhi: ||58|| āhnīkyamanapatrāpyaṃ styānamauddhatyaṃ caitāni catvāri paryavasthānāni pañcabhira- pīndriyai: samprayujyante; akuśalamahābhūmikatvāt, kleśamahābhūmikatvācca ||58|| yāni sūtre pañca nivaraṇāni uktāni-kāmacchanda:, vyāpāda:, styānamiddham, auddhatyakaukrtyam, vicikitsā ca | kiṃ traidhātukya: styānauddhatyavicikitsā grhyante ? atha kāmapratisaṃyuktā eva ? "kevalo'yaṃ paripūrṇo'kuśalarāśiryaduta pañca nivaraṇāni" ityekāntā:; kuśalatvavacanāt sūtre | kāme nivaraṇāni, nānyatra dhātau | kiṃ puna: kāramaṃ dve styānamiddhe evaṃ nivaraṇamuktam, dve cauddhatya- kaukrtye ekam ? ------------------- lobhānvayatveneti | lobhahetukatvena | lobhasamutthenetyartha: ||57|| "mada: sukhābhyām" iti | sukha-saumanasyābhyām | trtīye dhyāne sukheneti | madasya mānasatvāt | yathā avidyāyā iti | na kvacit kleśe upakleśe vā samprayogapratiṡedho'sti | evamupekṡāyā apīti | akuśalamahābhūmikatvāt āhnīkyānapatrāpyayo: | "akuśale tvāhnīkyamanapatrapā" (abhi^ ko^ 2.27) iti vacanāt | kleśamahābhūmikatvācca styānauddhatyayo: | ṡaḍvijñānakāyā akuśalā: kliṡṭā: sambhavantītyata: pañcabhirapīndriyai: samprayoga eṡāṃ sambhavatīti ||58|| kiṃ traidhātukya: styānamiddhavicikitsā grhyanta iti | āsāṃ tridhātukatvāt tā eva niṡkrṡya prcchyante | kevalo'yamiti vistara: | akuśalā rāśiriti | "bhikṡavo yaduta pañcanivaraṇānīti te samyagvadamānā vadeyu: | tat kasya heto: ? kevalo'yaṃ bhikṡava: paripūrṇā- kuśalarāśiryaduta pañca nivaraṇāni" iti vistareṇaikāntākuśalatvavacanāt | kāme nivaraṇāni nānyatreti | vrttisūtrapadayorekavākyatā | nivaraṇānīti dhyānasampattyādīnāmāvaraṇānītyartha: | @670 ekavipakṡāhārakrtyata: | dvyekatā dvyorekatā dvyekatā | vipakṡa: pratipakṡo'nāhāra ityeko'rtha: | styānamiddhayoreka āhāra: sūtre, anāhāraśca | ka: styānamiddhanivaraṇasyāhāra: ? pañca dharmā:-tandrā, arati:, vijrmbhikā, bhakte'samatā, cetaso līnatvamiti | atha styānamiddha-nivaraṇasyānāhāra: ? ālokasaṃjñeti | krtyamanayorapyekam | ubhe api hyete cittaṃ layaṃ codayata: | auddhatya- kaukrtyayorapyeka āhāra ukta:, eko'nāhāra: | kaścauddhatyakaukrtyanivaraṇasyāhāra: ? catvāro dharmā:-jñātivitarka:, janapadavitarka:, amaravitarka:, paurāṇasya ca hasita- krīḍitaramitaparibhāvitasyānusmartā bhavatīti | kaścauddhatyakaukrtyanivaraṇasyānāhāra: ? śamatha iti | krtyamapyanayorekam | ubhe api hyete cittamavyupaśāntaṃ vartayata: | atha ekavipakṡāhārakrtyatvāt dvayorapyekatvamuktam | yadi sarvakleśā nivaraṇam, kasmāt pañcaivoktāni ? pañcatā skandhavighātavicikitsanāt ||59|| kāmacchandavyāpādābhyāṃ śīlaskandhavighāta: | styānamiddhena prajñāskandhasya, auddhatyakaukrtyena, samādhiskandhasya | samādhiprajñayorabhāve satyeṡu vicikitsako bhavatītyata: pañcoktāni | etasyāṃ tu kalpanāyāṃ samādhiskandhavirodhina auddhatyakaukrtyanivaraṇasya pūrvaṃ grahaṇaṃ prāpnoti | ato yathāsaṅkhyametābhyāṃ samādhiprajñāskandhopaghāta ityapare | samādhi- prayuktasya hi styānamiddhād bhayam, dharmapravicayaprayuktasyauddhatyakaukrtyāditi | ------------------- "ekavipakṡāhārakrtyata:" iti | ekavipakṡāhārakrtyatvādityartha: | antareṇāpi hi bhāvapratyayaṃ nirdeśo bhavet | athavā-ekaṃ vipakṡāhārakrtyam = ekavipakṡāhārakrtyam, tata iti | vipakṡa: pratipakṡa iti | ślokabandhānuguṇyena pratipakṡa iha vipakṡo'bhipreta: | kleśaviruddha: pakṡo vipakṡa iti krtvā | abhidharme tu krṡṇa: pakṡo vipakṡa:, śuklaviruddha: pakṡo vipakṡa:, śuklaviruddha: pakṡo vipakṡa iti pratītam | bhakte asamateti | ati bahu bhuktvā āhārasya ya: kāyoparodha: | anāhāra iti pratipakṡa: | styānamiddhena prajñāskandhasya | kim ? vighāta iti prakrtam | etasyāṃ tu kalpanāyāmiti vistara: | śīlaskandha:, samādhiskandha:, prajñāskandha iti yayānupūrvyā skandhā vyavasthitā:, tayaivānupūrvyā tadvipakṡabhūtāni nivaraṇāni paṭhyeran- kāmacchanda:, auddhatyakaukrtyam, styānamiddham, vicikitsā ceti | auddhatyakaukrtya- nivaraṇasya pūrvaṃ grahaṇaṃ prāpnoti | samādhiskandhasya prajñāskandhatvāt | na caivam, ato naitat kāraṇamityabhiprāya: | kiṃ punaratra kāraṇam ? ityāha-ato yathāsaṅkhyasya etābhyāṃ styānamiddhena @671 anye tvanyathā varṇayanti | kathaṃ varṇayanti ? cāragatasya priyāpriyarūpeṡu viṡayeṡu nimittagrāhād vihāragatasya tatpūrvakau kāmacchandavyāpādau samādhipraveśasyādito'ntarāyaṃ kuruta: | tata: samādhipraviṡṭasyāprayogeṇa śamathavipaśyanāsevanāt styānamiddhamauddhatya- kaukrtyaṃ vicikitsā ca yathākramaṃ śamathavipaśyanayorantarāyaṃ kuruta: | vyutthitasyāpi dharmanidhyānakāle vicikitsā antarāyaṃ karoti | ata: pañca nivaraṇānyuktāni ||59|| idaṃ vicāryate-visabhāgadhātusarvatragāṇāṃ nirodhamārgadarśanaprahātavyānāṃ ca sāsravālambanānāṃ yadālambanaṃ parijñāyate te tadā na prahīyante, yadā prahīyante, tadālambanaṃ na parijñāyate iti kathameṡāṃ prahāṇam ? nāvaśyamālambanaparijñānāt kleśānāṃ kṡayo bhavati | kiṃ tarhi ? caturbhi: prakārai: | katamaiścaturbhi: ? darśanaheyānāṃ tāvat- ālambanaparijñānāt, tadālambanasaṃkṡayāt | ālambanaprahāṇācca, ------------------- auddhatyakaukrtyena ca nivaraṇābhyāṃ samādhiprajñāskandhayorupaghāta iti | katham ? ityāha- samādhiprayuktasya hi styānamiddhād bhayam; samānarūpakalpatvāt | evaṃ dharmapravicaya- prayuktasyauddhatyakaukrtyād bhayamiti | anye tvanyathā varṇayantīti | pūrvācāryā: | cāragatasyeti | piṇḍapātārthaṃ paribhramata: | vihāragatasya pratisallīnasya sthitasya vā niṡaṇṇasya vā caṃkramyamāṇasya vā | tatpūrvakau priyāpriyaviṡayanimittagrāhapūrvakau, priyāpriyaviṡayapūrvakau vā | yathākramaṃ śamathavipaśyana- yorantarāyaṃ kuruta iti | śamathasya styānamiddhamantarāyaṃ karoti; pratyāsannarūpatayā styānamiddhopa- sthānāt | vipaśyanāyā auddhatyakaukrtyavicikitse antarāyaṃ kuruta: | auddhatyakaukrtyasya krtadvandvaikavadbhāvasya vicikitsayā saha punardvandva:-auddhatyakaukrtyaṃ ca vicikitsā ca = auddhatyakaukrtyavicikitse iti | vicikitsā tu punarvyutthitasyāpi tasya dharmanidhyāna- kāle'ntarāyaṃ karoti | apare punarevaṃ pāṭhaṃ paṭhanti-styānamiddhamauddhatyakaukrtyaṃ vicikitsā ceti | evaṃ ca vyācakṡate-styānamiddhaṃ śamathasyāntarāyaṃ karoti, auddhatyakaukrtyaṃ vipaśyanāyā: | vicikitsā ca vyutthitasya dharmanidhyānakāle'ntarāyaṃ karoti ||59|| visabhāgadhātusarvatragānāmiti vistara: | visabhāgadhātusarvatragānāṃ du:khasamudayadarśana- heyatvena dvibhedānāṃ mithyādrṡṭyādīnāṃ yadālambanaṃ parijñāyate du:khasamudayānvayajñānapakṡeṇa mārgeṇa rūpārūpyadhātvālambanāvasthāyām, na te tadā prahīyante | du:khadharmajñānena samudayadharmajñānena ca yathāyogaṃ pūrvameva prahīṇatvāt | dharmajñānavadhyā hi te, kāmāvacaratvāt | nirodhamārgadarśana- prahātavyānāṃ ca sāsravālambanānāṃ drṡṭiprahātavyānāṃ yadālambanaṃ nirodhamārgadrggheyaṃ mithyā- drṡṭyādikaṃ du:khasamudayasatyasvabhāvaṃ du:khasamudayadharmajñānapakṡeṇānvayajñānapakṡeṇa vā yathādhātu parijñāyate | na te tadā parihīyante | nirodhamārgadarśanapraheyatvāditi | na ca tathā teṡāmālambanaṃ parijñāyate; pūrvameva jñātatvāt | kathameṡāṃ prahāṇam ālambanaparijñānāt tatprahāṇaṃ na yujyata @672 tatrālambanaparijñānād du:khasamudayadarśanaheyānāṃ svabhūmyālambanānāmāsravā- lambanānāṃ ca | tadālambanasaṃkṡayādvisabhāgadhātusarvatragāṇām | tadālambanā: sabhāgadhātu- sarvatragā: | teṡu prahīṇeṡu te'pi prahīṇā bhavanti | ālambanaprahāṇāt nirodhamārgaheyānāṃ sāsravālambanānām | te hyanāsravālambanāsteṡāmālambanam | atasteṡu prahīṇeṡu te'pi prahīṇā bhavanti | bhāvanāheyānāṃ puna:- pratipakṡodayāt kṡaya: ||60|| yasya hi kleśaprakārasya pratipakṡo mārga utpadyate sa prahīyate | kasya puna: ka: pratipakṡa: ? adhimātrādhimātrasya mrdumrduriti vistareṇa paścāt pravedayiṡyāma: ||60|| katividhaśca pratipakṡa: ? ityāha- prahāṇādhāradūratvadūṡaṇākhyaścaturvidha: | pratipakṡa:, prahāṇapratipakṡa: ānantaryamārga: | ādhārapratipakṡastasmāt pareṇāryo mārgo yena tatprāpitaṃ prahāṇamādhāryate | ------------------- ityabhiprāya: | tatrālambanaparijñānāt kāmāvacarā: svadhātvālambanā rūpārūpyavacarāśca du:khasa- mudayadrggheyā: prahīyante | tatra visabhāgadhātvālambanānāmālambanaparijñayā śamathaprahāṇam; du:kha- samudayānvayajñānakṡāntyoryugapat dvidhātvālambanatvāt | svabhūmyālambanānāmiti | viśeṡaṇam, visabhāgadhātusarvatraganirāsārtham | tadālambana- saṃkṡayāditi | visabhāgadhātusarvatragā ālambanameṡāṃ satkāyadrṡṭyādīnāmiti | tadālambanā: sabhāgadhātusarvatragā: | teṡāṃ kṡayāt prahāṇāt | te visabhāgadhātusarvatragā: prahīyante | (taddhetutvenopastambhaprahāṇād visabhāgadhātusarvatragānāṃ prahāṇamālambanaprahāṇāt) | ālambana- prahāṇāditi | drṡṭiparāmarśādyālambanānāṃ nirodhamārgadarśanaheyānāṃ mithyādrṡṭyādīnāṃ prahāṇāt | te'pi drṡṭiparāmarśādaya: sāsravālambanā: prahīyante | "pratipakṡodayāt kṡaya:" iti | bhāvanāheyānāṃ pratipakṡodayādeva, nālambanaparijñānādibhya iti darśayati | paścāt pravedayiṡyāma iti | "navaprakārā doṡā hi bhūmau bhūmau tathā guṇā:" (abhi^ ko^ 6.35) ityatra vakṡyati ||60|| prahāṇapratipakṡa ānantaryamārga iti | vipakṡapratidvandvī pakṡa: = pratipakṡa: | prahāṇāya prati- pakṡa: = prahāṇapratipakṡa: | vimuktimārgo'pi hi pratipakṡo na tu prahāṇāyetyata itthaṃ viśeṡaṇam | prahīyate vā'neneti prahāṇam, prahāṇaścāsau pratipakṡa: = prahāṇapratipakṡa: | tadyathā-du:kha- dharmajñānakṡānti: | ādhārapratipakṡastasmāt pareṇeti | tasmāt = ānantaryamārgāt pareṇa yo mārgo vimuktimārga:, sa hyādhāraprahāṇasya tatprāptyādhāraṇāt | ādhāryate'nenetyādhāra:, sa eva pratipakṡa: ādhārapratipakṡa: | tadyathā-du:khadharmajñānakṡānte: paraṃ du:khadharmajñānamiti | tenocyate-yena tatprāpitamiti | vistara:-yena = mārgeṇa tatprāpitam = ānantaryamārgaprāpitam prahāṇamādhāryate, @673 dūrībhāvapratipakṡo vimuktimārgāt pareṇa yo mārgaśchinnaprāptidūrīkaraṇāt | vimuktimārgo'pītyapare | so'pi hi tāṃ kleśaprāptiṃ dūrīkaroti | vidūṡaṇapratipakṡo yena mārgeṇa taṃ dhātuṃ doṡato darśanād vidūṡayati | api tviyamānupūrvī sādhvī bhavet | vidūṡaṇapratipakṡo du:khasamudayālambana: prayogamārga: | prahāṇapratipakṡa: sarva ānantaryamārga: | ādhārapratipakṡo vimuktimārga: | dūrībhāvapratipakṡo viśeṡamārga iti | prahīyamāṇa: kleśa: kuta: prahātavya: ? prahātavya: kleśa ālambanāt mata: ||61|| na hi samprayogāt kleśo vivecayituṃ śakyate | ālambanācca śakyate; yasmānna punastadālambyotpadyate | anāgatastāvacchakyetālambanād vivecayitum, atītastu katham ? athālambanaparijñānāt prahātavya ityayamasyārtha: ? eṡo'pi naikānta: | tasmād vaktavyametat-kiyatā kleśa: prahīṇo vaktavya: ? svāsāntānika: prāpticchedāt | ------------------- tatprāptyanucchedāt ādhārapratipakṡa iti | dūrībhāvapratipakṡa iti | vistara:-kleśaprāptirdūrībhavati yena sa: = dūrībhāva:, sa eva pratipakṡo dūrībhāvapratipakṡa: | dūrībhavanaṃ vā dūrībhāva:, tasmin pratipakṡo dūrībhāvapratipakṡa: | vimuktimārgāt pareṇa yo mārga iti | yo'sau vimuktimārga:- du:khe dharmajñānam, tasmāt pareṇa yo mārgo du:khe'nvayajñānakṡāntyādi:, sa dūrībhāvapratipakṡa iti darśayati | vimuktimārgo'pītyapara iti | sa cāpyādyo vimuktimārgo dūrībhāvapratipakṡa ityucyate | so'pi hi tāṃ kleśaprāptiṃ dūrīkaroti | evaṃ ca sati vimuktimārga ādhārapratipakṡo dūrībhāvapratipakṡa iti vacanamadvayaṃ labhata ityuktaṃ bhavati | taṃ dhātuṃ doṡato darśanāt vidūṡayatīti | anityādi- bhirākārairyena taṃ dhātuṃ vidūṡayatītyartha: | tadevaṃ sati yo'pi du:khasamudayālambana: prahāṇa- pratipakṡa:, sa cāpi vidūṡaṇapratipakṡa iti darśitaṃ bhavati | api tviyamānupūrvī sādhvī bhavedityācārya: | sopānanyāyasamāśrayāt, lakṡaṇāsāṅkaryyācceyamānupūrvī sādhvīti darśayati | dukhasamudayālambana: prayogamārga iti | prayogamārga evoṡmagatādi grhyate, nānantaryamārgādi; prahāṇapratipakṡāditvena tadvyavasthāpanāt | sarvānantaryamārga iti | paścātkālīno'pi yo'nya: | vimuktimārga: sarva ityeva cādhikriyate | viśeṡamārgastu ya etattrayavyatirikta:, sa iha grhyate | na hi samprayogāt kleśo vivecayituṃ śakyate iti | svakalāpād vivecanāśakyatvāt | anāgatastāvacchakyata ālambanād vivecayitum | vivecitasya tasya na punastad vastvā- lambyotpattirityata: kāraṇāt | atītastu katham | yadvastvālambyotpanna:, na hyālambitaṃ vastvanā- lambanīkartuṃ śakyate | eṡo'pi naikānta iti | caturbhi: prakārai: kleśānāṃ kṡaya iṡyate- ālambanaparijñānāt tadālambanasaṃkṡayāt | ālambanaprahāṇācca pratipakṡodayāt kṡaya: | (abhi^ ko^ 5.60) iti | tasmāt ālambanaparijñānāditi nāyamekānta: | tasmād vaktavyametaditi | pratipattavyametadityartha: | @674 pārasāntānikastu kleśa: sarvaṃ ca rūpamakliṡṭaśca dharma:; tadālambanasvāsāntānika- kleśaprahāṇāt ||61|| dūrībhāva ityucyate, katividho dūrībhāva: ? caturvidhā kila dūratā | vailakṡaṇyād vipakṡatvād deśavicchedakālata: | bhūtaśīlapradeśādhvadvayānāmiva dūratā ||62|| 1. vilakṡaṇadūratā, yathā mahābhūtānām | vailakṡaṇyāt sahajānāmapi dūratā | 2. vipakṡadūratā, yathā śīlasya dau:śīlyam | ------------------- atrācāryasaṅghabhadra:pariharati-ālambanāt kleśā: prahātavyā: | ālambanaparijñāna- balena hi kleśā: prahīyante | dvividhaṃ cānuśayālambanam-saṃyogavastu, asaṃyogavastu ca | tatra saṃyogavastuviṡayāṇāmanuśayānāṃ tadanuśayabalotpāditānāmatadviṡayāṇāmapi pudgalasya santāne prāpti: akliṡṭacittasyāpyavicchedena pravrtte: anāgatātītakleśahetuphalabhūtā | evam asaṃyoga- vastuviṡayāṇām, atadviṡayāṇāmapi ca tadviṡayakleśaprṡṭhasamudācāriṇāṃ kleśānāṃ prāptirveditavyā | sa hyanāgatānāmutpattau pratyayagamāddhetubhūtā bhavati | atītānāṃ ca niṡyandabhāvāt phalabhūtā | sa ca tatprahāṇapratipakṡa niṡyandaprāptisamavadhānaviruddhā; tadādhāritatvāt kleśānām | ato yenālambanenotpannā: kleśā anyālambanānapi kleśān pravartayanti, tadālambanaprahāṇapratipakṡa- niṡyandotpattau tatprāptivigame te kleśāstadālambanā api santo hetuphalāpakrāntā prahīṇā ityucyante | tad yasmādaparijñāte kasmiṃścit kleśaviṡaye'tadviṡayāṇāmapi kleśānāṃ tadviṡaya- kleśabalenāprāptiranāgatātītakleśahetuphalabhūtā santatau pravartate yathāvastu | tasmād ālambanāt kleśā: prahātavyā ityabhimatamiti | nanu ca tadālambanaprahāṇādibhirapi kleśā: prahīyanta ityabhipretam, kimidamuktam- ālambanaparijñānabalena kleśā: prahīyanta iti ? te'pi du:khasatyādiparijñānabalenaiva prahīyante | tadbhāvābhāvayoge tadbhāvābhāvayogāt | yeṡāmapi hi pratipakṡodayāt prahāṇamucyate, te'pi bhāvanā- heyā: | kleśā ālambanadu:khasatyādiparijñānabaleneva prahīyante-ityavagantavyam | vyavasthāmātraṃ tu tad, yaduktam | tadālambanaprahāṇādibhirapi kleśā: prahīyante-ityabhiprāyo lakṡyate | svāsāntānika: prāpticchedāditi | vistara:-svasantānakleśa: prāptivigamāt prahīṇo vaktavya: | parasantānakleśāstu na prāpticchedāt; svasantāne tatprāptyabhāvāt | kiṃ tarhi ? tadālambanasvasāntānikakleśaprahāṇāt | parasāntānikakleśālambanasvasāntanikaprāpti- cchedādityartha: | sarvaṃ rūpaṃ kuśalākuśalāvyākrtam | akliṡṭāśca dharmā ityarūpī kuśalā- sravam, anivrtāvyākrtaśca sa: | tathaiva tadālambanasvasāntānikakleśaprahāṇāt prahīṇo vaktavya iti ||61|| "bhūtaśīlapradeśādhvadvayānāmiva dūratā" iti | ivaśabdo'trodāharaṇam | tadyathārthe draṡṭavya: | vailakṡaṇyāt lakṡaṇadūratā | tadyathā-bhūtānām | bhinnalakṡaṇo hi prthvīdhātorabdhātu:, tasmāt prthvīdhātorabdhāturdūre bhavati | vipakṡatvād vipakṡadūratā | tadyathā-śīlasya dau:śīlyam | @675 3. deśavicchedadūratā, yathā viprakrṡṭadeśānāṃ deśavicchedāt pūrvapaścimasamudravat | 4. kāladūratā, yathā atītānāgatadūramucyate | kutastad dūram ? vartamānāt | yadanantarātītamutpadyamānaṃ ca tat kathaṃ dūram ? adhvanānātvena tad dūraṃ na cirabhūtabhāvitvena | vartamānamapyevaṃ dūraṃ prāpnoti ? akāritrāt tarhi tad dūram | asaṃskrtasya kathamantikatvaṃ sidhyati ? sarvatra tatprāpte: | atītānāgate'pi prasaṅga: | ākāśaṃ ca katham ? evaṃ tarhyatītānāgatamanyonyaṃ varttamānavyavahitatvād dūram | varttamānamubhayorāsannatvādantikam | asaṃskrtaṃ cāpyavyavahitatvāditi | evamapyatītānāgataṃ varttamānasyāntikatvādubhayaṃ prāpnoti ? evaṃ tu yuktaṃ syāt-dharmasvalakṡaṇādanāgataṃ dūramasamprāptatvāt, atītaṃ ca pracyutatvāditi ||62|| ------------------- deśavicchedād deśadūratā | tadyathā-pradeśasya paścimasamudrasya pūrvasamudrāt | kālata: kāladūratā | tadyathā-adhvadvayasyātītānāgatalakṡaṇasya | taddhi atītānāgataṃ dūramucyate | kvocyate ? abhidharme | evaṃ hyāha-"dūredharmā katame ? atītānāgatā dharmā: | santikedharmā: katame ? pratyutpannā: dharmā:, asaṃskrtaṃ ca" iti | tad dūramiti | atītānāgatam | utpadyamānaṃ ceti | utpādābhimukham, anāgataṃ cetyartha: | na cirabhūtabhāvitveneti | na cirabhūtatvenātītam, nāpi cirabhāvitvenāgataṃ dūramityartha: | vartamānamapyevaṃ dūraṃ prāpnoti | adhva- nānātvena pratyutpannādhvatayā vartamānamapi evaṃ dūraṃ prāpnoti | yathā atītānāgatamatītā- nāgatādhvatayā | akāritrāt tarhi tad dūramiti | uparatakāritramatītam, aprāptakāritramanāgatamiti tadatītānāgataṃ dūramucyate | asaṃskrtasya kathamantikatvamiti | tasya kāritrābhāvādantikatvaṃ na syāt, tacceṡyate "antikedharmā: katame ? pratyutpannā dharmā:, asaṃskrtaṃ ca" iti śāstrapāṭhāt | sarvatra tatprāpteriti | sarvatra deśe tasyāsaṃskrtasya pratisaṃkhyānirodhasya prāptyutpādāt | atītānāgate'pi prasaṅga iti | kuśalāderatītānāgatasya sarvatra deśe prāpti: sambhavatīti atītānāgate'pi antikatva- prasaṅga: | ākāśaṃ ca kathamiti | ākāśaṃ ca kathamantikam, na hi tasya prāptirastīti ? atītānāgatamanyonyamiti | atītādanāgataṃ dūram | anāgatāccātītaṃ dūramityartha: | asaṃskrtaṃ cāvyavahitatvāditi | na kenacid vyavahitam | yathā vartamānenātītānāgatamiti, evaṃ tasyānti- katvam | evamapīti | asyāmapi kalpanāyām | yadanantaramatītānāgatam, taddhyatītam, vartamānāntaritvād anāgatād dūram | vartamānāccāvyavahitatvādantikamiti prāpnoti | ityevamanā- gatamapi neyam | evaṃ tu yuktaṃ syāditi | svamatamācāryasya | dharmasvalakṡaṇādanāgataṃ dūram | kasmāt ? asamprāptatvāt | yasmādanāgatena svalakṡaṇaṃ na samprāptamiti | athavā yasmāt tat svalakṡaṇama- @676 kiṃ mārgaviśeṡagamanāt kleśānāṃ puna: prahāṇaviśeṡo bhavati ? natadasti | sarveṡāṃ hi kleśānām- sakrt kṡaya: yasya ya: prahāṇamārgastenaiva tasya kṡaya: | visaṃyogalābhasteṡāṃ puna: puna: | katiṡu kāleṡu ? ityāha-ṡaṭsu kāleṡu | pratipakṡodayaphalaprāptīndriyavivrddhiṡu ||63|| pratipakṡo vimuktimārga etasminnabhipreta:, phalāni catvāri śrāmaṇyaphalāni, indriyavivrddhirindriyasaṃcāra:-eteṡu kāleṡu kleśasya visaṃyogalābha: | sa punareṡa yathāyogaṃ draṡṭavya: | keṡāñcit ṡaṭsu kāleṡu, keṡāñcid yāvad dvayo: ||63|| ------------------- samprāptam = anupasthitamiti | atītaṃ ca | kiṃ dharmasvalakṡaṇād dūram, tatpracyutatvāt | yasmāt taddharmasvalakṡaṇaṃ tasmādatītāt pracyutam | taddhyatītaṃ yad dharmasvalakṡaṇāt pracyutamiti ||62|| "pratipakṡodayāt kṡaya:" (abhi^ ko^ 5.60) ityuktam, atha prcchati-kiṃ mārgaviśeṡagamanāditi | vistara:-prahāṇaviśeṡa iti | viśiṡyate prahāṇamityartha: | pratipakṡo vimuktimārga etasminnabhipreta iti | tasya visaṃyogaprāptisahotpādānantaryamārge hi na tāvat visaṃyogaprāptirasti; utpādābhimuktatvāt | vimuktimārgo'pi hi pratipakṡa iti śakyate vyavasthāpayitum | mukhyapratipakṡeṇānantaryamārgeṇa sahaikakāryatvāt | tathā hyuktam- `ubhābhyāṃ hi tasya prāptirvisaṃyogaprāpterāvāhakasanniśrayatvād' iti | phalāni catvārīti | caturgrahaṇamekānnavatiphalapratipattinirāsārtham | puruṡakārādipañcaphalapratipattinirāsārthaṃ vā | phalaprāptirapi vimuktimārgāvasthāyāmeva grhyate, visaṃyogalābhāstitvayogāt indriyavivrddhi- rindriyasañcāra iti | indriyādhikyapratipattinirāsārthametadarthapradarśanam `indriyavivrddhi:' ityucyate | phalaprāptivacanenaiva siddhi:-ityācāryasaṅghabhadra: | atra brūma:-satyaṃ phalaprāpti- revendriyavivrddhi:, phalaprāptiviśeṡastu pradarśayitavyo yatra punarvisaṃyogaphalalābho bhavati | anyathā hi phalaprāptivacanamapi na kartavyaṃ syāt; pratipakṡodayavacanenaiva tatsiddhe: | ityalamanayā khalinikayā | keṡāñcit yāvad dvayoriti | keṡāñcit kleśānāṃ ṡaṭsu, keṡāñcit triṡu, keṡāñcid dvayoriti | `keṡāñcidekasmin kāle' iti noktam; puna: prāptasya visaṃyogasyādhikrtatvāt | sambhavati hi bhāvāgrikasya navamasya prakārasyaikasminneva kāle tīkṡṇendriyasya visaṃyogalābha: | sa tu na punarlābha iti nocyate | tatra tāvanmrdvindriyasya ṡaṭsu kāleṡu visaṃyogalābha: | du:kha- samudayanirodhadarśanaheyānāṃ kāmāvacarāṇāṃ mārgadarśanaheyānāṃ pratipakṡodayakāle, srotaāpatti- phalakāle, sakrdāgāmiphalakāle, anāgāmiphalakāle, arhattvaphalakāle, indriyasañcārakāle ceti ṡaṭsu kāleṡu visaṃyogalābha: | sambhavaṃ ca pratyevamucyate | na hi mrdvindriyo'vaśyamindriyāṇi @677 sa eva visaṃyogastāsu tāsvavasthāsu parijñāsaṃjñāṃ labhate | dve hi parijñe- jñānaparijñā, prahāṇaparijñā ca | tatra jñānaparijñā sāsravaṃ jñānam | prahāṇaparijñā tu prahāṇameva | phale hetūpacārāt | kimekaiva parijñā sarvaprahāṇam ? netyāha | kiṃ tarhi ? parijñā nava, tatra tāvat, kāmādyaprakāradvayasaṃkṡaya: | ------------------- sañcarati | tasyaiva mrdvindriyasya rūpārūpyāvacarāṇāṃ mārgadarśanaheyānāṃ mārgānvayajñānakāle pratipakṡodayakāla iti vā, phalaprāptikāla iti vā grhyate prathamato visaṃyogalābha: | puna: sakrdāgāmiphalaprāptikāle yāvad indriyasaṃcārakāle iti pañcasu phaleṡu | bhāvanāheyānāmapi tasyaiva kāmāvacarāṇāṃ pañca prakārāṇāmadhimātrādhimātrasya yāvanmadhyasya teṡveva srotaāpatti- phalakālavarjyeṡu pañcasu kāleṡu visaṃyogalābha: | madhyamrdostu ṡaṡṭhasya prakārasya tasyaiva caturṡu kāleṡu pratipakṡodayaphalaprāptikālayorekatvāt | tasmin anyatarasmin | anāgāmiphalakāle, arhattvaphalaprāptikāle, indriyasañcārakāle ceti | tasyaiva mrdvadhimātrasya mrdumadhyasya ca saptamāṡṭamayo: prakārayo: pratipakṡodayakāle, anāgāmiphalakāle yāvad indriyasañcārakāle veti caturṡu eva kāleṡu visaṃyogalābha: | tasyaiva mrdumrdorantyasya prakārasya pratipakṡodayakāla iti vā phalaprāptikāla iti | vaikatarasmin arhattvaphalakāle indriyasañcārakāle ceti | triṡu kāleṡu visaṃyogalābha: | tasyaivārhattvaphalaṃ prāpnuvato ye navaprakārā rūpārūpyāvacarā: kleśā bhāvanāprahātavyā: prahīṇā adhimātrādhimātro yāvanmrdumrduriti | teṡāṃ bhāvāgrikaṃ mrdumrdu- prakāramantyaṃ hitvā sarveṡāṃ triṡveva kāleṡu visaṃyogalābha:-pratipakṡodayakāle, indriyasaṃcāra- kāle ceti | yastvasyaivārūpyāvacaro mrdumrdurantya: kleśaprakāra:, tasya pratipakṡodayārhattvaphala- prāptikālaikatvāt | pratipakṡodayakāla iti vā arhattvaphalakāla iti vā, anyatarasmin indriyasañcārakāle ceti dvayo: kālayorvisaṃyogalābha iti | evaṃ tāvat mrdvindriyasyoktam | tīkṡṇendriyasya puna: keṡāñcit kleśānāṃ pañcasu kālesu | keṡāñcit yāvad dvayoriti vaktavyam | indriyasañcārakālamekamapāsya | tasya hi sarvatrendriyasañcāro nāsti | tasyaikasmin eva kāle kleśānāṃ visaṃyogalābho'sti | bhāvāgrikasya bhāvanāheyasya mrdumrdo: prakārasya | sa tu punarlābho na bhavatīti na vaktavya:-iti paśyāma: ||63|| phale hetūpacārāditi | prahāṇaṃ phalaṃ parijñā jñānasvabhāvo hetu:, tasmin prahāṇe phale hetūpacāra:-prahāṇaṃ parijñeti | tadyathā-"ṡaḍimāni sparśāyatanāni pūrvamabhisaṃskrtāni abhi- sañcetitāni paurāṇaṃ karma veditavyam" ( ) iti | ka: puna: prahāṇaṃ parijñāśabdenā- padiṡṭa: ? sūtre evaṃ hi paṭhyate-"parijñeyāṃ^śca vo bhikṡavo dharmān deśayiṡyāmi, parijñāṃ ca, parijñāvantaṃ ca pudgalam | parijñeyā: dharmā: katame ? pañcopādānaskandhā: | parijñā katamā ? yadatra chandarāgaprahāṇam, chandarāgasamatikrama:-iyamucyate parijñā" ( ) iti vistara: | @678 ekā, kāmadhātāvādyasya prakāradvayasya du:khasamudayadarśanaheyasya prahāṇamekā parijñā | dvayo: kṡaye dve te, kāmadhātāveva nirodhadarśanaheyasya prakārasya prahāṇamekā parijñā | mārgadarśana- heyasyaikā | yathā kāmāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tisra: parijñā:, tathordhvaṃ tisra eva tā: ||64|| rūpārūpyāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tathaiva tisra: parijñā bhavanti, du:khasamudayadarśanaprahātavyānāṃ prahāṇamekā, nirodhadarśanaheyānāṃ prahāṇaṃ dvitīyā, mārgadarśana- heyānāṃ prahāṇaṃ trtīyā-iti traidhātukānāṃ darśanaheyānāṃ prahāṇaṃ ṡaṭ parijñā bhavanti ||64|| anyā avarabhāgīyarūpasarvāsrakṡayā: | tisra: parijñā:, avarabhāgīyaprahāṇamekā parijñā | rūpāsravaprahāṇamekā rūparāgakṡayaparijñā | ārūpyāptānāṃ sarvāsravaprahāṇamekā sarvasaṃyojanaparyādānaparijñā (1. ita ārabhya ṡaṭṡaṡṭitamakārikāyā: trtīyapādaparyantaṃ sphuṭārthā saṃskrtabhāṡāyāṃ nopalabdhā iti manaścekhidyata eva-saṃ^ |) | kasmād rūpārūpyāvacarāṇāṃ bhāvanāheyānāṃ prahāṇaṃ prthak parijñā, na darśana- heyānām ? bhāvanāheyānāmatulyapratipakṡatvāt | ityetā nava parijñā: | āsāṃ pūrvikā: ṡaṭ kṡāntiphalam, yā eva darśanaheyaprahāṇasvabhāvā: | jñānasya śeṡikā: ||65|| avarabhāgīyaprahāṇādiparijñā bhāvanāmārgatvāt ||65|| kathaṃ kṡāntiphalaṃ parijñā bhavanti ? kṡāntīnāṃ jñānaparivāratvāt | rājaparivāre rājopacāravat | jñānaikaphalatvācca | anāgamyaphalaṃ sarvā dhyānānāṃ pañca vātha vā | aṡṭau, ------------------- "kāmādyaprakāradvayasaṃkṡaya:" iti | "anāsravaviyogāpterbhavāvikalīkrte: | hetudvayasamuddhātāt parijñā dhātvatikramāt" | (abhi^ ko^ 5.68) ityatra parijñāvyavasthāpane kāraṇaṃ vakṡyate | avarabhāgīyaprahāṇamiti kāmadhātvāsravaprahāṇamityartha: | iyameva cāsya saṃjñā | rūpā- @679 vaibhāṡikamatena mauladhyānaphalaṃ pañca parijñā yā rūpārūpyāvacarakleśaprahāṇa- svabhāvā:; kāmāvacarakleśaprahāṇasyānāgamyaphalatvāt | bhadantaghoṡakasya matenāṡṭau | sa hi vītarāgasyāpi kāmāvacarāṇāṃ darśanaheyānāṃ prahāṇaṃ darśanamārgaphalamicchati; anāsravavisaṃyogaprāptilābhāt | avarabhāgīyaprahāṇaparijñā tvanāgamyaphalameva | dhyānāntaraṃ dhyānavad draṡṭavyam | ārūpyāṇāṃ tu sāmantakasyaikā, ākāśānantyāyatanasāmantakasyaikā rūparāgakṡayaparijñā phalam | maulārūpyatrayasya ca ||66|| maulānāṃ ca trayāṇāmārūpyāṇāmekaiva sarvasaṃyojanaparyādānaparijñā phalam ||66|| āryamārgasya sarvā:, nava parijñā: phalam | dve laukikasya, laukikasya mārgasya dve avarabhāgīyarūparāgakṡayaparijñe phalam | anvayasya ca | anvayajñānasyāpi dve parijñe phalaṃ paścime | dharmajñānasya tisrastu, paścimā eva traidhātukabhāvanāheyapratipakṡatvāt | ṡaṭ tatpakṡasya pañca vā ||67|| ------------------- sravaprahāṇamiti | rūpadhātvāsravaprahāṇamityartha: | rūparāgakṡayaparijñeti asya nāma | yadyapi anyeṡāṃ kleśopakleśānāṃ mānādīnāṃ rūpāvacarāṇāṃ prahāṇam-iyaṃ parijñā vyavasthāpyate | rāgasya tu tatra prādhānyād ūrdhvabhāgīyasya saṃyojanasya prahāṇaṃ rūparāgakṡayaparijñetyuktam | sarvasaṃyojana- paryādāna...dhyānāntaraṃ bhavatīti | ākāśānantyāyatanasāmantakasyeti | laukikasyāpi tasya parijñā phalaṃ vyavasthāpyate; āryasyaivānāsravavisaṃyogaprāptisambhavāt | "maulārūpyatrayasya ca" iti | anāsravasya ||66|| laukikasya mārgasya dve iti | āryasya laukikena mārgeṇa kāma-rūpadhātuvairāgye | anvayajñānasyāpi dve iti | bhāvanāmārgasaṃgrhītasya | paścime rūparāgakṡayasarvasaṃyojana- paryādānaparijñe | "dharmajñānasya tisra:" iti | bhāvanāmārgasaṃhītasya | "dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe | tridhātupratipakṡastad" (abhi^ ko^ 7.69) iti | tasya paścimāstisra: phalam | avarabhāgīyaprahāṇarūparāgakṡayasarvasaṃ yojanaparyādāna- parijñā: | kasmād ? ityāha-traidhātukabhāvanāheyapratipakṡatvāditi | @680 dharmajñānasya ṡaṭ parijñā: phalam, yā eva dharmajñānakṡāntijñānānām | anvayajñāna- pakṡasya pañca, yā evānvayakṡāntijñānānām | pakṡagrahaṇena hi kṡāntijñānāni grhyante ||67|| kasmānnaikaikaṃ prahāṇaṃ parijñā vyavasthāpyate ? yasmāt kṡāntiphalaṃ tāvat prahāṇaṃ vyavasthāpyate | anāsravaviyogāpterbhavāgravikalīkrte: | hetudvayasamuddhātāt parijñā, yatraitāni trīṇi kāraṇāni bhavanti tat prahāṇaṃ parijñocyate | prthagjanasya tāvadanā- sravā visaṃyogaprāptirnāsti bhavāgravikalīkaraṇaṃ ceti nāsya prahāṇaṃ parijñākhyāṃ labhate | āryasyāpi yat kṡāntiphalaṃ tāvat prahāṇam | tatra tāvad du:khe'nvayajñānakṡāntāvanāsravā visaṃyogaprāptirasti, na tu bhavāgravikalīkrtam | du:khe'nvayajñāne ubhayamasti, na tu hetudvayasamuddhāta: | samudayadarśanaprahātavyasya sarvatragahetoraprahīṇatvāt | anyeṡu dharmānvaya- jñāneṡu sarvaṃ trayamasti | atastāsvavasthāsu prahāṇaṃ parijñākhyāṃ labhate | jñānaphalaṃ tu prahāṇam | ataśca kāraṇatrayāt parijñākhyāṃ labhate | caturthācca- dhātvatikramāt ||68|| yadā dhātuṃ samatikrāmati | krtsnadhātuvairāgyāt ubhayasaṃyogavisaṃyogapañcamaṃ ------------------- "ṡaṭ tatpakṡasya pañca vā" iti | tayordharmajñānānvayajñānayo: pakṡasya | ṡaṭ pañca ca yathāyogam | pakṡagrahaṇena kṡānti-jñānayorgrahaṇam | yā eva dharmajñāna-kṡāntijñānānāmiti | dharmajñānakṡāntīnāṃ dharmajñānānāṃ ceti samāsa: | dharmajñānānāmiti kāmāvacaradarśanaheyaprahāṇasvabhāvā yathoktāstisra: parijñā: phalam | dharma- jñānānāmiti bhāvanāmārge | du:khasamudayajñānasaṃgrhītānāmekā avarabhāgīyaprahāṇaparijñā | nirodha- mārgasaṃgrhītānāṃ tu tisro'pyavara bhāgīyaprahāṇarūparāgakṡayasarvasaṃyojana paryādānaparijñā: | yā evānyakṡāntijñānānāmiti | anvayajñānakṡāntīnām, anvayajñānānāṃ ca | tāśca rūpārūpyāvacara- darśanaheyaprahāṇasvabhāvā yathoktāstisra: parijñā:, dve ca paścime iti ||67|| kasmānnaikaikaṃ prahāṇamiti | du:khadarśanaheyaprahāṇa-samudayadarśanaheyaprahāṇaṃ vistareṇa yāvad bhāvāgrikasya mrdumrdo: prakārasya prahāṇamiti kasmānna grhyate ? "anāsravaviyogāpte:" iti | anāsravavisaṃyogaprāpterityartha: | "bhavāgravikalīkrte:" iti bhavāgrapradeśaprahāṇādityartha: | "hetudvayasamudghātād" iti | du:khasamudaya- darśanaheyasarvatragahetudvayaprahāṇādityartha: | tatprahāṇaṃ parijñeti | ebhi: kāraṇai: prakrṡṭaṃ tatprahāṇamityatra parijñeti vyavasthāpyata ityabhiprāya: | anyeṡu dharmānvayajñāneṡviti | samudayadharmajñānamārabhya yāvat kṡayajñānamityeteṡu dharmajñānānvayajñāneṡu | jñānaphalaṃ tu prahāṇamiti | bhāvanāmārge taddhi na kṡāntiphalamiti | "dhātvatikramāt" iti | ca-śabdo luptanirdeśa: | dhātvatikramācceti | ata eva vivriyate-caturthācceti | yadā dhātuṃ samatikrāmati | kāmadhātuṃ vā samatikrāmati, tadā parijñākhyāṃ @681 kāraṇamāhurābhidharmikā: | ya: prakāra: prahīṇo yadi tatrānyena tadālambanena kleśena visaṃyukto bhavati | sa tu nānyat ubhayahetusamuddhātāt dhātusamatikramācceti na brūma: ||68|| ka: katibhi: parijñābhi: samanvāgata: ? naikayā pañcabhiryāvad darśanastha: samanvita: | prthagjanastāvannaiva samanvāgata: | āryo'pi darśanamārgastho yāvatsamudayadharma- jñānakṡāntau naiva samanvāgata: | samudayadharmajñāna ekayā samanvāgata: | samudayānvayajñāne dvābhyām, nirodhadharmajñāne tisrbhi:, nirodhānvayajñāne catasrbhi:, mārgadharmajñāne pañcabhi: | bhāvanāstha: puna: ṡaḍbhirekayā vā dvayena vā ||69|| bhāvanāmārgastha: punarāryapudgalo mārgānvayajñāne ṡaḍbhi: parijñābhi: samanvāgato ------------------- labhate-iti vākyaśeṡa: | kasmāt ? krtsnadhātuvairāgyāt | krtsnasya dhātorvairāgyāt, na vikalīkaraṇamātratvāt | tadā hi suṡṭhu prahāṇamityabhiprāya: | ubhayasaṃyogavisaṃyogamiti | ālambyālambakakleśalakṡaṇa: saṃyoga: = ubhayasaṃyoga: | tasmād visaṃyoga: = ubhayasaṃyogavisaṃyoga: | tatpañcamaṃ kāraṇamāhurābhidharmikā: | anena ca kāraṇena prahāṇaṃ parijñetyucyate iti | ya: prakāra: prahīṇa iti | du:khadarśanaprahātavyo yāvanmārgadarśanaprahātavyo bhāvanā- prahātavyaśca | yadi tatra prahīṇe prakāre, anyena tadālambanena kleśena darśanaprahātavyena bhāvanā- prahātavyena visaṃyukto bhavati | evamidamapi pañcamaṃ kāraṇaṃ prahāṇasya parijñāvidhāne āhurapare | sa tu nānyaditi vistara: | sa tūbhasayoga ubhayahetusamuddhātāt du:khadarśanaprahātavyasya samudayadarśanaprahātavyasya ca sarvatragaheto: samuddhātād dhātusamatikramācca nānya: | tathā hi du:khadarśanaprahātavyeṡu prahīṇeṡvapi na tāvadasti hetudvayasamuddhāto yāvattadālambana: samudayadarśana- prahātavya: sarvatragaheturaprahīṇo bhavati | bhāvanāprahātavyeṡu ca prahīṇeṡvapi yāvadaṡṭasu prakāreṡu na tāvad dhātvatikramo'sti, yāvanna navamasyāpi prakārasya prahāṇamityato na punarbrūma: ||68|| naikayeti | vistara:-prthagjanastāvannaiva samanvāgata: | anāsravaṃ visaṃyogaprāptyabhāvāt | āryo'pi darśanamārgastho yāvat samudayadharmajñānakṡāntau | yāvacchabdena du:khadharmānvayajñāna- kṡāntijñāneṡu samudayadharmajñānakṡāntau ca naiva samanvāgata: | hetudvayasyāprahīṇatvāt | samudayadharmajñāna ekayā samanvāgata: | samudayānvayajñānakṡāntāvapyekayaiva samanvāgata ityavagantavyam | samudayānvayajñāne dvābhyām | pūrvoktayā ekayā kāmāvacaradu:khasamudayadarśanaheyaprahāṇaparijñayā, rūpārūpyāvacaradu:khasamudayadarśanaprahāṇaparijñayā ca | nirodhadharmajñānakṡāntāvapi dvābhyāmeva | nirodharmajñāne tisrbhiriti neyam, yāvat pañcabhi: | darśanastha: samanvāgato na ṡaḍbhi:; ṡoḍaśasya kṡaṇasya bhāvanāmārgasaṃgrhītatvāt | mārgānvayajñāne ṡaḍabhiriti | pūrvoktābhiśca rūpārūpyāvacaramārgadarśanaprahāṇaparijñayā ca | nanu ca paścād vakṡyati- @682 yāvat kāmavairāgyaṃ na prāpta: | parihīṇo'pi tata: kāmavairāgyaṃ prāpta: pūrvaṃ paścād vā ekayā avarabhāgīyaprahāṇaparijñayā | arhattvaprāpta ekayaiva sarvasaṃyojanaparyādānaparijñayā | parihīṇo'pi rūpāvacareṇa paryavasthānenaikayā avarabhāgīyaprahāṇaparijñayā | rūpavairāgyaṃ prāpto dvābhyāmavarabhāgīyaprahāṇa- rūparāga-kṡayaparijñābhyām | parihīṇo'pyārūpyāvacareṇa paryavasthānenābhyāmeva ||69|| kiṃ puna: kāraṇamanāgāmyarhatorekaiva parijñā vyavasthāpyate, na bhūyasya: ? yasmāt tāsāṃ saṅkalanaṃ dhātuvairāgyaphalalābhata: | dvābhyāṃ kāraṇābhyāṃ parijñānāṃ saṃkalanaṃ bhavati, ekatvena vyavasthāpanam- dhātuvairāgyāt phalaprāptitaśca | tayoścāvasthayoretadubhayaṃ bhavati | ata: sarvaṃ prahāṇaṃ saṅkalayyaikaparijñocyate | ------------------- "catu:phalavyavasthā tu pañcakāraṇasambhavāt | pūrvatyāgo'nyamārgāpti: kṡayasaṅkalanaṃ phale | jñānāṡṭakasya lābho'tha ṡoḍaśākārabhāvanā |" (abhi^ ko^ 6.53) iti ? bhavati prahāṇasaṅkalanam, na tu parijñāsaṃkalanam-ityavirodha: | yāvat kāmavairāgyaṃ na prāpta iti | yāvacchabdena bhāvanāheyakleśaprathamaprakāraprahāṇe yāvat aṡṭamaprakāraprahāṇe'pi ṡaḍbhireva samanvāgata: | parihīṇo'pi tata iti | kāmavairāgyaparihāṇyā hi tatsaṃkalanavigata: | kāmavairāgyaṃ prāpta: pūrva paścād veti | abhisamayāt pūrvaṃ paścād vā | katham ? laukikena mārgeṇa kāmavītarāgo bhūtvā niyāmamavakrānto mārgānvayajñāne ekayā avarabhāgīyaprahāṇaparijñayā samanvāgata: | yasmādasāvārya: ṡoḍaśakṡaṇaṃ prāpto'nāgāmī eva bhavati, na srota āpanna: sakrdāgāmī vā | pañcāvarabhāgīyaprahāṇāccānāgāmīti paṭhyate | tasmād darśanaheyaprahāṇānāṃ pañcāvarabhāgīya- prahāṇasya ca saṅkalanād ekayaivāvarabhāgīyaprahāṇaparijñayā samanvāgata: | paścād vā abhisamayād ānupūrvīka: kāmavairāgyaprāpta: ekayaivāvarabhāgīyaprahāṇaparijñayā samanvāgata: | arhattvaprāpta ekayaiveti | tadā parijñāsaṃkalanāt | parihīṇo'pi rūpāvacareṇeti viśeṡaṇaṃ kāmāvacareṇa parihāṇau ṡaṭparijñāsamanvāgamaparihārārtham, ārūpyāvacareṇa ca parihāṇau dviparijñāsamanvāgama- parihārārthamiti | rūpavairāgyaṃ prāpto dvābhyāmiti | anāgāmī rūpavītarāga ityartha: | dhātuvairāgyeṇa kasmānna saṅkalanaṃ bhavati ? phalaprāptyabhāvāt | dhātuvairāgyaphalaprāptibhyāṃ samastābhyāṃ kāraṇābhyāṃ parijñāsaṅkalanamiṡyate, na kevalena parihīṇo'pi | ārūpyāvacareṇeti | arhattvaprāptisaṅkalitayoravarabhāgīyaprahāṇarūpa- rāgakṡayaparijñayorārūpyāvacareṇa kleśenārhattvāt parihāṇau punarlābhāt | rūpāvacareṇa tu parihāṇāvekayā samanvāgata: syāt, kāmāvacareṇa ca ṡaḍbhi: samanvāgata: syād ityārūpyāvacaraparyavasthānagrahaṇam ||69|| anāgāmyarhatoriti | kāmavītarāgānāgāmī iha vivakṡita:, rūpavītarāgānāgāmina: parijñādvayasamanvāgamavacanāt | na bhūyasya iti | na bahutarā: | ānupūrvīkasrota āpannatvāditya- @683 atha ka: kati parijñāstyajati ? labhate vā ? ekāṃ dve pañca ṡaṭ kaścijjahātyāpnoti pañca na ||70|| ekāṃ tyajati arhattvāt kāmavairāgyādvā parihīyamāṇa: | dve parijñe tyajatya nāgāmī rūpavītarāga: kāmavairāgyāt parihīyamāṇa: | pañca tyajati vītarāgapūrvī mārgānvaya- jñāne | sa hyavarabhāgīyaprahāṇaparijñālābhe pūrvikā: pañca parijñāstyajati | ṡaṭ parijñāstya- jatyānupūrvīka:; kāmavairāgyāt | lābho'pyevameva | kaścidekāṃ labhate, ya: kaścidapūrvaṃ labhate | kaścid dve, ya: ------------------- bhiprāya: | dvābhyāṃ kāraṇābhyāmiti | vyākhyātam | saṅkalanamiti ko'rtha: ? ekatvena vyavasthāpanamiti yo'rtha: | tayoścāvasthayoriti | kāmavītarāgānāgāmyarhattvāvasthayoretadu- bhayam-dhātuvairāgyaṃ phalaprāptiśceti | ekaparijñocyata iti | rūpāvītarāgasyānāgāmina ekāvarabhāgīyaprahāṇaparijñā arhato'pyekā sarvasaṃyojanaparyādānaparijñeti | "ekāṃ dve" iti vistara: | ekāṃ kaścit jahāti, tyajatītyartha: | kaścit dve, kaścit pañca | kaścit ṡaṭ jahāti āpnoti vā | `kaścidekam, kaścid dve, kaścit ṡaṭ, kaścit pañca āpnoti' ityetannāsti, ata āha-pañca neti | pañca naiva kaścidāpnoti iti sūtrārthanaya: | vrttistu vivriyate-arhattvāt parihīyamāṇo yena kenacit cittena sarvasaṃyojana- paryādānaparijñāmekāṃ tyajati, saṅkalane tasyā ekaikasyā arhattvāvasthāyāmastitvāt | evaṃ kāmavairāgyāt parihīyamāṇo rūpavītarāgo'nāgāmī ekāmevāvarabhāgīyaprahāṇaparijñām | dve parijñe tyajatīti | avarabhāgīyaprahāṇaparijñām, rūparāgakṡayaparijñāṃ ca | ko'sau ? ityāha- anāgāmī rūpavītarāga: kāmavairāgyāt parihīyamāṇa iti | pañca tyajati vītarāgapūrvī mārgānvaya- jñāna iti | abhisamayacitte ṡoḍaśa | sa hyavarabhāgīyaprahāṇaparijñālābhe | laukikamārgaprāptasya tasyānāsravavisaṃyogaprāptyā pūrvīkā: pañca parijñā: | pañcadaśakṡaṇalābhāstyajati | ṡaṡṭhīṃ tu rūpārūpyāvacaramārgadarśanaheyaprahāṇaparijñāṃ na tyajati | kintu dhātuvairāgyaphalalābhato'trāvarabhā- gīyaprahāṇaparijñāyāṃ saṅkaliteti naṡṭarūpeva sā nopanyasyate | ānupūrvīko yo na vītarāgapūrvī kāmavairāgyāt kāraṇāt ṡaṭ tyajati yastraidhātukānāṃ darśanaprahātavyānāṃ prahāṇaparijñā: | lābho'pyevamiti | kaścidekaṃ labhate pañca muktvā | yāvat ṡaṭ labhate | ya: kaścidapūrvaṃ labhata iti | darśanamārgastho bhāvanāmārgastho vā navānāṃ parijñānāṃ yo'pratilabdhapūrvāṃ parilabhate prathamata:, sa tāmekāṃ labhate | bhāvanāmārge'pi hi vītarāgapūrvī darśanamārgānte'varabhāgīya- prahāṇaparijñāmekāṃ labhate | ānupūrvīko'pi kāmavairāgye navame vimuktimārge tāmeva labhate | arhannapyanyāmekāṃ labhata iti | kevalādārūpyavairāgyāt parihīyata iti | nānyavairāgyāditi darśayati | sa hyavarabhāgīyaprahāṇaparijñām, rūparāgakṡayaparijñāṃ ca labhate | kaścit ṡaḍ yo'nā- @684 kevalādārūpyavairāgyāt parihīyate | kaścit ṡaṭ yo'nāgāmiphalāt parihīyate | pañca tu naiva kaścillabhate ||70|| samāpta: parijñāprasaṅga: || abhidharmakośabhāṡye'nuśayanirdeśo nāma pañcamaṃ kośasthānaṃ samāptamiti || ------------------- gāmiphalāt parihīyata iti | ānupūrvīko'nāgāmī | na hi vītarāgapūrviṇa: parihāṇirasti; tadvairāgyasya dvimārgaprāpaṇāt | ata eva ca naiva kaścit pañca labhate | vītarāgapūrviṇo hi yadi parihāṇirabhaviṡyat, sa eva yugapat pañca parijñā alapsyateti ||70|| ācāryayaśomitrakrtāyām abhidharmakośavyākhyāyām anuśayanirdeśo nāma pañcamaṃ kośasthānaṃ samāptam || @685 namo buddhāya ṡaṡṭhaṃ kośasthānam (mārgapudgalanirdeśa:) uktaṃ yathā prahāṇaṃ parijñāṃ labhate | tadapi ca- kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt | darśanaheyā bhāvanāheyāśca kleśā iti vistareṇoktam | tāvidānīṃ darśanabhāvanāmārgau kimanāsravau ? sāsravau ? iti vaktavyam | ata idamucyate- dvividho bhāvanāmārgo darśanākhyastvanāsrava: ||1|| dvividho bhāvanāmārga:-laukika:, lokottaraśca | darśanamārgastu lokottara eva; traidhātukapratipakṡatvāt | navaprakārāṇāṃ darśanaheyānāṃ sakrtprahāṇācca | na hi laukikasya eṡā śaktirasti ||1|| `satyadarśanāt' ityuktam | kānīmāni satyāni ? kati ca ? ------------------- sphuṭārthavyākhyāyām ṡaṡṭhaṃ kośasthānam pañcamasya ṡaṡṭhasya ca kośasthānayo: sambandhamupadarśayannidamanupanyasyati-uktaṃ yathā prahāṇamityādi | yathā prahāṇaṃ parijñā labhata iti | phale hetūpacārāditi vacanāt | tadapi ca "kleśaprahāṇamākhyātam" uktam | katham ? ityāha-"satyadarśanabhāvanād" iti | dvandvaikavadbhāvanirdeśa: | satyānāṃ darśanād bhāvanācca bhāvanāyā iti vā satyadarśanabhāvanāt kāraṇād darśanaheyā bhāvanāheyāśca kleśā iti vistareṇoktam- "daśaitā: sapta saptāṡṭau tridvidrṡṭivivarjitā: | yathākramaṃ prahīyante kāme du:khādidarśanai: | catvāro bhāvanāheyā: ||" (abhi^ ko^ 5.4) ityādinā | satyadarśanaṃ ca darśanamārgeṇa, satyabhāvanaṃ ca bhāvanāmārgeṇetyata idamucyate | tāvidānīṃ darśanabhāvanāmārgau kimanāsravau sāsravāviti | mārganirdeśopanyāsa iti sambandha: | traidhātukapratipakṡatvāditi | darśanamārgasya | laukikatve sati bhavāgrapatipakṡo na syāditi | kiṃ na navaprakārāṇāṃ darśanaheyānāṃ sakrtprahāṇācca | na bhāvanāmārgavat | na hi laukikasyaiṡā śaktirasti | traidhātukaprahāṇe ca prakāraprahāṇe ca | yadi lokottarasya navaprakārasakrtprahāṇe śakti:, bhāvanāheyānāmapi lokottareṇa sakrtprahāṇaprasaṅga: | lokottareṇaiva sakrtprahāṇa- mityavadhāryate | na tu sakrtprahāṇameva lokottareṇeti, ato na tatprasaṅga: | bhāvanāheyā hi kleśā drḍhā:; savastukatvāt | ato lokottareṇāpyeṡāṃ na sakrtprahāṇam ||1|| @686 satyānyuktāni catvāri, kvoktāni ? sāsravānāsravadharmanirdeśe (dra^ abhi^ ko^ pra^ ko^, 4-8 kā^) | "anāsravā mārgasatyam" iti svaśabdena "pratisaṅkhyānirodhī yo visaṃyoga:" iti nirodhasatyam, "du:khaṃ-samudayo loka:" ityatra du:kha samudayasatye | kimeṡa evaiṡāmanukrama: ? netyāha | kiṃ tarhi ? du:khaṃ samudayastathā | nirodhamārga iti, eṡa eṡāmanukrama: | svabhāvastu yathā pūrvamuktastathaivetipradarśanārthastathāśabda: | sa punarayam- eṡāṃ yathā'bhisamayaṃ krama: ||2|| yasya hi satyasyābhisamaya: pūrvastasya pūrvanirdeśa: | itarathā hi pūrvaṃ hetunirdeśo- 'bhaviṡyat, paścāt phalanirdeśa: | keṡāñcidutpattyanukūlā deśanā, yathā smrtyupasthāna- dhyānādīnām | keṡāñcit prarūpaṇānukūlā deśanā, yathā samyakprahāṇānām | na hyeṡa niyamo yat pūrvamutpannānāṃ prahāṇāya chandaṃ janayati, paścādanutpannānāmanutpādāyeti | satyānāṃ tvabhisamayānukūlā deśanā | kiṃ puna: kāraṇamevamevaiṡāṃ satyānāmabhisamaya: ? yatra hi sakto yena ca bādhyate ------------------- itarathā hīti | yadi yathābhisamayaṃ nirdeśo nābhiprīyeta | pūrvaṃ hetunirdeśa: samudaya- satyanirdeśa: | hetūnāṃ loke pūrvaṃ drṡṭatvāt | yathā smrtyupasthānadhyānādīnāmiti | tadyathā smrtyupasthānādīnāmupapattyanukūlā deśanā | kāyasmrtyupasthānaṃ hi pūrvamutpadyate yathaudārikā- lambanata:, sūkṡmaudārikapracārato vā, pūrvottarahetuphalabhāvato vā | tato vedanāsmrtyupasthānam tataścittasmrtyupasthānamityeṡāmupapattyanukūlā deśanā | evaṃ dhyānānām | ādiśabdena vimokṡā- bhibhvāyatanakrtsnāyatanādīnāmapyupapattyanukūlā deśanā | keṡāñcit prarūpaṇānukūleti | pradarśanā- nukūlā | avabodhānukūletyartha: | yathā samyakprahāṇānāmiti | krṡṇaśuklapakṡayo: pratyeka- mutpannānutpannabhedata: | utpannaṃ hi sukhāvabodham, nānutpannam | krṡṇapakṡo vā vineyajanena sukhamava- budhyate | katham ? utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragrhṇāti praṇidadhāti | anutpannānāmanutpādāya chandaṃ janayatīti pūrvavat | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayatīti pūrvavat | utpannānāṃ sthitaye asammoṡatāyai chandaṃ janayatīti pūrvavat | na hyeṡa niyamo yatpūrvamutpannānāṃ prahāṇāya chandaṃ janayatīti | paścādanutpannānāmanutpādāyeti | kiṃ tarhi ? pūrvaṃ cānutpannānāmanutpādāya chandaṃ janayati, paścāccotpannānāṃ prahāṇāyetyudāharaṇam | evaṃ śuklapakṡo'pi yojya: | satyānāṃ tvabhisamayā- nukūleti | hetuphalayo: pūrvamapaścādbhāvena du:khasamudayasatyayo: paścātpūrvanirdeśaprasaṅga iti darśayati | @687 yataśca mokṡaṃ prārthayate, tadevādau vyavacāraṇāvasthāyāṃ du:khasatyaṃ parīkṡyate | paścāt ko'sya heturiti samudayasatyam, ko'sya nirodha iti nirodhasatyam, ko'sya mārga iti mārga- satyam | vyādhiṃ drṡṭvā tannidānakṡayabheṡajānveṡaṇavat | sūtre'pyeṡa eva satyānāṃ drṡṭānto darśita: | katamasmin sūtre ? "caturbhiraṅgai: samanvāgato bhiṡak śalyāpahartā" ityatra | yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṡā tathābhisamayāvasthāyāṃ satyābhisamaya: | pūrvāvedhāt, drṡṭabhūmini:saṅgāśvaprasaraṇavat | abhisamaya iti ko'rtha: ? abhisambodha: | iṇo bodhanārthatvāt | kasmādanāsrava eva, na sāsrava: ? sa hi nirvāṇābhimukha: samyagbodha: | samyagiti tattvena | tatra phalabhūtā upādānaskandhā du:khasatyam | hetubhūtā: samudayasatyam, samudetyasmāditi krtvā | ata eva tayo: phalahetubhāvānnāmato bheda:, na dravyata: | nirodhamārgayostu dravyato'pi | āryasatyānīti sūtra ucyante | ko'syārtha: ? āryāṇāmetāni satyāni tasmādāryasatyānīti sūtra evoktam | kimanyeṡāmetāni mrṡā ? sarveṡāmetāni satyāni; aviparītatvāt | āryaistu yathaitāni tathā drṡṭāni, nānyai: | ata āryāṇāmetāni satyānyucyante, na tvanāryāṇām; viparītadarśanāt | ------------------- yatra hi sakta iti | du:khasatye | yena bādhyata iti tenaivam | yataśca mokṡamiti | tata eva du:khasatyāt | tadevādau prayogāvasthāyām | kasmāt ? ityāha-vyavacāraṇāvasthāyāṃ parīkṡā- vasthāyām | nirvedhabhāgīyāvasthāyāmityartha: | vyādhi drṡṭveti | vyādhirdu:khasatyasyopamānam | tannidānaṃ samudayasatyasya | tatkṡayo nirodhastasya | tadbheṡajaṃ mārgasatyasyopamānam | sūtre'pyeṡa satyānāṃ drṡṭānta iti | vyādhyādisūtre | katham ? "caturbhiraṅgai: samanvāgato bhiṡak śalyāpahartārājārhaśca bhavati rājayogyaśca, rājāṅgatve ca saṃkhyāṃ gacchati | katamaiścaturbhi: ? rābādhakuśalo bhavati ābādhasamutthānakuśala:, ābādhaprahāṇakuśala:, prahīṇasya cābādhasyā- yatyāmanutpādakuśala: | evameva caturbhiraṅgai: samanvāgatastathāgato'rhan samyaksambuddho'nuttaro bhiṡak śalyāpahartetyucyate | katamaiścaturbhi: ? iha bhikṡavastathāgato'rhan samyaksambuddha idaṃ du:khamāryasatyamiti yathābhūtaṃ prajānāti | ayaṃ du:khasamudaya:...ayaṃ du:khanirodha:...iyaṃ du:khanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti" iti | pūrvāvedhāditi | pūrvākṡepāt | drṡṭabhūmini:saṅgāśvaprasaraṇavaditi | yathā bhūmau drṡṭāyāṃ ni:saṅgamaśvasya prasaraṇam, tadvat | aśvadhāvanavaditi kecit paṭhanti | `dhāvi' prakrtyantaraṃ vyācakṡate | iṇo bodhanārthatvaditi | sarvo gatyartho bodhanārtho'pi bhavatīti | dravyato'pītyapiśabdāt nāmato'pīti darśitam | aviparītatvāditi | yasmāt tadāryāṇāmanyeṡāṃ cāviparītam | du:khameva nānyathā | āryaistu yathaitāni satyāni tathā drṡṭāni | du:khasatyaṃ du:khata: anityata: śūnyato'nātmataśca | evaṃ yāvanmārgo mārgata: nyāyata: pratipattito nairyāṇikataśca | nānyairanāryai: evaṃ drṡṭāni | ata āryāṇāmetāni satyānyucyante | na tvanāryāṇāṃ satyānyucyante | kasmāt ? viparītadarśanāt | @688 "yadāryā: sukhata: prāhustat pare du:khato vidu: | yat pare sukhata: prāhustadāryā du:khato vidu: ||" ( ) iti gāthā | dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ityapare ||2|| yadā vedanaikadeśo du:khasvabhāva:, kathaṃ sarve sāsravā: saṃskārā du:khamityucyante ? du:khāstridu:khatāyogād yathāyogamaśeṡata: | manāpā amanāpāśca tadanye caiva sāsravā: ||3|| tisro hi du:khatā:-du:khadu:khatā, vipariṇāmadukhatā, saṃskāradu:khatā ca | tābhiryathāyogamaśeṡata: sarve sāsravā: saṃskārā du:khā: | tatra manāpā vipariṇāmadu:khatayā, amanāpā du:khadu:khatayā | tebhyo'nye saṃskāradu:khatayā | ke punarmanāpā: ? ke'manāpā: ? ke nobhayathā ? tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo'pi saṃskārā manāpādisaṃjñāṃ labhante | sukhāyā hi vedanāyā vipariṇāmena du:khatā | sūtra uktam-"sukhā vedanā ------------------- te hi du:khamadu:khata ityevamādibhirākārairdu:khasatyaṃ paśyanti, samudayamasamudayata ityevamādibhi:, nirodhamanirodhata ityevamādibhi:, mārgamamārgata ityevamādibhiriti | tat pare du:khato viduriti | tadyathā nirodhasatyaṃ vyathante'punarbhavāt prapātādiva bāliśā iti | āryāstu du:khato viduriti upādānaskandhapañcaka: | dve āryāṇā satye iti | du:khasamudayasatye; aviparītadarśanāt | dve ārye | kuśalatayā, anāsravatayā ca | āryāṇāṃ ca satye, aviparītadarśanāt | evamekaśeṡanirdeśāccāryasatye iti bhavati ||2|| yadā vedanaikadeśo du:khasvabhāva iti | vedanāskandhaikadeśo du:khadaurmanasya svabhāva: | "yathāyogamaśeṡata:" iti | manāpā api vipariṇāmadu:khatayā saṃskāradu:kha: tayā ca du:khā | amanāpā du:khadu:khatayā saṃskāradu:khatayā ca | tadanye du:khā: saṃskāradu:khatayaiveti yathāyogārtha: | mana āpnuvantīti manāpā: | puna: sandhikaraṇaṃ cātreti vyākhyātam | tebhyo'nya iti manāpāmanāpebhyo'nya iti | tisro vedanā yathākramamiti | sukhā vedanā, manāpā, du:khā amanāpā, adu:khāsukhā naiva manāpā nāmanāpetyartha: | tadvaśeneti | vedanā veśena | avedanāsvabhāvā api rūpaśabdādayasta- danukūlatvān manāpādisaṃjñāṃ labhante | vipariṇāmena du:khateti | anityatāvipariṇāmenetyartha: | yathoktam- "hā caitraratha hā vāpi hā mandākini hā priye ! ityārttā vilapanto'pi gāṃ patanti divaukasa:" || ( ) @689 utpādasukhā sthitisukhā vipariṇāmadu:khā" iti | du:khāyā: du:khasvabhāvenaiva du:khatā | "du:khā vedanā utpādadu:khā sthitidu:khā" ( ) iti sūtre | adu:khāsukhāvedanāyā: saṃskāreṇaiva du:khatā | "pratyayābhisaṃskaraṇādyadanityaṃ tad du:kham" iti | vedanāvat tadvedanīyā api saṃskārā veditavyā: | du:khameva du:khatā du:khadu:khatā | evaṃ yāvat saṃskārā eva du:khatetyapare | asādhāraṇatvāt manāpāmanāpānāṃ vipariṇāmadu:khadu:khate ukte | sarve tu saṃskārā: saṃskāradu:khatayā du:khā: | tāṃstvāryā eva paśyanti | āha cātra- "ūrṇāpakṡma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhi: | akṡigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍāṃ ca || karatalasadrśo bālo na vetti saṃskāradu:khatāpakṡma | akṡisadrśastu vidvāṃstenaivodvejyate gāḍham" || iti ------------------- iti | du:khasvabhāvenaiveti | upaghātasvabhāvenetyartha: | du:khā vedanā utpādadukhā sthitidu:kheti | nanveṡā arthāpattito vipariṇāmasukhā prāpnoti, tathā ca sati lakṡaṇasaṅkara: syāt ? nedamasyā lakṡaṇam | kiṃ tarhi ? vidūṡaṇārthamayamupadeśa iti | atha vā bhavatveva sātra | yena rūpeṇa vidūṡyate, tadevehāpekṡate iti du:khaiva bhavati | yathā-sukhā vedanā utpādasthitisukhatvāt sukhāpi satī vipariṇāmadu:khatayā du:khetyeva vidūṡyate; vidūṡaṇīyatvenābhiprīyamāṇatvāditi | saṃskāreṇaiva du:khateti | saṃskaraṇenaiva jananenaivetyartha: | yadanityaṃ tad du:kham, yanna niyatasthitaṃ tad du:kham, vinaśyati ca tad du:khamityartha: | tenoktam-pratyayābhisaṃskaraṇāditi | pratyayairabhisaṃskriyate yasmāt | tasmāt tad du:khamiti | vedanāvattadvedanīyā api saṃskārā veditavyā iti | sukhavedanīyānāṃ saṃskārāṇāṃ vipariṇāmena du:khatā | sukhavedanīyā: saṃskārā utpādasukhā: sthitisukhā vipariṇāmadu:khā iti | du:khavedanīyānāṃ saṃskārāṇāṃ du:khavedanīya- svabhāvenaiva du:khatā | du:khavedanīyā: saṃskārā utpādadu:khā sthitidu:khā iti | adu:khāsukha- vedanīyānāṃ saṃskārāṇāṃ saṃskāreṇaiva du:khatā; pratyayābhisaṃskaraṇāt | yadanityaṃ tad du:khamiti | du:khameva du:khatā du:khadu:khatā | yāvaditi vacanāt vipariṇāma eva du:khatā vipariṇāmadu:khatā, saṃskāra eva du:khatā saṃskāradu:khateti vācyam | ayaṃ paryāyo vigraheṇaiva viśiṡṭo nārthena | sa eva hyatrārtho grahītavya: | asādhāraṇatvāditi vistara: | manāpā: saṃskārā asādhāraṇā du:khadu:khatāyā: | atasteṡāmasādhāraṇatvād vipariṇāmadu:khatoktā | amanāpāścā- sādhāraṇā viriṇāmadu:khatāyā: | atasteṡāma sādhāraṇatvād du:khadu:khatokteti | sarve tu manāpādaya: saṃskāradu:khatayā du:khā:; tasyā vyāpinītvāt | yadi sarve'pi tathā du:khā:, kasmāt sarve (vipariṇāmadu:khatayā) na paśyantīti ? ata: āha-tāṃ tvāryā eva paśyanti | nānye | kathamidamupanyasyate ? āha cātreti sarvam | @690 na hi bālānāmāvīcikeṡvapi skandheṡu tathā du:khabuddhi: pravartate, yathāryāṇāṃ bhāvāgrikeṡvapīti | evaṃ tarhi mārge'pi saṃskāradu:khatāprasaṅga: ? saṃskrtatvāt | pratikūlaṃ hi du:khamiti lakṡaṇānna mārgo du:kham | na hi tasyotpāda āryāṇāṃ pratikūla:; sarvadu:kha- kṡayāvāhanāt | yadāpi te nirvāṇaṃ śāntata: paśyanti, tadāpi yadeva du:khato drṡṭaṃ tasyaiva nirodhaṃ śāntata: paśyanti, na mārgasya | yadāpi du:khamapyatrāsti tasmād du:khamevārya- satyamucyate, sukhasyālpatvāt; mudgādibhāve'pi māṡarāśyapadeśavadityeke | ko hi vidvān pariṡekasukhāṇukena gaṇḍasukhamiti vyavasyet ! āha khalvapi- "du:khasya ca hetutvāt du:khaiścānalpakai: samuditatvāt | du:khe ca sati tadiṡṭerdu:khamiti sukhaṃ vyavasyanti" || iti sahaiva tu sukhena sarva bhavamāryā du:khata: paśyanti; saṃskāradu:khataikarasatvāt | ------------------- evaṃ tarhīti | yadi saṃskāradu:khatayā sarve'pi saṃskārā du:khā:, mārge'pi saṃskāra- du:khatāprasaṅga: | saṃskrtatvāt | pratyayajanitatvādityartha: | pratikūlaṃ hi du:khamiti lakṡaṇānmārgo na du:khamiti | kimidamanyadevocyate, pūrvamuktam-pratyayābhisaṃskaraṇāt sarvasaṃskārā anityā: | yaccānityam tad du:khamiti mārgaśca pratyayābhisaṃskrtatvādanitya: | tasmād du:khamiti prasajyeta | yadi hi pratikūlataiva du:khalakṡaṇamiṡyet tatpūrvoktamakṡaṇaṃ syāt; tacced du:khatālakṡaṇam idamalakṡaṇamiti ? naiṡa doṡa: | katham ? yadanityamāryāṇāṃ pratikūlaṃ tad du:khamityaya- matrābhipreto'rtha: | kiṃ cānityamāryāṇāṃ pratikūlam ? yatsāsravaṃ vastu | kasmāt punaranāsravo mārgastathaivānityo'pi na cāryāṇāṃ pratikūla: ? ityata āha-na hi tasyotpāda āryāṇāṃ pratikūla:; sarvadu:khakṡayāvāhanāditi | aviśeṡābhidhāne'pi hi loke viśeṡapratipattirdrṡṭā | tadyathā-gamanād gau:, na ca gamanānmahiṡo'pi gaurbhavati | evaṃ hyarthe niyate gau: (kasmiṃ- cidbhavati) kasmādbhavati ? yasmād gacchatīti | evamihāpi yat sāsravaṃ vastu tatpratikūla- māryāṇām | kasmāt ? anityatvāditi | yadeva du:khato drṡṭamiti | sāsravaṃ vastu | tasyaiva nirodhaṃ śāntata: paśyanti | na mārgasyetyavagantavyam | mudgādibhāve'pi māṡarāśyapadeśavaditi | māṡarāśau mudgamasūrakalāyādisadbhāve'pyalpatvān mudgādīnāṃ māṡarāśiriti loke vyapadeśo drśyate, tadvat | pariṡekasukhāṇukeneti | sukhaṃ ca tadaṇukaṃ ca sukhāṇukam, pariṡekeṇa sukhāṇukaṃ pariṡekasukhāṇukam, tena | āha khalvapīti | bhadantakumāralāta: du:khasantatyām | du:khasya ca hetutvād iti | sukhaṃ du:khasya heturdu:khavedanīyena karmaṇā samprayuktatvāditi | du:khaiścānalpakai: samuditatvāt | yasmāccātibahubhirdu:khai: parasevākrtyādikrtai: samuditaṃ sukhamutpadyate | du:khe ca sati tadiṡṭe: | yasmācca kṡutpipāsādikrte du:khe sati | bhojanapānādikrtaṃ sukhamiṡṭam, nānyathā | ata ebhya: kāraṇebhyo du:khamiti sukhaṃ vyavasyantīti | sahaiva tu sukheneti | tuśabda: pūrvapakṡavyāvartanārtha: | saṃskāradu:khataikarasatvāditi | @691 ato du:khamevāryasatyaṃ vyavasthāpyate, na sukham | kathamidānīṃ sukhasvabhāvāṃ vedanāṃ du:khata: paśyanti ? anityatayā pratikūlatvāt | yathā rūpasaṃjñādīnyapi du:khata: paśyanti | na ca tānyevaṃ du:khāni, yathā du:khā vedaneti | yastu manyate-du:khahetutvāditi | tasyāsau samudayākāra: syānna du:khākāra: | āryāṇāṃ ca rūpārūpyopapattau kathaṃ du:khasaṃjñā pravartate ! na hi teṡāṃ du:khavedanāhetu: skandhā bhavanti | saṃskāradu:khatā ca sūtre kimarthamuktā bhavet ! yadi tarhyanityatvāt du:khata: paśyanti, anityadu:khākārayo: ka: prativiśeṡa: ? udayavyayadharmitvādanityaṃ paśyanti | yathā pratikūlatvād du:kham | anityaṃ tu drśyamānaṃ pratikūlaṃ bhavatītyanityākāro du:khākāramākarṡati | nāstyeva sukhā vedanetyekīyā:, du:khaiva tu sarvā | kathamidaṃ gamyate ? sūtrād, yuktitaśca | kathaṃ tāvat sūtrāt ? uktaṃ hi bhagavatā-"yat kicidveditamidamatra du:khasya" iti, "sukhā vedanā du:khato draṡṭavyā" iti, "du:khe sukhamiti saṃjñā- ------------------- saṃskāradu:khataikaprakāratvāt | kathamidānīṃ sukhasvabhāvāmiti | kathamadu:khasvabhāvāṃ vedanāṃ du:khata: paśyanti | anityatayā pratikūlatvāditi | anityatvāt pratikūlaṃ pratikūlatvād du:khata: paśyantītyartha: | yathā rūpasaṃjñādīnyapīti | yathā rūpasaṃjñāsaṃskāravijñānānyapi du:khata: paśyanti | na ca tānyevaṃ du:khāni | yathā du:khā vedanā | tasyā upaghātakasvabhāvatvāt, teṡāṃ vā tallakṡaṇatvāt | yastu manyata iti | bhadantakumāralāta: | tasya bhadantasyāsau samudayākāra: syānna du:khākāra: | du:khahetuto darśanāt | kiñca-āryāṇāṃ cānāgāmināṃ rūpārūpyopapattau kathaṃ du:khasaṃjñāṃ pravartate | naiva pravartate ityartha: | na hi teṡāmanāgāmināṃ du:khavedanāhetu: du:khāyā vedanāyā hetu: | ke ? skandhā rūpārūpyāvacarā: | kasmānna hetu: ? punardu:khasthānānāgamanāt | saṃskāradu:khatā ca sūtre kimarthamuktā bhavediti | yadi du:khahetutvāt sukhamapi du:khata: paśyanti, yeyaṃ saṃskāradu:khatoktā-`yadanityaṃ tad du:kham' iti, sā kimprayojanā ? du:khahetutvenaiva tatprayojanasiddhe: | du:khahetuvādyāha-yadi tarhīti | yadi yadanityaṃ tad du:khamitya nityatvād du:khata: paśyanti na du:khahetutvādanityadu:khākārayo: ka: prativiśeṡa: | atrācārya āha-udayavyayadharmitvāditi vistara: | yathā pratikūlatvād du:kham tathā tatpratipādayannāha-anityaṃ tu drśyamānaṃ pratikūlaṃ bhavatītyanityākāro du:khākāra- mākarṡatīti | taduktaṃ bhavati-yadidamuktaṃ `yadanityam tad du:kham' iti, nākāraikatvādevamuktam; api tvanityaṃ tat sukhaṃ paśyatāṃ pratikūlaṃ bhavati | pratikūlatvād du:khata: paśyantīti | ekīyā iti | bhadanta śrīlātādaya: | idamatra du:khasyeti | idamatra du:khasya lakṡaṇa- mityartha: | sukhāṃ vedanā du:khato draṡṭavyeti | aparaṃ sūtrapadam | śītoṡṇodaya iti | ādiśabdenāmla- @692 viparyāsa:" iti | evaṃ tāvat sūtrāt | kathaṃ yuktita: ? sukhahetvavyavasthānāt | ya eva hi kecit pānabhojanaśītoṡṇādaya iṡyante sukhahetava:, ta evātyupayuktā akālopayuktāśca punardu:khahetava: sampadyante | na ca yuktā sukhohetuvrddhyā samena vā'nyasmin kāle du:khotpattirityādita eva te du:khahetava:, na sukhasya | ante tu tad du:khaṃ vrddhimāpannaṃ vyaktimāpadyata iti | evamīryāpathavikalpe'pi vaktavyam | du:khapratikāre ca sukha- buddherdu:khavikalpe ca | na hi tāvat sukhamiti vedyate kiñcid yāvanna du:khāntareṇopadruto bhavati kṡutpipāsāśītoṡṇaśramakāmarāgaprabhaveṇa | tasmāt pratīkāra evāviduṡāṃ sukhabuddhi:, na sukhe du:khavikalpe ca bālā: sukhabuddhimutpādayanti, yathā-aṃśādaṃśaṃ bhāraṃ sañcārayanta: | tasmānnāstyeva sukhamiti | astyevetyābhidhārmikā: | eṡa eva ca nyāya: | kathaṃ krtvā ? idaṃ hi tāvadayaṃ praṡṭavya: sukhāpavādī-kimidaṃ du:khaṃ nām, yad bādhanātmakaṃ cet, kathamiti vaktavyam ? upaghātakaṃ cet, anugrāhakaṃ sukhamiti siddham | anabhipretaṃ cet, abhipretaṃ sukhamiti siddham | tadeva hyabhipretaṃ punarabhipretaṃ bhavatyāryāṇāṃ naivālpakāle | tasmādaniṡpanna- madhipretatvaṃ cet ? na; anyathā'nabhipretatvāt | yā hi vedanā svena lakṡaṇenābhipretā, nāsau punastenaiva jātvanabhipretā bhavati ! tathā hyenāmākārāntareṇa vidūṡayantyāryā:, pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ ca, yenāna- bhipretā bhavati | na tu khalu svalakṡaṇākāreṇa | yadi cāsau svenātmanānabhipretā bhavennaiva tasyāṃ kasyacidrāgo bhaved; yato vairāgyārthamākārāntareṇāpi doṡavatīṃ paśyeyu: | tasmādastyeva svalakṡaṇata: sukhā vedanā || ------------------- madhurādayo grhyante | atyupayuktā atiparibhuktā: | akālopayuktāśceti | tadyathā śītā hemante, uṡṇā grīṡme | samena veti | sukhahetunā | evamīryāpathāvikalpe'pi vaktavyamiti | ya eva hi śayanādaya iṡyante sukhahetava: ta eveti sarvaṃ yāvad vyaktimāpadayanta iti vaktavyam | du:kha- pratīkāre ca sukhabuddhe: | kim ? nāsti sukhā vedaneti prakrtam | du:khavikalpe ca | kim ? sukhabuddhe: | tathaiva nāsti sukhā vedaneti | du:khapratīkāre sukhabuddhiṃ pratipādayannāha-na hi tāvatsukhamiti vistara: | du:khavikalpeneti pratipādayannāha-du:khavikalpe ca bālā iti vistara: | aṃśādaṃśaṃkṡaraṃ sañcārayanto bhāravāhakā du:kha evāvasthite bhārātikrāmaṇe sukhamiti buddhimutpādayanti | eṡa eva ca nyāya iti | ācāra: | anabhipretaṃ bhavatyāryāṇāmiti kāmasukham | anyathānabhipretatvāditi | pramodapadatvādīnākārāntareṇa | tadartha darśayannāha-yā hi vedaneti vistara: | pramādapadamiti | kuśalapracyutikāraṇamityartha: | mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ ca | samanantaradu:khotpādinīmadu:khāsukhotpādinīṃ cetyartha: | nyūnarūpatvamāpannāmiti vā | anityāṃ ca vināśinīṃ cetyartha: | na tu khalu svalakṡaṇākāreṇeti | anugrāhakasvalakṡaṇākāreṇa āryāṇāmapi hi sukhavedanānugrāhakebhyo visaṃvāda: | yadi cāsau sukhā vedanā svenātmanānugrāhakātmanānabhipretā @693 yattu bhagavatoktam-"yat kiñcidveditamidamatra du:khasya" iti tadbhagavataiva nītārtham-"saṃskārānityatāmānanda mayā sandhāya bhāṡitaṃ saṃskāravipariṇāmatāṃ ca, yat kiñcidveditamidamatra du:khasya" iti, ato na du:khadu:khatāṃ sandhāyaitaduktamiti siddhaṃ bhavati | yadi ca svabhāvata eva sarvaṃ veditavyaṃ du:khamabhaviṡyata, kimarthamāryānanda evaṃ bhagavantamaprakṡyat-"tisra ime vedanā uktā bhagavatā sukhā du:khā'du:khāsukhā ca | uktaṃ cedaṃ bhagavatā-yat kiñcidveditamidamatra du:khasya iti | kiṃ nu sandhāya bhagavatā bhāṡitam-yatkiñcidveditamidamatra du:khasya' iti | evaṃ hi so'prakṡyat- `kiṃ nu sandhāya bhagavatā bhāṡitaṃ tisro vedanā:' iti | bhagavānapi caivaṃ vyākariṡyat- `idaṃ mayā sandhāya bhāṡitaṃ tisro vedanā:' iti, na tvevamāha | tasmāt santyeva svabhāva- tastisro vedanā: | `idaṃ tu sandhāya mayā bhāṡitaṃ yatkiñcidveditamidamatra du:khasya' ityābhiprāyakametadvākyaṃ darśayati | yadapyuktam-"sukhā vedanā du:kheti draṡṭavyā" iti | ubhayaṃ tasyāmasti | sukhatvaṃ ca svabhāvato manāpatvād, du:khatvaṃ ca paryāyato vipariṇāmānityadharmitvāt | sā tu sukhato drśyamānā bandhāya kalpate, tadāsvādanāt | du:khato drśyamānā mokṡāya kalpate, tadvairāgyāditi | yathā drśyamānā kalpate tathaināṃ draṡṭumājñāpayanti buddhā: | kathamidaṃ gamyate-svabhāvata: sā sukheti ? yadāha- "saṃskārānityatāṃ jñātvā atho vipariṇāmatām | vedanā du:khata: proktā sambuddhena prajānatā ||" iti ( ) | yadapi coktam-"du:khe sukhamiti saṃjñāviparyāsa:" iti ? ābhiprāyika ------------------- bhavet naiva tasyāṃ sukhāyāṃ vedanāyāṃ kasyacidrāgo bhavet | du:khavedanāvadityabhiprāya: | yato vairāgyārthamiti | yata: kāraṇāt vairāgyārthamākārāntareṇāpi doṡavatīṃ paśyeyu: | anyathānāyāsenaiva rāgabhāvasiddhe: vairāgyārthaṃ prayatno'narthaka: syāt | uktaṃ cedaṃ bhagavateti | sthavirānandavacanamevaitat sūtrapadam | evaṃ hi so'prakṡyaditi | yatkiñcidveditam | idamatra du:khasyeti etadayuktarūpaṃ vacanamiti paśyan sthavirānandastadeva prṡṭavān | yatkiñcidveditamidamatra du:khasyeti viruddhameveti krtvā | yadi tu tisro vedanā ityetada- yuktarūpamadrakṡyat, tadevāprakṡyat, kiṃ nu sandhāya bhagavatā bhāṡitaṃ tisro vedanā ityetad viruddha- meveti krtvā | bhagavānapi caivaṃ vyākariṡyadidaṃ mayā sandhāya bhāṡitaṃ tisro vedanā iti | na tvevaṃ vyākariṡyat | saṃskārānityatāmānanda sandhāya mayā bhāṡitam | saṃskāravipariṇāmatām | yatkiñcid veditamidamatra du:khasyeti | na tvevamāha | punaśca tisrṇāṃ vedanānāṃ vacanāt tasmāt santyeva svabhāvatastisro vedanā: | idaṃ tu sandhāya mayā bhāṡitaṃ yatkiñcid veditamidamatra du:khasyeti vacanā dābhiprāyikametadvākyaṃ darśayati bhagavān | yatkiñcid veditamatra du:khasyeti saṃskāravipariṇāmatābhiprāyāt | vipariṇāmānityadharmitvāditi | vipariṇāmadharmitvādanitya- @694 eṡa nirdeśa: | lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṡūpapattau ca | tatra sukhāṃ vedanāṃ paryāyeṇa du:khā satīmekāntasukhāṃ paśyato viparyāsa: | evamupapattim | tasmānnāta: sukha- vedanā'bhāvasiddhi: | yadi tu svabhāvata eva sarvaṃ veditaṃ du:khamabhaviṡyata, `tisro vedanā:' iti vacane ko guṇo'bhaviṡyat | lokānuvrttyeti cet na ? sarvaveditadu:khatvasya saṃskāra- vipariṇāmānityatāṃ sandhāyabhāṡitavacanāt, yathābhūtavacanācca | "yacca sukhendriyaṃ yacca saumanasyendriyaṃ sukhaiṡā vedanā draṡṭavyā" iti vistareṇoktvā "yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyak prajñayā drṡṭāni, trīṇi cāsya saṃyojanāni prahīṇāni bhavanti" ityevamādi | loko'pi ca kathaṃ du:khāṃ vedanāṃ trividhāṃ vyavasyet | mrdvadhimātramadhyāsu yathākramaṃ sukhādibuddhiriti cet ? na; sukhasyāpi trividhatvāt mrdvādiṡu du:kheṡvadhimātrādisukhabuddhi: syāt | yadā ca gandharasaspraṡṭavyaviśeṡajaṃ sukhaṃ ------------------- dharmitvācca | vipariṇāma: punaranyathātvam | kāmaguṇā iti | iṡṭānāṃ rūpaśabdagandhara- saspraṡṭavyānāmiyaṃ saṃjñā | upapatterapīṡṭasya janmana: saṃjñā | evamupapattimalpasukhāṃ bahudu:khāmekānta- sukhāṃ paśyato viparyāsa: | lokānuvrttyeti cet | atha mataṃ lokasya vedanāṃ vyavasyato'nuvrttyā tisro vedanā iti vacanam | tanna bhavati | sarvaveditadu:khatvasya sandhāya bhāṡitamiti bhagavato vacanāt | "saṃskārānityatāmānanda mayā sandhāya bhāṡitaṃ saṃskāravipariṇāmatām | yatkiñcid vedita- midamatra du:khasya" iti | ato na lokānuvrttyā tisro vedanā iti vacanam, kiṃ tarhi ? svalakṡaṇato nidhāryetyabhiprāya: | yathābhūtavacanācca | na lokānuvrttyā tisro vedanā iti vacanam | kathamityāha-yacca sukhendriyaṃ yacca saumanasyendriyam, sukhaiṡā vedanā draṡṭavyeti | vistareṇo- ktveti | "yacca du:khendriyaṃ yacca daurmanasyendriyam, du:khaiṡā vedanā | yadupekṡendriyam, adu:khā- sukhaiṡā vedanā" ityevamādinā vistareṇoktvā yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyakprajñayā drṡṭānīti | idamatra vedanātrayasadbhāve jñāpakam | yathābhūtamiti | adhyāropāpavādābhāvāt | loko'pi ca kathaṃ du:khāṃ vedanāṃ trividhāṃ du:khāmadu:khāsukhāṃ vyavasyed; du:khasvābhāvyena du:khavyavasāyasyaiva prāpte: | mrdvadhimātramadhyāsviti vistara: | atha matam-mrduni du:khe sukhabuddhi:, adhimātre du:khabuddhi:, madhya adu:khāsukhabuddhiriti | atra brūma:-sukhasyāpi trividhatvāditi vistara: | mrdumadhyādhimātrabhedena mrdvādiṡu du:kheṡu mrdumadhyādhimātreṡu | adhimātrādisukhabuddhi: syādadhimātramadhyamamrdu: sukhabuddhi: syādityartha: | katham ? mrduni du:khe adhimātrasukhabuddhi: | madhye madhyasukhabuddhi: | adhimātre mrdusukhabuddhiriti | na cādhimātre du:khe mrdusukhabuddhiryuktā, kiṃ kāraṇam ? adhimātrameva tad dukhaṃ na syād, yadi tatra mrdusukhabuddhi: syāt | mrduni ca du:khe yadyadhimātrasukhabuddhi:, kathaṃ tasya du:khasya mrdutvam ! na hi tathā vyaktasyānubhavasya mrdutvaṃ yujyata iti | adu:khāsukhānantaraṃ sukhānubhavaṃ paśyannāha-yadā gandharasaspraṡṭavyaviśeṡajamiti | madhyaṃ hi du:khamadu:khāsukhaṃ bhavatām, na mrduprakāram | ato @695 vedayate, tadā katamad du:khaṃ mrdubhūtam, yatrāsya sukhabuddhirbhavati | anutpannaviṡṭe ca tasmin mrduni du:khe sutarāṃ sukhabuddhi: syāt; aśeṡadu:khāpagamāt | evaṃ kāmasukhasammukhībhāve'pi vaktavyam | kathaṃ ca nāmaitad yokṡyate yanmrduni vedite suvyaktastīvro'nubhavo grhyate, madhye punaravyakta iti | triṡu ca dhyāneṡu sukhavacanāt mrdu du:khaṃ syāt | ūrdhvamadu:khasukha- vacanānmadhyaṃ du:khamiti na yujyate mrdvādiṡvadu:kheṡu sukhādivedanāvyavasthānam | uktaṃ ca bhagavatā-"rūpaṃ cenmahānāman ekāntadu:khamabhaviṡyanna sukhaṃ na sukhānugatam" ityevamādi | tasmādapyasti kiñcit sukham | evaṃ tāvanna sūtrāt sukhavedanā'bhāva: sidhyati | yat puna: sukhahetvavyavasthānādityuktam, hetvaparijñānādidamucyate | āśraya- ------------------- vaktavyam-tadā katamad du:khaṃ mrdubhūtaṃ yatrāsya sukhabuddhirbhavatīti | viṡayabalādeva hi tat sukhamutpadyate | mrdudu:khasamanantarapratyayabalādadhimātradu:kha samanantarapratyayabalādveti | kiṃ ca- yadi mrduni du:khe sukhabuddhiriti manyase, anutpannavinaṡṭe ca tasmin mrduni du:kha iti | anutpanne vinaṡṭe ca tasmin mrduni du:khe | sutarāṃ sukhabuddhi: syāt; aśeṡadu:khāpagamāt | yasmādaśeṡaṃ du:khamapagatam, saśeṡāpagate'pi hi du:khe sukhabuddhimicchasi, kimaṅgāśeṡāpagata ityabhiprāya: | evaṃ kāmasukhasammukhībhāve'pi | yathā gandharasaspraṡṭavyaviśeṡajaṃ sukhamuktam, evaṃ kāmasukhasammukhībhāve'pi vaktavyam | katham ? mrduni rāgadu:khe kāmasukhabuddhirbhavati, anutpanne vinaṡṭe ca tasmin rāgadu:khe sutarāṃ kāmasukhaṃ syāt | na caivaṃ drṡṭamiti | kathaṃ ca nāmeti vistara: | kathaṃ ca nāmaitadyokṡyate | yanmrduni vedite | yanmrduni du:kha ityartha: | tīvrānubhavo grhyata iti | vaktavyam sukhaṃ grhyate | madhye punaravyakta iti | madhyadu:khe adu:khāsukhā vedanā grhyate ityartha: | mrduni du:khe tenāvyaktena bhavitavyamityabhiprāya: | triṡu ceti vistara: | triṡu ca dhyāneṡu prathamadvitīyatrtīyeṡu sukhavacanāt | sukhā vedanā tatreti sūtre vacanāt | mrdu du:khaṃ syāt | kiṃ kāraṇam ? mrduni du:khe sukhabuddhiriti tavābhiprāyāt | ūrdhvaṃ caturthe dhyāne ārūpyeṡu cādu:khāsukhavacanāt sūtre | madhyaṃ du:khaṃ syāt | kasmāt ? madhye du:khe adu:khāsukhamiti tavaivābhiprāyāt | ityato na yujyate mrdvādiṡvadu:kheṡu sukhādivedanāvyavasthānam | kathaṃ hi nāmādhodhyāneṡu mrdu du:kham ūrdhve punarmadhyamiti yujyate | rūpaṃ cenmahānāmanniti | "rūpaṃ cenmahānāmannekāntadu:khamabhaviṡyat na sukhaṃ na sukhānugataṃ na saumanasyaṃ na saumanasyānugataṃ na sukhaveditaṃ heturapi prajñāyate rūpe saṃrāgāya | yasmāt tarhi asti rūpaṃ sukhānugataṃ pūrvavadato rūpe hetu: prajñāyate yaduta saṃrāgāya" iti | sukhahetvavyavasthānāditi | atra brūma:-yadi sukhahetvavyavasthānānna sukhamasti va:, dukhamapyasat syāt; du:khahetvavyavasthānāt | api ca vyavasthita eva sukhahetu: katham ? ityāha-āśrayaviśeṡāpekṡo hīti vistara: | yadi hi kevala eva viṡayo hetu: syāt @696 viśeṡāpekṡo hi viṡaya: sukhaheturvā bhavati, du:khaheturvā | na kevalo viṡaya: | sa yāṃ kāmavasthāṃ prāpya sukhaheturbhavati na tāṃ puna: prāpya kadācinna bhavatīti vyavasthita eva sukhahetu: | tadyathā-sa evāgni: pākyabhūtaviśeṡāpekṡa: svādupākaheturbhavati sa evāsvāda- pākahetu:, na tu yāṃ pākyabhūtāvasthāṃ prāpya svādupākahetustāṃ puna: prāpya na heturityeṡa drṡṭānta: | dhyāneṡu ca kathaṃ na vyavasthita: sukhahetu: | yattu puna: du:khapratīkāre sukhabuddhirityuktam, tatra vihita: pratīkāra: | yadā gandhādiviśeṡajaṃ sukhaṃ vedayate tadā kasya pratīkāreṡu sukhabuddhirbhavati | anutpannavinaṡṭe ca tasmin du:khe sutarāṃ sukhabuddhi: syāt | dhyānaje sukhe ka: kasya pratīkāra ityevamādi | bhāvasañcāre'pi cāvasthāntarajaṃ sukhamevotpadyate | yāvadasau tādrśī kāyāvasthā nāntardhīyate | anyathā hi paścād bhūyasī sukhabuddhi: syāt | evaṃ śrāntasyeryāpathavikalpeṡu veditavyam | "ante kuto du:khabuddhirāmbho yadi nādita:" iti cet ? kāyapariṇāma- viśeṡānmadyādīnāmante mādhuryaśuktatāvat | tasmādastyeva sukhā vedaneti siddham | tridu:kha- tāyogād vā sarva sāsravaṃ du:khamiti | ------------------- syādevāvyavasthito hetu:, na tu kevalo viṡayo hetu: | yasmādāśrayaviśeṡo'pi heturiti | sa evāgniriti | tadyathā-sa evāgni: pākyabhūtaviśeṡa īṡatpakvāvasthe taṇḍulasamūhe svādupāka- heturbhavati; abhimataudanapākahetutvāt | sa evāsvādupākahetu: | taddāhahetutvādityartha: | na tu yāṃ pākyabhūtāvasthāṃ prāpya svādupākaheturāsīt, tāṃ puna: prāpya paśyanna hetu: svādupākasya tādrśasyetyartha: | eṡa drṡṭānta: tasya pūrvoktasya dārṡṭāntikasyārthasya | dhyāneṡu ca kathaṃ ca vyavasthita: sukhaheturiti | na hi tadeva dhyānaṃ prathamaṃ yāvat trtīyaṃ cirakālamapi samāpannānāṃ du:khaheturbhavatīti | dhyānaje ca sukhe kasya pratīkāra iti | na hi dhyāneṡu du:khamastīti | ādiśabdenedamapi vaktavyam-yadi du:khapratīkāreṡu sukhabuddhi: syāt | "rūpaṃ cenmahā- nāmannekāntadu:khamabhaviṡyat, na sukhaṃ na sukhānugatam" ityevamādi noktaṃ syāditi | sukha- mevotpadyata iti | sukhaiva sā vedanotpadyate | na sā du:khā vedanā sukhatvena kalpiteti | yāvadasau tādrśī kāyāvastheti | sukhotpattyanukūlā | anyathā hi yadyavasthāntarajaṃ sukhameva notpadyate yāvadasau tādrśī kāyāvasthā nāntardhīyate | anyathā paścād bhūyasī sukhabuddhi: syāt | ante kuta iti vistara: | atha matam-pānabhojanādyante kuto du:khabuddhi: syāt yadi tasyāditastatprārambho nāsīditi | atra brūma:-kāyapariṇāmaviśeṡāt | kāyasya tādrśa: pariṇāmaviśeṡa: paścādutpadyate pānādyāsevanāt yatsukhotpattyavasthāyāṃ du:khaṃ notpadyate, ante tūtpadyata iti | kimiva ? ityāha-madyādīnāmante mādhuryaśuktatāvaditi | yathā madyakṡīrādīnāṃ tādrśa: paścātpariṇāmaviśeṡo bhavati yatpūrvaṃ madhuratāvasthāyāṃ mādhuryasyāvidyamānā śuktatā amlatā ante utpadyate | atha vā-yathā madyādīnāṃ pariṇāmaviśeṡān mādhuryameṡāmādau bhavati, @697 yattu samudayasatyaṃ tadevocyate | idamutsūtram, sūtre hi trṡṇaivoktā ? prādhānyādasau sūtra uktā, anye'pi tu samudaya: | kathamidaṃ pratyetavyam ? anyatrānyasyāpi vacanāt | uktaṃ hi bhagavatā- "karma ca trṡṇā ca atho avidyā saṃskārāṇāṃ heturabhisamparāye" iti | punaścoktam-"pañca bījajātānīti sopādanasya vijñānasyaitadadhivacanam | prthivīdhāturiti catasrṇāṃ vijñānasthitīnāmetadadhivacanam" iti | tasmādābhiprāyika: sūtreṡu nirdeśa: | lākṡaṇikastvabhidharme | api tvabhinirvrttihetuṃ bruvatā samudayasatyaṃ trṡṇaivoktā | upapattyabhinirvrttihetuṃ sahetukaṃ bruvatā gāthāyāṃ karma ca trṡṇā cāvidyoktā | "karmaheturupapattaye, trṡṇā- heturabhinirvrttaye" iti sūtrāt | sahetusapratyasanidānasūtre krameṇa vā bījakṡetrabhāvaṃ pratipādayatā vijñānādayo'pyuktā: | ------------------- āmlaṃ vā; taccikitsauṡadhakrtāt pariṇāmaviśeṡānmādhurya bhavati | pariṇāmaviśeṡādeva ca paścācchuktatā | mādhuryamiha sukhasyodāharaṇam, śuktatā du:khasyeti | yattu samudayasatyam tadevocyata iti | hetubhūtā: samudayasatyamiti vacanāt | prathame vā kośasthāne "du:khaṃ samudayo loka:" (abhi^ ko^ 1.8) iti vacanāt | sūtre hi trṡṇaivokteti | "samudayasatyaṃ katamat ? yāsau trṡṇā nandīrāgasahagatā tatra tatrābhinandinī" ti | vaibhāṡika āha-prādhānyāditi | anyatrānyasyāpi vacanāt | anyatra sūtre anyasyāpi karmāvidyā- dervacanādanye'pi samudaya iti | abhisamparāye | āyatyāṃ paraloka ityartha: | punaścoktam | anyatra sūtre-"yataśca bhikṡava: pañca bījajātānyakhaṇḍāni acchidrāṇi apūtīni avātātapahatāni navāni sārāṇi sukhaśayitāni | prthivīdhātuśca bhavatyabdhātuśca | evaṃ tāni bījāni vrddhiṃ virūḍhiṃ vipulatāmāpadyante | iti hi bhikṡava upameyaṃ krtā yāvadevāsyārthasya vijñaptaya: "itīmaṃ drṡṭāntamupanyasyedamuktam-"pañca bījajātānīti bhikṡava: sopādānasya vijñānasyaitadadhivacanam | prthivīdhāturiti catasrṇāṃ vijñānasthitīnāmeta- dadhivacanam" iti | bījaṃ punarhetu: | yaśca hetu: sa samudaya: | vijñānasthito'pi pratiṡṭhāhetu: | tasmāditi | yata: karmādīnāmapi hetutvavacanāt samudayasatyatvaṃ siddham, tasmādābhiprāyika: | abhiprāye bhava:, abhiprāyeṇa vā dīvyatītyābhiprāyika: sūtre nirdeśa: | trṡṇādhikrtaṃ pudgala- madhikrtya krta ityabhiprāya: | lākṡaṇikastvabhidharme | lakṡaṇe bhavo lākṡaṇiko nirdeśo'bhidharme; `sarvaṃ sāsravaṃ vastu samudaya:' iti sāsravasya skandhapañcakasya samudayasatyatvalakṡaṇayogāt | sa eva vaibhāṡikastrṡṇādīnāmābhiprāyikaṃ samudayasatyatvaṃ vivakṡurāha-api tviti vistareṇa | abhinirvrttihetuṃ bruvatā samudayasatyaṃ trṡṇaivoktā sūtre | upapattyanirvrttihetuṃ sahetukaṃ bruvatā yāvat karma ca trṡṇā cāvidyā coktā | upapattihetu: karma | abhinirvrttihetustrṡṇā @698 kā punarupapatti: ? kā cābhinirvrtti: ? dhātugatiyonyādiprakārabhedenātma- bhāvasyopapadanamupapatti: | abhedena punarbhavapratisandhānamabhinirvrtti: | tayoryathākramaṃ karma ca bhavatrṡṇā ca hetu: | tadyathā-bījaṃ śāliyavādijātiprakārabhedenāṅkuropapādanasya hetu: | āpa: punarabhedena sarvāṅkuraprarohamātrasya-ityeva drṡṭānta: | trṡṇā abhinirvrttiheturiti kātra yukti: ? 1. vītatrṡṇasya janmābhāvāt | ubhaye'pi mriyante satrṡṇā vītatrṡṇāśca | satrṡṇā eva jātā drśyante, na vītatrṡṇā iti; vinā trṡṇayā janmābhāvāt | bhavasyābhinirvrttau trṡṇāhetuṃ pratīma: | 2. santati- nāmanācca | yatra ca satrṡṇā cittasantati: tatrābhīkṡṇaṃ cittasantatiṃ namantīṃ paśyāma: | tasmāt punarbhave'pyevamiti vyavasyāma: | na cātmabhāva evaṃ kenacidāgrhīto yathā ------------------- bhaveṡu | tayo: punastaddhetvo: karmatrṡṇayoravidyā heturityāha | kathametad gamyate-gāthāyāmupa- pattihetu: karmābhinirvrttihetustrṡṇeti ? karma heturupapattaye trṡṇā heturabhinirvrttaya iti sūtrāt | sūtrāntare vacanāditi | sahetusapratyaya iti vistara: | atra sūtre krameṇa vā | kāraṇaparamparā kramaṇena vā | gāthāyāmeṡa nirdeśa: | karmatrṡṇāvidyā saṃskārāṇāṃ cakṡurādīnāṃ heturabhisamparāya iti | tadetaduktaṃ bhavati-karma heturupapattaya iti | ato vā sūtrāt, sahetusapratyayakarmasūtrādvā ayamīdrśa: gāthārtha iti | "kathaṃ cakṡurbhikṡava: sahetu sapratyayaṃ sanidānam ? kaśca bhikṡava: cakṡuṡo hetu: ? ka: pratyaya: ? kiṃ nidānam ? cakṡuṡo bhikṡava: karma hetu:, karma pratyaya:, karma nidānam | karmāpi bhikṡava: sahetu sapratyayaṃ sanidānam | kaśca bhikṡava: karmaṇo hetu: ? ka: pratyaya: ? kiṃ nidānam ? karmaṇo bhikṡavastrṡṇā hetu:, trṡṇā pratyaya:, trṡṇā nidānam | trṡṇā bhikṡava: sahetukā sapratyayā sanidānā | kaśca bhikṡavastrṡṇāyā hetu: ? ka: pratyaya: ? kiṃ nidānam ? trṡṇāyā bhikṡavo'vidyā hetu:, avidyā pratyaya:, avidyā nidānam | avidyāpi bhikṡava: sahetukā sapratyayā sanidānā | kaśca bhikṡavo'vidyāyā hetu: ? ka: pratyaya: ? kiṃ nidānam ? avidyāyā bhikṡava ayoniśomanaskāro hetu:, ayoniśomanaskāra: pratyaya:, ayoniśo- manaskāro nidānam" ( ) iti | bījakṡetrabhāvanaṃ pratipādayatā vijñānādayo'pyuktā: | vijñānaṃ bījam | tasya kṡetraṃ vedanādaya: skandhā: | te'pyuktā: samudayasatyam | na kevalaṃ trṡṇādaya ityābhiprayika: sūtre nirdeśa iti sādhitam | sarvasya ca du:khasya lākṡaṇikaṃ samudayabhāva iti | yonyādiprakārabhedeneti | ādiśabdena jātistrīpuruṡādiprakārabhedeneti grhyate | abhedeneti | dhātugatiyonyādīnām | tayoryathākramamiti | upapatte: karma heturabhinirvrttestrṡṇeti | tadyathā bījamiti vistara: | śālibījaṃ śālyaṅkuropapādanasya hetu:, yavabījaṃ yavāṅkuropapādanasyetyādi | āpa: punarabhedena | yathā śālyaṅkuraprarohasya hetu: | evaṃ yavāṅkurasyāpītyādi | atastā: sarvāṅkuraprarohamātrasya heturiti | vinā trṡṇayā janmābhāvāditi | atra sādhanam-`heturjanmana- strṡṇā: tadbhāvābhāvabhāvyabhāvitvāt | tadyathā bījamaṅkurasya' | santatināmanācceti | asyārthaṃ vivrṇvannāha-yatra ca satrṡṇeti vistara: | yatra viṡaye rūpādau satrṡṇā | kā ? cittasantati: | @699 trṡṇayā | śuṡkamasūropasnānalepāṅgavat | na cānyo heturevamanuṡakto yathātmasneha ityeṡā yukti: ||3|| catvāryapi satyānyuktāni bhagavatā, dve api satye-saṃvrtisatyaṃ paramārthasatyaṃ ca | tayo: kiṃ lakṡaṇam ? yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat | ghaṭāmbuvat saṃvrtisat, paramārthasadanyathā ||4|| yasminnavayavaśo bhinne na tadbuddhirbhavati tat saṃvrtisat | tadyathā-ghaṭa: | tatra hi kapālaśo bhinne ghaṭabuddhirna bhavati | yatra cānyānapohya dharmān buddhyā tadbuddhirna bhavati, taccāpi saṃvrtisad veditavyam | tadyathā-ambu | tatra hi buddhyā rūpādīna- dharmānapohyāmbubuddhirna bhavati | teṡveva tu saṃvrtisaṃjñā krteti saṃvrtivaśāt ghaṭaścāmbu cāstīti bruvanta: satyamevāhurna mrṡā-ityet saṃvrtisatyam | ato'nyathā paramārthasatyam | tatra bhinne'pi tadbuddhirbhavatyeva | anyadharmāpohe'pi buddhyā tat paramārthasat tadyathā-rūpam | tatra hi paramāṇubhinne vastuni rasārhānapi ca dharmānapohya buddhyā rūpasya svabhāve buddhirbhavatyeva | evaṃ vedanādayo'pi draṡṭavyā: | etat paramārthena bhāvāt paramārthasatyamiti | yathā lokottareṇa jñānena grhyate tat prṡṭhalabdhena ------------------- tatrābhīkṡṇaṃ cittasantatiṃ namantīṃ paśyāma: | tasmāt punarbhave'pyevamiti | punarbhave'pyevaṃ satrṡṇā cittasantati:, tasmāt tannamatīti | yatra ca namati tatra ca pravartata iti vyavasyāma: | sādhanaṃ cātra pravartate-`punarbhave cittasantati:; satrṡṇānamanāt, rūpādiviṡayavat' | śuṡkamasū- ropasnānalepāṅgavaditi | masūra upasnānam, tasya lepa: śuṡka: | masūropasnānalepo'syeti śuṡkamasūropasnānalepamaṅgam, tadvad | yathā śuṡkeṇa masūropasnānalepenāgrhītamaṅgam, evaṃ trṡṇā- yātmabhāva iti darśitaṃ bhavati | eṡā yuktiriti | trṡṇābhinirvrttiheturiti ||3|| atrārthe dve api satya iti satyaprasaṅgenedamucyate | "ghaṭāmbuvad" iti | drṡṭāntadvayopanyāso bhedadvayopapradarśanārtha: | upakramavedinaśca ghaṭādaya:, buddhibhedinaśca jalādaya iti | jalādiṡūpakrameṇa rasādyapakarṡaṇānupapatte: | atha vā dvividhā saṃvrti:-saṃvrtyantaravyapāśrayā, dravyāntaravyapāśrayā ca | tatra yāsau saṃvrtyantaravyā- pāśrayā, tasyāṃ bhedo'pi sambhavati, anyāpoho'pi | yā tvasau dravyāntaravyapāśrayā, tasyāmanyā- poha eva sambhavati, na bheda: | na hi paramāṇoraṡṭadravyakasyāvayavaviśleṡa: śakyate kartumiti | saṃvrtisaditi | saṃvyavahāreṇa sat | paramārthasaditi | paramārthena sat | svalakṡaṇena sadityartha: | evaṃ vedanādayo'pi draṡṭavyā iti | vedanācetanāsaṃjñādayo'pi dravyasanta eva draṡṭavyā: | katham ? vedanādīn dharmānapohya buddhyā vedanāsvabhāve buddhirbhavatīti | dravyasatī vedanā | evaṃ saṃjñācetanādayo'pi yojyā: | ghaṭaścāmbu cāstīti bruvanta: satyamevāhu:, na mrṡeti | saṃvrtisatyasya vacane prayojanaṃ darśayati | uktaṃ ca- @700 vā laukikena tathā paramārthastyam | yathā'nyena tathā saṃvrtisatyamiti pūrvācāryā: ||4|| uktāni satyāni || kathaṃ punasteṡāṃ darśanaṃ bhavati, vaktavyam ? ata ādiprasthānamārabhyocyate- vrttastha: śrutacintāvān bhāvanāyāṃ prayujyate | satyāni hi draṡṭukāma ādita eva śīlaṃ pālayati | tata: satyadarśanasyānulomaṃ śrutamudgrhṇāti, artha vā śrṇoti | śrutvā cintayati | aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate | samādhau tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate | cintāmayīṃ niśritya bhāvanāmayī jāyate | kiṃ punarāsāṃ prajñānāṃ lakṡaṇam ? nāmobhayārthaviṡayā śrutamayyādikā dhiya: ||5|| nāmālambanā kila śrutamayī prajñā | nāmārthālambanā cintāmayī | kadācid vyañjanenārthamākarṡati, kadācidarthena vyañjanam | arthālambanaiva bhāvanāmayī | sā hi vyañjananirapekṡā arthe pravartate | tadyathā-ambhasi plotumaśikṡita: plavanneva muñcati | kiyacchikṡita: kadācit muñcet, kadācidālambate | suśikṡita: plavan nirapekṡastarati- ityeṡa drṡṭānta iti vaibhāṡikā: | asyāṃ tu kalpanāyāṃ cintāmayī prajñā na sidhyatītyapare | yā hi nāmālambanā śrutamayī prāpnoti, yā'rthālambanā bhāvanāmayīti | idaṃ tu lakṡaṇaṃ nāniravadyaṃ vidyate | ------------------- dve satye samupāśritya buddhānāṃ dharmadeśanā | lokasaṃvrtisatyaṃ ca satyaṃ ca paramārthata: || (ma^ śā^ 24.8) iti | tathā paramārthasatyamiti; paramasya jñānasyārtha: paramārtha:, paramārthaśca satyaṃ ca tat paramārthasatyaṃ yathānyena jñānena laukikena grhyate | tathā saṃvrtisatyam | saṃvrtyā saṃvyavahāreṇa jñānena vā kliṡṭenākliṡṭena vā grhyata iti saṃvrtisatyam | trividhaṃ hi yogācārāṇāṃ sat- paramārthasat, saṃvrtisat, dravyasacca | dravyata: svalakṡaṇata: sad dravyasaditi ||4|| "vrttastha:" iti vistara: | vrttaṃ śīlam | tad avyāsaṅgakāraṇam, avikṡepakāraṇam, ācārakāraṇaṃ ca | satyadarśanasyānulomamiti | yacchutaṃ satyadarśanādhikārikam, tachrutamudgrhṇāti paṭhati | arthaṃ vā śrṇoti | tadarthaṃ śrotradvāreṇa vijānāti | katham ? ubhayālambanā cintāmayīti darśayannāha-kadācid vyañjanenārthamākarṡati | vyañjana- nirvrttena nāmnārthamākarṡati-ayamasya nāmno'rtha iti | kadācidarthena vyañjanamākarṡati | idamasyābhidheyasyārthasya vyañjanaṃ nāmetyartha: | ayaṃ hi vyañjanaśabdo nāmni prayukta: | sūtre'pi coktam-"svarthaṃ suvyañjanam" iti | asyāṃ tu kalpanāyāmiti vistareṇācārya: | cintāmayī prajñā na sidhyatīti | śrutabhāvanāmayīlakṡaṇasaṅkīrṇaṃ lakṡaṇamucye | nāsaṅkīrṇamiti na sidhyati | yuktinidhyānajā iti | @701 āptavacanaprāmāṇyajātaniścayā śrutamayī, yuktinidhyānajā cintāmayī, samādhijā bhāvanā- mayīti; hetau mayaḍvidhānāt | tadyathā-annamayā: prāṇā:, trṇamayyo gāva iti ||5|| tasya punarevaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā sampadyate ? ityāha- vyapakarṡadvayavata:, yadi hi kāyicattābhyāṃ vyapakrṡṭo bhavati, saṃsargākuśalavitarkadūrīkaraṇāt | tattarhi vyapakarṡadvayaṃ kasya sukaraṃ bhavati ? yo'lpeccha:, santuṡṭaśca | nāsantuṡṭamahecchayo: | kā punariyamasantuṡṭi: ? kā ca mahecchatā ? labdhe bhūya:sprhā'tuṡṭiralabdhecchā mahecchatā ||6|| labdheṡu kila praṇīteṡu cīvarādiṡu bhūyaskāmatā asantuṡṭi: | alabdheṡu tatkāmatā mahecchatetyābhidhārmikā: | nanu ca sā'tibhūyaskāmatā'labdha eva, na labdhe bhavatīti ko'nayorviśeṡa iti vaktavyametad ? evaṃ tu yujyate-labdhenāpraṇītenāprabhūtena paritāso'santuṡṭi: | alabdhapraṇītaprabhūtecchā mahecchatā ||6|| viparyāsāt tadvipakṡau, asantuṡṭimahecchatāviparyayeṇa tatpratipakṡau veditavyau-santuṡṭiśca, alpecchatā ceti | tridhātvāptāmalau ca tau | ------------------- yuktyā nidhyānaṃ nitīraṇam, tato jāta iti | hetau mayaḍvidhānāditi | āptavacanaṃ śrutaṃ sahetu śrutaṃ sahetu śrutamayyā: prajñayā: | atra mayaḍvidhānam | śrutahetukā prajñā śrutamayīti | evaṃ yuktinidhyānaṃ cintā sahetuścintāmayyā: | atra mayaḍvidhānāt | samādhirbhāvanā saheturbhāvanā- mayyā: | atra mayaḍvidhānam | "tatprakrtavacane mayaṭ" (pā^ sū^ 5.421) iti lakṡaṇāt | "tasya vikāra:" (pā^ sū^ 4.3.134) iti vā lakṡaṇāt | aupacārikastu vikāra: | śrutavikāra iva śrutamayīti lakṡaṇāntaraṃ copasaṃkhyātavyam | annamayā: prāṇāstrṇamayyo gāva iti loke prayogadarśanāt ||5|| saṃsargākuśalavitarkadūrīkaraṇāditi | saṃsargadūrīkaraṇaṃ yadadvitīyavihāritvam | tasmāt kāyena vyapakrṡṭo bhavati | akuśalavitarkadūrīkaraṇaṃ yatkliṡṭavitarkavivarjanam | tasmāccittena vyapakrṡṭo bhavati | labdhenāpraṇītenāprabhūtena paritāsa iti | paritāso daurmanasyam | tena hi paritasyati | upakṡīyata ityartha: | apraṇītatvād, aprabhūtatvādvā | tena labdhena paritāso'santuṡṭi: | alabdhe tu praṇīte'pi vā prabhūte'pi vā icchābhilāṡo mahecchatetyā cāryamatam | @702 `tadvipakṡau' iti vartate | tridhātukau ca pratisaṃyuktau ca; sāsravānāsravatvāt | asantuṡṭimahecchate ca kāmāvacaryāveva | ka: punaranayoralpecchatāsantuṡṭyo: svabhāva: ? ityāha- alobha:, alobhasvabhāve hyete | āryavaṃśāśca, `alobha:' iti vartate | āryāṇāmebhya: prasavādāryavaṃśāścatvāra: | te'pyalobha- svabhāvā: | teṡāṃ tuṡṭyātmakāstraya: ||7|| santuṡṭisvabhāvā: | cīvara-piṇḍapāta-śayanāsanasantuṡṭaya: | prahāṇabhāvanārāmatā caturtha āryavaṃśa: kathamalobhasvabhāva: ? bhavakāmarāgavai- mukhyāt ||7|| atha caturbhirāryavaṃśai: kiṃ darśitaṃ bhagavatā ? karmāntena tribhirvrtti:, dharmasvāminā hi bhagavatā parityaktasvavrttikarmāntebhya: śiṡyebhyo mokṡārtha- mabhyupagatebhyo dvayaṃ prajñaptam-vrttiśca, karma ca | tribhirāryavaṃśairvrtti:, caturthena karma | `anayā vrttyedaṃ karma kurvāṇā bhavanto na cirānmokṡaṃ prāpsyanti' iti | kasmāt punariyamīdrśī vrttiridaṃ ca karma prajñaptam ? trṡṇotpādavipakṡata: | catvārastrṡṇotpādā: sūtra uktā:-"cīvarahetorbhikṡostrṡṇotpadyamānā utpadyate, pratitiṡṭhantī pratitiṡṭhati, abhiniviśamānā'bhiniviśate | piṇḍapātaheto:, śayyāsana- hetoriti | bhavavibhavahetorbhikṡostrṡṇotpadyamānā utpadyate" iti vistara: | eṡāṃ pratipakṡeṇa catvāra āryavaṃśā deśitā: | mamāhaṅkāravastvicchātatkālātyantaśāntaye ||8|| ------------------- kāmāvacaryāveveti | lobhākuśalasvabhāvatvāt ||6|| prahāṇabhāvanārāmatā | nirodhamārgarāmatā | sā na santuṡṭisvabhāveti kathaṃ caturtho'pya- yamāryavaṃśo bhavatyalobhasvabhāva: ? ityata āha-bhavakāmarāgavaimukhyāditi | bhavarāgavaimukhyāt, kāmarāgavaimukhyācca | vaimukhyaṃ cālobha iti ||7|| parityaktasvavrttikamantebhya iti parityaktasvavrttibhya:, parityaktasvakarmāntebhyaśca | tatra vrtti: = jīvikā, yathā jīvyate annapānādinā | karmānta: = krṡiśilpādi: | iti bhavavibhavahetoriti | itiśabdo bhavavibhavaprakārābhidyotaka: | tatra bhavaprakāre trṡṇā `aho batāhaṃ indra: syāṃ cakravartī syām' ityevamādi | vibhavatrṡṇāpi vināśatrṡṇā- `aho batocchidyetaṃ paraṃ maraṇāt' ityādi ||8|| @703 sa evārtha: puna: pariśeṡeṇocyate | mamakāravastu cīvarādayo'haṅkaravastvātma- bhāva: | tatrecchā trṡṇā | tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti | ubhayecchātyantaśāntaye caturtha iti ||8|| uktamidaṃ yathā bhūtasya bhāvanā sampadyate || tasya tvevaṃ pātrībhūtasya kathaṃ tasyāṃ bhāvanāyāmavatāro bhavati ? tatrāvatāro'śubhayā cānāpānasmrtena ca | smrtireva smrtam | keṡāṃ punaraśubhayā ? keṡāmānāpānasmrtyā ? yathākramam- adhirāgavitarkāṇām, adhiko rāgo vitarkaścaiṡāṃ ta ime adhirāgavitarkā: | yo hi pratyāsannamatyarthaṃ rāgacarita:, tasyāśubhayā | yo hi vitarkacarita:, tasyānāpānasmrtyeti | avicitrālambanatvādeṡāṃ vitarkopacchedāya saṃvartata ityeke | aśubhā tu yatra saṃsthānaviśeṡalambanatvād vitarkamāhatīti; abahirmukhatvā- dityapare | aśubhā hi cakṡurvijñānavad bahirmukhī; tadviṡayopanidhyānāt | tatra punaścaturvidho rāga:-varṇarāga:, saṃsthānarāga:, sparśarāga:, upacārarāgaśca | prathamasya pratipakṡeṇa vinīlakādyākārālambanāmaśubhāṃ varjayanti | dvitīyasya vikhāditaka- vikṡiptālambanām, trtīyasya vipaṭumakaṃ pūyanibaddhāsthyālambanām, caturthasya niśceṡṭamrta- kāyālambanām | abhedena tu śasyate- śaṅkalā sarvarāgiṇām ||9|| asthiśaṅkalāyāṃ hi sarvametaccaturvidhaṃ rāgavastu nāstīti adhimuktiprādeśika- manasikāratvādaśubhayā na kleśaprahāṇaṃ viṡkambhaṇaṃ tu | sa punarayamaśubhāṃ bhāvayan ------------------- smrtireva smrtamiti | bhāve ktavidhānamiti darśayati, avatāra: = tīrtha yenāvatarati | pratyāsannamatyarthaṃ rāgacarita iti | yasyālpena rāga: śīghramupatiṡṭhate, sa pratyāsannaṃ rāgacarita: | yasyādhimātro rāga:, so'tyartha rāgacarita: | avicitrālambanatvāditi | vāyau varṇasaṃsthānavaicitryānupalabdhe: | abahirmukhatvāt, antarmukhatvāt | eṡā vitarkopacchedāya saṃvartata iti prakrtam | ? tadviṡayo-panidhyānāditi | cakṡurviṡayanirūpaṇādityartha: | vinīlakādyākārālambanāmiti | ādigrahaṇena vipūyakādigrahaṇam | vipaṭumakamiti | yadutpannakrimikam | caturvidhaṃ rāgavastu nāstīti varṇasaṃsthānasparśopacārātmakam | adhimukti- pradeśikamanasikāratvāditi | adhimuktimanasikāratvāt, prādeśikamanasikāratvāccetyartha: | adhimuktipradhāno'yaṃ manasikāra: | prādeśikaścāyamavyāpītyartha: | na hyaśubhā pañcaskandhālambanā, @704 yogācārastrividha ucyate-1. ādikarmika:, 2. krtaparijaya:, 3. atikrāntamanaskāraśca ||9|| tatra- āsamudrāsthivistārasaṃkṡepādādikarmika: | 1. aśubhāṃ bhāvayitukāma ādito yogācāra: svāṅgāvayave cittaṃ nibadhnāti pādāṅguṡṭhe lalāṭe yatra cāsyābhirati: | sa tatra māṃsakledapītādhimokṡakrameṇāsthi viśodhayan sakalāmasthiśaṅkalāṃ paśyati | tathaiva ca punardvitīyāmadhimucyate yāvad vihārārāmakṡetrakrameṇa samudraparyantāṃ prthivīmasthiśaṅkalāṃ pūrṇāmadhimucyate'dhimokṡābhi- vardhanārtham | punaśca saṃkṡipan yāvadekāmeva svāmasthiśaṅkalāmadhimucyate cittasaṃkṡepārtham | iyatā kila kālenāśubhā pariniṡpannā bhavati | ayamādikarmiko yogācāra: | pādāsthna ākapālārdhatyāgāt krtajaya: smrta: ||10|| 2. sa puna: cittasaṃkṡepaviśeṡārthaṃ tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṡaṃ manasikaroti | evaṃ krameṇa yāvat kapālasyārthaṃ hitvā'rdhaṃ manasi karoti ya: sa krtaparijaya: ||10|| atikrāntamanaskāro bhrūmadhye cittadhāraṇāt | 3. so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati | ayaṃ kilāśubhāyā- matikrāntamanaskāro yogācāra: | astyaśubhā ālambanaparīttatayā parīttā na vaśitā- ------------------- sakalabhūmyālambanā vā | kiṃ tarhi ? rūpaskandhaikadaśālambanā; tadbhāvāt | nāśubhayā kleśaprahāṇaṃ viṡkambhaṇāmātraṃ tu bhavatītyartha: ||9|| svāṅgāvayave cittamupanibadhnātīti vacanāt na tāvat stryaṅgāvayave; prayogakāla eva saṃrāgahetuparihārāt | asthi viśodhayanniti | asthino māṃsamapaśyan sakalāmasthiśaṅkalāṃ paśyati | yathoktam- "yo bhavennavako bhikṡu: śaikṡo'samprāptamānasa: | gacchedasau śivithikāṃ hantuṃ rāgaṃ yadīcchati || tato vinīlakaṃ paśyet tata: paśyed vipūyakam | tato vyāghmātakaṃ paśyedasthiśaṅkalikāmapi" || ( ) iti | atra samāsato'śubhāyāṃ vartamāno yogācārastrividha:-ādikarmika:, krtaparijaya:, atikrāntamanasikāraśca | tatra saṃkṡepacitta ādikarmiko yogācāra ekasmin pādāṃguṡṭhe mana upanibadhya pādāṃguṡṭhaṃ klidyamānaṃ paśyati-etanmāṃsam, evaṃ yāvat sarvaṃ śarīramasthi- śaṅkalamadhimucyate | krtaparijayastu tathaiva yāvat kapālārdham ||10|| atikrāntamanasikārastathaiva yāvad bhruvormadhye cittaṃ dhārayati | vistaracittastu "āsamudrāsthivistāra: saṃkṡepādādikarmika:" ityevamādistrividha iti | evaṃ ca krtvā @705 parīttatayā parītteti catuṡkoṭikam; jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt | atha kiṃsvabhāveyamaśubhā ? katibhūmikā ? kimālambanā ? kva cotpadyate ? yathākramam- alobho daśabhū: kāmadrśyālambanā nrjā'śubhā ||11|| alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṡu caturṡu dhyāneṡu kāmadhātau ca kāmāvacaradrśyālambanā, kiṃ punardrśyavastusaṃsthāne | ata evārthālambaneti siddham | manuṡyeṡvevotpadyate, nānyasyāṃ gatau, kuta eva dhātau ! tatrāpi nottarakurau | nāmnaiva siddhamaśubhākāreti | yadadhvikā tadadhvālambanā | anutpattidharmiṇī tu tryadhvālambanā | adhimuktimanaskāratvāt sāsravā | vairāgyalābhikī ca prāyogikī ca ucitā- nucitatvāt ||11|| uktamaśubhāyā: saprabhedaṃ lakṡaṇam || ānāpānasmrti: prajñā pañcabhūrvāyurgocarā | kāmāśrayā, ānanamāna: = āśvāsa:, yo vāyu: praviśati | apānanamapāna: = praśvāsa:, yo vāyu: niṡkrāmati | tayo: smrtirānāpānasmrti: saiva prajñāsvabhāvā | smrtivacanaṃ tu ------------------- catuṡkoṭika: praśno bhavatīti | jitājitamanaskārayoriti vistara: | prathamā koṭi:- jitamanaskārasya svakāyālambanā aśubhā ālambanaparīttatayā parīkṡā, kāyasyālpatvāt, na vaśitāparīttatayā | jitamanaskāratvādatikrāntatvādityartha: | dvitīyā koṭi:-ajita- manaskārasya samudraparyantālambanā aśubhā | vaśitāparīttatayā parīttā:; ajitamanaskāratvāt | nālambanaparīttatayā, samudraparyantālambanatvāt | trtīyā koṭi:-ajitamanaskārasya svakāyā- lambanā aśubhā | ālambanaparīttatayāpi parīttā; kāyasyālpatvāt | vaśitāparīttatayāpi; ajitamanaskāratvāt | caturthī koṭi:-jitamanaskārasya samudraparyantālambanā aśubhā | nāpyālambanaparīttatayā parīttā; samudraparyantālambanatvāt | nāpi vaśitāparīttatayā; jitamana- skāratvāt | sasāmantakadhyānāntareṡviti | sāmantakeṡu dhyānāntare caturṡu dhyāneṡu kāmadhātau ceti daśabhūmikā: | dhyānasāmantakānāṃ catuṡṭvāt | ata evārthālambaneti | varṇasaṃsthānālambana- tvādarthālambanā | na tu nāmālambanetyabhiprayā: | nāmnaiva siddhamaśubhākāreti | ākārārtha na sūtrayitavyamityabhiprāya: | yadadhvikā tadadhvālambaneti | cakṡurvijñānavadatītāyā atītamālambanam, evaṃ yāvat pratyutpannāyā: pratyutpannamiti | svālambananiyatatvāt | adhimuktimanasikāratvānna sūtritam | ucitānucita- tvāditi | anādimatisaṃsāre ucitatvād vairāgyalābhikī | anucitatvāt prāyogikī ||11|| @706 smrtyupasthānavat; tadbalādhānavrttitvāt | pañcasu bhūmisu triṡu sāmantakeṡu dhyānāntare kāmadhātau copekṡāsamprayogitvāt | vitarkānuguṇatvāt kila sukhadu:khayostatpratipakṡasya tābhyāmasamprayoga: | sukharaumanasyayoścāvadhānaparipanthitvāt | tasyāścāvadhāna- sādhyatvāditi | ye tu mauleṡvapi dhyāneṡu samāpannasyopekṡāmicchanti, teṡāmaṡṭa bhūmikā:; pareṇāśvāsapraśvāsānāmabhūmitvāt | vāyvālambanā caiṡā kāmadhātvāśrayā | devamanuṡyeṡu prāyogikī vairāgyalābhikī ca | tattvamanaskāraścaiṡā idandharmāṇāmeva, na bāhyānām, upadeśābhāvāt | svayaṃ ca sūkṡmadharmānabhisambodhāt | sā ceyam- ṡaḍvidhā gaṇanādibhi: ||12|| ṡaṭkāraṇayuktā caiṡā paripūrṇā bhavati-gaṇanayā, anugamena, sthāpanayā, upalakṡaṇayā, vivarttena, pariśuddhyā ca | tatra ca gaṇanā nāma āśvāsapraśvāseṡu cittaṃ dattvā'nabhisaṃskāreṇa kāyaṃ cittaṃ nādhyupekṡya smrtimātreṇa gaṇayati-ekaṃ dvau yāvaddaśa | ------------------- kāyasmrtyupasthānādīni prajñāsvabhāvāni | tadbalādhānavrttitvāt | tasyā: smrterbalasyā- dhānena vrttireṡāmiti smrtibalādhānavrttīni kāyasmrtyupasthānādīni kāyaprajñādravyādīni smrtyupasthānānītyucyante | tadvadānāpānaprajñā smrtibalādhānavrttitvādānāpānasmrtirityucyate | pañcasu bhūmiṡviti | triṡu sāmantakeṡu caturthasāmantakavarjyeṡu | dhyānāntare kāmadhātau ceti pañcasu bhūmiṡu | kiṃ kāraṇam ? upekṡāsamprayogitvāt | yasmāt prathamadhyāne sāmantakādiṡū- pekṡāvedanā bhavati | caturthadhyāne sāmantake tu yadyapyupekṡāsti, sā tvabhūmirāśvāsapraśvāsānām | atha kimarthameṡopekṡā samprayogiṇyevāvadhāryata iti ? ato bravīti-vitarkānuguṇatvāditi | tatpratipakṡasya vitarkapratipakṡasyānāpānasmrtestābhyāṃ sukhadu:khābhyāma samprayoga: | sukhasaumana- syayoścāvadhānapratipanthitvāt | ābhogapratyanīkatvāt | tasyāścānāpānasmrteravadhānasādhyatvāt tābhyāmasamprayoga iti vitarkānuguṇatvāt | kileti | kilaśabda: paramatadyotaka: | tenedaṃ pakṡāntaramupanyasyate-ye tu mauleṡviti vistara: | pareṇeti | caturthād dhyānādārabhya | kāmadhātvāśrayeti | tatra vitarkabhūyastvāt | prāyogikī | anucitatvāt | vairāgya- lābhikī | ucitatvāt | idandharmāṇāmiti | ayaṃ dharmo buddha eṡāmiti idandharmāṇa:, teṡāmeva | bauddhānāmityartha: | upadeśābhāvāditi | bāhyānāṃ hi prāṇāyāmopadeśo'sti, nānāpānasmrtyupadeśa iti | svayaṃ ca sūkṡmadharmānabhisambodhāditi | upadeśamantareṇa yasmād bāhyānāṃ nāsti svayaṃ sūkṡmadharmābhi- @707 cittābhisaṃkṡepavikṡepabhayānnālpabahutarā | tasyāṃ tu trayo doṡā:-1. ūnagaṇanā, yadi dvāvekaṃ grhṇāti | 2. adhigaṇanā, yadyekaṃ dvāviti | 3. saṅkara:, yadyāśvāsaṃ praśvāsato grhṇāti viparyayādvā | ato'nyathā samyaggaṇanā | antaravikṡepe punarādito gaṇayitavyaṃ tāvad yāvat samādhiṃ labhate | anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsanāṃ gatimanugacchati-kiyad dūramete praviśanti vā, niṡkrāmanti vā, kimete sarvaśarīravyāpina ekadeśacāriṇa iti | tān praviśata: kaṇṭhahrdayanābhikaṭyūrujaṅghāpraveśakrameṇa yāvat pādāvanugacchati | niṡkrāmato vitastivyāmāntaraṃ yāvadvāyumaṇḍalaṃ vairambhāśca vāyava ityapare | tadetat tattvamanasikāratvānna yuktametat | sthāpanā nāma nāsikāgre yāvat pādāṅguṡṭhe sthitāṃ paśyati, maṇisūtravat | kimanugrāhakā ete upaghātakā: śītā uṡṇā iti ? upalakṡaṇā nāma | naite kevalā vāyava eva, catvāryetāni mahābhūtāni mahābhūtābhinirvrttamupādāyarūpaṃ tadāśritā- ścittacaittā iti pañcaskandhānupalakṡayati | vivarto nāma vāyvālambanāṃ vrddhiṃ vivarttyottarottareṡu kuśalamūleṡu sanniyojanaṃ yāvadagradharmeṡu | pariśuddhirdarśanamārgādiṡvavatāra: | smrtyupasthānādivajropamasamādhyantā vivarta ityapare | kṡayajñānādiviśuddhiriti | gaṇanānugama: sthānaṃ lakṡaṇārthavivarttanā | pariśuddhiśca ṡoḍheyamānapānasmrtirmatā || iti saṃgrahaloka: ||12|| tatra punarveditavyau- ānāpānau yata: kāya:, ------------------- sambodha: | sūkṡmatvaṃ punarasyā: ṡaṭkāraṇayuktatvāt | kāyaṃ cittaṃ vādhyupekṡyeti | anāsajyetyartha: | vitastivyāmāntaramiti | balavaddurbalaprāṇiyogāt | yāvadvāyumaṇḍalamiti adhastādanugacchati | vairambhāśca vāyava ityupariṡṭāt | tattvamana- sikāratvānna yuktametat | yāvadvāyumaṇḍalaṃ vairambhāśca vāyava iti | adhimuktimanaskārasyaiṡā kalpanā yujyeta | kimanugrāhakā ete yāva duṡṇā iti | sthāpanaiveyaṃ draṡṭavyā | kāyapradeśa evānugrāhakādi- viśeṡasthāpanata: | tadāśritāścittacaittā iti | tatpratibaddhavrttaya ityartha: | uttarottareṡu kuśala- mūleṡviti | smatyupasthānoṡmagatādiṡviti | darśanamārgādiṡviti | ādiśabdena bhāvanāmārga- grahaṇam | kṡayajñānādiviśuddhiriti | ādiśabdena anutpādajñānāśaikṡasamyagdrṡṭigrahaṇam ||12|| "ānāpānau yata: kāya:" iti | ānāpānasmrtisambandhena sarvabhūmikāvānāpānau @708 yadbhūmiko hi kāya: tadbhūmikāvetau; kāyekadeśatvāt | kāyacittaviśeṡa- sanniśritā āśvāsapraśvāsā vartante, ārūpyakalalādigatānāmabhāvat, acittacaturthadhyāna- samāpannānāṃ ca | yadi hi kāya: śuṡiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ sammukhī- bhūtam, evaṃ te vartante | jāyamānasya caturthadhyānād vyuttiṡṭhamānasya ca praviśanti, mriyamāṇasya caturtha ca dhyānaṃ samāpadyamānasya niṡkrāmanti | etau cānāpānau sattvākhyau, nāsattvasaṅkhyātau | anupāttakau | indriyavinirbhāgitvāt | nai:ṡyandikau, naupacayikavipākajau | kāyopacayenāpacayāt ucchinnānāṃ puna: pratisandhānācca | na hyetad vipākarūpasyāsti | nādhareṇa lakṡyete manasā ca tau ||13|| svabhūmyuparibhūmikena ca tayościttenopalakṡaṇam | nādhareṇairyāpathikanairmāṇikena | ukte dve avatāramukhe | tābhyāṃ tu samādhirlabdhā ||13|| niṡpannaśamatha: kuryāt smrtyupasthānabhāvanām | vipaśyanāyā: sampādanārtham | ------------------- nirdiśyete | yadbhūmiko hi kāya iti | kāmāvacaro yāvat trtīyadhyānabhūmika: | tadbhūmikāvetau | nānyabhūmikau | kāyacittaviśeṡasaṃniśritā iti | kāyaviśeṡasaṃniśritā:, cittaviśeṡasaṃ- niśritā ścāśvāsapraśvāsā: | kasmād ? ityāha-ārūpyakalalādigatānāmabhāvāditi | kāyabhāvādārūpyagatānāṃ na bhavanti, kalalādigatānāṃ ca | kalālārbudapeśyādigatānāṃ ca na bhavanti; kāyaviśeṡābhāvāt, suṡirakāyābhāvādityartha: | acittānāṃ ca na bhavanti | cittābhāvāt | caturthadhyānasamāpannānāmapi na bhavanti | āśvāsapraśvāsabhūmicittaviśeṡābhāvāt | ata evāha- yadi kāya: suṡira iti vistara: | indriyavinirbhāgitvāditi | indriyaprthagvrttitvādityartha: | kāyopacayenāpacayā- nnaupacayikau | ucchinnānāṃ cāśvāsapraśvāsānāṃ puna:pratisandhānānna vipākajau | na hyetadvipāka- rūpasyāsti | vipākātmakasya rūpasya cakṡurāderetat puna: pratisandhānaṃ nāsti | arūpasya tu cittacaittasya puna: pratisandhānaṃ na vāryate | nādhareṇairyāpathikanairmāṇikeneti | airyāpathikaṃ nairmāṇikaṃ ca cittamadharabhūmikaṃ sammukhī- bhavati, yāvaccaturthadhyānopapannasyetyata āśaṅkyocyate-nādharabhūmikābhyāṃ tābhyāmupalakṡaṇa- miti ||13|| @709 kathaṃ ca puna: kuryāt ? kāyaviccittadharmāṇāṃ dvilakṡaṇaparīkṡaṇāt ||14|| kāyaṃ svasāmānyalakṡaṇābhyāṃ parīkṡate, vedanāṃ cittaṃ dharmāśca | svabhāva evaiṡāṃ svalakṡaṇam | sāmānyalakṡaṇaṃ tu anityatā saṃskrtānām, du:khatā sāsravāṇām, śūnyatā'nātmate sarvadharmāṇām | kāyasya puna: ka: svabhāva: ? bhūtabhautikatvam | dharmāstribhyo'nye | samāhitasya kila kāyaṃ paramāṇuśa: kṡaṇikataśca paśyata: kāyasmrtyupasthānaṃ niṡpannaṃ bhavati ||14|| atha smrtyupasthānānāṃ ka: svabhāva: ? vividhasmrtyupasthānaṃ svabhāvasaṃsargā- lambanasmrtyupasthānam | tatra svabhāvasmrtyupasthānam prajñā kīdrśī prajñā ? śrutādimayī, śrutamayī, cintāmayī, bhāvanāmayī ca | trividhāni smrtyupasthānāni śrutacintā- bhāvanāmayāni | anye saṃsargālambanāt, ------------------- vipaśyanāyā: sampādanārthamiti | prajñāyā: sampādanārthamityartha: | niṡpannasamādherapi hi prajñāmantareṇa kleśā na prahīyante; "jñānavadhyā: kleśā:" iti vacanāt | kuta: punaretat smrtyupasthānabhāvanayā vipaśyanā sampadyata iti ? sūtrāt | "ekāyano'yaṃ bhikṡavo mārgo yaduta smrtyupasthānāni | kevalo'yaṃ kuśalarāśi: yaduta catvāri smrtyupasthānāni" ( ) iti vacanāt | "kāyavid" iti | vedanāvit | svabhāva evaiṡāṃ svalakṡaṇamiti | ka: svabhāva: ? kāyasya bhūtabhautikatvam, vedanāyā anubhavatvam, cittasyopalabdhitvam | ebhyastribhyo'nyeṡāṃ yathāsvaṃ svabhāva: | du:khatā sāsravāṇāmiti | āryapratikūlalakṡaṇaṃ du:khamiti vyākhyātametat | dharmāstribhyo'nya iti asambhinnavyavasthāmabhisandhāyaivamucyate | sambhinnavyavasthāyāṃ tu kāyādayo'pi nigrhyante | puna: sarve saṃskrtā asaṃskrtā dharmā draṡṭavyā: ||14|| svabhāvasmrtyupasthānaṃ prajñeti | yasmāt saṃsargālambanapamekṡyeyaṃ prajñopatiṡṭhate, tasmāt smrtyupasthānamityucyate | "śrutādimayī" iti viśeṡaṇam | yasmāt smrtyupasthānāni prāyogikāṇi nopapatti- labhyāni kasmāt prajñāsvabhāvamityucyate, kimanyathāpi smrtyupasthānamasti ? iti ucyate- "anye saṃsargālambanād" iti | anye tatsahabhuvo vedanādaya: | saṃsargeṇa smrtyupasthānaṃ saṃsarga- smrtyupasthānam | svabhāvasmrtyupasthānasaṃsargāt | tadālambanāditi | svabhāvasaṃsargasmrtyupasthānā- @710 anye tatsahabhuvo dharmā: saṃsargasmrtyupasthānam | tadālambanāt ālambanasmrtyupa- sthānam | svabhāvasmrtyupasthānaṃ prajñeti kuta eva tat ? "kāye kāyānupaśyanā smrtyupa- sthānam" iti vacanāt | kā punaranupaśyanā ? prajñā | tayā hi tadvānanupaśya: kriyate | yataścoktam" adhyātmaṃ kāye kāyānupaśyī viharati" iti | anupaśyamasyāsti darśanamityanupaśyī, kāye'nupaśyī kāyānupaśyī | kasmāt prajñā `smrtyupasthānam' ityuktā bhagavatā ? smrtyudrekatvāditi vaibhāṡikā: | smrtibalādhānavrttitvāditi yo'rtha: | dārupāṭakīlasandhāraṇavat | evaṃ tu yujyate-smrtiranayopaṡṭhita iti smrtyupasthānaṃ prajñā; yathādrṡṭasyābhi- ------------------- lambanād ālambanasmrtyupasthānam | tadālambanā ālambanasmrtyupasthānamityapare paṭhanti | ālambyanta ityālambanā: | ke ? kāyavedanācittadharmā: | tadevaṃ sati tadālambanasmrtyupasthānaṃ sarvadharmasvabhāvaṃ bhavati | uktaṃ ca bhagavatā-"sarvadharmā iti bhikṡavaścaturṇāṃ smrtyupasthānānā- metadadhivacanam" iti | tayā hi prajñayā tadvān prajñāvān | anupaśya: kriyata iti | anupaśyatītyanupaśya: | "pāghrādhmādheṭdrśa: śa:" (pā^ sū^ 3.1.137) iti śapratyaya: | anupaśyaṃ pudgalaṃ karotītya- nupaśyayati | prajñāsvabhāve tvevaṃ vigraha:-anupaśyasya karaṇamanupaśyaneti | tayā hi prajñayā tadvān prajñāvānanupaśya: kriyate | yathā prajñāyogāt prājña: pudgala ucyate, evamanupaśyanāyogādanupaśya ityato'nupaśyanā prajñeti siddham, | yataścoktaṃ bhagavatā-adhyātmaṃ pratyātmaṃ kāye kāyānupaśyī kāyānudarśī viharatīti | tenāpi jñāyate'nupaśyanā prajñeti | kathamiti ? sādhayati-anupaśya- masyāsti | kiṃ tad ? darśanam | darśanalakṡaṇaṃ hyanupaśyam | ato'nupaśyī pudgala:, daṇḍivat | tata: saptamītatpuruṡa:-kāye'nupaśyī kāyānupaśyīti | kāyamanupaśyituṃ śīlamasyeti kāyānupaśyīti ṇinirapi (pā^ sū^ 3.2.78) yadi vidhīyeta, tathāpyetadrūpaṃ sidhyatīti paśyāma: | smrtyudrekatvāditi | smrtyadhikatvādityartha | smrtibalādhānavrttitvāditi | balasyā- dhānam, smrterbalādhānaṃ smrtibalādhānam, smrtibalādhānena vrttirasyā iti smrtibalādhānavrtti: prajñā, tadbhāva: tasmāt | dārupāṭakīlasandhāraṇavat | yathā dārupāṭena tīkṡṇakīlena dārupāṭasya sandhāraṇam, evamasyā: prajñāyā: smrtibalādhānenālambane vrttiriti | yadi hi smrtirālambanaṃ dhārayatyevaṃ prajñā prajānātīti, tadevaṃ smrtyopatiṡṭhata iti smrtyupasthānaṃ prajñeti vaibhāṡikīyo'rtha: | "krtyalyuṭo bahulam" (pā^ sū^ 3.3.113) iti kartaryapi lyuḍ bhavatīti | evaṃ tu yujyata ityācārya: | karaṇasādhanametat | smrtiranayopatiṡṭhata iti | artha- pradarśanamātrametat | vigrahastvevaṃ kartavya:-upatiṡṭhate'nenetyupasthānam, smrterupasthānaṃ smrtyupa- sthānamiti | kathaṃ smrtiranayopatiṡṭhate ? ityāha-yathādrṡṭasyābhilapanāditi | yasmād yathā- @711 lapanāt | tadyathā hyuktamāyuṡmatā aniruddhena-"tasya kāye kāyānupaśyino viharata: kāyālambanānusmrtistiṡṭhati santiṡṭhate" iti vistara: | bhagavatā'pi coktam-"tasya kāye kāyānupaśyino viharata upasthitā smrtirbhavatyasammūḍhā" iti | yatra tūktam-"kathaṃ bhikṡavaścaturṇāṃ smrtyupasthānānāṃ samudayaśca bhavatyastaṅgamaśca | āhārasamudayāt kāyasya samudayo bhavati, āhāranirodhāt kāyasyāstaṅgama:" iti | atrālambanameva smrtyupasthānamuktam, smrtiratropatiṡṭhata iti krtvā | yathālambanaṃ caiṡāṃ nāma svaparobhayasantatyālambanatvāt pratyekameṡāṃ traividhyam | krama: | ------------------- drṡṭo'rtha: prajñayā, tathaivābhilapyate | smrtyodgrhyata ityartha: | kva punarupatiṡṭhate ? kāye, yāvaddharmeṡu | kāye smrtyupasthānaṃ kāyasmrtyupasthānam | evaṃ yāvad dharmeṡu smrtyupasthānaṃ dharmasmrtyupasthānamiti | yathā ca svabhāvasmrtyupasthānasya, evaṃ saṃsargasmrtyupasthānasyāpi | yathaiva hi prajñayā smrtirupatiṡṭhate kāyādiṡu, evaṃ tatsamprayuktairapīti | idānīṃ sūtroktānāṃ smrtyupasthānānāṃ karaṇasādhanatvamasambadhyamānaṃ drṡṭvā kārakāntareṇārthaṃ vivakṡurāha-yatra tūktamiti vistara: | yathā kāyasya samudayāstaṅgamāvuktau, evaṃ vedanādīnāmapi vaktavyau | katham ? sparśasamudayāt vedanāyā: samudayo bhavati, sparśanirodhādvedanāyā astaṅgama: | nāmarūpasamudayāccittasya samudayo bhavati, nāmarūpanirodhāccittasyāstaṅgama: | manasikāra- samudayāddharmāṇāṃ samudayo bhavati, manasikāranirodhād dharmāṇāmastaṅgama iti | atra sūtre ālambanameva kāyavedanācittadharmā: smrtyupasthānam | smrtiratra kāyādiṡū patiṡṭhata iti krtvā | tadevamadhikaraṇasādhanaṃ darśitaṃ bhavati-upatiṡṭhate smrtirasminnityupasthānam, smrterupasthānaṃ smrtyupasthānam | evaṃ yāvaddharmā eva smrtyupasthānaṃ dharmasmrtyupasthānamiti vigraha: | yadi cātra sūtre ālambanaṃ smrtyupasthānaṃ nābhipretamabhaviṡyat, na bhagavānevamavakṡyat-`kathaṃ ca bhikṡa- vaścaturṇāṃ smrtyupasthānānāṃ samudayaśca bhavatyastaṅgamaśca | āhārasamudayāt kāyasya samudayo bhavati, āhāranirodhāt kāyasyāstaṅgama:' iti vistara: | kāyādīnāṃ hi smrtyupasthānatve sati tathā vacanaṃ yujyeta | tasmāt kāyādaya ālambanasmrtyupasthānamiti siddham | yathālambanaṃ caiṡāṃ nāmeti | eṡāṃ kāyasmrtyupasthānādīnāṃ ālambanāpekṡayā kāya- smrtyupasthānaṃ yāvaddharmasmrtyupasthānamiti nāma vyavasthāpyate | svaparobhayasantatyālambanatvāt | svasantatyālambanatvāt, parasantatyālambanatvāt, ubhayasantatyālambanatvācca pratyekamekaikaśa eṡāṃ kāyasmrtyupasthānādīnāṃ traividhyaṃ bhavati | sūtre vacanāt | katham ? "adhyātmaṃ kāye kāyānupaśyī viharati, ātāpī samprajānan smrtimān vinīya loke'bhidhyādaurmanasye | bahirdhā kāye kāyānupaśyī viharati ātāpīti pūrvavat | adhyātmabahirdhā kāye kāyānupaśyī viharatīti pūrvavat | evaṃ tāvat kāyasmrtyupasthānasya traividhyam | vedanāsmrtyupasthānādīnāmapyadhyātmaṃ vedanāyāṃ vedanānupaśyī viharati" iti vistareṇa traividhyaṃ yojyam | @712 yathotpatti, kasmāt punarevamutpatti: ? audārikasya pūrvaṃ darśanāt | yato vā kāmarāgasya kāyo'dhiṡṭhānam, sa ca vedanābhilāṡāt, sa ca cittasyādāntatvāt, tat kleśāprahāṇāditi vaibhāṡikā: ? catuṡkaṃ tu viparyāsavipakṡata: ||15|| śucisukhanityātmaviparyāsānāṃ caturṇāṃ pratipakṡeṇa catvāri smrtyupasthānānyuktāni yathākramam, nādhikanyūnāni | evaṃ ca trīṇyasambhinnālambanāni, caturthamubhayathā | yadi dharmāneva paśyatyasambhinnālambanam, atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati sambhinnālambanam ||15|| evaṃ kāyādyālambanāni smrtyupasthānānyabhyasya sa dharmasmrtyupasthāne samastālambane sthita: | anityadu:khata: śūnyānātmatastān vipaśyati ||16|| sambhinnālambane dharmasmrtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhirākārai: paśyati-anityata:, du:khata:, śūnyata:, anātmataśca ||16|| tata ūṡmagatotpatti:, tasmāddharmasmrtyupasthānādevamabhyastāt krameṇoṡmagataṃ nāma kuśalamūlamutpadyate | ūṡmagatamivoṡmagatam; kleśendhanadahanasyāryamārgāgne: pūrvarūpatvāt | ------------------- audārikasya pūrvaṃ darśanāditi | kāyastribhya audārika:, ṡaḍvijñānavijñeyatvāditi tasya pūrvaṃ darśanam | dvābhyāṃ vedanā prakāraudārikatayeti tadanantaraṃ tasyā darśanam | sūkṡmapracāratvād durvijñatayā dharmā: sūkṡmā ityatastebhya: pūrvaṃ cittasya darśanam | ante dharmāṇāmiti | sa ceti | kāmarāga: | sa ca cittasyeti | sa vedanābhilāṡa: | tat kleśāprahāṇāt | tadadāntatvam | yathākramamiti | śuciviparyāsasya pratipakṡeṇa kāyasmrtyupasthānam | sukhaviparyāsasya pratipakṡeṇa vedanāsmrtyupasthānam | yatkiñcid veditamidamatra du:khasyeti | nityaviparyāsasya pratipakṡeṇa cittasmrtyupasthānam; cittasya laghuparivartitvāt | ātmaviparyāsasya pratipakṡeṇa dharmasmrtyupasthānam | piṇḍavibhāgato dharmāṇāmanātmakāritvāddharmamātraṃ rahitamātmaneti dharma- nirvacanata: | dharmā ime prthagprthagavasthitā: | na ca kaścit svatantra ātmeti | taddarśanādvā | caturthamubhayatheti | dharmasmrtyupasthā namasambhinnālambanamamiśrālambanaṃ bhavati | kāyavedanā- cittavyatiriktadharmālambanatvasambhavāt | sambhinnālambanamapi bhavati | kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyatīti | yadi kāyaṃ vedanāṃ ca dve paśyati dharmasmrtyupasthānam, tat samastān paśyati, tadapi sambhinnālambanaṃ tadapi tathaiva | yadapi kāyaṃ vedanāṃ cittaṃ dharmāśca samastān paśyati, tadapi sambhinnālambanaṃ dharmasmrtyupasthānamiti ||15|| "samastālambane sthita:" iti | kāyavedanācittadharmānabhisamasya ||16|| @713 taccatu:satyagocaram | tadūṡmagataṃ prākarṡikatvāccatu:satyālambanam | ṡoḍaśākāram, du:khaṃ caturbhirākārai: paśyati-anityata:, du:khata:, śūnyata:, anātmataśca | samudayaṃ caturbhi:-hetuta:, samudayata:, prabhavata:, pratyayataśca | nirodhaṃ caturbhi:-nirodhata:, śāntata:, praṇītata:, ni:saraṇataśca | mārgaṃ caturbhi:-mārgata:, nyāyata:, pratipattita:, nairyāṇikataśca | eṡāṃ tu viśeṡaṇaṃ paścād vakṡyāma: | ūṡmabhyo mūrdhāna:, mrdumadhyādhimātrakramābhivrddhebhya ūṡmabhyo mūrdhāna utpadyante | te'pi tādrśā: ||17|| yādrśā ūṡmāṇaścatu: satyālambanā: ṡoḍaśākārāśca | utkrṡṭataratvāttu nāmāntaram | calakuśalamūlamūrdhatvāt mūrdhāna: | ebhyo hi pāta:, atikramo vā ||17|| ubhayākaraṇaṃ dharmeṇa, eṡāṃ punarubhayeṡāmūṡmagamūrdhnā dharmasmrtyupasthānenākaraṇam | kimidamākaraṇam ? satyeṡvākārāṇāṃ prathamato vinyasanam | anyairapi tu vardhanam | ------------------- ūṡmagatamiti | uṡmaprakāraṃ kuśalamūlam | pūrvaṃ rūpatvāditi | prathamanimittatvāt | pūrvasvabhāvatvādvā | prākarṡikatvāditi | prābandhikatvādityartha: | eṡāṃ tu viśeṡaṇaṃ vaśyādvakṡyāma iti | saptame kośasthāne "dravyata: ṡoḍaśākārā:" (abhi^ ko^ 7.13) ityartha: | yadi te'pi tādrśā:, atha kimarthamupadiśyante ? ityata āha-utkrṡṭataratvāttunāmāntaramiti | atha kasmānmūrdhāna ityucyante ? ityāha-calakuśalamūlamūrdhatvāditi | mūrdha- śabdo'yaṃ prakarṡaparyantavācī | tathā hi loke vaktāro bhavanti-`mūrdhagatā khalvasya śrī:' iti | dve hi kuśalamūle cale ūṡmagatamūrdhalakṡaṇe; parihāṇisambhavāt | dve acale kṡānti- laukikāgradharmalakṡaṇe; viparyayāt | tatra tayoryanmrdu, tadūṡmagatam | yadadhimātram, te mūrdhāna: | acalayorapi yanmrdu sā kṡānti: | yadadhimātram te laukikāgradharmā: | ebhyo hi pāto'tikramo veti | mūrdhnā calatvāt | vrkṡādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā | upariṡṭhānuprāptiriti mūrdhasādharmyam ||17|| satyeṡvākārāṇāṃ prathamato vinyasanamiti | satyeṡvanityā dyākārāṇāmādita upanipātanam | tadālambanānāṃ pravartanamityartha: | "anyairapi" iti | dharmasmrtyupasthānādanyairapītyartha: | "vardhanam" | abhyāsenottaptīkaraṇam | @714 caturbhirapi smrtyupasthānaireṡāṃ vardhanam | vivardhayata: pūrvapratilabdhānāma- sammukhībhāva:; abahumānāt | mrdumadhyādhimātrakramābhivrddhebhya: punarutpadyate tebhya: kṡānti:, adhimātrasatyakṡaṇādaparihāṇita: | sā'pi triprakārā-mrdvī, madhyā, adhimātrā ca | dvidhā tadvat, yathā mūrdhāna uktā:, evaṃ mrdumadhye kṡāntī; tathaivākaraṇāt | vivardhane tvayaṃ viśeṡa:-sarvasyā: kṡāntyā dharmeṇa vardhanam ||18|| smrtyupasthānenaiva, nānyena ||18|| kāmāptadu:khaviṡayā tvadhimātrā, `kṡānti:' iti varttate | agradharmaśleṡādasau kāmāvacaradukhālambanaiva | ata evoṡma- gatādīnāṃ traidhātukadu:khādyālambanatvasiddhi:; niyamāvacanāt | yadā kila rūpārūpyapratipakṡādīnāmekaikasatyākārāla mbanāpahrāsena yāvat ------------------- vivardhayata iti vistara: | vivardhayato yogino vardhanena viśiṡṭānāṃ kuśalamūlānāṃ sammukhībhāva: | pūrvapratilabdhānāmiti | aviśiṡṭānāmasammukhībhāva: | kasmāt ? abahumānāt | nyūnatvenābahumānādityartha: | adhimātrasatyakṡamaṇāditi | ūṡmagatāvasthāyāṃ mrdu satyaṃ kṡamate rocate | mūrdhāvasthāyāṃ madhyam | tadanantaramidānī- madhimātrasatyakṡamaṇātkṡāntirutpadyate | katham ? ityata āha-aparihāṇita iti | yasmāt kṡāntirna parihīyate, mūrdhabhyastu parihīyata ityasti sambhava: | `dvidhā tadvad' iti | mrdumadhye kṡāntī tathaiva | yathā mūrdhāna uktā: tathaivā kāraṇāt dharmasmrtyupasthānena | satyeṡvākārāṇāmākaraṇādityartha: | sarvasyā iti | mrdumadhyādhimātra- bhedabhinnāyā: sarvasyā: kṡānte: | dharmasmrtyupasthānenaiva vacanam | nānyena kāryasmrtyupa- sthānādinā ||18|| kasmāt ? agradharmaśleṡāt | agradharmā hi darśanamārgaśleṡāt dharmasmrtyupasthānātmakā eveti | agradharmaśleṡāditi | agradharmāṇāṃ kāmāvacaradu:khasatyālambanānāmanantarotpādāt kṡānte: kāmāvacaratvadu:khasatyālambanam | agradharmaśleṡāddhi tatsādrśyamiti | niyamāvacanāditi | adhimātrakṡāntivadūṡmagatādīnāmālambanaṃ pratiniyamāvacanāt | adhimātrakṡāntyavadhāraṇenaiva traidhātukadu:khādyālambanatvameṡāmūṡmagatādīnāṃ sidhyati | katham ? kāmāptameva du:khaṃ viṡayo- 'syām | seyaṃ kāmāptadu:khaviṡayā adhimātrakṡānti: | kṡānterevetyavadhāraṇāt anyānyūṡma- gatādīni traidhātukadu:khādyālambanānīti siddham | @715 kāmāvacarameva du:khaṃ dvābhyāṃ kṡaṇābhyāṃ manasi karoti, eṡā sarvaiva madhyā kṡānti: | yadaikameva kṡaṇam, tadadhimātreti | kṡaṇaṃ ca sā | kṡaṇikā cāsau, na prākarṡikī | tathāgradharmā:, ------------------- yadā kiletivistara: | yadā kila rūpārūpyapratipakṡādīnām | ādiśabdena rūpārūpya- nirodhasamudayadu:khānāṃ kāmāvacarapratipakṡādīnāṃ ca grahaṇam | ekaikasatyākārālambanāpahrāsena | ekaikasya satyākārasya ekaikasya satyālambanasya cāpahrāsena yāvat kāmāvacarameva du:khaṃ dvābhyāṃ kṡaṇābhyāṃ manasikaroti | eṡā sarvaivarūpārūpyapratipakṡākārahrāsāt prabhrti madhyā kṡānti: | katham ? anvayajñānapakṡaṃ tāvanmārgaṃ mārgato nyāyata: pratipattito nairyāṇikataśceti taiścaturbhi- rākārairākārayati | tatastribhirekaṃ hitvā | tato dvābhyāṃ dvau hitvā | tata ekena | tato mārgasatyaṃ hitvā rūpārūpyanirodhaṃ caturbhi: svairākārairākārayati, tatastribhi: dvābhyāmekenaiva cākārya nirodhasatyaṃ cāpāsya | samudayasatyaṃ caturbhi: svairākārai:, tribhi: dvābhyāmekena cākārya, tathaiva tadapāsya | du:khasatyaṃ svairākārairyāvadekenākārya | tadapi satyamapāsya | kāmāvacarapratipakṡaṃ svaiścaturbhirākārai: tribhi: dvābhyāmekena cākārayati, tadapāsya | kāmāvacaranirodhasamudayasatye tathaiva svākārahrāsakrameṇākāryāpāsya ca | kāmāvacaraṃ du:khasatyaṃ caturbhirākārairākārayati, tatastribhi:, tato dvābhyāmākārayatīti | evaṃ hi hrāsārambhāt prabhrti sarva ete kṡaṇā madhyā kṡāntirityuktaṃ bhavati | trtīye kṡaṇe tadālambanaivādhimātrā kṡānta: | caturthe agradharmāstadālambanā eva | mrdvītu kṡāntiryā purastādadhimātrebhyo mūrdhabhyo'nantaraṃ kāmāvacaraṃ du:khasatyaṃ yāvanmārga- satyam | rūpārūpyāvacaraṃ ca | svai: svai: sarvairākārairanapahrāsaṃ manasikurvata ityavagantavyam | evaṃ tāvadeke vyācakṡate-ākārāpahrāsapūrvaka ālambanāpahrāsa iti | apare punarvyācakṡate-ekaikasatyākārālambanāpahrāseneti | naivaṃ grahītavyam- ekaikasatyākārāpahrāsenaikaikālambanāpahrāsena ceti | kiṃ tarhi ? rūpārūpyapratipakṡādīnāmekaikeṡāṃ satyānāṃ ye ākārā:, teṡām ālambanahrāseneti vyākhyātavyamiti | ekānnaviṃśatikṡaṇaśataṃ madhyā kṡāntiriti varṇayanti | ākārāpahrāsapūrvake hyālambanā- pahrāse sati atibahavaścittakṡaṇā visarpanti | na caitannyāyyam | na hi satyeṡu vidyamāneṡu ākārātyāgo yujyate | yadā tu satyāni tyaktāni bhavanti, tadākāratyāga iti yuktam | evaṃ ca sati pūrvaṃ satyālambanahrāsaṃ karoti, paścādākārahrāsam | na hi maule viṡaye'napākrte tadālambanāpākaraṇaṃ nyāyyam | samāhitāsamāhitadu:kha-samudaya-nirodha-mārgā aṡṭau vyavasthāpyante | eṡāmākārā dvātriṃśadbhavantītyetadadhunā nyāyāntaramupadiśyate | kathaṃ krtvā ? yadā kāmāvacaraṃ du:khaṃ caturbhirākārairmanasikaroti, evaṃ yāvadrūpārūpyāvacarāṇāṃ pratipakṡaṃ caturbhirākārairmanasikarotīyaṃ mrdvī kṡānti: | yadā puna: kāmāvacaradu:khaṃ caturbhirākārairmana- @716 yathaivādhimātrā kṡānti: | te'pi hi kāmāvacaradu:khālambanā: kṡaṇikāśca laukikāścaite'grāśca dharmā: sarvalaukikaśreṡṭhatvāditi laukikāgradharmā: | vinā sabhāgahetunā mārgasya tatpuruṡakāreṇa mārgākarṡaṇāt | ta eta ūṡmagatādaya smrtyupasthānasvabhāvatvāt prajñātmakā ucyante | sarve tu pañcaskandhā:, saparivāragrahaṇāt | vināptibhi: ||19|| ------------------- sikarotītyevaṃ yāvat kāmāvacarāṇāṃ saṃskārāṇāṃ pratipakṡaṃ manasikaroti caturbhirākārai: | rūpārūpyāvacarāṇāṃ saṃskārāṇāṃ pratipakṡaṃ parityajata: prabhrti madhyā kṡāntirābdhā | tatra ca rūpārūpyāvacarapratipakṡaparityāge'ṡṭāviṃśatiści- ttakṡaṇā bhavanti | kāmāvacarasaṃskārapratipakṡa- parityāge caturviśati: | rūpārūpyāvacarasaṃskāranirodhaparityāge viṃśati: | kāmāvacaranirodha- parityāge ṡoḍaśa | rūpārūpyāvacarasamudayaparityāge dvādaśa | kāmāvacarasamudayaparityāge'ṡṭau | rūpārūpyāvacaradu:khaparityāge catvāra: | kāmāvacaraṃ du:khaṃ caturbhirākārairmanasikaroti | tasya bhavantyākārāścatvāra: | sa ca yogācāro dvividha:-drṡṭicarita:, trṡṇācaritaśca | drṡṭicarito'pi dvividha:-ātmadrṡṭicarita:, ātmīyadrṡṭicaritaśca | yo hyātmadrṡṭicarito bhavati so'nātmā- kāreṇa niyāmamavakrāmati | yastvātmīyadrṡṭicarita:, sa śūnyākāreṇa | trṡṇācarito'pi dvividha:-asmimānopahata: kausīdyādhikaśca | tatra yo'smimānopahata:, so'nityākāreṇa niyāmamavakrāmati | ya: kausīdyādhika:, sa du:khākāreṇa | tatrātmadrṡṭicarito yogācāra: punastatkāmāvacaraṃ du:khaṃ tribhirākārairmanasikaroti, ekamākāraṃ hitvā | tato dvābhyāmanātma- śūnyatākārābhyām | tata ekamanātmākāraṃ dvi: saṃmukhīkaroti | du:khadharmajñānakṡāntidu:kha- dharmajñānasadrśamiti | eṡā madhyā kṡāntirityevamekānnaviśaṃ cittaśataṃ bhavati | evamātmīyādhi- muktasya tu śūnyānātmākārābhyāmākārayata: śūnyākāraṃ dvi: saṃmukhīkaroti | eṡāsyā madhyā kṡānti: | evamekānnaviṃśakṡaṇaśatam | evaṃ trṡṇācarito dviprakāra:-asmimānopahata:, kausīdyādhikaśca vaktavya iti | adhimātrā tu kṡāntirekameva kṡaṇam | sā yathā pudgalacaritam- nityākāreṇa vā du:khākāreṇa vā śūnyākāreṇa vā anātmākāreṇa vā samprayukteti | atha kimarthamekaikasatyākāralambanahrāsa: kriyate ? pūrvaṃ hi tena traidhātukaṃ vidūṡayatā samasta: pratipakṡa ālambita: | paścāt kāmadhāto: pūrvaṃ praheyaparijñeyatvāt kāmāvacara eva du:khe'vatiṡṭhata iti | tatpuruṡakāre mārgākarṡaṇāditi | vinā sabhāgahetunā | pūrvasyānāsrava- syābhāvāt | laukikāgradharmapuruṡakāreṇa mārgasatyasyākarṡaṇāt | sarvalokika śreṡṭhatvamagradharmāṇāṃ gamyate | sarve tu pañcaskandhā: saparivāragrahaṇāditi | samāhitabhūmikatvādūṡmagatādīnāmavijñapti- lakṡaṇo rūpaskandho'stīti pañca skandhā ūṡmagatādaya: saparivāragrahaṇāt saparivārā grhyante iti | @717 prāptayo noṡmagatādibhi: saṃgrhyante | mā bhūdāryasya tatsammukhībhāvādūṡmagatādīnāṃ sammukhībhāva iti | tatra trisatyālambanoṡmagatākaraṇe dharmasmrtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante | nirodhasatyālambane tadevobhayathā | sarvatrākārā: sabhāgā: | vivardhane caturṇā- manyatamadanāgatāni catvāri | tatraiva nirodhālambane'ntyamanāgatāni catvāri, ākārā: sarve; labdhatvād gotrāṇām | mūrdhākaraṇe catu:satyālambane'pi nirodhālambanavivardhane'pi cāntyam | anāgatāni catvāri, ākārā: sarve | trisatyālambanavivardhane tu caturṇāmanyatamat | anāgatāni catvāri, ākārā: sarve | kṡāntīnāṃ sarvatra antyam | anāgatāni catvāri, ākārā: sarve | ------------------- mā bhūdāryasyeti | prāptisammukhībhāvādāryapudgalasyo ṡmagatādīnāṃ phalaprāptiprayogabhūtānāṃ sammukhībhāvo mā bhūditi prāptayo noṡmagatādiṡu grhyante | na hi prāptaprayogaphalasyāryasya prayogasammukhīkaraṇaṃ nyāyyamiti | trisatyālambanoṡmagatākaraṇa iti | du:khasamudayamārgālambanoṡmagatākaraṇe | dharmasmrtyu- pasthānaṃ pratyutpannam | yatnajanyasya kāryasyākaraṇe samastālambanatvena dharmasmrtyupasthānasyaiva samarthatvāt | pratiniyatālambanatvena hi kāyasmrtyupasthānādīnyasamarthānīti | anāgatāni catvāri bhāvyanta iti | yasmāt smrtyupasthānena kāyavedanādayo'pi du:khasatyādisaṃgrhītā grhyante | kāyasmrtyupasthānādīni ca pūrvaṃ pratilabdhāni bhavantītyataścatvāryapi bhāvyante prāptyutpādāditi | nirodhasatyālambane tadevobhayatheti | nirodhasatyālambane ūṡmagatākaraṇe | dharmasmrtyupasthānaṃ pratyutpannam | tadeva cānāgataṃ bhāvyate, na kāryasmrtyusthānādīni; nirodhasatye kāyādyābhāvāt | sarvatrākārā: sabhāgā iti | trisatyālambanasya nirodhasatyālambanasya coṡmagatasyākaraṇe sadrśā evākārā bhāvyante | du:khasatyālambane du:khasatyākārā eva catvāro bhāvyante, na samudaya- satyādyākārā: | samudayasatyādyākārālambane samudayasatyādyākārā eva catvāro bhāvyante, nānya ityādi | vivardhana iti | trisatyālambane | kāyasmrtyupasthānādīnā manyatamat pratyutpannaṃ sambhavati | nirodhagatyālambane'ntyaṃ pratyutpannam | ubhayatrā nāgatāni catvāri | ākārā: sarve'pi ṡoḍaśāpi bhāvyante | kiṃ kāraṇam ? labdhatvāt gotrāṇāṃ sambhavataścatu: satyālambanakāyasmrtyupasthānādi- jātīnāṃ labdhatvādityartha: | mūrdhākaraṇa iti vistara: | mūrdhākaraṇe sarvatrāpi dharmasmrtyupasthānameva pratyutpannam | kāyādismrtyupasthānānāmakaraṇe'sāmarthyāt | nirodhālambanavivardhane'pi antyaṃ dharmasmrtyupasthānaṃ pratyutpannam; itareṡāmayogāt | trisatyālambanavivardhane tu caturṇāmanyatamat pratyutpannam | anāgatāni sarvatra catvāri | ākārā api sarve | labdhatvāt gotrāṇāmityavagantavyam | kṡāntīnāṃ sarvatrāntyamiti | ākaraṇe @718 agradharmeṡvantyamanāgatāni catvāri, ākārāścatvāra eva; anyābhāvād darśanamārga- sādrśyācca ||19|| iti nirvedhabhāgīyaṃ caturdhā, ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṡmagataṃ mūrdhāna: kṡānta- yo'gradharmāśca | eṡāṃ dve mrdunī calatvāt parihāṇita: kṡāntayo madhyamagradharmā adhimātram | nirvedhabhāgīyānīti ko'rtha: ? "vidha vibhāge" | niścito vedho nirvedha: āryamārga:, tena vicikitsāprahāṇāt, satyānāṃ ca vibhajanādidaṃ du:khamayaṃ yāvat mārga iti | tasya bhāgo darśanamārgaikadeśa: | tasyāvāhakatvena hitatvānnirvedhabhāgīyāni | taccaitaccaturvidhamapi nirvedhabhāgīyam bhāvanāmayam | na śrutacintāmayam | anāgamyāntaradhyānabhūmikam, ------------------- vivardhane cāntyaṃ dharmasmrtyupasthānaṃ pratyutpannam | tathā hyuktam-sarvasyā: kṡāntyā dharmeṇa vardhanamiti | agradharmeṡvantyamiti | agradharmeṡu sammukhīkriyamāṇeṡvantyaṃ dharmasmrtyupasthānaṃ pratyutpannam | anāgatāni catvāri anutpattidharmāṇyeva prāpyante | ākārāścatvāra eveti | anityadu:kha- śūnyānātmākārā: | anyābhāvāditi | yasmādanyasamudayādyākārā agradharmā na santi; du:khamātrā- lambanatvāt | yathā tarhyagradharmāsvabhāvakāya smrtyupasthānādyasammukhībhāve'pyagradharmasamudācārā vasthāyāmanāgatāni kāyasmrtyupasthānādīni bhāvyante; evamagradharmāsvabhāvasamudayādyākārā anāgatā bhāvyanta iti kiṃ neṡyate ? ityata: punarāha-darśanamārgasādrśyācceti | du:khākārā eva catvāro bhāvyante | kasmāt ? darśanamārgasādrśyāt | darśanamārge hi yasya satyasya darśanaṃ bhavati, tadākārā eva bhāvyante | darśanamārgasadrśā hyagradharmā:, kiṃ punareṡāṃ darśanamārgeṇa sādrśyamanuśleṡāt | tathaiva prathamata: kāmāvacaradu:khālambanatvaṃ tulyabhūmikatvaṃ vā | tathā hi darśanamārgamadhikrtya vakṡyati-"so'gradharmaikabhūmika:" (abhi^ ko^ 6.27) ita | yadvā- prthagjanatvaghātāyā du:khadharmajñānakṡānterānantaryamārgabhūtā agradharmā bhavanti, tadeṡāṃ darśanamārgeṇa sādrśyam | sadrśā hyānantaryamārgā vimuktimārgairiti ||19|| vidha vibhāga iti vistara: | tasya dhātoretad yañi (ghañi ?) rūpam | niścita iti | ni:śabdasyārthaṃ darśayati | kathaṃ punarniścito vedha: ? ityāha-tena vicikitsāprahāṇānniścita: | satyānāṃ ca vibhajanāt idaṃ du:khamayaṃ yāvanmārga iti | nirvedha āryamārga: | tasya bhāgo darśanamārgaikadeśa: | tasyāvāhakatvenākarṡakatvena hitatvāt "tasmai hitam" (pā^ sū^ 5.15) iti cha: | tena nirvedhabhāgīyamiti bhavati | "anāgamyāntaradhyānabhūmikam" iti | anāgamyaṃ cāntaraṃ ca dhyānāni ca bhūmayo- 'syetyanāgamyāntaradhyānabhūmikam | @719 anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmi:; tatsaṃgrhītatvāt | nordhvam; darśanamārgaparivāratvāt | tadabhāva: kāmadhātvālambanatvāt | tasya pūrvaparijñeyapraheyatvāt | teṡāṃ rūpadhātau pañcaskandhako vipāka: | paripūrakāṇyeva nākṡepakāṇi; bhavadveṡitvāt | dve tvadho'pi vā ||20|| vāśabdo matavikalpārtha: | bhadantaghoṡakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api tā: ||20|| sarvāṇyapi tvetāni catvāri kāmāśrayāṇi, trīṇi manuṡyeṡvevotpadyante, triṡu dvīpeṡu | utpāditapūrvārṇāṃ tu deveṡu sammukhībhāva: | caturthaṃ deveṡvapi trīṇi strīpuruṡā ubhayāśrayāṇi labhante | agradharmān dvyāśrayān labhate'ṅganā | ------------------- nordhvamiti | nārūpyeṡu nirvedhabhāgīyamasti | darśanamārgaparivāratvāt | darśanamārga- prayogatvādityartha: | tadabhāva: kāmadhātvālambanatvāditi | tasya darśanamārgasyābhāvastadbhāva: | kva ? ūrdhvamiti vartate | ārūpyeṡvityartha: | kasmāt ? kāmadhātvānālambanāt | yasmādārūpyā: kāmadhātuṃ nālambante | āha-kiṃ kāmadhātvālambanena darśanamārgeṇa prayojanamiti ? ata ucyate-tasya pūrvaṃ parijñeyapraheyatvāditi | tasya kāmadhātordu:kharūpasya pūrvaṃ parijñeyatvāt, samudayarūpasya ca praheyatvāt | atra ca heturyasmāt sa yogī kāmāvacareṇa du:khena vihanyate, tena sa pūrvaṃ tato mokṡamanveṡata iti | teṡāṃ rūpadhātau pañcaskandhako vipāka iti | teṡāṃ nirvedha- bhāgīyānāṃ rūpāvacaratvāt yadi sa yogī rūpadhātāvupapadyeta, tatastasya tatra pañcaskandhako vipāko'bhinirvartate | paripūrakāṇyeva ca tānīṡṭavedanīyajananāt | nākṡepakāṇi nikāyasa- bhāgasya | bhavadveṡitvāt | anityādibhirākārairbhavaṃ dviṡantīti | dve prathame iti | ūṡmagatamūrdhasvabhāve ||20|| "kāmāśrayāṇi" iti yasmādihaiva satyābhisamayo nānyadhātau | nordhvaṃ hi drkpatha:, asaṃvegāt | iha vidhā tatra niṡṭheti cāgamāditi | triṡu dvīpeṡu | uttarakuruvarjyeṡviti vyākhyāyate; uttarakauravāṇāṃ mrdvindriyatvāt | deveṡu sammukhībhāva iti | kāmāvacareṡu | caturthaṃ nirvedhabhāgīyaṃ deveṡvapi | teṡveva ca nānyatra | trīṇinirvedhabhāgīyānyatra agradharmebhya: | ihaiva janmani strīpuruṡendriyaparāvrttau ubhayāśra- yāṇi strīpuruṡendriyāśrayāṇi striya: puruṡāśca labhante | striyo hyetānyutpādya janmāntarastrī- bhāvaprādurbhāve stryāśrayāṇi sammukhīkurvanti | janmāntarapuruṡabhāvaprādurbhāve tu puruṡāśrayāṇi sammukhīkurvanti | na hi tallābhinīnāṃ strībhāvo na sambhavati | puruṡā api tathaiva strībhāve janmāntare sati stryāśrayāṇi sammukhīkurvanti, puruṡabhāve puruṡāśrayāṇīti | agradharmān pratyāha-"agradharmān dvyāśrayān labhate'ṅganā" iti | stryevobhayāśrayānagradharmān labhate, na puruṡa: | tathā hi-strī tān labdhvā stryāśrayaistai- @720 agradharmāstu stryeva dvyāśrayān labhate | puruṡa: puruṡāśrayāneva, strītvasyāprati- saṅkhyānirodhalābhāt | kathaṃ nirvedhabhāgīyānāṃ tyāga: ? bhūmityāgāt tyajatyāryastāni, yadbhūmikānyanena pratilabdhāni bhavanti tāṃ bhūmiṃ tyajannāryastānyapi tyajati, nānyathā | bhūmityāga: punarbhūmisañcārāt | anāryastu mrtyunā ||21|| prthagjanastu nikāyasabhāgatyāgenaiva tyajati satyasati vā bhūmisañcāre ||21|| ------------------- stadānīntanai: samanvāgatā bhavati | janmāntaraparāvrttau ca kāmadhātau puruṡāśrayaprādurbhāve puruṡāśrayai: sa puruṡa: samanvāgata iti | puruṡastu puruṡāśrayāneva labhate | kasmāt ? ityāha-strītvasyā- pratisaṅkhyānirodhalābhāditi | tasmin janmani strītvaṃ janmāntare'pi punarnāstītyasyāpratisaṅkhyā- nirodhalābha: | yo hyagradharmānutpādayati, so'vaśyamanantaraṃ darśanamārgamutpādayet | na ca drṡṭasatyasya puna: strītvaprādurbhāva iti siddhānta: | "bhūmityāgād" iti vistara: | yadbhūmikāni nirvedhabhāgīyāni pratilabdhāni prathama- dhyānabhūmikāni yāvaccaturthadhyānabhūmikāni | tāṃ bhūmiṃ tyajanprathamaṃ dhyānaṃ yāvaccaturthaṃ tyajannārya- stānyapi yathāsvaṃ prathamadhyānabhūmikāni yāvaccaturthadhyānabhūmikāni tyajati | nānyathā | na mrtyunā, parihāṇyā vā | yathā prthagjana ityartha: | bhūmityāga: punarbhūmisañcārāditi | na vairāgya iti darśayati | prthagjanastviti vistara: | prthagjanastu nikāyasabhāgatyāgenaiva tyajati nirvedhabhāgīyāni satyasati vā bhūmisañcāre | tathā hi-prthagjano yadbhūmikanirvedhabhāgīyalābhī bhavati, tata ūrdhvamupapadyamānastāni bhūmisañcāre'pi mrtyunaiva tyajati | avītarāgastvasati bhūmisañcāre mrtyunā tyajati | kāmadhātāvevopadyate | na tvevamāryapudgala:; tatkuśalamūlasantaterdarśanamārgopa- brṃhitatvāt | prthagjana eva tathā tyajatīti kathaṃ gamyate ? `aṇḍakalālādigata: prthagjana: kāyena samanvāgata:, na kāyakarmaṇā' iti śāstre vacanāt | ācāryavasumitrastu vyācaṡṭe-prthagjanastu nikāyasabhāgatyāgenaiva tyajati satyasati vā bhūmisañcāra iti | sakalaṃ dhyānamatra bhūmigrahaṇena grhyate | tatra prthagjano yadā brāhmakāyi- kebhyaścyutvā brahmapurohiteṡūpapadyate, tadā nikāyasabhāgatyāgena tyajati | yadā tu prathamāt dhyānāccyutvā dvitīya upapadyate, tadā bhūmityāganikāyasabhāgatyāgābhyāmiti | tadayuktam; brahmalokopapannānāṃ nirvedhabhāgīyābhāvāt | kāmadhātau hi nirvedha- bhāgīyānyutpadyante | kāmadhātucyavanādeva ca teṡāṃ nirvedhabhāgīyatyāga iti | ācāryasaṅghabhadreṇāpi darśitametat-`nanu ca prthagjano'pi yadbhūmikanirvedhabhāgīyalābhī bhavati, tata ūrdhvamupapadyamāno nirvedhabhāgīyāni vijahyāt' iti | nāstyetat; nikāyasabhāga- @721 ādye dve parihāṇyā ca, tyajati mrtyunā ca prthagjana eva | āryasya tu nāsti tābhyāṃ parihāṇi: | maulestatraiva satyadrk | yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati sa tatraiva janmani satyānyavaśyaṃ paśyati; tīvrasaṃvegatvāt | apūrvāptirvihīneṡu, yadā vihīneṡu punarlābho bhavatyapūrvāṇyeva tadā labhyante, na pūrvaṃ tyaktāni; pratimokṡasaṃvaravadanucitayatnasādhyatvāt | sati pratisīmādaiśike pareṇotpādayati, asati mūlādeva | ete punarvihāni-parihāṇī kiṃsvabhāve ? hānī dve asamanviti: ||22|| ubhe apyete asamanvāgamasvabhāve | parihāṇistu doṡakrtā nāvaśyaṃ vihāni: | guṇaviśeṡakrtā ca sā | parihīṇo'pyūṡmagatalābhī niyataṃ parinirvāṇadharmā bhavati | mokṡabhāgīyāt ko viśeṡa: ? satyadarśanāsannataratvamasatyantarāye ||22|| mūrdhalābhī na mūlacchit, ------------------- tyāgādeva tyaktatvāt | maraṇabhavāvasthito hi tāni tyajati | antarābhavasthitena tu tyaktāni | ata ūrdhvamupapadyamānasya tannāsti yadvijahyāditi | mrtyunaivetyucyata iti ||21|| prātimokṡasaṃvaravaditi | yathā prātimokṡasaṃvarastyakta: punarādīyamāno'pūrva eva labhyate | kasmāt ? anucitayatnasādhyatvāt | anucitatvāt, yatnasādhyatvācca | yasmādanādimatisaṃsāre nocitāni bhavanti, āryamārgaparivāratvāt; tasmānna vairāgyalabhyāni | yasmādyatnasādhyāni, tasmānna pūrvatyaktāni labhyanta iti | sati pratisīmādaiśika iti | sīmā nāma maryādā, tasyā daiśiko deśayitā praṇadhijñānalābhī | tasmin sati labdhavihīnāt pareṇotpādayati | yadanutpā- ditam, tadutpādayatītyartha: | asati pratisīmādaiśike mūlādevoṡmagatāt prabhrtītyartha: | ete punarvihāniparihāṇī iti | "bhūmityāgāt tyajatyārya:" (abhi^ ko^ 6.21) ityādi vacanād vihāniruktā | "ādye dve parihāṇyā ca" (abhi^ ko^ 6.22) iti vacanāt parihāṇirapyuktā | tenaite iti nirdiśati | hānī iti | vihāni-parihāṇyo: sāmānyarūpaparigrahādubhayorgrahaṇam | parihāṇistu doṡakrtā | kleśakrtetyartha: | nāvaśyaṃ vihāniriti | sā hi guṇakrtāpi bhavati, na kevalaṃ doṡakrtā | guṇakrtā tadyathā-darśanamārgotpattau prthagjanatvasya vihāni: | doṡakrtā tu tadyathā- mithyādrṡṭyā kuśalamūlavihāni: | pratisandhicittena vā keṡāñcid dharmāṇāṃ vihāniriti | tadevaṃ yā vārihāṇi:, vihānirapi sā | yā tu vihāni:, nāvaśyamasau parihāṇi: guṇaviśeṡebhya eva hi parihāṇiriti ||22|| @722 parihīṇo'pi mūrdhalābhī kuśalamūlāni na samucchinatti | apāyāṃstu yāyādānanta- ryāṇayapi kuryāt | kṡāntilābhyanapāyaga: | vihīnāyāmapi kṡāntau na punarapāyān yāti; tadbhūmikakarmakleśadūrīkaraṇāt | kṡāntilābhādeva hi gatiyonyupapattyāśrayāṡṭamādibhavakleśānāṃ keṡāñcidanutpattidharmatāṃ pratilabhate | apāyagatīnāmaṇḍajasaṃsvedajayonyorasaṃ- jñisattvottarakuru mahābrahmopapattīnāṃ ṡaṇḍapaṇḍakobhayavyañjanāśrayā ṇāmaṡṭamādibhavānāṃ darśanaheyakleśānāṃ ca | tāṃ tu yathāyogaṃ mrdvadhimātrāyāṃ ca | mrdvyāmapāyagatīnām | adhimātrāyāmitareṡām | nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt | tatra śiṡyagotrānnivartya dve buddha: syāt, ūṡmāgataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddha: syādityasti sambhava: | kṡāntau tu labdhāyāṃ nāstyevaṃ sambhava: | kiṃ kāraṇam ? apāyānāṃ kila vyāvrttatvāt | bodhisattvāśca parihitakriyāpāratantryādapāyānapyavagāhanta iti | tasyaiva tu gotrasyā- vivartyatvādasambhava: | trīṇyapītara: ||23|| vivartya syāditi vartate | trīṇyapi nirvedhabhāgīyāni śrāvakagotrādvyāvartya buddhādibhava: syāt | pratyekabuddha ityartha: | pratyekabuddhagotrāṇi tu vyāvartayituma- śakyāni ||23|| ābodhe: sarvamekatra dhyānāntyaṃ śāstrkhaḍgayo: | śāstā buddha:, khaḍgaviṡāṇakalpa: | pratyekabuddha: | tayorekatraivāsane caturthameva ------------------- anutpattidharmatāṃ pratilabhata iti | aparisaṅkhyānirodhaṃ teṡāṃ gatyādīnāṃ pratilabhata ityartha: | tāṃ tu yathāyogamiti | tāṃ tvanutpattidharmatām | yathāsambhavaṃ mrdvyāmadhimātrāyāṃ ca kṡāntau pratilabhata iti vartate | kathaṃ krtvā ? mrdvyā kṡāntyāma pāyagatīnāmanutpattidharmatāṃ pratilabhate | adhimātrāyāmaṇḍajasaṃsvedajayonyo: | mrdvyāma saṃjñisattvottarakurumahābrahmopa- pattīnām | adhimātrāyāṃ ṡaṇḍhapaṇḍakobhayavyañjanāśrayāṇām | adhimātrāyāmaṡṭamādibhavānām | aṡṭamādinavamādibhavānām | darśanaheyakleśānāṃ cānutpattidharmatāmeveti | tasyaiva tu gotrasyeti | kṡāntiparibhāvitasya śrāvakagotrasyeti ācāryamatam | tasya kṡāntiparibhāvitatvenāvivartyatvādityabhiprāya: | "trīṇyapītara:" iti | pratyekabuddha: kṡāntimapi śrāvakagotrādvivartya syāt | na hi te parārthamapāyānavagāhanta ityabhiprāya: ||23|| āniñjyapaṭusamādhitvāditi | aṡṭāpakṡālamuktatvādāniñjya: samādhi: | ata eva paṭu: uttaptatīkṡṇendriyatvādvā | @723 dhyānaṃ iśrityāniñjyapaṭusamādhitvānnirvedhabhāgīyānyārabhya yāvad bodhirutpadyate | kṡayānutpādajñāne hi bodhiriti paścādupapādayiṡyāma: | aśubhāmārabhya yāvad bodhirityapare | yeṡāṃ tu khaḍgādanyo'pi pratyekabuddho'sti, teṡāṃ tadgotrāṇāṃ vyāvartana- syāpratiṡedha: | kiṃ puna: prathama eva janmani krtayogo nirvedhabhāgīyānyutpādayet ? naitadasti | avaśyaṃ hi prāk tebhyo mokṡabhāgīyam, utpādayitavyam | sarvasvalpaṃ hi kṡipraṃ mokṡastribhirbhavai: ||24|| ekasmin janmani mokṡabhāgīyaṃ kuśalamūlatpādayeta | dvitīye nirvedhabhāgīyāni | trtīye āryamārgam | bījāvaropaṇaśasyābhivrddhiphalotpattikramavat | krameṇa hi santānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavantīti ||24|| tacca punarmokṡabhāgīyaṃ varṇayanti- śrutacintāmayam, na bhāvanāmayam | kati karmāṇi ? trīṇi karmāṇi, prādhānyena tu manaskarmma | tatpraṇidhānaparigrahaṇāttu kāyavākkarmāpi mokṡabhāgīyaṃ ------------------- yeṡāṃ tu khaḍgādanyo'pīti | yeṡām ābhidhārmikāṇāṃ matena khaḍgādanyo'pi pratyeka- buddho'sti | utpāditanirvedhabhāgīyamātro'pi vargacārī pratyekabuddha ityabhiprāya: | teṡāmūṡmagata- mūrdhabhyāṃ tadgotrāṇāṃ vyāvartanasyāpratiṡedha: | khaḍgaviṡāṇakalpasyaivāvadhāraṇāt | "kṡipraṃ mokṡastribhirbhavai:" iti | ya: kṡipraṃ mokṡaṃ prāpnoti, sa ekasmin janmani mokṡabhāgīyamutpādayet | dvitīye nirvedhabhāgīyāni | trtīye āryamārgamiti | yastu pūrvasmin janmani sambhrtamokṡabhāgīyo bhavati, sa ekasminnapi janmani nirvedhabhāgīyānyāyamārgaṃ cotpādaya- tītyavagantavyam | bījāvaropaṇetyādi | bījāvaropaṇaṃ mokṡabhāgīyotpādanam | śayyābhivrddhi- nirvedhabhāgīyotpatti: | phalotpattirāryamārga: | asyāṃ dharmatāyāmiti | pravacanadharmatāyām | avatāra- paripākavimuktayo bhavantīti | avatāro mokṡabhāgīyena | paripāko nirvedhabhāgīyai: | vimuktirārya- mārgeṇeti ||24|| tatpraṇidhānaparigrahaṇāditi | mana: praṇidhānaparigrahāt | praṇidhānaṃ punaścetanāviśeṡa: | ekabhikṡāmapi dattveti | kāyakarma | ekaśikṡāmapi cādāyeti | vākkarma | tacca manaskarmotthāna- @724 bhavati | kaścidekabhikṡāmapi dattvā, ekaśikṡāmapi cādāya mokṡābhilāṡabalādhānānmokṡa- bhāgīyānyākṡipati | tattvetat ākṡipyate nrṡu | manuṡyeṡveva triṡu dvīpeṡu, nānyatra | prajñānirvedayorabhāvādyathāyogam | uktaṃ prasaṅgena mokṡabhāgīyam || abhisamayakramastu vaktumārabdha:, tatra ca yāvadagradharmā uktā: | śeṡaṃ vaktavyam | ata idamucyate- laukikebhyo'gradharmebhyo dharmakṡāntiranāsravā ||25|| laukikāgradharmānantaramanāsravadharmajñānakṡā- ntirutpadyate ||25|| kasminnālambane ? kāmadu:khe kāmāvacaradu:khamasyā ālambanam | seyaṃ du:khe dharmajñānakṡāntirityucyate | anāsravajñānārthaṃ ni:ṡyandena viśeṡaṇam | dharmajñānārthaṃ kṡānti: | puṡpaphalavrkṡavat | saiva ca niyāmāvakrāntirityucyate; samyaktvaniyāmāvakramaṇāt | "samyaktvaṃ nirvāṇam" ityuktaṃ sūtre | tatra niyamo niyāma ekāntībhāva:, tasyābhigamanamavakramaṇam | ------------------- miti | trikarmasvabhāvamalpakamapyetat mokṡābhilāṡabalādhānānmokṡabhāgīyamākṡipati | mokṡasya bhāga: prāptirmokṡabhāga:, tasmai hitaṃ mokṡabhāgīyamiti | nānyatra prajñānirvedayorabhāvādyathāyogamiti | kuruṡu tāvadubhayaṃ nāsti | apāyeṡu nirvedo'sti, prajñā nāsti | deveṡu prajñāsti, nirvedo nāstīti | ato manuṡyeṡvaiva triṡu dvīpeṡvākṡipyete, nānyatra | abhisamayakramastu vaktumārabdha iti | "vrttastha: śrutacintāvān bhāvanāyāṃ prayujyate" (abhi^ ko^ 6.5) ityārabhya nirvedhabhāgīyānukrama: | tatprasaṅgena mokṡabhāgīyopanyāsa iti | "dharmakṡāntiranāsravā" iti | nirvedhabhāgīyairapi dharmakṡamaṇam | ato niṡyandena viśeṡaṇam | yasyā dharmajñānaṃ niṡyanda:, sā dharmajñānakṡānti: | dharmajñānārthaṃ kṡāntidharmajñānakṡānti: | puṡpaphalavrkṡavat | yathā-puṡpārthaṃ vrkṡa: puṡpavrkṡa: | phalārthaṃ vrkṡa: phalavrkṡa: | kārikāyāṃ tu dharmakṡāntiriti vacanamekadeśagrahaṇata:, devadatto datta iti yathā | samyaktvaṃ nirvāṇamityuktamiti | samyaktvaṃ katamat ? yattatparyādāya rāgaprahāṇamiti vistara: | tatra niyamo niyāma iti | tatra samyaktve niyama ekāntībhāvo niyāma iti ghañi rūpam | apitu niyama iti; "yama: samupaniviṡu ca" (pā^ sū^ 3.3.63) ityappratyasya vibhāṡitatvāt | tasyābhigamana- mavakramaṇamiti | tasyaikāntībhāvasyābhigamanaṃ prāpti: | tadeva viparyāsasyāpakramānniyāmāvakrānti- rityucyate | tasyāṃ ceti | dharmajñānakṡāntau | pradīpajātividiti | pradīpasyeva jāteriva cetyartha: | @725 tasyāṃ cotpannāyāmāryapudgala ucyate | anāgatayā prthagjanatvaṃ vyāvartyate | etadeva tasyā: kāritramanāgatāyāmabhyupagamyate nānyat, pradīpajātivat | laukikairagradharmairityapare | na; taddharmatvāt, tadvirodhitvādadoṡa:, śatruskandhārūḍha- taddhātanavat | ubhayairityapare | ānantaryamuktimārgasādharmyāditi | tato'traiva dharmajñānam, tata: punardu:khe dharmajñānakṡānteranantaramatraiva kāmāvacare du:khe dharmajñānamutpadyate | tad du:khe dharmajñānamityucyate | anāsravādhikāra: sarvatra veditavya: | yathā ca kāmāvacare du:khe dharmajñānakṡāntirdharmajñānaṃ cotpadyate tathā puna: | śeṡe du:khe'nvayakṡāntijñāne, du:khe dharmajñānānantaraṃ rūpārūpyāvacare du:khe samastālambanānvayajñānakṡānti- rutpadyate | sā du:khe anvayajñānakṡāntirityucyate | tato'nvayajñānamutpadyate | tad du:khe'nvayajñānamityucyate | prathamato dharmatattvajñānāddharmajñānam, tadanvayādūrdhvaṃ du:khā- lambanamanvayajñānam; tathaivānugamāt | ------------------- yathā pradīpasyānāgatasya tamovināśane sāmarthyam, jāteścānāgatāyā janyajanane, tathā prthagjanatvavyāvartane sāmarthyamanāgatāyā dharmajñānakṡānterabhyupagamyate | nānyaditi | kleśaprahāṇaṃ kāritram | laukikairagradharmairityapara iti | `prthagjanatvaṃ vyāvartate' iti prakrtam | na taddharmatvāditi | na yuktametallaukikairagradharmaistadvyāvartata iti | kasmāt ? te'pi hi prthagjanadharmā:, kathaṃ prthagjanadharmasya prthagjanadharmaṃ vyāvartiṡyanta iti | tadvirodhitvādadoṡa: | agradharmāṇāṃ prthagjanatva- virodhitvādadoṡa eṡa: | kiṃ yathā ? ityāha-śatruskandhārūḍhataddhātanavaditi yathā śatruskandhārūḍha eva kaścicchatruṃ ghātayet | evaṃ kilādharmā: | prthagjanatvaśatruskandhārūḍhāstadeva prthagjanatvaṃ ghātayeyuriti | ubhayairiti | laukikairagradharmai: kṡāntyā ca prthagjanatvaṃ vyāvartyate | katham ? ityāha- ānantaryavimuktimārgasādharmyāditi | laukikānāmagradharmāṇāmānantaryamārgeṇa sādharmyam | kṡānte- rvimuktimārgeṇa | tathā hyānantaryamārgeṇa kleśa: prahīyate vimuktimārgeṇa prahīṇa:, evaṃ laukikairagra- dharmai: prthagjanatvaṃ vihīyate kṡāntyā vihīnamiti | anāsravādhikāra: sarvatreti | tena tato'traiva dharmajñānamanāsravamiti gamyate | tad du:khe dharmajñānamityucyate iti | śāstre tena nāmnā vyavahāra iti darśayati | samastālambanā rūpārūpyāvacaradu:khālambanatvāt | prathamato dharmatattvajñānāditi | ādito du:khādidharmatattvajñānādityartha: | tadanvayatvaditi | taddhetukatvādityartha: | tathaivānugamā- @726 yathā caitāni du:khasatye catvāri kṡāntijñānānyutpadyante, satyatraye tathā ||26|| du:khānvayajñānādanantaraṃ kāmāvacare samudaye dharmajñānakṡāntirutpadyate | tata: samudaye dharmajñānam | evaṃ samanantarotpattikrameṇa śeṡe samudaye'nvayajñānakṡānti: samudaye'nvayajñānam, kāmāvacaradu:khanirodhe dharmajñānakṡāntinirodhe dharmajñānam, śeṡe nirodhe'nvayajñānakṡānti- rnirodhe'nvayajñānam, kāmāvacaradu:khapratipakṡamārge dharmajñānakṡāntirmārge dharmajñānam, śeṡe mārge'nvayajñānakṡāntirmārge'nvayajñānam ||26|| iti ṡoḍaśacitto'yaṃ satyābhisamaya:, ityanena krameṇāyaṃ satyānāmabhisamaya: ṡoḍaśacittako bhavati | ye tarhi nikāyāntarīyā: satyānāmekābhisamayaṃ varṇayanti | abhiprāya eṡa draṡṭavya:-abhedena hyabhisamaya ucyate satyeṡu | tridhā | darśanālambakāryākhya:, darśanābhisamayo'nāsravayā prajñayā satyānām | ālambanābhisamayastatsamprayuktai- rvedanādibhirapi | kāryābhisamayo viprayuktairapi śīlajātyādibhi: | du:khe hi drśyamāne tasya trividho'bhisamaya: samudayādīnāṃ kāryābhisamaya:; prahāṇasākṡātkaraṇabhāvanāt | ------------------- diti | yathaiva dharmajñānenānugataṃ parijñātaṃ du:khādisatyaṃ du:khādibhirākārai:, tathaiva rūpārūpyāvacara- du:khādyanugamādanvayajñānametaditi vistara: | evaṃ samanantarotpattikrameṇa śeṡe samudayerūpārūpyāvacare'nvayajñānakṡāntiriti vistareṇa yojyam ||26|| nikāyāntarīyā: | āryadharmaguptaprabhrtaya: | abhedena hyabhisamaya uccaya iti | ṡoḍaśa- citto'yaṃ satyābhisamaya iti | darśanābhisamaya:, ālambanābhisamaya:, kāryābhisamayaśca- evaṃ ṡoḍaśacittaka ityabheda: | darśanābhisamaya iti | darśanamevābhisamaya: | evamālambanābhisamaya:, kāryābhisamayaśca | darśanābhisamayo'nāsravayā prajñayā | "taddhi bhikṡavo drṡṭam, yadanāsravayā prajñayā drṡṭam" iti vacanāt | prajñaiva darśanamiti vyavasthāpyate | ālambanaṃ grahaṇaṃ tatsamprayuktairapi vedanādibhirbhavati | apiśabdāt prajñayāpi | yasmāccittacaittai: satyānyālambante | kāryaṃ yasya satyasya yatkartavyam | tadyathā-du:khasya parijñānam, samudayasya prahāṇam, nirodhasya sākṡātkaraṇam, mārgasya bhāvanam | tad viprayuktairapi śīlajātyādibhirbhavati | apiśabdāt prajñātatsamprayuktairapi | prajñāsamprayukta- viprayuktairhi tatkāryacatuṡṭayaṃ kriyate | jātyādibhiriti | ādiśabdāllakṡaṇāntarāṇi prāptayaśca grhyante | du:khe hīti vistara: | du:khe hi drśyamāne prajñayā | tasyābhisamayiturdu:khasya vā @727 tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt ? ayuktaṃ brūyād; ākārabhedāt | athāpyanātmākāreṇa sarveṡāṃ satyānāṃ darśanamiti brūyāt ? na tarhi satyānāṃ du:khādito darśanaṃ syāt | tathā ca sati sūtravirodha:-"ihāryaśrāvakasya du:khaṃ vā du:khato manasikurvata: samudayaṃ vā samudayato yāvat mārgaṃ vā mārgato manasi kurvato'nāsraveṇa manasikāreṇa samprayukto yo dharmāṇāṃ vicaya:" ( ) iti | bhāvanāmārga evamiti cet ? na; yathādarśanaṃ bhāvanāt | athāpyekasya darśanāccheṡeṡu vaśitvalābhādekābhisamayaṃ brūyānna doṡa: syāt | antarā tu vyutthānamasti, nāstīti vicāryaṃ syāt | atha punarbrūyāt-du:khameva parijānan samudayaṃ prajahāti, nirodhaṃ sākṡāt karoti, mārgaṃ bhāvayati, ata ekābhisamaya iti ? evamapi na doṡa: syād; ekasya darśane ------------------- trividho'bhisamayoyathokta: | katham ? ityāha-samudayādīnāṃ samudayanirodhamārgāṇā mabhisamaya: prahāṇasākṡātkaraṇabhāvanād | yathākramam-prahāṇaṃ samudayasya kleśaprāpticchedāt, sākṡātkaraṇaṃ nirodhasya tatprāptyutpādāt, bhāvanaṃ mārgasya sammukhībhāvāt | ākārabhedāditi | pratyekameṡāṃ du:khādīnāmākārabhedāt | na ca du:khākāreṇa samudayādīnāṃ darśanaṃ yujyate; tadākārārthabhedata: | athāpyanātmākāreṇa sarveṡāṃ satyānāṃ darśanamiti brūyāt nikāyāntarīya:, śūnyatānātmate sarvasatyānāṃ sāmānyaṃ lakṡaṇamiti krtvā | na tarhi satyānāṃ du:khādito darśanaṃ syāt | du:khata: samudayato nirodhato mārgata iti | tathā ca satyanātmākāreṇa sarveṡāṃ darśanamiti bruvan sūtravirodha: | yasmāt sūtra evamuktam-āryaśrāvakasyeti vistara: | atha manyase-nāsti sūtravirodho yasmādabhisamayāvasthāyā: pūrvaṃ prayogāvasthāyā- māryaśrāvakasya du:khaṃ vā du:khato manasikurvata ityevamādi, ato'nātmākāreṇa sarveṡāṃ darśanā- dekābhisamaya eveti ? taccāyuktam; anāsraveṇa manasikāreṇa samprayukto dharmāṇāṃ vicaya iti vacanāt | na hi prayogāvasthāyāmanāsravamanasikāra: sambhavati | bhāvanāmārga evamiti cet | ya āryaśrāvakasya du:khaṃ vā du:khato manasikurvata iti vistareṇa | na; yathādarśanaṃ bhāvanāt | naitadevam; yathaiva hi pūrvaṃ satyānāṃ darśanam, tathaiva teṡāṃ paścādbhāvanam | bhāvanāmārgo bhavatītyartha: | śeṡeṡu vaśitvalābhāditi | antareṇa prayogaṃ samudayādidarśanasammukhībhāvaśaktilābho vaśitvalābha:, tasmāditi | antarā tu vyutthānamasti nāstīti vicāryaṃ syāditi | śeṡeṡu vaśitvalābhādantarā vyutthānaṃ prāpnotīti doṡa: syādityabhiprāya: | ubhayathāpi ca vicāryamāṇe bahūnāṃ sūtrāṇāṃ virodha: | yathā ca teṡāṃ virodha:, tathā āgameṡu śrotavya: | ekasya darśane śeṡāṇāṃ kāryābhisamayavacanāditi | yasmādastyetad vacanam-"du:khe hi drśyamāne tasya trividho'bhisamaya: | samudayādīnāṃ kāryābhisamaya: | prahāṇasākṡātkaraṇa- bhāvanāt" ityato'smābhirapyevamabhyupagamānnāsti doṡa: | āha-yadyapyabhyupagamyata ityabhi- @728 śeṡāṇāṃ kāryābhisamayavacanāt | darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṡyate | "na haiva grhapate satyānāmekābhisamayo'nupūrvābhisamaya:" iti vistareṇa sadrṡṭāntāni trīṇi sūtrāṇi | "yo du:khe niṡkāṅkṡo nirvicikitso buddhe'pi sa" iti sūtrādekābhisamaya iti cet ? na; asamudācārāvaśyamprahāṇābhisandhivacanāt | ------------------- samaya: | sūtre satyānāṃ krameṇābhisamayo virudhyate | ata ucyate-darśanābhisamayaṃ tu pratīti vistara: || sadrṡṭāntāni trīṇi sūtrāṇīti | saṃyuktāgame paṭhyante | katham ? 1. "anāthapiṇḍada āha-`kiṃ nu bhadanta caturṇāmāryasatyānāmanupūrvābhisamaya:, āhosvidekābhisamaya:' iti ? `caturṇāṃ grhapate āryasatyānāmanupūrvābhisamaya:, na tvekābhi- samaya: | yo grhapati evaṃ vadet-ahaṃ du:khamāryasatyamanabhisametya, samudayamāryasatyamabhi- sameṡyāmīti | maivaṃ voca iti syād vacanīya: | tat kasya heto: ? asthānamanavakāśo yad du:khamāryasatyamanabhisametya samudayamāryasatyamabhisameṡyati pūrvavat | yāvannedaṃ sthānaṃ vidyate | sthānametaditi pūrvavat | tadyathā grhapate ya evaṃ vaded-ahaṃ kūṭāgārasya vā kūṭāgāraśālāyā vā mūlapādamapratiṡṭhāpya bhittiṃ pratiṡṭhāpayiṡyāmi, bhittimapratiṡṭhāpya talakam, talakamapratiṡṭhāpya cchadanaṃ pratiṡṭhāpayiṡyāmīti | maivaṃ voca iti syādvacanīya: | tat kasya heto: ? asthānamanavakāśo yat kūṭāgārasyeti pūrvavat | yāvat sthānametad vidyate yanmūlapādaṃ pratiṡṭhāpya bhittiṃ pratiṡṭhāpayiṡyāmīti pūrvavat | yāvadevameva grhapate nedaṃ sthānaṃ vidyate yad du:khasatyamadrṡṭvā samudayasatyaṃ drakṡyati' "iti vistara: | 2. "athānyataro bhikṡurāha-`kiṃ nu bhadanta caturṇāmāryasatyānāmanupūrvābhisamaya:, āhosvidekābhisamaya:' iti ? bhagavānāha-`caturṇāṃ bhikṡo satyānāmiti | pūrvavadyāvat tadyathā bhikṡo ya evaṃ vadedahaṃ catuṡkalevarasya sopānasya prathamasopānakalevaramanabhiruhya dvitīyama- bhirokṡyāmīti | dvitīyamanabhiruhya trtīyam | trtīyamanabhiruhya caturthamabhirokṡyāmīti | dvitīyamanabhiruhya trtīyam | trtīyamanabhiruhya caturthamabhirokṡyāmīti | maivaṃ voca iti syād vacanīya: | tatkasya heto: ? asthānamanavakāśo yaccatuṡkalevarasya sopānasya prathamasopāna- kalevaramanabhiruhya dvitīyakalevaramabhirokṡyati | evaṃ yāvat trtīyamabhiruhya caturthamabhirokṡyati | evamihāpi nedaṃ sthānaṃ vidyate yad du:khasatyamadrṡṭvā samudayasatyaṃ drakṡyati' "ityādi | 3. tathā-"āryānanda āha-`kiṃ nu bhadanta caturṇāmāryasatyānāmanupūrvābhisamaya:, utāho ekābhisamaya:' iti ? pūrvasūtravat | yāvat `tadyathānanda ya evaṃ vadedahaṃ catuṡpadikāyā ni:śreṇyā: prathamaṃ ni:śreṇīpadamanabhiruhya prāsādamabhirokṡyāmīti | maivaṃ voca iti syādvacanīya: | vistareṇa yāvadevamevānanda ya evaṃ vadedahaṃ du:khamāryasatyamanabhisametya samudayasatyamabhi- sameṡyāmīti vistareṇa yāvannedaṃ sthānaṃ vidyate'" iti | etāni trīṇi sūtrāṇi | @729 ya eṡa ukta: ṡoḍaśacittako'bhisamaya:, so'gradharmaikabhūmika: ||27|| yadbhūmiko'gradharmastadbhūmikānyetāni ṡoḍaśa cittāni | te puna: ṡaḍbhūmikā ityuktaṃ prāk ||27|| kasmāt puna: kṡāntayo jñānāni cāvaśyaṃ bhavanti ? yasmāt kṡāntijñānānyanantaryamuktimārgā yathākramam | anantaryamārgā: kṡāntaya: kleśaprāptivicchedaṃ pratyanantaryaśakyatvāt | vimukti- mārgāstu jñānāni; kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt | ata ubhayairavaśyaṃ bhavitavyam | dvābhyāṃ cauraniṡkāsanakapāṭapidhānavat | yadi punardvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptirutpadyeta, kiṃ syāt ? prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt | ------------------- yo du:kha iti vistara: | atha mataṃ syād-yo du:khe niṡkāṃkṡo nirvicikitso buddhe'pi sa iti sūtrādekābhisamaya iti | katham ? aśaikṡā hi dharmā buddha: | sa evāśaikṡā dharmā mārga: | tasmād du:khābhisamayānmārgo'pi tenābhisamita:, yasmād du:khavadbuddhe'pi niṡkāṃkṡo nirvicikitsa iti | kāṃkṡā vicikitsetyanarthāntaram | atha vā niścayābhilāṡa: kāṃkṡā, vimatirvicikitsā yathoktalakṡaṇā | nāsamudācārāvaśyamprahāṇābhisandhivacanāditi | naitadevaṃ sūtrādekābhisamaya iti; asamudācārasyāvaśyamprahāṇasya cābhisandhivacanāt | du:khe'bhisamite buddhaviṡaye vicikitsāyā asamudācāro'vaśyaṃ prahāṇaṃ ca bhavati | ato yo du:khe niṡkāṃkṡo nirvicikitso buddhe'pi sa ityuktamabhisandhi: | te puna: ṡaḍbhūmikā ityuktam prāgiti | "anāgamyāntaradhyānabhūmikam" (abhi^ ko^ 6.20) iti vacanāt ||27|| anantaryaśakyatvāditi | "krtyāśca", "śaki liṅ ca" (pā^ sū^ 3.3.172) iti śakyārthe krtyapratyaya: | antarayituṃ śakyā antaryā:, nāntaryā: anāntaryā: | kleśaprāptiṃ te vicchandanti | viprakrtāvasthā sā teṡāmiṡyate | anantaryamārgeṇeti bhāve svārthe vrddhividhānam | anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgā: | vimuktimārgā iti | vimuktau mārgā vimuktimārgā: | kleśavimuktyavasthāmārgā ityartha: | dvābhyāṃ cauraniṡkāsana- kapāṭavidhānavaditi | yathā dvābhyāmekena cauro niṡkāsyate | dvitīyena tadapraveśāya kapāṭa: pidhīyate | evamānantaryamārgeṇa kleśacauro niṡkāsyate; tatprāpticchedata: | vimuktimārgeṇa ca visaṃyogaprāptikapāṭaṃ pidhīyate; vartamānīkaraṇata: | yadi punariti vistara: | yadi punardvitīyenāntaryamārgeṇaiva du:khe'nvayajñānakṡāntyā saha visaṃyogaprāptirutpadyate | naiva du:khe dharmajñānamutpadyate, yadanena kartavyam | tad du:khe'nvaya- jñānakṡāntyaiva kriyetetyabhiprāya: | prahīṇavicikitsaṃ jñānaṃ tatraivālambane kāmāvacaradu:khe- prahīṇavicikitsaṃ jñānaṃ notpannaṃ syāt | tatra hi udu:khe dharmajñānakṡānti: savicikitsaiva vartate; @730 kṡāntibhi: kleśaprahāṇānnava saṃyojananikāyā jñānabadhyā iti śāstravirodha iti cet ? na; kṡāntīnāṃ jñānaparivāratvāt | rājaparivārakrtasya rājakrtavyapadeśavat | kiṃ puna: sarvāṇi ṡoḍaśacittāni satyadarśanād darśanamārga: ? netyāha | kiṃ tarhi ? adrṡṭadrṡṭerdrṅmārgastatra pañcadaśa kṡaṇā: ||28|| du:khadharmajñānakṡāntimārabhya yāvat mārge'nvayajñānakṡāntirete pañcadaśa kṡaṇā darśana- mārga: | kiṃ kāraṇam ? adrṡṭasatyadarśanāt | ṡoḍaśo tu nāstyapūrva dravyamiti yathādrṡṭābhya- sanād bhāvanāmārga eva | nanu ca tenāpyadrṡṭaṃ paśyati mārgānvayajñānakṡāntim | satyaṃ prati cintā, na tu kṡaṇaṃ prati | na hi kṡaṇenādrṡṭena satyamadrṡṭaṃ bhavati | yathā naikaluṅgenālūnena kedāramalūnaṃ bhavati | ------------------- vicikitsāyā aprahīṇatvāt | na ca tatra du:khe'nvayajñānakṡānti: prahīṇavicikitseti śakyate vyavasthāpayitum; tadviṡayatvāt | kṡāntibhiriti vistara: | kṡāntibhi: kleśaprahāṇād yo'yaṃ śāstrapāṭha: | navasaṃyojana- nikāyā: | du:khadharmajñānaprahātavya: saṃyojananikāya:, samudayadharmajñānaprahātavya:, nirodhadharmajñāna- prahātavya:, mārgadharmajñānaprahātavya:, du:khānvayajñānaprahātavya:, samudayānvayajñānaprahātavya:, nirodhānvayajñānaprahātavya:, mārgānvayajñānaprahātavya:, bhāvanāprahātavyaśca saṃyojananikāya iti | sūtre'pyuktam-"iti hi bhikṡavo jñānavadhyā: kleśā: | vidyudupamaṃ cittam" iti | tasya virodha: | na hi tatra kṡāntiprahātavya: saṃyojananikāya ityuktam | na; kṡāntīnāmiti vistara: | naitadevam | kasmāt ? kṡāntīnāṃ jñānaparivāratvāt | kṡāntayo jñānasya parivārā ityartha: | kṡāntiprahātavya: saṃyojananikāyo jñānaprahātavya ucyate | rājaparivārakrtasya rājakrtavyapadeśavat | yathā rājaparivārakrtasya kasyacidarthasya rājakrta iti vyapadeśo bhavati, tadvad bhāvanāprahātavyastu saṃyojananikāyo jñānaprahātavya eva | tatra ānantaryamārgo'pi jñānasvabhāva iti | kleśaprahāṇe hyānantaryamārga evaṃ viśeṡeṇādhikriyate | adrṡṭasatyadarśanāditi | jñānena kathamadrṡṭasatyadarśanaṃ bhavati ? tadapyadrṡṭe satyāntare sati bhavatīti darśanamārgāntarālavati jñānaṃ darśanamārga: pāramparyamabhisandhāya | tenāpyadrṡṭamiva paśyatīti | atha vā-adrṡṭadrṡṭeradrṡṭadarśanāt | pañcadaśakṡaṇā darśanamārgo yāvadasya pudgalasyādrṡṭa- darśanaṃ pravartate, tāvadasya kṡaṇā darśanamārga: | tasya drṡṭe'pi du:khe adrṡṭadarśanamasya samudaye pravartata evetyāha-bhāvanāmārga eva | ṡoḍakṡaṇa iti vākyādhyāhāra: | nanu ca tenāpyadrṡṭaṃ paśyati, kiṃ tadadrṡṭam ? ityāha-mārgānvayajñānakṡāntimiti | mārgānvayajñānakṡāntirātmānaṃ virahayya śeṡamanvayajñānapakṡyaṃ mārgamālambate; svātmani vrtti- virodhāt | tenocyate mārgānvayajñānakṡāntimadrṡṭāṃ paśyatīti | satyaṃ prati cinteti vistara: | satyaṃ prati cintā-drṡṭaṃ na drśyamiti | na tu kṡaṇaṃ prati | drṡṭa: kṡaṇo na veti | kasmāt ? pañcadaśena @731 phalatvādaṡṭajñānaṡoḍaśākārabhāvanāt pūrvamārgavihāne: prābandhikatvācca mārgānvaya-jñānaṃ bhāvanāmārga: | aparihāṇistu darśanaheyakleśaprahāṇasandhāraṇāt | ata eva darśanamārga iti cet ? na; atiprasaṅgāt | ------------------- kṡaṇena yadanvayajñānapakṡalakṡaṇaṃ satyaṃ drṡṭam, tadeva ṡoḍaśenāpīti | nāstyapūrvadrṡṭasatyadarśanamiti | na ṡoḍaśakṡaṇo darśanamārga iti vyavasthāpyate | na hyekakṡaṇenādrṡṭena mārgānvayajñānakṡāntilakṡaṇena satyaṃ tanmārgasatyamadrṡṭaṃ bhavati | laukikaṃ drṡṭāntamāha-yathā naikaluṅgena ekasasyaśalākayā dātreṇālūnenācchinnena kedāramalūnaṃ bhavati | kiṃ tarhi ? lūnamevetyartha: | tathā hi-kecit pramādādalūne'pi ekaluṅge vaktāro bhavanti-lūnamasmābhi: kedāramiti | phalatvāditi vistara: | phalatvādityādihetubhirbhāvanāmārgameva ṡoḍaśakṡaṇaṃ sādhayati | bhāvanāmārga: ṡoḍaśa: kṡaṇa:, saṃskrtaśrāmaṇyaphalatvāt, sakrdāgāmiphalavat yāvadarhattvaphalavadvā | tathā bhāvitāṡṭajñānaṡoḍaśā- kāratvād vihīnāpratipannamārgatvāt prābandhikatvācca | phalāntaravadeva bhāvanāmārga: | ṡoḍaśe hi kṡaṇe'ṡṭau jñānāni bhāvyante-du:khe dharmajñānam, du:khe'nvayajñānam, yāvanmārge'nvayajñānamiti | ākārā api ṡoḍaśānityādyā bhāvyante | tadvadeva ca darśanamārge'ṡṭajñānaṡoḍaśākārabhāvanā nāsti | tatra hi sabhāgajñānākārabhāvanaiva | `yathotpannāni bhāvyante kṡāntijñānāni darśane' (abhi^ ko^ 7.20) iti vacanāt | mārgānvayajñāne ca pūrvamārgasya pratipannakamārgasya vihāni: | na ca darśanamārge pūrvamārgavihāniriti | prābandhikaṃ cedaṃ mārgānvayajñānam | na ca darśanamārge kṡāntirjñānaṃ vā kiñcit prābandhikamastītyato'pi mārgānvayajñānaṃ bhāvanāmārga iti | itara: pratyavasthānaṃ karoti-darśanamārga: ṡoḍaśa: kṡaṇa:; āvaśyakāparihāṇitvāt, du:khadharmajñānakṡāntyādivaditi | pūrvapakṡaṃ vā dūṡayati-anumānapatitadharmasvarūpaviparyayā- pakṡālo'yaṃ pakṡa iti | bhāvanāmārgatve'pi sādhyamāne tadaparihāṇitvamanenānumānenāpatatīti | tadidamantarnītamabhisamīkṡya punarāha-aparihāṇistviti vistara: | yasmād darśanaheyānāṃ kleśānāṃ prahāṇaṃ mārgānvayajñānenādhārapratipakṡeṇa sandhāryate | yadi ca tasmāt phalamārgāt ṡoḍaśāt kṡaṇāt parihāṇi: syāt, srota āpattiphalāt parihāṇi: syāt | na ca srota āpattiphalāt parihāṇirityato na tasmāt parihīyate | itara āha-ata eveti | kimayam aparihāṇiheturevocyate ? vayamapyetamarthama- bhidadhmahe, kimayamupalabdhisamamiti cottaramudgrāhyate | ācārya āha-ata eva darśanamārga iti cet | yadi manyate-yata eva darśanaheyaprahāṇasandhāraṇaṃ mārgānvayajñānena, ata eva darśanamārga iti | tanna | atiprasaṅgāt | yadi mārgānvayajñānena darśanaheyaprahāṇasandhāraṇamityato darśanamārga: syāt, evaṃ satyatiprasaṅga: syāt | tasmānmārgānvayajñānāt pareṇa sarveṇa bhāvanāmārgeṇa darśanaheya- prahāṇasandhāraṇamiti sarva eva darśanamārga: syāt | aniṡṭaṃ caitat | ṡoḍaśa eva hi kṡaṇo darśanamārgo bhavadbhiriṡyate, na saptadaśāṡṭadaśa ityādika: kṡaṇa: pravāhanyāyenotpadyate | dvitīye trtīye vā divase ya utpādyate tajjātīyo viśeṡamārgasaṃgrhīta: | tannāsti | tato'pi hi nāsti parihāṇi: | @732 sapta jñānāni kasmāddarśanamārga: ? darśanasyāsamāptatvāt | na hi sarva satyadarśanaṃ samāptamiti tadantarālatvāttānyapi darśanamārga: ||28|| uktaṃ yathā darśanamārgo bhāvanāmārgaścotpadyate || athedānīmutpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṡyāma:- ya ete darśanamārgasvabhāvā: pañcadaśakṡaṇā uktā:, veditavyau mrdutīkṡṇendriyau teṡu śraddhādharmānusāriṇau | mrdvindriyasteṡu vartamāna: śraddhānusārītyucyate, tokṡṇendriyo dharmānusārīti | śraddhayānusāra: śraddhānusāra:, so'syāstīti śraddhānusārī | śraddhayānusartuṃ śīlama- syeti vā | pūrvaṃ parapratyayenārthānusaraṇāt | evaṃ dharmānusārī | pūrvaṃ svayameva sūtrādibhirdharmairarthānusaraṇā | tau puna:- ahīnabhāvanāheyau phalādyapratipannakau ||29|| phalānāmādyaṃ srota āpattiphalam; sarvaphalaprāptau tasya prathamatvāt | tāveva śraddhā- dharmānusāriṇau, yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavata:, sakalabandhanau tau srota āpattiphalapratipannakāvucyete ||29|| yāvat pañcaprakāraghnau, yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇāṃ bhāvanāheyānāṃ yāvat pañca prakārā: prahīṇā bhavanti, tathaiva prathamaphalapratipannakāvucyete | ------------------- tadevaṃ satyāvaśyakāparihāṇitvaṃ yo heturukta:, so'naikāntika iti darśitaṃ bhavati | tadanaikāntikatvāccāpratisādhanaṃ tat | na pūrvapakṡadūṡaṇaṃ ceti | āha-sapta jñānānidu:khe dharmajñānaṃ yāvanmārge dharmajñānaṃ kasmād darśanamārgo na punaraṡṭamaṃ mārge'nvayajñānamityabhiprāya: | darśanasyā- samāptatvāditi | mārgānvayajñānakṡāntau darśanaṃ samāptam; sarveṡāṃ satyānāṃ tadānīṃ drṡṭatvāt | du:khe dharmajñāna utpanne yadyapi kāmāvacaraṃ du:khaṃ drṡṭam, rūpārūpyāvacaradu:khādi tu na tāvad drṡṭam | evaṃ yāvat mārge dharmajñāna utpanne rūpārūpyapratipakṡo na tāvad drṡṭa iti | sāvaśeṡaṃ darśanaṃ na samāptamiti | tadantarālatvāditi darśanamārgāntarālatvāt | tayorvā dvayo: kṡāntyorantarālatvāt | tānyapi sapta jñānāni darśanamārga: | śeṡadraṡṭavyasākāṃkṡatvāt tasya yogina ityabhiprāya: ||28|| pūrvaṃ parapratyayena paroditena arthānusaraṇād du:khādisatyapratipatterityartha: | pūrvamiti viśeṡaṇena bhāvanākāle paropadeśanirapekṡamarthānusaraṇamiti kathitaṃ bhavati | evaṃ dhamānusārīti | dharmairanusāro dharmānusāra:, so'syāstīti dharmānusārī | dharmairanusartuṃ śīlamasyeti vā | pūrvasvayameva sūtrādibhirdharmairdvādaśāṅgai: pravacanairarthānusaraṇāt | pūrvavad vyākhyānam ||29|| yāvatpañca prakārā: prahīṇā bhavantīti | yāvacchabdena yadyeko dvau trayaścatvāra: pañca prahīṇā: prakārā bhavanti | tathaiva prathamaphalapratipannakāvucyete | yathā sakalabandhanau | @733 dvitīye'rvāṅnavakṡayāt | dvitīyanimittaṃ dvitīye | yadi tayostasmāt pareṇa ṡaṭ saptāṡṭau vā prakārā: pūrvaṃ prahīṇā bhavanti, tau dvitīyaphalapratipannakāvucyete | katamacca dvitīyam ? sakrdāgāmiphalam | kāmād viraktāvūrdhvaṃ vā trtīyapratipannakau ||30|| yadi punarnavamasyāpi prakārasya prahāṇāt kāmadhātorvītarāgau bhavata ūrdhvaṃ ca yāvadākiñcanyāyatanāt, tau trtīyapratipannakāvucyete | katamacca trtīyam ? anāgāmiphalam ||30|| ṡoḍaśe tu phalasthau tau yatra ya: pratipannaka: | ṡoḍaśe tu citta utpanne tau na puna: śraddhādharmānusāriṇāvucyete | nāpi pratipannakau | kiṃ tarhi ? phalasthau | yatra phale ya: pratipannako bhūta: sa tadānīṃ tatra phalasthito bhavati | srotaāpattiphale, sakrdāgāmiphale vā, anāgāmiphale vā | arhattvaṃ tu na śakyamādita: prāptum; darśanamārgeṇa bhāvanāheyāprahāṇāt | pūrvaṃ ca bhavāgravairāgyasambhavāt | śraddhādhimuktadrṡṭyāptau mrdutīkṡṇendriyau tadā ||31|| tasmin kāle yo mrdvindriya: śraddhānusāripūrvī sa śraddhādhimukta ityucyate | ------------------- "dvitīye'rvāṅ navakṡayād" iti | dvitīye iti | dvitīyanimittamityartha: | `carmaṇi dvīpinaṃ hanti' iti yathā | arvāṅ navakṡayāt navaprakāraprahāṇādadharata: navaprakāraprahāṇa- parihāreṇārthāduktaṃ bhavati | yadi tayo: pudgalayostasmāt pañcaprakāraprahāṇāt pareṇa ṡaṭ saptāṡṭau vā prakārā: pūrvaṃ laukikena mārgeṇa prahīṇā bhavanti | tau dvitīyaphalapratipannakāviti | dvitīya iti vacanāt, pratipannakāviti cādhikārādevaṃ padārthavyavasthā labhyate | ūrdhva ceti | prathamadhyānavītarāgau | yāvadākiñcanyāyatanādvītarāgau ||30|| arhattvaṃ tu na śakyamādita: prāptumiti | anāgāmiphalaprāpyādita evārhattvaṃ prāptuṃ na śakyate | kasmādityāha-bhāvanāheyāprahāṇāt | na hi darśanamārgeṇa bhāvāgrikāṇāṃ bhāvanāheyānāṃ prahāṇamastīti | yathā darśanamārgasvabhāveṡu pañcadaśasu kṡaṇeṡu vartamāna: āditastrtīyaphala- pratipannakādarhattvaphalasākṡātkriyāyai pratipannaka: syāt | ṡoḍaśe tu citta utpanne ādito'nāgā- mino'rhan syāt | bhāvāgrikabhāvanāheyaprahāṇāddhyarhattvaṃ pratiṡṭhāpyate | āha-yadi darśanamārgeṇa bhāvāgrikāṇāṃ bhāvanāheyānāṃ prahāṇaṃ nāstītyato'rhattvaṃ prāptumaśakyam, pūrvameva tarhi prthagjanā- vasthāyāmeva bhāvanāmārgeṇa bhāvanāvairāgyāt tatphalapratipannaka: | teṡu vartamāno'rhattvaphala- sākṡātkriyāyai pratipannako bhaviṡyati | ṡoḍaśe tu cittakṡaṇa ādito'rhanniti | ata ucyate- pūrvaṃ ca bhavāgravairāgyāsambhavāditi | na hi pūrvaṃ prthagjanāvasthāyāṃ laukikena mārgeṇa bhavāgravairāgyasambhava:; uparibhūmyabhāvāt | tasmādādita: pratipannako'rhaṃśca na syāditi | @734 yastīkṡṇendriyo dharmānusāripūrvī sa drṡṭiprāpta ityucyate; śraddhāprajñādhikatvenādhimokṡa- drṡṭiprabhāvitatvāt ||31|| kiṃ puna: kāraṇaṃ prahīṇapañcaprakāro'pi ṡoḍaśe citte srota āpanna evocyate, na sakrdāgāmiphalapratipannaka: ? yasmāt phale phalaviśiṡṭasya lābho mārgasya nāstyata: | nāprayukto viśeṡāya phalastha: pratipannaka: ||32|| phale hi labhyamāne phalaviśiṡṭo mārgo na labhyata ityeṡa niyama: | ata: phalastho yāvanna viśeṡāya prayujyate phalāntaraprāptau, tāvat pratipannako nocyate | evamanyatrāpi phale veditavyam | yastu trtīyadhyānavītarāgo'dharāṃ bhūmiṃ niśritya niyāmamavakrāmati, so'vaśyaṃ phalaviśiṡṭaṃ mārgaṃ sammukhīkaroti | anyathā hi sa tasmādūrdhvopapanna: sukhendriyeṇā- samanvāgata: syāt | ------------------- śraddhāprajñādhikatvenādhimokṡadrṡṭi prabhāvitatvāditi | śraddhādhikatvenādhimokṡa- prabhāvitatvācchraddhādhimukta: | śraddhādhiko mukta: śraddhādhimukta iti krtvā | na tu tasya prajñā naivāsti | tayā na tu prabhāvita iti na tannāma labhate | prajñā dhikatvena drṡṭiprabhāvitatvād drṡṭiprāpta: | na tu tasya śraddhā nāstīti pūrvavad vācyam | apare tu puna: nairuktavidhimālambya vyācakṡate-śraddhādhipatyena darśanaheyebhyo mukta: śraddhādhimukta: | drṡṭyādhipatyena prāptaphalo iti ||31|| "yāvatpañcaprakāraghnau" (abhi^ ko^ 6.30) iti uktam | ata: prcchati-kiṃ puna: kāraṇamiti vistara: | phalaviśiṡṭo mārgo na labhyata iti | phalādviśiṡṭo mārga: sakrdāgāmiphalapratipannakādi: | prathamādiprakārabhāvanāheyapratipakṡamārgo na bhāvyata ityartha: | yāvanna viśeṡāya prayujyata iti | yāvannāprahīṇākleśaprahāṇāya phalāntaraprāptinimittaṃ prayogaṃ karoti, tāvatpratipannako nocyate | yadā prayujyate, tadā pratipannaka ityarthāduktaṃ bhavati | tadā hi pūrvaprahīṇakleśapratipakṡasyā- pratilabdhapūrvasya tatprahāṇasya cānāsravā prāptirutpadyata iti siddhānta: | evamanyatrāpi phale veditavyamiti | ṡoḍaśe citte srota āpanna evocyata iti vacanāt | srota āpanna ukta ityato'nyatrāpi sakrdāgāmiphale anāgāmiphale ca veditavyam | laukikena mārgeṇa prahīṇāṡṭaprakāro'pi ṡoḍaśe citte sakrdāgāmyevocyate, nānāgāmiphalapratipannaka:; yasmāt phale phalaviśiṡṭasya mārgasya lābho nāstīti | evaṃ kāmavītarāga ūrdhvaṃ vā ṡoḍaśe citte nārhattvaphalapratipannaka ucyate; yasmāt phale phalaviśiṡṭasyeti pūrvavat | yastu trtīyadhyānavītarāga iti vistara: | trtīyadhyānavītarāga: adharāṃ bhūmiṃ niśrityā- nāgamyaṃ dhyānāntaraṃ prathamaṃ dvitīyaṃ vā dhyānaṃ niśritya niyāmamavakrāmatītyasti sambhava: | so'vaśyaṃ phalaviśiṡṭaṃ mārga sammukhīkaroti trtīyadhyānasaṃgrhītaṃ vā; yatastrtīyadhyāna- @735 evaṃ tāvad bhūya: kāmavīrāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam ||32|| ānupūrvīkaṃ tu vaktavyam | ata idaṃ tāvad vyavasthāpyate | yathaite kāmadhātau navaprakārā: kleśā upadiṡṭā:, evaṃ navaprakārā doṡā hi bhūmau bhūmau, yāvad bhavāgre | yathā ca doṡā:, tathā guṇā: | ------------------- saṃgrhītamanāsravaṃ sukhendriyaṃ labhyate | asti hi sambhāvanā yadasau phalaviśiṡṭamārgaṃ sammukhī- kuryāt; yasmādasya trtīyadhyānabhūmika: kleśa: prahīṇa iti | tena so'vaśyaṃ phalaviśiṡṭaṃ mārgaṃ sammukhīkarotīti niyamyate | anyathā hi | yadi na sammukhīkarotītyartha: | sa tasmādūrdhvopapanna: | sa ārya: tasmāt trtīyadhyānādūrdhvaṃ caturthe dhyāne ārūpyeṡu vā sukhendriyeṇāsamanvāgata: syāt | yaddhi sāsravaṃ sukhendriyam, tad bhūmisañcārāt tyaktam | yadapi cānāsravam tadapi | yadi na sammukhīkrtaṃ syādubhayenāpi sukhendriyeṇāsamanvāgata: syād | āryāṇāṃ cordhvopapannānāmavaśyaṃ sukhendriyeṇāsamanvāgama ukta: | sukhendriyeṇa caturthadhyānārūpyopanna: prthagjano na samanvāgata:; āryastu samanvāgata iti vacanāt | "yaścāpi saumanasyendriyeṇa samanvāgata: so'vaśyaṃ pañcabhi: upekṡā-jīvita-mana:-sukha-saumanasyendriyai:" ityevamādivacanācca | atra brūma:-astyeṡa vibhāṡāyāṃ likhitapakṡa: | sa tu na sthāpanāpakṡo lakṡyate; apara āhuriti vacanāt | yo hi caturthadhyānalābhī ṡaṇṇāṃ bhūmīnāmanyatamāṃ bhūmiṃ niśritya niyāmamavakrāmati, sa ṡaḍbhūmikenā- nāgāmiphalenānāgamyabhūmikena yāvaccacaturthadhyānabhūmikena ṡoḍaśe citte samanvāgato bhavati; tathā vītarāgatvāt | yastrtīyadhyānalābhī, sa caturbhūmikena; trtīyacaturthabhūmike hitvā | yastu vītarāga: prathamadhyānalābhī vā dvitīyālābhī, sa yadyanāgāmiphalaṃ prāpnoti, tribhūmikenā- sāvanāgāmiphalena samanvāgata: anāgamyadhyānāntaraprathamadhyānabhūmikena | sarvajaghanyo'pi hyanāgāmyavaśyameva tribhūmikenānāgāmiphalena samanvāgata iti varṇayanti | tasmādaparapakṡā- pekṡayaivamuktamācāryaṇeti yuktaṃ syāt | evaṃ tāvad bhūya:kāmavītarāgāṇāmiti | bhūyovītarāgāṇām, kāmavītarāgāṇāṃ ca | tatra bhūyovītarāgo yasya saptāṡṭau vā prakārā: pūrvaṃ laukikena mārgeṇa prahīṇā bhavanti | yasya nava prakārā: prahīṇā:, sa kāmavītarāga: | bhūyovītarāgāṇāṃ pudgalavyavasthā "dvitīye'rvāṅ navakṡayād" (abhi^ ko^ 6.30) iti vacanāt, kāmavītarāgāṇām "kāmādviraktāvūrdhvaṃ ca" iti (abhi^ ko^ 6.30) vacanāt ||32|| yathaite kāmadhātāviti | "yāvat pañcaprakāraghnau dvitīye'rvāṅ navakṡayāt | kāmād viraktau" (abhi^ ko^ 6.30) iti vacanāt kāmadhātau nava prakārā: kleśā upadiṡṭā: | @736 tatpratipakṡā apyānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva | kathaṃ krtvā ? mrdumadhyādhimātrāṇāṃ punarmrdvādibhedata: ||33|| mrdumadhyādhimātrā hi trayo mūlaprakārā: | teṡāṃ puna: pratyekaṃ mrdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante | tadyathā-mrdumrdu: prakāra:, mrdumadhya:, mrdvadhimātra:; madhyamrdu:, madhyamadhya:, madhyādhimātra:; adhimātramrdu:, adhimātramadhya:, adhimātrādhi- mātraśceti | tatra mrdumrdo: | ādita evādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśāsambhavāt | audāriko hi malaścelāt pūrvaṃ nirdhūyate, paścāt sūkṡma: | audārikaṃ ca tama: sūkṡmeṇālokena hanyate, sūkṡmaṃ cādhimātreṇetyeṡa drṡṭāntayoga: | śuklā hi dharmā balavanta:, durbalāstu krṡṇā: | kṡaṇikamrdukenāpyāryamārgeṇānādisaṃsāra- paramparādhyāpitādhimātrāṇāṃ kleśānāmunmūlanāt | subahukālasaṃvarddhitānā doṡāṇāṃ trivrtkarṡaniṡkarṡaṇavat, kṡaṇikālpapradīpamahātamopaghātavacca ||33|| evaṃ navaprakāreṡu kleśeṡu sarvatra- akṡīṇabhāvanāheya: phalastha: saptakrt para: | yasya hi phalasthasyaiko'pi bhāvanāheya: prakāro'prahīṇa:, sa srota āpanna: | saptajanmāni karoti saptakrt | para: sarvāntya: | na hi sarvasaptakrditi | saptakrtva: parama iti sūtrapāṭha: | saptakrtva: paramaṃ janma asyetyartha: | prakarṡe paramaśabda: | nirvāṇasroto hi mārga:; tena tatra gamanāt | tadasāvāpanna āgata: prāpta iti srota āpanna: | kathamāpanna: ? ādyamārgalābhāccet aṡṭamako'pi syāt; ādyaphalalābhāccet, ------------------- celāditi vastrāt | eṡa drṡṭāntayoga iti | drṡṭāntayuktirdrṡṭāntayoga: | drṡṭāntaprakāra ityapare | tadevamanayā yuktyā, anena vā prakāreṇānyo'pi drṡṭānto vaktavya iti sūcayati | anyathā hyeṡa drṡṭānta ityeva brūyāt | anādisaṃsāra iti | anādau saṃsāre | svahetuparamparayādhyāpitā abhivardhitā:, tataścādhimātrapramāṇameteṡāmityabhiprāya: | teṡāṃ kleśānāmunmūlanāt prāpticchedata: | mūlasadharmiṇyo hi prāptayastatprabandhatvāt kleśānām | trivrtkarṡa niṡkarṡaṇavaditi | yathā trivrtkarṡeṇa dharaṇena subahukāle saṃvardhitānāṃ vātapittādīnāṃ doṡāṇāṃ niṡkarṡaṇam, evaṃ kṡaṇikamrdukenāpyāryamārgeṇa kleśānām | yathā ca kṡaṇikenālpena pradīpena mahatastamaso ghāta:, tadvat kleśānāmiti ||33|| saptakrtva: paramaṃ janmāsyeti | saptakrtvo janmaprakarṡaṇā asya | nāta: paramityartha: | tena mārgeṇa nirvāṇagamanādityartha: | srotasā hi loke gamyate | ādyamārgalābhāccet | ādyo'nāsravo mārgo darśanamārgastasya lābhāccet srota āpanna: | aṡṭamako'pi syāt | srota āpattiphalapratipannako'pi syādityartha: | tathā hi pratilomakrameṇārhata @737 bhūyovītarāgo'pi syāt | evaṃ kāmavītarāgo'pi syāt | sarvaphalaprāpiṇamadhikrtyādya- phalalābhāt | kiṃ puna: kāraṇaṃ sa eva, nāṡṭamaka: ? pratipannakaphalamārgalābhāt darśanabhāvanā- mārgalābhāt sakalasroto'bhisamayācca mārgānvayajñāne | sa eva tasmādanyān saptopapatti- vibhavān manuṡyeṡu pratisandadhāti saptāntarābhavān | evaṃ deveṡvityaṡṭāviṃśatibhavān prati- sandadhāti | saptakasāmānyāttu saptakrtva: parama ukta: | saptasthānakauśalasaptavarṇavaditi vaibhāṡikā: | yattarhi sūtra uktam-"asthānamanavakāśo yad drṡṭisampanna: pudgalo'ṡṭamaṃ ------------------- ārabhyāṡṭānāṃ puruṡapudgalānāmarhatpratipannakādīnāṃ srota āpattiphalapratipanno'ṡṭamako bhavati śraddhānusārī dharmānusārī vā, tasyāpyādyamārgalābhāt so'pi srota āpanna: syāt | ādyaphala- lābhāccet | atha matam-apūrvaphalasya lābhātsrota āpanna iti | bhūyovītarāgo'pi syāt | ya: prahīṇaṡaṭkleśaprakāra: ṡoḍaśe kṡaṇe sakrdāgāmī, sopi srotaāpanna: syāt | tasyāpya- pūrvaphalalābhāt | evaṃ kāmavītarāgo'pi syāt | tasyāpi tadādyaṃ phalamiti idānīṃ parihāra ucyate-sarvaphalaprāpiṇamadhikrtya ādyaphalalābhāditi | sarvaphalamiti srota āpattiphalādīni catvāri, tatprāptuṃ śīlamasyeti sarvaphalaprāpī | sarvaphalaprāptirasyāstīti sarvaphalaprāpī | tamadhi- krtya tamadhisandhāyā''dyaphalalābhādapūrvaphalalābhāt srota āpanna ucyate | kiṃ puna: kāraṇamiti vistara: | kasmāt sa eva srota āpanna ucyate, nāṡṭamaka: | sa cāpi hyāryamārgasrota āpanna iti | pratipannakaphalamārgalābhāditi vistara: | yasmāttena sarvaphala- prāpiṇā pratipannakamārga: pañcadaśakṡaṇasvabhāva:, bhāvanāmārgaśca ṡoḍaśakṡaṇo labdha: | aṡṭamakena tu pratipannako mārga eva labdha iti | itaśca darśanabhāvanāmārgalābhāt | yasmācca tena darśanamārgaśca sa eva bhāvanāmārgaśca sa eva labdha:, aṡṭamakena tu darśanamārga eveti | sakalasroto'bhisamayācca mārgānvayajñāne | yasmāccānena sakalaṃ sroto'bhisamitaṃ mārgānvayajñānakṡāntikṡaṇasyāpi darśanānna tvaṡṭamakena | tasmādebhi: kāraṇai: sarvaphalaprāpyeva srota āpanna ityucyate nāṡṭamaka: | prakarṡagate hi tathā vacanam | tadyathā loke ya: prakarṡeṇa bhāsaṃ karoti sa bhāskara ucyate, na khadyotaka:, tadvat | tasmādanyāniti | tasmāt sāmpratikādbhavādanyān | saptasthānakauśalasaptaparṇavaditi | yathā saptakasāmānyāt saptasthānakuśalo bhikṡurukta: sūtre | katham ? vistaramuktvāha-"kathaṃ ca bhikṡavo bhikṡu: saptasthānakuśalo bhavati ? rūpaṃ yathābhūtaṃ prajānāti, rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadaṃ rūpasyāsvādamādīnavaṃ ni:saraṇaṃ yathābhūtaṃ prajānāti | evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñān yathābhūtaṃ prajānāti | vijñānasamudayaṃ vistareṇa yāvanni:saraṇaṃ yathābhūtaṃ prajānāti" iti | evamanena nyāyena pañcasaptakāni pañcatriṃśaditi pañcatriṃśatkuśala: prāpnoti | saptaparṇavacca | yathā ca patrikāyāṃ saptaparṇasādrśyādanekaśatapattro'pi san sa vrkṡa: saptaparṇa ityucyate, tadvat | prathamo drṡṭānta: pravacane siddha:, dvitīyo loka iti drṡṭāntadvayopanyāse prayojanam | @738 bhavamabhinirvartayiṡyati | nedaṃ sthānaṃ vidyate' iti | ekasyāṃ gatāvityabhiprāya: | yathārutaṃ vā kalpyamāne'ntarābhavo'pi na syāt | evamapyūrdhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṡṭama upapattibhavo na prāpnoti ? kāmadhātvabhisandhivacanādadoṡa: | kimatra jñāpakam-sūtram, yuktirvā ? iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṡyeṡu saptakrtvo na punarubhayeṡveva saptakrta iti ! evaṃ hi paṭhyate-"saptakrtvo devāṃ^śca manuṡyāṃ^śca" iti ? pratyekamapi tu kāśyapīyā: paṭhanti-"saptakrtvo devān saptakrtvo ------------------- yadi saptakasāmānyāt saptaka'tva: parama iti vyākhyāyate, yat tarhi sūtra uktam, tadvirudhyata ityato'pavyākhyānametadityabhiprāya: | ekasyāṃ gatāvaṡṭamaṃ bhavaṃ nābhinirvartaya- tītyavirodha: | yathārutaṃ vā kalpyamāna iti | saptakrtvo devāṃśca manuṡyāṃśca saṃsrtya saṃdhāvya du:khasyāntaṃ karotīti devamanuṡyavacanādantarābhavo'pi na syāt | iṡyate ca devamanuṡyagatyo: saptabhavābhinirvartanam | antarābhavāstu na gaṇyanta iti | yadi antarābhavai: saha sapta bhavā gaṇyeran, janmacatuṡṭamevāsya syāt | tadevānenāniṡṭāpattivacanena tadātmīyaṃ vyākhyānamekasyāṃ gatāviti samarthayati | itara āha-evamapyūrdhvaṃ srotasa iti vistara: | yadyekasyāṃ gatāvaṡṭamaṃ bhavaṃ nābhi- nivartayatīti vyākhyāpayasi, kathaṃ tarhi ūrdhvasrotaso'ṡṭamabhavābhinirvrttirekasyāṃ gatau bhavati, bhavāgraparamasyeti viśeṡaṇaṃ kimartham ? akaniṡṭhaparamasyāpi aṡṭamabhavābhinirvrtti: sambhavati | "sa pluto'rdhapluta: sarvacyutaścānyo bhavāgraga:" (abhi^ 6.38) iti vacanāt | sa cāpi vaktavya:, bhavaprakarṡavivakṡāyāṃ tu bhavāgraparamagrahaṇamityabhiprāyaṃ lakṡayāma: | kāmadhātvabhi- sandhivacanāditi | kāmadhātau caikā gatirmanuṡyagati:, devagatirvā | tasyāmaṡṭamabhavaṃ nābhi- nivartayati, na tu rūpārūpyadhātvoriti | kimatra jñāpakam, sūtraṃ yuktirvā | kāmadhātumadhi- krtyedamuktamiti | sūtramāgama:, yuktiratrānumānam | yena codakenaivaṃ coditam-kimatra jñāpakaṃ sūtraṃ yuktirveti, sa eva punarāha-iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṡyeṡviti vistara: | pratyekaṃ devamanuṡyeṡu saptakrtva: | saṃsrtyeti | na punarubhayeṡveva devamanuṡyeṡu saptakrtva iti | taduktaṃ bhavati-yo manuṡyeṡu drṡṭasatya:, sa deveṡu triṡkrtva: saṃsrtya manuṡyeṡu ca triṡkrtva eva tato devānāgamya parinirvātīti | yo vā deveṡu drṡṭasatya:, sa tathaiva | sa manuṡyeṡu triṡkrtvo deveṡu ca triṡkrtva eva saṃsrtya manuṡyeṡu ca triṡkrtva evaṃ tato devānāgamya parinirvātīti | yo vā deveṡu drṡṭasatya:, sa tathaiva | sa manuṡyeṡu triṡkrtvo deveṡu ca triṡkrtva evaṃ saṃsrtya tato manuṡyānāgamya parinirvātīti | evaṃ hi paṭhyate-saptakrtvo devāṃśca devamanuṡyāṃśceti | sāmānya- rūpeṇa hi paṭhyate | na pratyekamiti viśiṡya paṭhyata ityartha: | evaṃ vaibhāṡikapakṡe saṃśayāvasthe krte ācārya: samarthayannāha-pratyekamapi tu kāśyapīyā iti vistara: | kāśyapīyā nikāyāntarīyā: | ta evaṃ paṭhanti-saptakrtvo devān saptakrtvo manuṡyāniti | evaṃ pratyekamartho labhyate | tadanenobhayamapi parihrtaṃ bhavati-`yaduktam kimatra jñāpakaṃ sūtraṃ yuktirvā kāmadhātu- @739 manuṡyān" iti | nātrābhiniveṡṭavyam | yaśca manuṡyeṡu srotaāpanno bhavati sa tānevāgamya parinirvāti, yo deveṡu sa tāneva | kiṃ puna: kāraṇamaṡṭamaṃ bhavaṃ nābhinirvartayati ? tāvatā kālenāvaśyaṃ santati- paripākāt | mārgo hi sa tajjātīya:; saptapadāśīviṡadaṡṭavat, cāturthakajvaravacca | saptasaṃyojanāvaśeṡatvācca | dve avarabhāgīye, pañca cordhvabhāgīyānīti | antareṇāpyāryamārgaṃ sammukhīkurvāṇo na parinirvāti; tāvad bhavavedanīyasya karmaṇo balādhānāt | asati buddhotpādagrahastha evārhattvaṃ prāpnoti | agāraṃ tu punarnādhyāvasati | dharmatāpratilambhikaṃ tu bhikṡuliṅgaṃ pratilabhate | anyāśramikaṃ liṅgenetyapare | kasmādavinipātadharmā bhavati ? tadgāmikarmānupacayādupacitavipākadānavaiguṇyācca ------------------- madhikrtyedamuktam' iti, `yaccoktam iha caiva kiṃ jñāpakam-pratyekaṃ devamanuṡyeṡu saptakrtva:' iti | pratyekamarthaparigraheṇaiva hi kāmadhatvabhisandhirapi sūcito bhavati; na hi rūpārūpyadhātvo: saptakrtvo devamanuṡyeṡu saṃsaraṇaṃ yujyate; tatropannānāmanāgāmināṃ manuṡyānāgamanāt | yuktirapyata eva gamyate | yatraiva saptakrtvo bhavaparama ukta:, tatraiva bhūmāvaṡṭamabhavapratiṡedha upapadyate, nānyatreti | nātrābhiniveṡṭavyamiti | iha caiva kiṃ jñāpakamiti | tajjātīya iti | tatprakāra: | yena tāvatā kālenāvaśyaṃ santatiparipākānnāṡṭamaṃ bhavamabhinirvartayati | saptapadāśīviṡadaṡṭavat | saptapadāśīviṡeṇa tena daṡṭo yathā saptapadāni gatvā mriyate, na pareṇa, nārvāk | viṡajāti: sā tādrśī | cāturthakajvaravacca | yathā cāturthako jvaraścaturtha evāhani bhavati, na pareṇa, nārvāk | rogajāti: sā tādrśī | tadvat | dve avarabhāgīye iti | kāmacchandavyāpādau | kāmavītarāgatvādetau bhavata: | pañcordhvabhāgīyānīti | "dvau rāgau rūpyarūpijau, auddhatyamānamohāśca" (abhi^ ko^ 5.45) iti yato'rvāṅ nirvāṇaṃ ca na prāpnoti | na cāṡṭamaṃ bhavamabhinirvartayatīti | saptasaṃyojanāvaśeṡatvāditi | ahetureṡa ityācāryasaṅghabhadra: | na hyūrdhvabhāgīyāni kāmadhātau janmābhinirvartayituṃ samarthānyūrdhvabhūmikatvāditi | etaddhetuvādina: punarāhu:-yadyapi tānyūrdhva-bhūmikāni, tatprāptisāmarthyāt tu tāvatāṃ bhavānāmabhinirvrttirbhavati | na hi tāni ūrdhvamapi vipākahetutvena vyavasthāpyante; avyākrtatvāditi | antareṇeti | antarārvāgityartha: | dharmatāpratilambhikamiti | aśaikṡamārgasāmarthya- pratilambhikamityartha: | sa hi tasya svabhāvo yad bhikṡuliṅgena yojayatīti | avinipātadharmeti | sūtre paṭhyate-`srotaāpanno bhavannavinipātakadharmā niyataṃ sambodhiparāyaṇa: saptakrtva: parama: saptakrtvo devāṃśca manuṡyāṃśca sandhāvya saṃsrtya du:khasyāntaṃ karoti" iti | kasmādevaṃ bhavati ? ityāha-tadgāmikarmānupacayāditi | vinipāta: = apāyo narakādi:, taṃ gacchatīti tadgāmi, tadgāmyeva tadgāmikam | kim ? karma | tasyānāgatasyānu- pacayādāryāvasthāyām | upacitavipākadānavaiguṇyācca santate: | prthagjanāvasthāyāmupa- @740 santaterbalavatkuśalamūlādhivāsanāt, prayogāśayaśuddhita: | apāyanipāte tu karmaṇyasau kṡāntimapi notpādayet | āha cātra- "krtvā budho'lpamapi pāpamadha: prayāti, krtvā budho mahadapi prajahātyanartham | majjatyadho'lpamapi vāriṇi saṃhataṃ hi, pātrīkrtaṃ mahadapi plavate tadeva ||" ( ) iti | du:khasyāntaṃ karotīti | ko du:khasyānta: ? yasmāt pareṇa du:khaṃ nāsti | apratisandhikaṃ du:khaṃ karotītyartha: | athavā-nirvāṇamanta: | kathaṃ nirvāṇaṃ karoti ? tatprāptivibandhāpanayanāt | yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāra: | anyo'pi vā syāt saptakrtva: paramo na tu niyata iti nocyate | ------------------- cittasyāniyatavedanīyasya tadgāmikasya karmaṇo vipākadānavaiguṇyāt santate: | avinipātadharmā bhavatītyucyate | īdrśī tasya skandhasantati: parāvrttā, yadasau tadgāmikasya karmaṇa upacitasya vipākadānavaiguṇyenāvasthiteti | kasmāt puna: sā skandhasantatirupacitatadgāmika- karmavipākadānavaiguṇyenāvasthiteti ? tata ucyate-balavatkuśalamūlādhivāsanāditi | yasmādasau skandhasantatirbalavadbhi: kuśalamūlairadhivāsitā paribhāvitā | kathaṃ ca punarbala- vatkuśalamūlādhivāsitā ? prayogāśayaśuddhita: | prayogaśuddhita:, āśayaśuddhitaśca | tatra prayoga- śuddhirāryakāntāni śīlāni | āśrayaśuddhirbuddhādiṡvavetyaprasāda iti | kṡāntimapi notpādayediti | kṡamaṇamapi notpādayet, cittamapi notpādayet | prāgaiva prayogamityabhiprāya: | atha vā-apāya- niyate tu karmaṇi satyasau pudgala: kṡāntimapi nirvedhabhāgīyalakṡaṇāṃ notpādayati, kimaṅgānāsravaṃ mārgamiti | yathā balavatkuśalamūlādhivāsitā upacitākuśalavipākadānaviguṇā bhavati, tacchlokenopadarśayati-krtvā budho'lpamapīti | sarvam | abudho'lpamapi pāpaṃ krtvā adha: prayāti apāyam | budha: puna: mahadapi pāpaṃ krtvā prajahātyanartham apāyam | tadarthadvayaṃ yathākramaṃ drṡṭāntadvayena sādhayati-lohamalpamapi saṃhataṃ piṇḍarūpāvasthitam udake majjati | asaṃskrtatvāt | tadeva punarlohaṃ pātrīkrtaṃ san mahaj jātamudake plavate tarati; tadabhisaṃskāraguṇāt | evamabudho guṇairapātrīkrtatvānmajjati, na tu budha:; guṇai: pātrī- krtvāditi | yasmāt pareṇa du:khaṃ nāstīti | yasmād du:khāt pareṇa du:khaṃ nāsti bhavāntarasaṃgrhītam, sa du:khasyānto du:khāvasānamityartha: | anyathā hi maraṇakāle du:khasyānto bhavati | saprati- sandhikaṃ tu tad du:kham | ata āha-apratisandhikaṃ du:khaṃ karotītyartha iti | kathaṃ nirvāṇaṃ karotīti | nityatvāt karaṇaṃ na yujyata ityabhiprāya: | tatprāptivibandhāpanayanāditi | nirvāṇa- prāptivibandhāpanayanāt | tatprāptervibandha: kleśaprāptirupadhirvā, tadapanayanānnirvāṇaṃ karoti | @741 evaṃ tāvadakṡīṇabhāvanāheya: phalastha: saptakrtva: paramo bhavati | tricaturvidhamuktastu dvitrijanmā kulaṅkula: ||34|| sa eva srota āpannastribhi: kāraṇai: kulaṅkulo bhavati- 1. kleśaprahāṇata:, tricatu:prakāraprahīṇatvāt | 2. indriyata:, tatpratipakṡānāsravendriyalābhāt | 3. janmata:, dvitrijanmāvaśeṡatvāt | śloke tu dvayorgrahaṇam, srotaāpannasya paścāt prahīṇe sati tatpratipakṡānāsravendriya- syānuktasiddhatvāt | janma tu kadācidalpīya: syāt; pareṇa bhavyatvād | ato'sya grahaṇam | kasmānna pañcaprakāraprahaṇāt ? tatprahāṇe ṡaṡṭhasyāvaśyaṃ prahāṇāt | nahi tasyaika: ------------------- tadyathā-ākāśaṃ maṇḍapāvasthāne na lakṡyate, sati tasya vibandhe, tadapanayanānnityamapyākāśaṃ karotītyucyate | tenāha-yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāra iti | anyo'pi veti | prthagjana: paripakvasantāna: | na tu niyata iti | kadācidihaiva parinirvāyāt antarābhāveṡu cetyato nocyate | dvitrijanmeti | dve vā trīṇi vā janmānyasyeti dvitrijanmā | kecidevaṃ paṭhanti- dvitrajanmeti dve vā trīṇi vā dvitrāṇi | "saṃkhyayāvyayāsannādūrādhikasaṃkhyā: saṅkhyeye" (pā^ sū^ 2.2.25) iti samāsa: | "bahuvrīhau saṃkhyeye ḍac" (pā^ sū^ 5.4.73) iti samāsānta: | dvitrāṇi janmānyasyeti dvitrajanmeti | śloke tu dvayorgrahaṇamiti | kleśaprahāṇajanmano: | kasmāt ? ityāha-srotaāpannasyānu- pūrvīkasya darśanaprahātavyeṡu prahīṇeṡu | bhāvanāprahātavyānāṃ kleśānāmekasya prakārasya yāvaccaturṇāṃ paścātprahāṇe sati tatpratipakṡasyaikadvitryādikleśaprakārapratipakṡasyā nāsravasyendriyasya lābhasta- syānukta siddhatvāt, ślokena tasyāgrahaṇam | na hi vinā pratipakṡeṇa kleśaprakāraprahāṇamasti | laukikenāpi hi mārgeṇa tasyāryasya kleśaprakāraprahāṇe'nāsravasya tatpratipakṡasyendriyasya lābho bhavati | janma tu kadācidalpīya: syāt | yadīhaiva parinirvāyāt antarābhāve upapadya vā | kiṃ kāraṇam ? pareṇa bhavyatvāt | srotaāpattiphalāt pareṇa sakrdāgāmitvasya yāvadarhattvasya bhavyatvāt | ato'sya janmano grahaṇam | "dvitrijanmā kulaṅkula:" iti niyamārthamidamiha vicāryate-ya ekadvividhamukta: sa kiṃ bhavati ? kulaṅkula ityeke | tricaturvidhamuktagrahaṇaṃ tu udāharaṇārtham | parimāṇārthaṃ vā-nāta: pareṇeti | ekadvividha- mukta: pañcaṡaṭjanmetyapare | tricaturvidhamukta iti viśeṡaparigrahāt | naitad vyākhyānakārai- rvicāritamiti vicāryametat | kasmānna pañcaprakāraprahāṇāt | kim ? kulaṃkulo bhavatītyadhikāra: | tatprahāṇa iti vistara: | pañcaprakāraprahāṇe ṡaṡṭhasyāpi prakārasyāvaśyaṃ prahāṇāt | kasmāt ? ityāha-na hi @742 prakāra: phalaṃ vighnayituṃ samartha:; ekavīcikasyeva dhātvanatikramāt | sa eva kulaṅkulo dvividha:-1. devakulaṅkula:, yo deveṡu dve trīṇi vā kulāni saṃsrtya parinirvāti tatra vā'nyatra vā devanikāye | 2. manuṡyakulaṅkula:, yo manuṡyeṡu tatra vā'nyatra vā dvīpe parinirvāti ||34|| sa eva puna: phalastha:- āpañcamaprakāraghno dvitīyapratipannaka: | yasya phalasthasyaikaprakāro yāvatpañcama: prahīṇo bhavati, asau dvitīyaphala- pratipannako veditavya: | kṡīṇaṡaṡṭhaprakārastu sakrdāgāmyasau puna: ||35|| dvitīyaphalaprāpto bhavati | devān gatvā sakrnmanuṡyalokāgamanāt sakrdāgāmī; pareṇa janmābhāvāt | rāgadveṡamohānāṃ ca tanutvādityucyate; mrduprakārāvaśeṡatvāt ||35|| sa eva puna: phalastha:- kṡīṇasaptāṡṭadoṡāṃśa ekajanmaikavīcika: | trtīyapratipannaśca, tribhi: kāraṇai: sa eva sakrdāgāmyekavīciko veditavya:; saptāṡṭaprakāraprahāṇāt, tatpratipakṡānāsravendriyalābhāt, ekajanmāvaśeṡatvāt | kathamasyaika: prakāra: phalaṃ vighnayituṃ śaknoti ? dhātvatikramāt | ------------------- tasyaika: prakāra: ṡaṡṭha: phalaṃ sakrdāgāmiphalaṃ vighnayituṃ samartha iti | ekavīcikasyeveti | viparītadrṡṭānta eṡa: | yathaikavīcikasyaika: prakāro navamo'nāgāmiphalaṃ vighnayituṃ samartha:, naivamasya srota āpannasya ṡaṡṭha: prakāra: sakrdāgāmiphalaṃ vighnayituṃ samartha iti | kasmāt ? ityāha-dhātvanatikramāditi | ekavīciko hi kāmadhātumatikrāmati | ato'syaiko'pi prakāro navama: phalaṃ vighnayitu samartha:; dhātvatikramasya duṡkaratvāt | sakrdāgāmī tu dhātuṃ nātikrāmatīti na tasyaika: kleśa: prakāra: ṡaṡṭha: phalaṃ vighnayituṃ samartha iti | tatra vānyatra vā devanikāya iti | tadyathā-trāyastriṃśeṡu satyāni drṡṭvā dve trīṇi vā kulāni saṃsrtya | tatraiva trāyastriṃśeṡu parinirvāti | anyatra vā cāturmahārājakāyikeṡu yāmeṡu vā parinirvāti | evamanyatrāpi yojyam ||34|| rāgadveṡamohānāṃ tanutvādityucyata iti | sūtre | katham ? `trayāṇāṃ saṃyojanānāṃ prahāṇāt rāgadveṡamohānāṃ na tanutvāt sakrdāgāmī bhavati" iti | mrduprakārāvaśeṡatvāditi | mrdvadhimātro mrdumadhyo mrdumrdurityetanmātrāvaśeṡatvāt ||35|| "kṡīṇasaptāṡṭadoṡāṃśa:" iti | doṡāṃśo doṡāvayava: saptāṡṭaprakāralakṡaṇa: | indriyata iti cātra trtīyaṃ kāraṇaṃ na sūtritaṃ tathaiva vyākhyeyam | kathamasyeti vistara: | kathamasyaika- vīcikasyaikaprakāro navama: phalaṃ vighnayituṃ samartha:, na hi kulaṅkulasyaika: prakāra: phalaṃ @743 avasthātraye hi karmāṇi vighnāyopatiṡṭhante" ityuktaṃ prāk | yathā karmāṇi, evaṃ kleśā api veditavyā iti | vipākāni:ṡyandaphalabhūmyatikramāt | vīcirnāmāntaram, tasya vaikajanmavyavahitatvāt, nirvāṇasya ekakleśaprakāravyavahitatvādvā anāgāmi- phalasya | eko vīcirasyetyekavīcika: | trtīyaphalapratipannakaścaikavīciko veditavya: prahīṇasaptāṡṭaprakāra: | pūrvaprahīṇaprakārastu phalaprāptau na tāvat kulaṅkulo bhavatyekavīciko vā yāvatphalaviśiṡṭo mārgo na sammukhīkrta: | so'nāgāmī navakṡayāt ||36|| sa eva puna: phalastho navaprakāraprahāṇādanāgāmī upadiṡṭa:, kāmadhātvāgamanāt | "pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇāt" ityucyate; prahāṇasaṅkulanāt | avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti ||36|| so'ntarotpannasaṃskārāsaṃskāraparinirvrti: | ūrdhvaṃsrotāśca, ------------------- vighnayituṃ samartha iti ? ucyate; dhātvatikramāt | yasmādasau navame prakāre prahīṇe kāmadhātu- samatikrānto bhavati, na punastatropapadyate | sa ca navama: prakāra: karmaṇā saha tatropapadyavedanīya ityatastadvipākaniṡyandaphala- bhūmyatikramāt | phalaṃ vighnayituṃ samartho bhavati | avasthātraye hi karmāṇi vighnāyopatiṡṭhanta ityuktaṃ prāk | "kṡāntyanāgāmitārhattvaprāptau karmātivighnakrd" (abhi^ ko^ 4.107) iti | iha tu kleśeṡu yojayitavyam | ata evāha-yathā karmāṇi evaṃ kleśā ityādi | tasya vaikajanmavyavahitatvāditi | tasya kṡīṇasaptāṡṭaprakārasya sakrdāgāmina: | ekena janmanā vāvahitatvānnirvāṇasya ekena vā kleśaprakāreṇa vyapahitamasyānāgāmiphalamityekavīcika: | na tāvatkulaṅkulo bhavatyekavīciko veti | laukikena mārgeṇa pūrvaṃ tricaturvidhamukto'pi na tāvat kulaṅkulo bhavati | kṡīṇasaptāṡṭaprakāro'pi na tāvadekavīciko bhavati | tatpratipakṡā- nāsravendriyalābhasyābhāvāt | ata evāha-yāvatphalaviśiṡṭo mārgo na sammukhīkrta iti | phalaviṡṭe tu tatpratipakṡe tadūrdhvaprakārapratipakṡe vā sammukhīkrte tadānāsravendriyalābhāt | kulaṅkulo bhavati, ekavīciko vetyarthāduktaṃ bhavati | pañcānāmiti vistara: | pañcānāmavarabhāgāyīnāṃ saṃyojanānāṃ prahāṇādanāgāmītyucyate sūtre | prahāṇasaṅkalanāt | satkāyadrṡṭyādīnāṃ prahāṇaikatvavyavasthāpanāt | dve trīṇi vā pūrvaṃ prahīṇānīti | yadi tāvat kāmavītarāgo niyāmamavakrāmati, dve pūrvaṃ prahīṇe laukikena mārgeṇa- kāmacchanda:, vyāpādaśca | satkāyadrṡṭyādīnāmaparyādāya prahāṇāt | athānupūrvika:, trīṇi pūrvaṃ prahīṇāni | kena ? darśanamārgeṇa satkāyadrṡṭi:, śīlavrataparāmarśa:, vicikitsā ca | tasmāt sākalyena pañcānāṃ prahāṇādityucyate ||36|| @744 antarā parinirvrtirasyetyantarāparinirvrti: | evamutpanne'sya saṃskāreṇāsaṃskāreṇeti yojyam | sa evānāgāmī puna: pañcadhā bhavati- 1. antarāparinirvāyī, yo'ntarābhave parinirvāti | 2. upapadyaparinirvāyī, ya upapannamātro na cirāt parinirvātyabhiyukta- vāhimārgatvāt | sopadhiśeṡanirvāṇena | so'pi nirupadhiśeṡanirvāṇenetyapare | na, āyurutsargāvaśitvāt | 3. sābhisaṃskāraparinirvāyī kila upapadyapratiprasrabdhaprayoga: sābhisaṃskāraṃ parinirvāti; abhiyuktāvāhimārgatvāt | ------------------- "so'ntarotpannasaṃskārāsaṃskāraparinivrtti:" iti | so'nāgāmī antarā utpanne saṃskāreṇāsaṃskāreṇa parinirvrttirasyeti antarotpannasaṃskārāsaṃskāraparinirvrtti: | yattūktam- evamutpannasyeti, tanna budhyāmahe | kathamutpannasyānāgāmina: parinirvrtirasyeti bahuvrīhi: samāso bhavati; anyapadārthe hi bahuvrīhirucyate, na svapadārthe ? tenaivamiha pāṭhaṃ paśyāma:-evamutpanne- 'syeti | lekhakenaikāro'tra vināśita iti | tathā pāṭhe hyamartha: sambhavati-utpanne janmani parinivrtirasyeti utpannaparinivrti: | athaivameva pāṭha: syāt, evaṃ vyākhyāyeta anādare ṡaṡṭhī, tayaivaṃ samāsa: kriyeta-utpannasya janmana: parinirvrtirasyānāgāmina ityutpannaparinirvrtira- nāgāmīti | atha vā-utpannasyetyutpannajātirucyate | utpannaparinirvrti: | atha parinirvrtyarthādeva kevalādanāgāmyarthasyānyatvāt | ūrvapadārthānanyatve'pyanāgāmisamānādhikaraṇasyotpanna śabdasya parinirvrtiśabdena saha bahuvrīhi: samāsa itīccheyu:, subhaṇitametat syāt | sa evānāgāmī puna: pañcadhā bhavatīti | antarāparinirvāyī, upapadyaparinirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskāraparinirvāyī, ūrdhvaṃsrotāśceti nigamayati | abhiyuktavāhimārgatvāditi | abhiyukto vīryavānārabdhavīrya ityartha: | vāhī mārgo asyeti vāhimārga: | kathaṃ mārgo vāhī ? vinābhisaṃskāreṇa sammukhībhāvāt | abhiyuktaścāsau vāhimārgaścābhiyuktavāhimārga:, tadbhāva:, tasmāt | utpannamātro na cirāt parinirvāti | sopadhi- śeṡeṇa nirvāṇeneti | nirvāṇadvaividhyād viśinaṡṭi-sopadhiśeṡanirvāṇena parinirvāti | sarvāsravakṡayaṃ karatītyartha: | so'pi nirupadhiśeṡanirvāṇeneti | na kevalamantarāparinirvāyī nirupadhiśeṡaparinirvāṇena parinirvātyarhatvaṃ prāpyāyuraparisamāpya, upapadyaparinirvāyyapi tatsadrśa ityapare | na | āyurutsargā- vaśitvāt | naitadevam, so'pi nirupadhiśeṡaparinirvāṇeneti | kasmāt ? āyurutsargāvaśitvāt | āyuṡa utsarge tasyāvaśitvāt | kasmāt punarasyātrāvaśitvam ? yatprāntakoṭikacaturthadhyāna- lābhina āyurutsargavaśitvam, tacca prāntakoṭikaṃ dhyānaṃ manuṡyeṡveva triṡu dvīpeṡūtpādyate | sa ca rūpadhātūpapanna iti | kimantarāparinirvāyiṇo'styāyurutsargavaśitvam ? yata evamasau nirupadhi- śeṡaparinirvāṇena parinirvāti, tasyāpi vaśitvaṃ nāsti | antarābhavāvasthānāya tu tādrśaṃ karma nāsti, yādrśamupapadyaparinirvāyiṇa iti ato'ntarāparinirvāyī śīghraṃ parinirvāti | upapadyapari- @745 4. anabhisaṃskāraparinirvāyī tvanabhisaṃskāreṇa; abhiyogavāhimārgābhāvāt | saṃskrtāsaṃskrtālambbanamārganirvāṇādityapare | tattu na; atiprasaṅgāt | sūtre tvanabhisaṃskāraparinirvāyī pūrvaṃ paṭhyate | tathaiva yujyate; vāhyavāhimārga- yoranabhisaṃskārasādhyatvādayatnayatnaprāptita: | upapadyaparinirvāyiṇastu vāhitaro'dhimātra- taraśca mārga:, mrdutarāścānuśayā iti | ------------------- nirvāyī tu yāvadāyu: sthitvā parinirvātītyupapadyaparinirvāyyeva sopadhiśeṡanirvāṇena parinirvātītyucyate | sābhisaṃskāraparirvāyī kileti | kilaśabdo vaibhāṡikamatadyotaka: | svamataṃ hi sūtrānusāreṇa paścād vakṡyate | apratiprasrabdhaprayoga iti | pūrvaprayogavedhenānirākrtaprayoga ityartha: | sābhisaṃskāram saprayatnam | abhiyuktāvāhimārgatvāditi | abhiyuktatvāt, avāhimārgatvācca tasya yogina: | ata evāsau sābhisaṃskāraparinirvāyī sidhyati | anabhisaṃskāreṇeti | pūrvaviparyayeṇa | prayogasya pratiprasrabdhatvāt | abhiyogavāhi- mārgābhāvāditi | abhiyogasya vīryasyābhāvāt, vāhimārgasya cābhāvādityartha: | tadevamabhi- yogādinānātvāt parinirvāṇaviśeṡa ukto bhavati | upapadyaparinirvāyiṇo hyubhayamasti- abhiyogaśca, vāhī ca mārga iti | sābhisaṃskāraparinirvāyiṇo'bhiyogo'sti, na tvasya vāhī mārga: | anabhisaṃskāraparinirvāyiṇastūbhayamapi nāsti-nābhiyoga:, na ca vāhī mārga iti | saṃskrtāsaṃskrtālambanamārgaparinirvāṇāditi | saṃskrtaṃ saṃskāra ityeko'rtha: | evama- saṃskrtam asaṃskāra iti | saṃskārālambanena mārgeṇa du:khasamudayamārgālambanena mārgeṇa ya: kleśān prajahāti, sa sābhisaṃskāraparinirvāyī | yo'saṃskārālambanena nirodhālambanena, so'nabhisaṃskāraparinirvāyīti | tattu na; atiprasaṅgāditi | tattu naivam | kasmāt ? atiprasaṅgāt | antaropapadyapari- nirvāyiṇorapi saṃskrtāsaṃskrtālambanamārgaparinirvāṇāt pratyekaṃ sābhisaṃskārābhisaṃskāra- parinirvāyitvaprasaṅga: | tatrasthau dvāveva pudgalau syātām, na pañceti | anabhisaṃskāraparinirvāyī pūrvaṃ paṭhyata iti | sābhisaṃskāraparinirvāyiṇa: pūrvamayaṃ paṭhyate-anabhisaṃskāraparinirvāyī, sābhisaṃskāraparinirvāyīti | tathaiva yujyata iti vistara: | anabhisaṃskārasābhisaṃskāraparinirvāyiṇoryathākramam | vāhyavāhimārgayo: pudgalayo: parinirvāṇa- syānabhisaṃskārasādhyatvāt pūrvasya,abhisaṃskārasādhyatvāccetarasya | kathaṃ tathā sādhyatvam ? ityāha-ayatnayatnaprāptitastatparinirvāṇasya yathākramamityeva | atha vāhyavāhimārgayoriti mārgayoreva grahaṇam, na pudgalayorabhisambandha: ? vāhino mārgasyānabhisaṃskārasādhyatvādavāhinaścābhi saṃskārasādhyatvāt, ayatnayatnaprāptita:, ayatna- sammukhībhāvata: pūrvamārgasya, yatnaprāptita itarasyeti tadevamanabhisaṃskāraparinirvāyī pūrvaṃ yujyate | āha-yadyanabhisaṃskāraparinirvāyiṇo vāhī mārga:, anabhisaṃskārasādhyatvādupapadya pari- nirvāyiṇo'pi vāhī mārga iti kastayorviśeṡa iti ? ata ucyate-upapadyaparinirvāyiṇastu @746 5. ūrdhvasrotā yasyordhva gatirna tatraiva parinirvāṇaṃ yatropapanna: | sroto gatirityeko'rtha: | sadhyāne vyavakīrṇe'kaniṡṭhaga: ||37|| ūrdhvasrotā dvividha:-hetuta:, phalataśca | hetuto vyavakīrṇāvyavakīrṇadhyānatvāt | phalato'kaniṡṭhabhavāgraparamatvāt | tatra yena dhyānaṃ vyavakīrṇaṃ so'kaniṡṭhān gatvā parinirvāti ||37|| sa pluto'rdhapluta: sarvacyutaśca, sa punareṡo'kaniṡṭhaparama ūrdhvasrotāstrividha:, plutādibhedāt | 1. tatra pluto nāma ya iha dhyānāni vyavakīrya dhyānatrayāt parihīṇa: prathamaṃ dhyānamāsvādya brahmakāyikeṡūpapanna: pūrvābhyāsavaśāccaturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto'kaniṡṭheṡūpapadyate | eṡa hi madhyānimajjanāt pluta: | 2. ardhapluto nāma yastata: śuddhāvāseṡūpapadya madhyādekamapi sthānāntaraṃ vilaṅghyākaniṡṭhān praviśati | mahābrahmasvāryo nopapadyate; drṡṭisthānatvād, eka- nāyakatvācceti | ------------------- mārgo vāhitaro jitatara: | nānabhisaṃskāraparinirvāyiṇa: | evamadhimātrataro hetūpacayata: | mrdutarāścānuśayā: mārgādhimātrataratvena kṡapitatvāt | ūrdhvasrotā iti | ūrdhvasroto gatirasyeti ūrdhvasrotā: | yatra ūrdhvamiti paṭhyate- "ūrdhvaṃ damācca dehācca" iti, ūrdhvadamika: ūrdhvadehika iti | tatpratyayasanniyogenordhvaśabdasya māntatopi nipātyata iti veditavyam | yathā ciraśabdasya cirantanamityūrdhvamiti nipāto- 'stītyapare | akārānto'pi tūrdhvaśabdo'styeveti na vāryate | vyavakīrṇāvyavakīrṇadhyānatvāditi | miśritāmiśrita dhyānatvādityartha: | anāsraveṇa sāsravasya dhyānasya miśritatvāt ||37|| iha dhyānāni vyavakīrya dhyānatrayāt parihīyata iti | dhyānavyavakīrṇaṃ caturthadhyānavyava- kiraṇapūrvakam |" ākīryate caturtha prāg" (abhi^ ko^ 6.42) iti vacanāt | caturthameva hi dhyānamādito vyavakiraṇe samartham, nānyat | caturthācca dhyānādaparihīṇasya prathamādiṡu dhyāneṡūpapattirnāstītyata ucyate-dhyānatrayāt parihīṇa iti | kathaṃ ca parihīṇa: ? ityāha- prathamaṃ dhyānamāsvādyeti | madhyānimajjanāt | madhye'nimajjanāt | ardhapluto nāmeti vistara: | ya ekamapi sthānāntaraṃ vilaṅghya śuddhāvāseṡūpapadyākaniṡṭhān praviśatītyevaṃ vākyābhisambandha: | drṡṭisthānatvāditi | mahābrahmāṇāṃ prathamopapannānāṃ ca mahābrahmaṇi nirmāyakāyābhimānata: | ekanāyakatvācceti | kim ? mahābrahmasvāryo nopapadyate | āryasya hi prabhāvavatastatrotpāde satyubhayanāyakatvaṃ syāt | ni:sapatnena ca karmaṇā tatrādhipatyam | ata: sasapatnaṃ na bhavatīti | @747 3. sarvacyuto nāma ya: sarvāṇi sthānāntarāṇi sañcaryākaniṡṭhān praviśati | na ca kadācidanāgāmī | tatraivotpattyāyatane dvitīyaṃ janmābhinirvartayati, viśeṡagāmitvāt | evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati | yatropapannastatastatra cātyantamanāgamanāt | evaṃ tāvaddhyāne vyavakīrṇe'kaniṡṭhago veditavya: | tata:- anyo bhavāgraga: | avyavakīrṇadhyāna ūrdhvasrotā bhavāgraniṡṭho bhavati | sa hi samāpattyantarāṇyā- svādayan sarvasthānāntareṡūpapadyāpraviśyaiva śuddhāvāsānārūpyakramotpattito bhavāgraṃ gatvā parinirvāti | śamathacarito hyeṡa: | pūrvakastu vipaśyanācarita: | antarā parinirvāṇa- mūrdhvasrotaso yujyamānaṃ paśyāma: | akaniṡṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvād | yathā saptakrtva: paramatvaṃ srotaāpannasyeti | ime tāvat pañca rūpopagā anāgāmina: | ārūpyagaścaturdhā'nya:, anya ārūpyago'nāgāmī, yo rūpavītarāga itaścyutvārūpyeṡūpapadyate | sa punaścaturvidha:, upapadyādiparinirvāyibhedāt | ta ete ṡaḍanāgāmino bhavanti | ------------------- sarvāṇi sthānāntarāṇīti | brahmakāyikebhyaścyutvā brahmapurohitādīni sudarśanāntāni caturdaśasthānāntarāṇi sañcaryākaniṡṭhān praviśati | yatropapannastatastatra cātyantamanāgamanāditi | yatropapannastadyathā-prathamadhyāne, tato'tyantamanāgamanāt kāmadhātau | tathā yatropapannasya cātyanta- manāgamanāt | tatra ca puna: dhyāne'tyantamanāgamanāt | paripūrṇamanāgāmitvam, punastatra dvitīya- janmākaraṇāt | śamathacarito hyeṡa iti | ya eṡa bhavāgraparama:, sa samādhipriya: | ārūpyeṡu ca samādhi- ratipraśānta: | tasmādayamārūpyān praviśati | pūrvakastu vipaśyanācarita iti | yo'sāvakaniṡṭhaparama ukta:, sa prajñāpriya: śuddhāvāsān praviśati | antarāparinirvāṇamiti vistara: | naitat prati śāstrakārairniścitam, na ca pratiṡiddham, ato'pratiṡedhādūrdhvasrotaso'kaniṡṭhaparamasya bhavāgra- paramasya cāntarā akaniṡṭhāṃ bhavāgraṃ ca praviśya parinirvāṇaṃ yujyamānaṃ paśyāma: | sambhavaṃ tu paśyāma ityartha: | nanu cākaniṡṭhaparamo bhavāgraparama iti coktam ? ata āha-akaniṡṭha- bhavāgraparamatvaṃ tu pareṇa gatyabhāvād | akaniṡṭhebhyo bhavāgrāccordhva gatyabhāvāt | tadyathā srota- āpannasya saptakrtva: paramatvam | na hi tasya dvau trīn vā bhavānabhinirvartya parinirvāṇaṃ na sambhavatīti | tata: pareṇa tvaṡṭamaṃ bhavaṃ nābhinirvartayatīti saptakrtva: parama ukta iti | sa punaścaturvidha iti | antarāparinirvāyyabhāvānna pañcavidha: | ete ṡaḍanāgāmino bhavantīti | antarāparinirvāyī, upapadyaparinirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskāra- parinirvāyī, ūrdhvasrota:, ārūpyagaśca | ṡaṡṭhaścaturthābhedamavigaṇayyeti | @748 tata:- iha nirvāyako'para: ||38|| ihaiva janmanyapara: parinirvāti | sa drṡṭadharmaparinirvāyī saptama: ||38|| punastrīṃ strividhān krtvā nava rūpopagā: smrtā: | punastrayāṇāmanāgāmināṃ tridhā bhedād rūpopagā navānāgāmino bhavanti | katameṡāṃ trayāṇām ? antaropapadyaparinirvāyiṇorūrdhvasrotasaśca | kathaṃ tridhā bhedāt ? antarāparinirvāyiṇastāvadāśvanāśuciraparinirvāṇāt drṡṭāntatrayeṇa | upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt | sarve hyete upapadyaparinirvāṇādupapadyaparinirvāyiṇa: | ūrdhvasrotasa: plutādibhedāt | sarveṡāṃ vā trayāṇāmāśvanāśuciraparinirvāṇāditi tritvam | ------------------- duṡṭadharmaparinirvāyī | drṡṭajanmaparinirvāyītyartha: ||38|| katameṡāṃ trayāṇāmiti vistara: | trayo'nāgāmina iti nirbhidya noktā ityanavabudhyamāna itara: prcchati | ācāryo'pi arthāpattyā uktā eta iti paśyan vivrṇoti-antaropapadya- parinirvāyiṇo: | antarāparinirvāyiṇa: upapadyaparinirvāyiṇaścetyartha: | ūrdhvasrotasaśca trtīya- syeti | āśvanāśuciraparinirvāṇāt drṡṭāntatrayeṇeti | āśuparinirvāyī, anāśuparinirvyayī ciraparinirvāyī ca drṡṭāntatrayeṇa yojayitavyā: | tadyathā parītta: śakalikāgnirabhinirvartamāna evaṃ nirvāyāt, evaṃ prathamo ya āśuparinirvāyī | tadyathā'yoguḍānāṃ vāyasphālānāṃ vā dīptāgnisamprataptānāṃ ayoghanena hanyamānānāṃ aya:prapāṭikotpatatyeva nirvāyāt, evaṃ dvitīyo- 'nāśuparinirvāyī | tadyathā'yoguḍānāmiti pūrvavadyāvadaya: prapāṭikotplutya prthivyāmapatitaiva nirvāyāt, evaṃ trtīyo yaściraparinirvāyī | etacca sūtraṃ vistareṇa purastāllikhitamiti (abhi^ ko^ 3.12) na punarlikhyate | upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāditi | upapadya parinirvāṇād, abhisaṃskāreṇa, anabhisaṃskāreṇa parinirvāṇāt tridhābhedānnavānāgāmino bhavantīti sambandha: | upapadyaparinirvāyī ya upapannamātra: parinirvāti, na tvabhisaṃskāreṇānabhi- saṃskāreṇa vā parinirvāti | sābhisaṃskāraparinirvāyī tu nopapadyaiva parinirvāti, kiṃ tarhi ? abhisaṃskāreṇāpratiprasrabdhasya pūrvābhisaṃskāraparinirvāti; upapadyaparinirvāyī tu nābhiyogeneti viśeṡa: | anabhisaṃskāraparinirvāyī puna: pratiprasrabdhapūrvābhisaṃskāro'bhisaṃskāramanantareṇa parinirvātītyayameva eṡāṃ viśeṡo'vagantavya: | yathā tu sābhisaṃskārānabhisaṃskāraparinirvāyiṇāvapyupapadya parinirvāyyākhyāṃ labhete, tathā darśayannāha-sarve hyeta upapadyaparinirvāṇādupapadyaparinirvāyiṇa iti | plutādibhedāditi | plutārdhaplutasarvacyutabhedādityartha: | sarveṡāṃ vā trayāṇāmiti | antaropapadyaparinirvāyyūrdhvasrotasā- māśvanāśuciraparinirvāṇāt tridhā bheda: | kaścidantarāparinirvāyī āśuparinirvāyī bhavati | evamupapadyaparinirvāyī, ūrdhvasrotāśceti | asmācca tridhābhedānnavānāgāmino bhavantīti sa eva sambandho vācya: | @749 tadviśeṡa: puna: karmakleśendriyaviśeṡata: ||39|| teṡāṃ punastrayāṇāṃ navānāṃ cānāgāmināṃ karmakleśendriyaviśeṡād viśeṡa: | trayāṇāṃ tāvadabhinirvrttyupapadyāparaparyāya vedanīyakarmopacitatvādyathākramaṃ mrdumadhyādhimātrakleśa- samudācāratvād adhimātramadhyamrdvindriyatvācca | teṡāmapi pratyekamata eva yathāyogaṃ viśeṡa: | prathamayostrikayo: kleśendriya- viśeṡāt pūrvavat | paścimasya trikasyāparaparyāvedanīyakarmaviśeṡācceti | ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti ||39|| ------------------- "tadviśeṡa: puna:" iti vistara: | teṡāṃ punastrayāṇāmantaropapadyaparinirvāyiṇo: nirvāyiṇo:, ūrdhvasrotasaśca | navānāṃ caiṡāmeva pratyekaṃ tridhābhedād yathāvarṇitād viśeṡa: | karmakleśendriyaviśeṡāt | karmaṇa: kleśasyendriyasya ca viśeṡād bhavati | katham ? ityāha- trayāṇāmiti vistara: | abhinirvrtti: | antarābhāva: | abhinirvrttivedanīyasya karmaṇa upa- citatvādantarāparinirvāyī, upapadyavedanīyasya karmaṇa upacitatvādupapadya parinirvāyī, apara- paryāyavedanīyasya karmaṇa: upacitatvādūrdhvasrotā ityevaṃ tāvatteṡāṃ trayāṇāṃ karmaviśeṡād viśeṡa: | mrdumadhyādhimātrakleśasamudācāratvād yathākramameṡāmeva kleśaviśeṡād viśeṡa: | adhimātra- madhyamrdvindriyatvācca | yathākramameṡāmevendriyaviśeṡādviśeṡa iti | teṡāmapi pratyekamata evaṃ yathāyogaṃ viśeṡa iti | teṡāmapi pratyekaṃ bhinnānāṃ navānā- mityartha: | ata evaṃ karmādiviśeṡāt yathāyogaṃ na yathākramam, viśeṡo'vagantavya: | kathamityāha-prathamayostrikayoriti vistara: | yaccāntarāparinirvāyiṇāṃ trikam, yaccopapadyapari- nirvāyiṇām, tayostrikayo: kleśendriyaviśeṡāt, mrdumadhyādhimātrakleśasamudācāratvāt, adhimātramadhyamrdvindriyatvācca yathākramaṃ viśeṡa:, na tu karmaviśeṡāt | yasmāt prathamasya trikasyābhinirvrttivedanīyaṃ karma tulyam, dvitīyasya copapadyavedanīyaṃ karma tulyamiti | paścimasya trikasyāparaparyāyavedanīyakarmaviśeṡācca viśeṡa: | plutādīnāṃ hyaparaparyāyavedanīyaṃ karmabhinna- mityato'paraparyāyavedanīyakarmaviśeṡāt, kleśendriyaviśeṡācca | cakārānukrṡṭatvāt viśeṡo mrdumadhyādhimātrakleśasamudācāratvāt, adhimātramadhyamrdvindriyatvācca | yathākramamityartha: | ta ete navaprakārakleśendriyatvāditi | ta ete navānāgāmino navaprakārakleśatvāt, navaprakārendriya- tvācca navānāgāmino bhavanti | karmaṇo'grahaṇamavyāpitvāt | na hi prathamayostrikayo: karmaviśeṡād viśeṡo'stīti kathaṃ punarete navaprakārakleśā bhavanti ? iha kleśastriprakāra:- mrdumadhyādhimātra iti | mrdurantarāparinirvāyiṇam, madhya upapadyaparinirvāyiṇām, adhimātra ūrdhvasrotasām | tatra prathamo'ntarāparinirvāyī mrdumrdukleśa:, dvitīyo mrdumadhyakleśa:, trtīyo mrdvadhimātrakleśa: | upapadyaparinirvāyiṇāṃ prathama upapadyaparinirvāyī madhyamrdukleśa:, dvitīya: sābhisaṃskāraparinirvāyī madhyamadhyakleśa:, trtīyo'nabhisaṃskāraparinirvāyī madhyādhimātra- kleśa: | ūrdhvasrotasāmapi pluto'dhimātramrdukleśa:, ardhapluto'dhimātramadhyakleśa:, sarvasthānacyuto'dhimātrādhimātrakleśa iti | kathaṃ navaprakārendriyā bhavanti ? tathaivendriyamapi @750 kathaṃ tarhi sūtre sapta satpuruṡagatayo deśitā: ? ūrdhvasroturabhedena sapta sadgatayo matā: | ūrdhvaṃ sravaṇadharmā ūrdhvasrotā: | tasyābhedanirdeśāt sapta satpuruṡagataya: sūtre'bhihitā: | kasmāt punaretā eva satpuruṡagataya:, nānyā: śaikṡagataya: ? etā hi gatayo yeṡām, teṡāṃ sati ca karmaṇi vrtti: kuśale, asatyavrttirakuśale | etāśca gatīrgatānāṃ na puna: pratyāgatirasti | na tvetadyathoktamanyatrāsti | ata:- sadasadvrttyavrttibhyāṃ gatāpratyāgateśca tā: ||40|| sapta satpuruṡagatayo nānyā iti | yattarhi sūtra evoktam-"sa katama: ? śaikṡya: samyagdrṡṭyā samanvāgata:" iti vistara: | anyeṡāmapyasti pāryāyikaṃ satpuruṡatvam | pañcavidhasya pāpasyātyantamakaraṇa- ------------------- triprakāram-adhimātraṃ madhyaṃ mrdu ceti | adhimātramantarāparinirvāyiṇām, madhyamupapadyapari- nirvāyiṇām, mrdūrdhvasrotasām | tatra prathamo'ntarāparinirvāyī adhimātrādhimātrendriya:, dvitīyo- 'dhimātramadhyendriya:, trtīyo'dhimātramrdvindriya: | upapadyaparinirvāyiṇāṃ prathamamupapadyaparinirvāyī madhyādhimātrendriya:, sābhisaṃskāraparinirvāyī madhyamadhyendriya:, anabhisaṃskāraparinirvāyī madhyamrdvindriya: | ūrdhvasrotasāmapi pluto mrdvadhimātrendriya:, ardhapluto mrdumadhyendriya:, sarvasthānacyuto mrdumrdvindriya iti ||39|| kathaṃ tarhi sūtre sapta satpuruṡagatayo deśitā iti | `sapta vo'haṃ bhikṡava: satpuruṡagatīrdeśa- yiṡyāmi | anupādāya ca parinirvāṇam"-ityetat sarvaṃ sūtraṃ "gatisūtratrta:" (abhi^ ko^ 3.12) ityatra pradeśe likhitamiti na punarlikhyate | atra ca sūtre sapta satpuruṡagatayo deśitā:- trayo'ntarāparinirvāyiṇa:, traya upapadyaparinirvāyiṇa sati ṡaḍ gataya:, ūrdhvasrotogatiśca saptamī iti | ūrdhva sravaṇadharmeti | krdantametacchabdarūpamiti | vidhārthametacchabdarūpamiti darśayati | ūrdhvamiti ca kriyāviśeṡaṇamiti | tasyābhedanirdeśāditi | tasyordhvasrotasa: plutādibhedā- nirdeśādityartha: | vineyāśayāpekṡo hi sūtranirdeśa: | nānyā: śaikṡā gataya iti | na srotaāpannasakrdāmigataya ityartha: | gati:, upapatti:, samparāya:-ityete sūtre paryāyā ucyante | teṡāmityanāgāminām | sati ca karmaṇi vrtti: | prāṇātipātādyakaraṇāt | asati cāvrtti: | abrahmacaryādyakaraṇāt | akuśalena hi cittenā- brahmacaryādikaraṇamiti | teṡāṃ tu vītarāgāṇāṃ satyeva karmaṇi vrtti:, nāsati: prahīṇākuśalatvāt | na puna: pratyāgatiriti | yāsu gatiṡūpapannā: tatra tatra caiṡāmatyantamanāgamanamityartha: | na tvetadyathoktamanyatrāstīti | yadetat satyeva vrttirasati cāvrttirevāpuna: pratyāgamanaṃ ca, tadetat srotaāpanne sakrdāgāmini ca nāstīti | anyeṡāmapīti | srotaāpannasakrdāgāmināmapītyartha: | pāryāyikamiti | paryāye bhavaṃ @751 saṃvarapratilambhāt, prāyeṇākuśalaprahāṇācca | yeṡāṃ tu niṡparyāyeṇa teṡāmihādhikāra: ||40|| kiṃ puna parivrttajanmano'pyanāgāmina eṡa bhedo'sti ? yasmāt na parāvrttajanmārya: kāme dhātvantaropaga: | kāmadhātau parāvrttajanmāntara āryo na dhātvantaraṃ gacchati; anāgāmiphalaṃ prāpya tatraiva janmani parinirvāṇāt | rūpadhātau tu parāvrttajanmā kadācidārūpyān praviśati | ya ūrdhvasrotā bhavāgraparama: | yattarhi śakreṇoktam-"ye te devā akaniṡṭhā iti viśrutā:, ante me hīyamānasya tatropapattirbhaviṡyati" ? abhidharmalakṡaṇānabhijñatvāditi vaibhāṡikā: | bhagavatāpi anivāraṇam, saṃharṡaṇīyatvāditi | ------------------- pāryāyikam | kenacit prakāreṇa bhavatītyartha: | katham ? ityāha-pañcavidhasya pāpasyāntama- karaṇasaṃvarapratilambhāditi | pañcavidhasya pāpasya prāṇātipātādattādānakāmamithyācāramrṡāvāda- madyapānalakṡaṇasyākaraṇenākriyayā saṃvara: saṃvaraṇam; tasya pratilambhāt | na hyāryā janmāntare- 'pyetat pañcavidhaṃ pāpamadhyācaranti | akaraṇasaṃvaravacanam; samādānasaṃvarasyānāvaśyakatvāt | prāyeṇeti | darśanaprahātavyānāma kuśalānāṃ sarveṡāmatyanta prahāṇāt | bhāvanāprahātavyānāṃ ca kāmā- vacarāṇāṃ keṡāñcit sambhavata: | yeṡāmiti vistara: | yeṡāṃ tu ni:paryāyeṇa na prakārāntareṇa srotaāpannasakrdāgāmivat satpuruṡatvam | kiṃ tarhi ? sarvasya pāpasyātyantamakaraṇa- saṃvarapratilambhāt | sarveṡāṃ cākuśalānāṃ darśanaprahātavyānāṃ kleśānāṃ prahāṇāt | bhāvanāprahātavyānāṃ ca kāmāvacarāṇāṃ sarveṡāṃ navaprakārāṇāmapi prahāṇāt | teṡāṃ satpuruṡāṇāmanāgāmināmiha sūtre'dhikāra: | sapta satpuruṡagataya ityato'nyeṡāṃ pāryāyikaṃ satpuruṡatvaṃ na pratiṡidhyate ||40|| kiṃ puna: parivrttajanmano'pyanāgāmina eṡa bhedo'sti | antarāparinirvāyītyevamādika: | parivrttajanmānāgāmīya: prathame janmani srotaāpattiphalaṃ sakrdāgāmiphalaṃ vā prāpya dvitīye janmanyanāgāmī bhavati | kāma iti viśeṡaṇam | yasmād rūpadhātau parivrttajanmā kadācidārūpyān praviśatīti | tatraiva janmani parinirvāṇāditi | kāmadhātau du:khabahulatvenāsya tīvrasaṃvegatvāt | yattahīti vistara: | śakreṇoktam-`itaścyuto'haṃ manuṡyeṡūpapanno yadyarhattvaṃ prāpya na parinirvāmi, ye te devā akaniṡṭhā ti viśrutā:, ante me hīyamānasya tatropapattirbhaviṡyati' iti | sa hi deveṡveva srotaāpanno manuṡyāṃ^ścāgatya parinirvāsyāmīti vacanāt parivrttajanmā bhavet | ante nikāyasabhāgāvasāne mama hīyamānasyārhattvādaprāptiparihāṇyā parihīyamāṇasya, tatrākaniṡṭheṡūpapattirbhaviṡyatīti prārthanāvacanād dhātvantaragamanamastīti gamyate, tat kathaṃ kāma- dhātau parivrttajanmāntara āryo dhātvantaraṃ na gacchatītyucyata iti ? sūtrārtho drśyate | brūyāstam | dharmalakṡaṇānabhijñatvācchakreṇaivamuktam, tasmādadoṡa iti | bhagavatā tarhyevaṃ śrṇvatā kasmādasau na nivārita:-mā tvameva voca iti ? ata ucyate-bhagavatāpyanivāraṇam, saṃharṡaṇīyatvāditi | kāmadu:khaparityāgābhilāṡeṇa saṃharṡaṇīyamityabhiprāya: | cyutinimittopapattidu:khodvignasya saṃharṡaṇīyatvādityācāryasaṅghabhadra: | @752 sa cordhvajaśca naivākṡasañcāraparihāribhāk ||41|| sa ca kāmadhātau parivrttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi sañcarati, nāpi kathañcit parihīyate | kiṃ puna: kāraṇaṃ parivrttajanmāntarasyāryasya rūpārūpyapraveśendriyasañcāraparihāṇayo neṡyante ? yasmānna santi | kasmānna santi ? janmāntaraparivāsenendriyāṇāṃ paripakvataratvād, āśrayaviśeṡa- lābhācca | atha kasmādavītarāga: śaikṡo nāntarāye parinirvāyī bhavati ? mārgasyājitatvāda- sammukhībhāvata:, anuśayānāṃ ca nātimandatvāt | du:samatikāmatvāt kāmadhātoriti vaibhāṡikā: | bahu hyanena kartavyaṃ bhavati-akuśalāvyākrtakleśaprahāṇam, dvitri- śrāmaṇyaphalaprāpti:, tridhātusamatikramaśca | taccāntarābhavastho na śakta: kartumiti ||41|| yaduktam-"sa dhyāne vyavakīrṇe'kaniṡṭhaga:" (abhi^ 6.37) iti, atha katamaddhyānaṃ prathamato vyavakīryate ? ākīryate caturthaṃ prāk, ------------------- indriyāṇāṃ paripakvataratvāditi | prajñādīnāmindriyāṇāṃ niṡyandaphalapuṡṭiviśeṡādityartha: | āśrayaviśeṡalābhācca | yasmāccāśrayaviśeṡamanupahataṃ mārgasammukhībhāvānukūlaṃ pratilabhate | drśyante hi tīkṡṇendriyā api santa āśrayavaiguṇyād guṇebhya: parihīyamāṇā ityato janmāntara- parivāsenendriyāṇāṃ paripakvataratvādindriyasañcāro nāsti | āśrayaviśeṡalābhācca parihāṇirnāsti | anenaiva janmāntaraparivāsena dhātvantaragamanaṃ na bhavatīti | mārgasyājitatvādasammukhībhāvata iti | yasmān mārgasyājitatvādasammukhībhāva:, tasmāt kāraṇādavītarāgata: śaikṡa: srota āpanna: sakrdāgāmī ca nāntarāparinirvāyī bhavati | anuśayānāṃ ca nātimandatvāt | yasmāccānuśayāstasya nātimandā:, ato nāntarāparinirvāyī bhavatītyayamā cāryasya parihāra: | vaibhāṡikāṇāṃ ka: parihāra: ? ityāha-dussamatikramatvāt kāmadhātoriti vaibhāṡikā iti | katham ? ityucyate-bahu hyanena kartavyaṃ bhavati akuśalāvyākrtakleśaprahāṇam | akuśalānāṃ kāmāvacarāṇāmavyākrtānāṃ ca rūpārūpyāvacarāṇāṃ prahāṇamiti | dvitriśrāmaṇya- phalaprāptiriti | dve vā trīṇi vā śrāmaṇyāni phalāni prāptavyāni | sakrdāgāminā dve śrāmaṇyaphale prāptavye-anāgāmiphalam, arhattvaphalaṃ ca | srota āpanne trīṇi-sakrdāgāmiphalam, anāgāmiphalam, arhattvaphalaṃ ca | vītarāgeṇa punarekamevārhattvaphalaṃ prāptavyamiti | tridhātusamati- kramaścāvītarāgeṇa karttavya: | vītarāgeṇa tu rūpāvītarāgeṇāntarāparinirvāyiṇā bhavatā dvidhātu- samatikrama: kartavya iti ||41|| "ākīryate" iti | vyavakīryate vyatibhidyate | anāsravābhyāṃ sāsravaṃ caturthaṃ dhyānaṃ @753 sa hi sarvakarmaṇya: samādhi: sukhapratipadāmagratvāt | evaṃ ca puna: vyavakīryate- arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate | tasmādvyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate, punaścānāsravam | evaṃ pravāhāprahāṇena yadā kila dvau kṡaṇāvanāsravau samāpadyate, dvau sāsravau, punaścānāsravau-ayaṃ vyavakiraṇasya prayoga: | niṡpattikṡaṇamiśraṇāt | yadā tvanāsravasya kṡaṇasyānantaraṃ sāsravaṃ sammukhīkaroti sāsravasyānāsravam | evaṃ sāsravasya kṡaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṡpannaṃ bhavatīti vaibhāṡikā: | dvau hi kṡaṇāvānantaryamārgasadrśau, trtīyo vimuktimārgasadrśa iti evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalenānyānyapi vyavakīryante | kāmadhātau triṡu dvīpeṡu prathamaṃ vyavakīryate | paścāt parihīṇena rūpadhātau | aśakyaṃ tu kṡaṇavyavakiraṇamanyatra buddhāt | ata icchāta: pravāhatrayasamāpattito niṡpannaṃ bhavatīti paśyāma: | kimarthaṃ punardhyānaṃ vyavakīryate ? upapattivihārārtha kleśabhīrutayāpi ca ||42|| tribhi: kāraṇairdhyānaṃ vyavakiranti-tīkṡṇendriyā anāgāmina: śuddhāvāsopapattyarthaṃ iṡṭadharmasukhavihārārthaṃ ca, mrdvindriyā: kleśabhīrutayā cāsvādanāsamprayuktasamādhi- dūrīkaraṇādaparihāṇyartham, arhantastu tīkṡṇendriyā drṡṭadharmasukhavihārārtham, mrdvindriyā: kleśabhīrutvāccāparihāṇyartham ||42|| ------------------- miśrīkriyata ityartha: | sukhapratipadāmagratvāditi | sukhāpratipadaścatvāri maulāni dhyānāni, "dhyāneṡu mārga: pratipat sukhā" (abhi^ ko^ 6.66) iti vacanāt | tāsāṃ caturthaṃ dhyānamagram, aṡṭāpakṡālamuktatvāt | yadā kileti | kilaśabdo vaibhāṡikamatadyotaka: | svamataṃ tu paścād darśayiṡyati- aśakyaṃ tu kṡaṇavyavakiraṇamiti vistareṇa | dvau hi kṡaṇāvānantaryamārgasadrśāviti | anāsravasāsravau | trtīyo vimuktimārgasadrśa ityanāsrava: | mrdvindriyā: kleśabhīrutayā ca vyavakiranti | caśabdācchuddhāvāsopapattyarthaṃ drṡṭadharmasukha- vihārārthaṃ ca vyavakiranti | tīkṡṇendriyāstu śuddhāvāsopapattyarthaṃ drṡṭadharmasukhavihārārthaṃ ca vyavakiranti, na kleśabhīrutayā; teṡāṃ parihāṇyasambhavāt | kathaṃ puna: kleśabhīrutayā aparihāṇyarthaṃ vyavakiranti ? ityāha-asvādanāsamprayuktasamādhidūrīkaraṇāt | aparihāṇyartha- miti | phalānna parihīyemiti ||42|| @754 atha kasmāt pañcaiva śuddhāvāsopapattaya: ? yadetad vyavakīrṇaṃ bhavati caturthaṃ dhyānamuktam, tatpāñcavidhyāt pañcaiva śuddhāvāsopapattaya: | sā hi vyavakīrṇabhāvanā pañcaprakārā; mrdumadhyādhimātrataratamabhedāt | prathamāyāṃ trīṇi cittāni sammukhīkriyante-anāsravam, sāsravam, anāsravaṃ ca | dvitīyāyāṃ ṡaṭ | trtīyāyāṃ nava | caturthyāṃ dvādaśa | pañcamyāṃ pañcadaśa | tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsā: phalam | yattatra sāsravaṃ tadvaśāt teṡūpapatti: | śraddhādīndriyādhikyāt pañcetyapare | nirodhalābhyanāgāmī kāyasākṡī punarmata: ||43|| nirodhalābho'syāstīti nirodhalābhī | yo hi kaścidanāgāmī nirodhasamāpatti- lābhī sa kāyasākṡītyucyate; nirvāṇasadrśasya dharmasya kāyena sākṡāt karaṇāt | kathaṃ puna: kāyena sākṡātkaroti ? cittābhāvāt kāyāśrayotpatte: | evaṃ tu bhavitavyam-sa hi tasmād vyutthāyāpratilabdhapūrvāṃ savijñānikāṃ kāyaśāntiṃ pratilabhate | yato'syaivaṃ bhavati-śāntā bata nirodhasamāpatti:, nirvāṇasadrśī bata nirodhasamāpattiriti | evamanena tasyā: śāntatvaṃ kāyena sākṡātkrtaṃ bhavati | prāptijñānasākṡātkriyābhyāṃ pratyakṡīkāro hi sākṡātkriyā | ------------------ pañcaprakāreti vistara: | mrdvī madhyā adhimātrā adhimātratarā adhimātratameti | prathamāyāṃ trīṇi cittānīti | tasya pudgalasya tāvatī śaktirityevamupariṡṭādapi vaktavyam | dvitīyāyāṃ ṡaḍiti | anāsravaṃ sāsravamanāsravamiti trīṇi, punaranāsravaṃ sāsravamanāsravamityaparāṇi trīṇīti ṡaḍ bhavanti | evameva ca trtīyāyāṃ nava, caturthyāṃ dvādaśa, pañcamyāṃ pañcadaśeti yojyam | tāsāṃ yathāsaṅkhyamiti | tāsāṃ vyavakīrṇabhāvanānāṃ yathākramaṃ pañca śuddhāvāsā: phalam | mrdvyā bhāvanāyā avrhā: phalam, evaṃ yāvadadhimātratamāyā bhāvanāyā akaniṡṭhā: phalamiti | śraddhādīndriyādhikyāditi | bhadantaśrīlātamatam | śraddhādhikāyā bhāvanāyā avrhā: phalam, evaṃ yāvat prajñādhikāyā bhāvanāyā akaniṡṭhā: phalamiti | yo hi kaścidanāgāmīti | śraddhādhimukto vā, drṡṭiprāpto vā | kāyena sākṡātkaraṇamiti | cittābhāvāt kāyenaiva sākṡātkaroti | kathaṃ kāyenaiva ? ityāha-kāyāśrayotpatte: | evaṃ tu bhavitavyamiti | svamatamā cāryasya | prāptijñānasākṡātkriyābhyāmiti | samādhikāle tadanukūlāśrayaprāptisākṡātkaraṇāt | vyutthānakāle ca tatpratisaṃvedanājñānasākṡātkaraṇāt | pratyakṡī- kāro hi sākṡātkriyeti | savijñānakāyaśāntipratilambhāvasthāyāṃ sākṡātkriyā yujyata ityabhiprāya: | savijñānakakāyaśāntipratilambhena vā avijñānakakāyaśāntyavasthāyāṃ tatprāpti- rgamyata iti | @755 "aṡṭādaśa śaikṡā:" ityatra sūtre kiṃ kāraṇaṃ kāyasākṡī nokta: ? kāraṇābhāvāt | kiṃ puna: kāraṇam ? anāsravāstisra: śikṡā:, tatphalaṃ ca | tadviśeṡeṇa hi śaikṡāṇāṃ vyavasthānam | nirodhasamāpattiśca naivaśaikṡānaśikṡā phalam | ato na tadyogācchaikṡaviśeṡa ukta: | eṡa tāvadanāgāmināṃ yathāsthūlaṃ bheda: | sūkṡmaṃ tu bhidyamānā: sahasraśo bhidyante | antarāparinirvāyiṇastrayo mrdumadhyādhimātrendriyabhedāt | bhūmibhedāccatvāra: | parihāṇadharmādigotrabhedāt ṡaṭ | ------------------- aṡṭādaśa śaikṡā ityatra sūtra iti | "anāthapiṇḍado grhapatirbhagavantamaprcchat-`kati bhadanta dakṡiṇīyā:' iti ? bhagavānāha-`aṡṭādaśa grhapate śaikṡānaivāśaikṡā dakṡiṇīyā iti | aṡṭādaśa śaikṡā: katame ? srotaāpattiphalasākṡātkriyāyai pratipannaka:, srotaāpanna:, sakrdāgāmi- phalasākṡātkriyāyai pratipannaka:, sakrdāgāmī, anāgāmiphalasākṡātkriyāyai pratipannaka:, anāgāmī, arhattvaphalasākṡātkriyāyai pratipannaka:, arhā, śraddhānusārī, śraddhādhimukta:, drṡṭiprāpta:, kulaṅkula:, ekavīcika:, antarāparinirvāyī, upapadyaparinirvāyī, sābhisaṃskāraparinirvāyī, anabhisaṃskāraparinirvāyī, ūrdhvasrotā:-itīme grhapate'ṡṭādaśa śaikṡā: | navāśaikṡā: katame ? parihāṇadharmā, cetanādharmā, anurakṡaṇādharmā, sthitākampya:, prativedhanābhavya:, akopyadharmā, cetovimukta:, prajñāvimukta:, ubhayatobhāgavimukta:-itīme grhapate navāśaikṡā:" iti | tisra: śikṡā:, tatphalaṃ ceti | adhiśīlamadhicitamadhiprajñamiti tisra: śikṡā āryamāgalakṡaṇā: | teṡāṃ phalaṃ visaṃyoga: | tadviśeṡeṇa hi śaikṡāṇaṃ vyavasthānamiti | śikṡāviśeṡeṇa, tatphalaviśeṡeṇa cetyartha: | kathaṃ punastadviśeṡa: ? anyādrśyo'ṡṭādaśānāṃ śikṡā:, visaṃyogaphalaṃ ceti | nirodha- samāpattiśca na śaikṡāṇāṃ vyavasthānamiti | śikṡāviśeṡeṇa, tatphalaviśeṡeṇa cetyartha: | kathaṃ punastadviśeṡa: ? anyādrśyo'ṡṭādaśānāṃ śikṡā:, visaṃyogaphalaṃ ceti | nirodhasamāpattiśca na śaikṡā | aprahāṇamārgasvābhāvyāt | na śikṡā phalamavisaṃyogaphalasvābhāvyāt | ato na tadyogān nirodhasamāpatti-yogāt śaikṡaviśeṡa ukta: | yathaite'ṡṭādaśa śaikṡā:, na punarasau na śaikṡa: | tatra yadidamucyate-aṡṭādaśa śaikṡā ityatra sūtre kiṃ kāraṇaṃ kāyasākṡī nokta:, śaikṡa ityevaṃ nokta: | yathāsthūlaṃ bheda iti | rūpopagā: pañca, "ārūpyagaścaturdhānya iha nirvāyako'para:" (abhi^ ko^ 6.38) ityevamādi | sūkṡmaṃ tu bhidyamānā iti vistara: | atrācāryo gaṇanopāyapradarśanārthaṃ prathamamantarāpari- nirvāyiṇa indriyabhūmigotrādibhedaṃ vyutpādayati | kiṃ kāraṇam ? tadbhede hi gaṇite yathāntarāpari- nirvāyiṇa indriyādibhedād bheda:, evaṃ yāvadūrdhvasrotasa iti sukhamatideśaṃ kariṡyāmīti | bhūmibhedāccatvāra iti | ta evāntarāparinirvāyiṇa: | bhūmayaścatvāri dhyānāni; rūpopagā- nāmanāgāmināṃ vivakṡitvāt | tatra prathame dhyāne'ntarā parinirvāyī yāvaccaturtha iti catvāra: | @756 sthānāntarabhedāt ṡoḍaśa | bhūmivairāgyabhedāt ṡaṭtriṃśat | rūpadhātau sakalabandhano yāvaccaturthadhyānāṡṭa- prakāravītarāga: | sthānāntaragotravairāgyendriyabhedād dvānavatīni pañcaviṃśati: śatāni | kathaṃ krtvā ? ekasmin sthāne ṡaḍ gotrāṇi, gotre gotre nava pudgalā:, sakalabandhano yāvadaṡṭa- prakāravītarāga: svasmāt sthānāt ṡaṇṇavakāni catuṡpañcāśat ṡoḍaśa catuṡpañcāśatkāni catu:ṡaṡṭānyaṡṭau śatāni | indriyabhedāt punastriguṇā ityevaṃ krtvā yo hyadhare dhyāne navaprakāravītarāga: sa uttare sakalabandhana ukta:, samagaṇanārtham | ------------------- parihāṇadharmādigotrabhedāt ṡaḍiti | ta eva parihāṇadharmā, cetanādharmā, anurakṡaṇādharmā, sthitākampya:, prativedhanābhavya:, akopyadharmā ceti | sthānāntarabhedāt ṡoḍaśeti | brahmakāyikādīnyakaniṡṭhāntāni | mahābrahmaṇo vaibhāṡika- nītyā'sthānāntara: | bahirdeśakanayenāpi sthānāntaratve tatrāryo notpadyata ityagaṇanam | tadevaṃ sthānāntarabhedāt ṡoḍaśāntarāparinirvāyiṇa: | bhūmivairāgyabhedāt ṡaṭtriṃśaditi | bhūmibhedāt tadvairāgyabhedācca ṡaṭtriṃśadantarāpari- nirvāyiṇa: | katham ? iti pratipādayati-rūpadhātau sakalabandhana iti vistara: | rūpadhātau prathame dhyāne sakalabandhana ekaprakāravītarāgo yāvadaṡṭaprakāravītarāga iti nava; dvitīyo'pi nava sakalabandhano yāvadaṡṭaprakāravītarāga iti, tathā trtīye nava tathā caturthe naveti-catvāro navakā: ṡaṭtriṃśad bhavanti | yāvaccaturthadhyānāṡṭaprakāravītarāga iti | yāvacchabdenāyamarthavistaro labhyate | caturthadhyānanavaprakāravītarāgo nocyate | yasmādasāvārūpye sakalabandho bhavati | na cehārūpyago'dhikriyate; rūpopagānāmiha vivakṡitatvāt | antarābhavasambandhāditi | tathā ca sati sthānāntaragotravairāgyendriyabhedāditi vistara: | sthānāntarāṇāṃ gotrāṇāṃ vairāgyāṇāmindriyāṇāṃ ca bhedāt dvānavatīni dvānavatyadhikāni pañcaviṃśatiśatāni bhavanti; teṡāmantarāparinirvāyiṇām | kathaṃ krtvā tathā bhavanti ? ityāha-ekasmiṃ sthāne | tadyathā- brahmapurohite ṡaḍgotrāṇi; parihāṇadharmādibhedāt | gotragotra iti vīpsā | nava pudgalā: | sakala- bandhano yāvadaṡṭaprakāravītarāga: | svasmāt sthānāt | tadyathā brahmapurohitāt | ṡaṇṇavakāni gotraṡaṭ pudgalanavakagrahaṇāccatu:pañcāśat | ṡoḍaśa catu:pañcāśatkāni | ṡoḍaśasthānāntaragrahaṇāt | catu:ṡaṡṭāni | catu:ṡaṡṭyadhikāni aṡṭau śatāni | indriyabhedāt tu triguṇā mrdumadhyādhimātrabhedāt | ityevaṃ krtvā | kim ? dvānavatīni pañcaviṃśatiśatāni bhavanti | yena nyāyena sakalabandhano yāvadaṡṭaprakāravītarāga iti nava pudgalā vyavasthāpitā:, taṃ nyāyaṃ darśayannāha-yo hyadhare dhyāna iti vistara: | yo hyadhare dhyāne prathame yāvat trtīye navaprakāravītarāga: | sa uttare dhyāne dvitīye yāvaccaturthe sakalabandhana ityukta: | kasmād ? ityāha-samagaṇanārthamiti | caturṡu dhyāneṡu navanava yathā syuriti | anyathā hi viṡamā gaṇanā syāt | prathame dhyāne daśa syu: sakalabandhano yāvannavaprakāravītarāga iti | dvitīye nava ekaprakāravītarāgo yāvannavaprakāravītarāga @757 yathāntarāparinirvāyiṇa evaṃ yāvadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāṇyanāgāmināṃ bhavanti ||43|| ābhavāgrāṡṭabhāgakṡidarhattve pratipannaka: | `anāgāmī' ityadhikrtam | sa khalvayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabhrti yāvat bhavāgrāṡṭaprakāraprahāṇādarhattvapratipannako bhavati | navamasyāpyānantaryapathe, navamasyāpi bhāvāgnikasya prakārasya prahāṇāyānantaryamārge so'rhattvapratipannaka eva | vajropamaśca sa: ||44|| sa cānantaryamārga: `vajropama: samādhi:' ityucyeta, sarvānuśayabheditvāt | bhinnatvādasau na sarvān bhinatti | sarvāstu bhettuṃ samartha:, sarvānantaryamārgāṇāmadhimātra- tamatvāt | vajropamānāṃ tu bahubhedaṃ varṇayanti-anāgamyasaṃgrhītā bhāvāgrikadu:khasamudayā- lambanairdu:khasamudayānvayajñānākārai: samprayuktā aṡṭau | nirodhamārgadharmajñānākārai: samprayuktā ------------------- iti | evaṃ trtīye nava | caturthe tvaṡṭau syu:-ekaprakāravītarāgo yāvadaṡṭaprakāravītarāga iti | nava prakāravītarāgasyārūpyasakalabandhanatvādityuktam | evaṃ yāvadūrdhvasrotasa iti | evamupapadya- sābhisaṃskārordhvasrotasāmapi | sthānāntaragotravairāgyendriyabhedāt pratyekaṃ dvānavatīni pañcaviṃśati- śatāni bhavantītyabhisamasya puna: pañcabhedāṃ^ścatvāriṃśadūnāni trayodaśasahasrāṇyanāgamināṃ bhavanti | ārūpyagaistu sahopapadyādicaturbhedabhinnairatitarāṃ bahavo bhavanti | anayā tu vartanyā gamyata eveti na likhyate ||43|| "ābhavāgrāṡṭabhāgakṡid" iti | ābhavāgrādaṡṭau prakārān kṡiṇotītyābhavāgrāṡṭabhāgakṡid | ābhavāgrāṡṭaprakārakṡayakrdityartha: ayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabhrtīti | yasmāt kāmavairāgyādanāgāmī vyavasthāpyate, tasmāttata: pareṇārhattvaphalapratipannako bhavati | yathā vajra: sarvaṃ bhinatti, evamayaṃ samādhi: sarvamanuśayaṃ bhinattīti sāmarthyāt vajra upamā asyeti vajropama: | bhinnatvādasau na sarvān bhinattīti | traidhātukān darśanaprahātavyān bhāvanāprahātavyāṃśca kāmāvacarān yāvat bhāvāgnikānaṡṭau prakārān | yadi sarvānna bhinatti, kasmāt sarvānuśayabhedītyucyate ? ityāha-sarvāṃstu bhettuṃ samartha iti | sambhavamadhikrtyokta- mityabhiprāya: | anāgamyasaṃgrhītā iti vistara: | nava bhūmī: anāgamyaṃ dhyānāntaraṃ catvāri dhyānāni trīṃścārūpyān bhavāgravarjyānniśrityārhattvaprāptirityata evaṃ pratanyate | du:khasamudayānvayajñānākārai: samprayuktā aṡṭāviti | bhāvāgrikadu:khālambanānvayajñānākāraiścaturbhi: samprayuktāścatvāro @758 aṡṭau | nirodhānvayajñānākārai: samprayuktā: prathamadhyānanirodhālambanāścatvāra: | evaṃ yāvad bhavāgranirodhālambanāścatvāra: | mārgānvayajñānākārai: samprayuktāścatvāra:, krtsnasyānva- yajñanapakṡasyālambanāt | ta ime jñānākārālambanabhedabhinnā dvāpañcāśad vajropamā bhavanti | yathā'nāgamyasaṃgrhītā:, evaṃ yāvaccaturthadhyānasaṃgrhītā: | ākāśavijñānānantyākiñcanyāyatanasaṃgrhītā yathāsaṅkhyāmaṡṭāviṃśatiścatu- ------------------- bhāvāgrikasamudayālambanānvayajñānākārai: caturbhiraparai: samprayuktāścatvāra ityaṡṭau | evameva nirodha- mārgadharmajñānākārai: samprayuktā aṡṭāviti vaktavyam | "dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe | tridhātupratipakṡastad" (abhi^ ko^ 7.9) iti siddhāntāt tayorevehopanyāsa:, na du:khasamudayadharmajñānayorgrahaṇam | evaṃ yāvaditi | yāvacchabdena yathā prathamadhyānanirodhālambanākārai: samprayuktāścatvāra: | evaṃ dvitīyatrtīyacaturtha- dhyānākāśavijñānākiñcanyāyatanabhavāgra nirodhālambanā: pratyekaṃ catvāraścatvāro vaktavyā: | mārgānvayajñānākārai: samprayuktāścatvāra iti | atra pratibhūmimārgālambanānvayajñānākārai: samprayuktāścatvāra: catvāra iti nocyate | kasmād ? ityāha-krtsnasyānvayajñāpakṡasyā- lambanāditi | aviśiṡṭo hyanvayajñānapakṡo mārga: pratipakṡabhāvenānyonyahetukaśca mārga iti samastamevālambyate | na nirodhavadityataścatvāra eva mārgānvayajñānākāra bhedenānvayajñānākārai: samprayuktā iti | ta ime jñānākārālambanabhedabhinnā iti | jñānākārabhedena, ālambanabhedena ca bhinnā: | atha vā jñānānāmākārāṇāmālambanānāṃ ca tribhedena bhinnā: | jñānākārabhedabhinnāstāvat- du:khasamudayānvayajñānākārairityevamādivacanāt | ālambanabhedabhinnā api-bhāvāgrikadu:kha- samudayālambanairityevamādivacanāt | dvāpañcāśaditi | ādito dvyaṡṭāviti ṡoḍaśa | prathamadhyāna- nirodhālambanāścatvāro yāvanmārgānvayajñānākārai: samprayuktāścatvāra iti navacatuṡkāṇi ṡaṭtriṃśat | ṡoḍaśa ca ṡaṭ triṃśañca dvāpañcāśadbhavanti | yathānāgamyasaṃgrhītā iti vistara: | maulaṃ dhyānamanāgamyāpraviśyotpadyata ityanāgamyam | yena prakāreṇānantaroktenānāgamyasaṃgrhītā dvāpañcāśad vajropamā bhavanti, tenaiva prakāreṇa dhyānāntara- saṃgrhītā dvāpañcāśad bhavanti | kathaṃ krtvā ? dhyānānantarasaṃgrhītā bhāvāgrikadu:kha- samudayānvayajñānākārai: samprayuktā aṡṭau, nirodhamārgadharmajñānākārai: samprayuktā aṡṭau, nirodhānvaya- jñānākārai: samprayuktā: prathamadhyānanirodhālambanāścatvāra:, evaṃ yāvad bhavāgranirodhā- lambanāścatvāra:, mārgānvayajñānākārai: samprayuktāścatvāra:; krtsnasyānvayajñānapakṡasyālambanāt | ta ime jñānākārālambanabhedabhinnā dvāpañcāśad bhavanti | yathā dhyānānantarasaṃgrhītā evaṃ prathamadhyānasaṃgrhītā dvāpañcāśat | yāvaccaturthadhyānasaṃgrhītā dvāpañcāśaditi | yathāsaṅkhyamiti | vistara: | ākāśanantyāyatanasaṃgrhītā aṡṭāviṃśati: | vijñānānantyāyatanasaṃgrhītāścaturviṃśati: | ākiñcanyāyatanasaṃgrhītā viṃśati: | bhavāgra āryamārgo nāstīti tatsaṃgrhītā na santīti na @759 rviṃśatirviṃśatiśca bhavanti; teṡu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyā- bhāvāt | adhobhūmipratipakṡālambanaṃ tu bhavati, tasyānyonyahetutvāditi | yeṡāṃ tu ārgānvayajñānamapyekaikabhūmipratipakṡālambanamiṡṭam, teṡāmaṡṭaviṃśati- madhikān prakṡipyānāgamyasaṃgrhītā aśītirvajropamā bhavanti | evaṃ yāvaccaturthadhyāna- saṃgrhītā: | ------------------- cintyante | teṡu dharmajñānasyābhāvāditi | teṡvākāśānantyāyatanādiṡu dharmajñānasyābhāvāt | dharmajñānasya ṡaḍbhūmikatvāt | tasmānnirodhamārgadharmajñānākārai: samprayuktā aṡṭau na bhavanti | adhobhūminirodhālambanasyacānvayajñānasyābhāvāt | nirodhānvayajñānākārai: samprayuktāścaturdhyāna- nirodhālambanā: ṡoḍaśa punarna bhavantītyaṡṭāviṃśatirbhavanti | dvāpañcāśato'ṡṭau ṡoḍaśa caivāpanīyeti krtvā | katham ? ākāśānantyāyanasaṃgrhītā bhāvāgrikadu:khasamudayānvayajñānākārai: samprayuktā aṡṭau, nirodhānvayajñānākārai: samprayuktā ākāśānantyāyatanādinirodhālambanā: ṡoḍaśa, mārgānvayajñānākārai: samprayuktāścatvāra iti ta ime jñānākārālambanabhedabhinnā aṡṭāviṃśati- rbhavanti | evaṃ vijñānānantyāyatananirodhālambanāścaturo'panīya caturviṃśatiryojyā: | ākiñcanyā- yatanasaṃgrhītā vijñānānantyāyatananirodhālambanānapyaparānapanīya viṃśatiriti | kiṃ puna: kāraṇaṃ svabhūmyūrdhvabhūmikanirodhamevālambanta ārūpyā:; nādhobhūmikaṃ dhyānavat ? na hyadhobhūmikaṃ du:khamanālambya tannirodha: śakyamālambitum | du:khaṃ ca sarvaṃ sāsravameva | eṡa ca niyama: | "na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ 8.21) ityetatkāraṇam | dhyānānāṃ tu samastālocanatvānna pratiṡedha: | vakṡyati hi "dhyānaṃ sadviṡayaṃ śubham" (abhi^ 8.20) iti | atha kasmānnirodhamevālambante, na punardu:khaṃ samudayaṃ vā ? bhavāgrādadhobhūmervītarāgatvāt | tasya hi bhāvāgrika eva navama: prakāro vajropamavadhyo'vaśiṡṭa iti | adhobhūmipratipakṡālambanaṃ tu bhavatīti | anvayajñānamadhikrtam | tacca vajropamasamādhisamprayuktaṃ veditavyam | tasya prati- pakṡasya anyonyahetutvāditi | "anyonyaṃ navabhūmistu mārga: samaviśiṡṭayo:" (abhi^ ko^ 2.53) iti vacanāt | sarvaṃ hi mārgānvayajñānaṃ navabhūmikānvayajñānapakṡālambanamiti | yeṡāṃ tviti vistara: | yeṡāmābhidharmikāṇāṃ mārgānvayajñānamapi na kevalanirodhānvaya- jñānamekaikabhūmipratipakṡālambanamiṡṭam, teṡāmaṡṭāviṃśatimadhikān prakṡipya anāgamyasaṃgrhītā aśītirvajropamā bhavanti | kathaṃ krtvā ? pūrvakā: krtsnasyānvayajñānapakṡyasyālambanā mārgānvaya- jñānākārai: samprayuktāścatvāra: | idānīmekīyamatenaikekabhūmipratipakṡālambanā api vyavasthāpyante-anāgamyasaṃgrhītā: prathamadhyānapratipakṡālambanā mārgānvayajñānākārai: samprayuktāścatvāra: | evaṃ yāvadākiñcanyāyatana- pratipakṡālambanā mārgānvayajñānākārai: samprayuktāścatvāra ityevamaṡṭāviṃśatiradhikā bhavanti | evamaṡṭāviṃśatimadhikān prakṡipya dvāpañcāśadaśītirbhavanti | kiṃ puna: kāraṇaṃ bhavāgrapatipakṡā- lambanā mārgānvayajñānākārai: samprayuktāścatvāro na gaṇyante ? āha-na bhavāgrasaṃgrhīto'nāsravo mārgo bhavāgrapratipakṡo'sti, prathamadhyānabhūmikastvasti, yāvadākiñcanyāyatanabhūmika iti | tasmāt tadbhūmipratipakṡālambanā evoktā:, na bhavāgrapratipakṡālambanā iti | @760 ākāśānantyāyatanādiṡu yathākramaṃ catvāriṃśat, dvātriṃśat, caturviṃśatiśca bhavanti | punargotrendriyabhedāt bhūyāṃso bhavanti ||44|| ------------------- apare punarvyācakṡate-yeṡāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṡālambanamiṡṭam | yathā nirodhānvayajñānamiṡṭamityabhiprāya: | teṡāṃ bhāvāgnikadu:khasamudayānvayajñānākārai: samprayuktā aṡṭau | nirodhamārgadharmajñānākārai: samprayuktā aṡṭau | nirodhānvayajñānākārai: samprayuktā: prathama- dhyānanirodhālambanāścatvāra: | evaṃ yāvad bhavāgranirodhālambanāścatvāra iti dvātriṃśadbhavanti | evaṃ mārgānvayajñānākārairapi samprayuktāstathaiva dvātriṃśaditi krtvā | aṡṭāviṃśatimadhikān prakṡipyānāgamyasaṃgrhītā aśītirvajropamā bhavantīti | teṡāṃ hi ye hi krtsnasyānvayajñāna- pakṡasyālambanānmārgānvayajñānākārai: samprayuktāścatvāraste na santi | bhavāgrapatipakṡālambanāstu tatsthāne bhavantītyato aśītirvajropamā bhavantīti | evaṃ yāvaccaturthadhyānasaṃgrhītā: | katham ? aṡṭāviṃśatimadhikān prakṡipya dhyānāntara- saṃgrhītā aśītirvajropamā bhavanti | yathā dhyānāntarasaṃgrhītā:, evaṃ prathamadvitīyatrtīyacaturtha- dhyānasaṃgrhītā: pratidhyānamaśītirvajropamā bhavanti | ākāśānantyāyatanādiṡviti | bhavāgravarjyeṡu triṡvārūpyeṡu yathākramaṃ catvāriṃśat dvātriṃśaccaturviṃśatiśca bhavanti | kathaṃ krtvā ? ākāśānantyāyatane tāvadaṡṭāviṃśatyāṃ vajropameṡvā- kāśānantyāyatanapratipakṡālambanāt mārgānvayajñānākārai: samprayuktāṃ^ścatura: prakṡipya yāvadā- kiñcanyāyatanapratipakṡālambanāṃ^ścatura iti dvādaśa prakṡipya catvāriṃśadbhavanti | evaṃ caturviṃśatyāṃ vijñānānantyāyatanapratipakṡālambanāṃ^ścatura: prakṡipya, ākiñcanyāyatanapratipakṡālambanāṃ^ścatura: prakṡipya dvātriṃśadbhavanti | evaṃ viṃśatyāmākiñcanyāyatanapratipakṡālambanāṃ^ścatura: prakṡipya caturviṃśatirbhavanti | āha-nanvapadiṡṭamadhobhūmipratipakṡālambanaṃ tu bhavati, tasyānyonyahetutvāditi; atha kasmāt svabhūmyūrdhvabhūmipratipakṡālambanā evoktā ākāśānantyāyatanādisaṃgrhītā:, nādhobhūmi- pratipakṡālambanā iti ? atrocyate-aviśeṡyaṃ navabhūmikamanvayajñānapakṡaṃ mārgamadhobhūmiprati- pakṡālambanaṃ bhavatītyuktam | na punarākāśānantyāyatanādisaṃgrhītasyādhobhūmiprati pakṡālambanaṃ bhavatītyuktam | na punarākāśānantyāyatanādisaṃgrhītasyādhobhūmiprati pakṡālambanam | kiṃ tarhi ? svabhūmyūrdhvabhūmikapratipakṡālambanameva | tatrāviśeṡarūpeṇādharālambanamanvayajñānaṃ bhavati, na viśeṡasvarūpeṇa | svabhūmyūrdhvabhūmyālambanaṃ tu viśeṡarūpeṇāpi bhavatīti | eṡa tu pūrvako vaibhāṡikāṇāṃ sthāpanāpakṡa: | sāmānyarūpeṇaiva sarvamanvayajñānapakṡamā- lambate'nvayajñānamiti | tathā hyācāryasaṅghabhadreṇoktam-"sarvaṃ hi mārgānvayajñānaṃ nava- bhūmikānvayajñānapakṡālambanam" iti | apare tvevaṃ vyācakṡate-bhavāgrikadu:khasamudayānvayajñānākārai: samprayuktā aṡṭau, nirodhānvayajñānākārai: samprayuktā ākāśānantyāyatananirodhālambanāścatvāra:, evaṃ yāvadbhāvā- grikanirodhālambanāścatvāra iti ṡoḍaśa, mārgānvayajñānākārairapi samprayuktā ākāśānantyā- yatanapratipakṡālambanāścatvāra:, evaṃ yāvadbhavāgrapratipakṡālambanaścatvāra iti ṡoḍaśa | ta ete @761 yastvasau bhāvāgriko navama: prakāra ukto yasya vajropamena prahāṇam, tatkṡayāptyā kṡayajñānam, tasya punarnavamasya prakārasya kṡayaprāptyā saha kṡayajñānamutpadyate | vajropamasamādhera- nantaraṃ paścimo vimuktimārga: | ataeva tatkṡayajñānaṃ sarvāsravakṡayaprāptisahajatvāt prathamata: | aśaikṡo'rhannasau tadā | utpanne ca puna: kṡayajñāne so'rhattvapratipannaka: aśaikṡo bhavatyarhaṃścārhattvaphalaprāpta: | phalāntaraṃ prati puna: śikṡitavyābhāvādaśaikṡa: | ata eva sa parārthakaraṇārthatvāt, sarvasarāga- pūjārhattvāccārhanniti siddhaṃ bhavati | ------------------- dviṡoḍaśa, pūrvoktāścāṡṭāviti catvāriṃśadākāśānantyāyatanasaṃgrhītā vajropamā bhavanti | vijñānānantyāyatanasaṃgrhītā dvātriṃśat | ākāśānantyāyatananirodhapratipakṡālambanāṡṭā vapanīyeti ākiñcanyāyatanasaṃgrhītāścaturviṃśati: | vijñānānantyāyatananirodhapratipakṡālambanānapyaparā- naṡṭāvapanīyeti | bhavāgrasyāpi hi te'dhobhūmikaṃ pratipakṡamārgamācakṡata iti | punargotrendriyabhedād bhūyāṃso bhavantīti | katham ? ye yāvadaṡṭau sarvaprathamā uktā:, teṡām | yo bhāvāgrikadu:khālambano'nityākārasamprayukto vajropama:, tasya ṡaḍgotrabhedāt ṡoḍā bheda: | evaṃ du:khādyākārasamprayuktānāṃ trayāṇāṃ pratyekaṃ ṡoḍhā bheda: | teṡāmapi pratyekaṃ mrdumadhyādhimātrendriyabhedādbheda: | yathā caiṡāṃ pratyekaṃ gotrendriyabhedā:, evaṃ bhāvāgrikasamudayā- lambanānāṃ caturṇāṃ pratyekaṃ ṡaḍgotrabhedāt ṡoḍā bheda: | indriyabhedācca tridhā bheda: | yathā caiṡāmaṡṭānāṃ gotrendriyabhedāt pratyekaṃ ṡoḍhā tridhā ca bheda:, evaṃ sarveṡāmanāgāmyasaṃgrhītānāṃ jñānākārā- lambanabhedabhinnānāṃ yāvadākiñcanyāyatanasaṃgrhītānāṃ gotrendriyabhedād bheda: | anayā vartanyā yojya: | evaṃ vā yojya:-prathame pakṡe dvāpañcāśadanāgāmyasaṃgrhītā: | yāvadviṃśatirākiñcanyā- yatanasaṃgrhītā ityabhisamasya caturaśītiruttarāṇi trīṇi śatāni vajropamānāṃ bhavanti, tāni ṡaḍguṇīkrtya triguṇīkrtya ca ṡaṭsahasrāṇi navaśatāni dvādaśottarāṇi bhavanti | gotrendriyabhedāt ṡaḍguṇīkrtya triguṇīkrtya ca daśasahasrāṇi aṡṭaṡaṡṭyuttarāṇi ca trīṇi śatāni vajropamānāṃ bhavantīti ||44|| ata eva tatkṡayajñānamiti | kuta: ? ityāha-sarvāsravakṡayaprāptisahajatvāt prathamata iti | yasmāt sarvāsravakṡayaprāptyā saha jātaṃ tatprathamato jñānam | tasmāt kṡayajñānamityucyate; madhyapadalopāt | nairuktividhānato vā | sarvagrahaṇaṃ srotaāpannādijñānaviśeṡaṇārtham | prathamato- grahaṇamanutpādajñānādiviśeṡaṇārtham | saṅketāpekṡayo hi śabdapravrtti: | ata eva sa iti | svārthapari- samāpte: | sa parārthakaraṇārhattvādarhan | parārthakaraṇayogyatvādityartha: | sarvasarāgapūjārhattvācceti | sarāgā: prthagjanaśaikṡā:, teṡāṃ sarveṡāṃ pūjāmarhatītyarhan | siddhaṃ bhavatīti | kiṃ siddhaṃ bhavati ? @762 anye sapta pūrvoktā: pudgalā śaikṡā iti | kena te śaikṡā: ? āsravakṡayāya nityaṃ śikṡaṇaśīlatvācchikṡātraye | adhiśīla- madhicittamadhiprajñaṃ ca | tā: puna: śīlasamādhiprajñāsvabhāvā: | prthagjano'pi śaikṡa: prāpnoti ? na; yathābhūtaṃ satyāprajñānāt punaścāpaśikṡaṇāt | ata eva dvirabhidhānaṃ sūtre-"śikṡāyāṃ śikṡate, śikṡāyāṃ śikṡata iti śikṡakastasmācchaikṡa ityucyate" iti | `ya: śikṡata evaṃ nāpaśikṡate sa śaikṡa:' ityavadhāraṇaṃ yathā vijñāyeta | prakrtistha ārya: kathaṃ śikṡaṇaśīla: ? āśayata: | sthitādhvagavat, prāptyanu- ṡaṅgataśca śikṡātrayasya | atha śaikṡā dharmā: katame ? śaikṡasyānāsravā: | ------------------- ityāha-anye sapta pūrvoktā: pudgalā: śaikṡā iti | traya: phalasthāścatvāraśca pratipannakā uktā: | asāvevāśaikṡa ityavadhāraṇādetadanye āryā: śaikṡā iti siddham | kena te śaikṡā iti | kena kāraṇena te sapta pudgalā: śaikṡā ityucyante ? ityāha- āsravakṡayāya nityaṃ śikṡaṇaśīlatvāditi | śikṡā śīlameṡāmiti śaikṡā: | "śīlam" (4.4.61) "chattrādibhyo ṇa: (pā^ sū^ 4.4.62) iti lakṡaṇāt | kva śikṡaṇaśīlā: ? śikṡātraye | kiṃ śikṡātrayam ? adhiśīlamadhicittamadhiprajñaṃ ca | kiṃsvabhāvāstā: ? ityāha- tā: puna: śīlasamādhiprajñāsvabhāvā iti | śīle śikṡā adhiśīlam, evaṃ yāvatprajñāyāṃ śikṡetyadhi- prajñamiti | "avyayaṃ vibhakti^" (pā^ sū^ 2.1.6) ityavyayībhāvasamāsa: | śikṡākriyāṇāṃ tvavyatirekācchīlādisvabhāvā: śikṡā iti vyācaṡṭe | prthagjano'pi śaikṡa: prāpnotīti | prthagjano'pi vinayoktāsu śikṡāsu śikṡata iti ? na yathābhūtaṃ satyāprajñānāt | naitadevam ? yathābhūtaṃ satyānāṃ du:khādīnāṃ aprajñānādanavabodhāt | "taddhi bhikṡavo drṡṭaṃ yadāryayā prajñayā" iti vacanāt | tathā hi sūtre adhiśīlamadhicittaṃ vā śikṡāṃ vistareṇoktvāha-"adhiprajñaṃ śikṡā katamā ? idaṃ du:khamāryasatyamiti yathābhūtaṃ prajānāti, ayaṃ dukha:samudaya:, ayaṃ du:khanirodha:, iyaṃ du:khanirodhagāminī pratipadāryasatyam" iti, yathābhūtasatyāprajñānāt | yatra ca śikṡitā: śīlādiṡu, tatra punarapaśikṡaṇāt | prātimokṡa- saṃvaraparityāgata: ūṡmagatādiparihāṇitaścārya: punaryadyapi kiṃcit parityajati, na tu sarvam | na hyāryasya kadācidapi śikṡātrayaṃ nāstīti | prakrtistha ārya iti | asamāhitāvasthā satvānāṃ prakrti:, tatrastha ārya: piṇḍapāta- cārādigata: | na śikṡaṇaśīla iti | na śaikṡa: syādityabhiprāya: | āśayata iti | chandata: | sthitādhvagavat | adhvaga ucyate yo'dhvānaṃ gacchati, saṃsthito'pyadhvaga ityucyate; gamanāśaya- syāparityāgāt tadvat | prāptyanuṡaṅgataśca | śīlasamādhiprajñānāṃ ca prāptaya: prakrtisthasyāpya- nuṡajyante | tasmāt prakrtistho'pi nāśikṡaṇaśīla eveti | śaikṡāśaikṡanirdeśaprasaṅgenedamucyate-atha śaikṡā dharmā: katame ityādi | śaikṡāsyānāsravā dharmā: saṃskrtasvabhāvā: | evamaśaikṡasyāśaikṡā dharmā: | @763 aśaikṡā: katame ? aśaikṡasyānāsravā: | nirvāṇaṃ kasmānna śaikṡam ? aśaikṡaprthagjanayorapi tadyogāt | kasmānnāśaikṡam ? śaikṡaprthagjanayorapi tadyogāt | ta ete sarva evāṡṭāvāryapudgalā bhavanti | pratipannakāścatvāraśca phale sthitā: | tadyathā-srotaāpattiphalasākṡātkriyāyai pratipannaka: srotaāpanna: | evaṃ yāvadarhattva- phalasākṡātkriyāyai pratipannako'rhanniti | nāmata ete'ṡṭau bhavanti | dravyastu pañca | prathama: pratipannaka:, catvāraśca phalasthā: | śeṡāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt | anupūrvādhigamaṃ pratyevamucyate | bhūya: kāmavītarāgau tu syātāṃ darśanamārge sakrdā- gāmyanāgāmiphalapratipannakau, na ca srotaāpanna-sakrdāgāmināviti | dvividho hi bhāvanāmārga ukta:-laukika:, lokottaraśceti | kenāyaṃ śaikṡa: ? kuto vairāgyaṃ prāpnoti ? lokottareṇa vairāgyaṃ bhavāgrāt, na laukikena | kiṃ kāraṇam ? tata ūrdhvaṃ laukikābhāvāt, svabhūmikasya vā pratipakṡatvāt | kasmānna pratipakṡa: ? tatkleśānuśayitatvāt | yo hi kleśo yatra vastunyanuśete, na tasya tadvastu prahāṇāya saṃvartate | yasya ca ya: pratipakṡo na tatra sa kleśo'nuśeta iti | ------------------- nirvāṇāṃ kasmānna śaikṡam | yacchaikṡeṇa prāptamityabhiprāya: | aśaikṡaprthagjanayorapi tadyogāditi | prthagjano'pi laukikamārgaprāptena nirvāṇena yujyate | prathama: pratipannaka iti | darśanamārgastha: | śeṡāṇāmiti | vistara: | śeṡāṇāṃ pratipannakānāṃ sakrdāgāmyanāgāmyarhattvaphalapratipannakānāṃ triphalasthāvyatirekāt | srotaāpattisakrdāgāmya- nāgāmyarhattvaphalapratipannakānāṃ triphalasthāvyatirekāt | srotaāpattisakrdāgāmyanāgāmiphala- sthebhyo'vyatirekāt | sakrdāgāmipratipannakādaya: srotaāpannādibhyo nānya ityartha: | anupūrvādhigamaṃ pratyevamucyata iti | anupūrveṇa catu:phalaprāptiṃ pratyucyate-dravyata: pañceti | bhūya:kāmavītarāgau tu syātām | bhūyovītarāga: kṡīṇaṡaṭprakāra: | kāmavītarāga: kṡīṇa- navaprakāra: | darśanamārge darśanamārgāvasthāyāṃ yathākramaṃ sakrdāgāmyanāgāmiphalapratipannakau syātām | na ca srotaāpannasakrdāgāminau | kiṃ tarhi ? tadvyatiriktau | tathā ca sati dravyata: sapta bhavanti-srotaāpattisakrdāgāmyanāgāmiphala pratipannakāstrayaścatvāraśca phalasthā iti arhattvaphalapratipannaka eko'nāgāmiphalasthānna vyatirikta ityavagantavyam | dvividho hi bhāvanāmārga ukta iti | "dvividho bhāvanāmārgo darśanākhyastvanāsrava:" (abhi^ ko^ 6.1) iti vacanāt | tatkleśānuśayitatvāditi | yasmāt tadbhūmika: kleśastatra laukike mārge ālambanato'nuśayita: | yo hi kleśa iti vistareṇa sādharmyavaidharmyadrṡṭāntaṃ darśayati | yo @764 anyato dvidhā ||45|| bhavāgrādanyata: sarvato bhūmerlaukikenāpi vairāgyam, lokottareṇāpi ||45|| tatra puna:- laukikenāryavairāgye visaṃyogaprāptayo dvidhā | laukikena mārgenāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante- laukikya:, lokottarāśca | lokottareṇa cetyeke, lokottareṇāpyevamityapare | kiṃ kāraṇam ? tyakte kleśāsamanvayāt ||46|| yadi hyāryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāptirnotpadyate, evaṃ sati ya āryamārgeṇākiñcanyāyatanād vītarāgo dhyānaṃ niśrityendriyāṇi sañcarati, sa krtsnapūrvamārgatyāgāt kevalaphalamārgalābhācca ūrdhvabhūmikleśavisaṃyogenāsamanvāgata: syāt | tyakte ca tasmin punarapi tai: kleśai: samanvāgata: syāditi ||46|| bhavāgrārdhavimuktordhvajātavat tvasamanvaya: | ------------------- yadbhūmiko mārga: na sa tadbhūmikakleśapratipakṡa:; tatkleśānuśayitvāt | asamāhitadbhūmika- dharmāntaravat | vaidharmyeṇa tūparisāmantakamārgavadanāsravavat pratipakṡamārgavadvā | laukikenāpi vairāgyamiti | uparibhūmisāmantakena | lokottareṇāpīti | tatpratipakṡeṇa svādharabhūmikenānāsraveṇa mārgeṇa ||45|| "laukikenāryavairāgye" iti | tadyathā srotaāpanna: śamathacarito laukikena mārgeṇa vairāgyaṃ gacchata: pratiprakāraṃ visaṃyoga prāptaya: sāsravo'nāsravaścotpadyante | dhyānaṃ niśrityeti | yāvacchaikṡa: ṡaḍbhūmīrniśrityendriyāṇi sañcarati, nārūpyamiti | "aśaikṡo nava niśritya bhūmī: śaikṡastu ṡaḍ" (abhi^ ko^ 6.61) iti vacanāt | tenāha- yo dhyānaṃ niśrityendriyāṇi sañcarati, sa krtsnapūrvamārgatyāgādārūpyamārgāṇāṃ mrdvindriyasaṃgrhītānāṃ pūrvalabdhānāṃ tyāgāt | kevalaphalamārgalābhācca kevalasyānāgāmiphalasya tīkṡṇendriyasvabhāvasya lābhāt | "sa viśeṡaṃ phalaṃ tyaktvā phalamāpnoti vardhayan" (abhi^ ko^ 6.62) iti vacanāt | ūrdhvabhūmikakleśavisaṃyogena ārūpyāvacarakleśavisaṃyogenāsamanvāgata: syāt | ayaṃ cāparo doṡa:-tyakte ca tasminnūrdhvabhūmikleśavisaṃyoge tai: kleśairūrdhvabhūmikai: samanvāgata: syāditi ||46|| "bhavāgrārdhavimuktordhvajātavat tvasamanvaya:" iti | ardhena vimukto'rdhavimukta:, bhavāgrādardhavimukto bhavāgrārdhavimukta:; ūrdhva jāta ūrdhvajāta:, bhavāgrārdhavimuktaścordhvajātaśca bhavāgrārdhavimuktordhvajātau, tayoriveti bhavāgrārdhavimuktordhvajātavat | samanvayastaistasyeti vākyaśeṡa: | tuśabda: pūrvadoṡavyāvartanārtham | @765 asatyāmapi tu tasyāṃ laukikyāṃ visaṃyogaprāptau na tai: samanvāgama: syāt | tadyathā bhavāgrādardhaprakāravimuktasya asatyāmapi tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyāmapi cendriyasañcāreṇa lokottarāyāṃ na punastai: kleśai: samanvāgamo bhavati | yathā ca prthagjanasya prathamadhyānabhūmerūrdhvaṃ jātasya kāmāvacarakleśavisaṃyoga- prāptityāgānna punastai: samanvāgamo bhavatītyajñāpakametat | katamayā punarbhūmyā kuto vairāgyaṃ bhavati ? anāsraveṇa vairāgyamanāgamyena sarvata: ||47|| ābhavāgrāt ||47|| atha ya: sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti, kimasyānantaryamārgavat sarve vimuktimārgā: sāmantakād bhavanti ? netyāha | kiṃ tarhi ? dhyānāt sāmantakād vāntyo muktimārgastribhūjaye | nava hyupapattibhūmaya:-sarvakāmadhātu:, aṡṭau ca dhyānārūpyā: | tatra yāvad dvitīyadhyānavairāgyaṃ tribhūmijaya: | tasmin paścimo vimuktimārga: sāmantakād bhavati, dhyānādvā maulāt | nordhvaṃ sāmantakāt, ------------------- tamarthaṃ vivrṇvannāha-asatyāmiti vistara: | asatyāmapi tasya pudgalasya laukikyāṃ visaṃyogaprāptau na tai: kleśai: samanvāgama: syāt | tadyathā bhavāgrārdhaprakāravimuktasyeti vistara: | tasya hi laukikī bhavāgrārdhaprakāra visaṃyogaprāptirnāsti; tatpratipakṡalaukikamārgābhāvāt | lokottarā ca tadvisaṃyogaprāptirdhyānaṃ niśrityendriyasañcāreṇa tyaktā syāt | na ca punastairbhāvāgri- kleśaprakārai: samanvāgamo bhavatītyabhyupagamyate bhavadbhi: | tadvadasya syāt | yathā ca prthagjanasya prathamadhyānabhūmerūrdhvaṃ jātasya dvitīyadhyānādyupapannasya | kāmā- vacarakleśavisaṃyogaprāptityāgāt | prathamadhyānabhūmikāyā visaṃyogaprāpte: "bhūmisañcārahānibhyāṃ dhyānāptaṃ tyajyate śubham | tathārūpyāptam" (abhi^ ko^ 4.40) iti niyamāt tyāgo bhavati | tasmānna punastai: kāmāvacarai: kleśai: samanvāgamo bhavatītyabhyupagamyate | tadvadasyāpi pudgalasya syāt | prthagjanasyeti grahaṇam-yasmādāryasya laukikena mārgeṇa kāmadhātorūrdhvaṃ vā vairāgyaṃ gacchata: kleśavisaṃyogaprāptirlaukikī lokottarā ca bhavati, tatra yā laukikī kāmāvacara- kleśavisaṃyogaprāpti:, tasyā: prathamadhyānabhūmerūrdhvajātasya bhūmisañcāreṇa tyāgo bhavati, na lokottarāyā:; "ārye tu phalāptyuttaptihānibhi:" (abhi^ ko^ 4.40) iti tyāganiyamāt | tasyāṃ ca satyāṃ lokottarāyāṃ prathamadhyānādūrdhvaṃ jātasyāpyāryasya na punastai: samanvāgamo sambhavati, na tvevaṃ prthagjanasyeti prthagjanagrahaṇam | tasmādajñāpakametat | "tyakte kleśā-_ samanvayāt" (avhi^ ko^ 6.46) iti yaduktam | "sarvata:" iti | svordhvādhobhūmita: | tasya sāsravānāsravatvāt ||47|| @766 tribhūmijayādūrdhvaṃ maulādeva, na puna: sāmantakād; upekṡendriyasāmānyāt | triṡu hi dhyāneṡu sāmantamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṡṭum; indriyasañcārasya duṡkaratvāt | atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati | "anāsraveṇa vairāgyamanāgamyena sarvata:" (abhi^ ko^ 6.47), ityuktam, anyaistu noktam | atha ucyate- āryairaṡṭābhi: svordhvabhūjaya: ||48|| anāsravairaṡṭābhirdhyānadhyānāntarārūpyai: svasyā ūrdhvāyāśca bhūmervairāgyaṃ nādharāyā:, vītarāgatvāt | tatra lokottarā ānantaryavimuktimārgā: satyālambanatvāt satyākārapravrttā iti siddham ||48|| vimuktyānantaparyapathā laukikāstu yathākramam | śāntādyudārādyākārā:, vimuktimārgā: śāntādyākārā:, ānantaryamārgā audārikādyākārā: | te punaryathā- kramam- uttarādharagocarā: ||49|| vimuktimārgā uttarāṃ bhūmiṃ śāntata: praṇītato ni:saraṇataścākārayanti sambhavata: | ānantaryamārgā adharāṃ bhūmimaudārikato du:khilata: sthūlabhittikataśca | aśāntatvādau- dārikata:; mahābhisaṃskārataratvāt | apraṇītatvāt; du:khilato bahudauṡṭhulyataratvena ------------------- upekṡendriyasāmānyāditi | caturthadhyānādisamāpattitatsāmantakayorupekṡendriyaṃ tulya- miti | kaścinna śaknotīti mrdvindriya: | indriyasañcārasya duṡkaratvāditi | upekṡendriyānantaraṃ sukhendriyasya saumanasyendriyasya vā duṡkaratvāt | maulasāmantakayorupekṡendriyasāmānye sati kimarthaṃ maulādevāntyaṃ vimuktimārgaṃ sammukhī- karoti | na sāmantakāt vītarāgabhūmibāhumānyāt | nādharāyā vītarāgatvāditi | tassāmantakena vādhovairāgyasya krtatvāt | satyākārapravrttā iti | anityādyākārapravrttā: ||48|| sambhavata iti | yadyadharāṃ bhūmimaudārikata: paśyantyūrdhvaṃ tadviparyayeṇa śāntata ityeke | apare vyācakṡate-śāntādyākārāṇāṃ kadācidekenāpyākāreṇākārayanti, nāvaśyaṃ samastairiti | audārikata iti | audārikamityaudārikata: | aśāntatvādaudārikata: | kathamaśāntādharā bhūmi: ? mahābhisaṃskārataratvāt | idaṃ mahābhisaṃskāraṃ yatnasādhyaṃ mārgeṇa sahādharaṃ sthānam, idamapi mahābhisaṃskāraṃ saha mārgeṇordhva sthānam, idamanayoratiśayeneti mahābhisaṃskārataram, tadbhāva: tasmāt | khilam durbhedam, kutsitaṃ khilaṃ du:khilamiti du:khilata: | kathama praṇītādharā bhūmi: ? ityāha-bahudauṡṭhulyataratvena pratikūlabhāvāditi | dauṡṭhulyaṃ kāyacittayorakarmaṇyatā kleśānu- kūlatetyartha: | bahudauṡṭhulyamasyeti bahudauṡṭhulyam | idamapi bahudauṡṭhulyaṃ samārgamadharaṃ sthānam, @767 pratikūlabhāvāt | sthūlabhittikata:; tayaiva tadbhūmyani:saraṇāt bhittyani:saraṇavat | teṡāṃ viparyayeṇa śāntapraṇītani:saraṇākārā: ||49|| gatamānuṡaṅgikam || idaṃ vaktavyam-atha kṡayajñānādanantaraṃ kimutpadyate ? yadyakopya: kṡayajñānādanutpādamati:, akopyadharmā cedarhanbhavati kṡayajñānāt samanantaramanutpādajñānamasyotpadyate | na cet | kṡayajñānamaśaikṡī vā drṡṭi:, na cedakopyadharmā bhavati kṡayajñānāt kṡayajñānamevotpadyate, aśaikṡī vā samyagdrṡṭi: | na tvanutpādajñānam; parihārisambhavāt | kiṃ punarakopyadharmaṇa: sā naivotpadyate ? sarvasya sā'rhata: ||50|| akopyadharmaṇo'pyanutpādajñānāt kadācidanutpādajñānamevotpadyate, kadācidaśaikṡī samyagdrṡṭi: ||50|| yānyetāni catvāri phalānyuktāni, kasyaitāni phalāni ? śrāmaṇyaphalāni | kimidaṃ śrāmaṇyaṃ nāma ? śrāmaṇyamamalo mārga:, anāsravo mārga: śrāmaṇyam | tena hi śramaṇo bhavati; kleśasaṃśamanāt | "śamitā anena bhavanti anekavidhā: pāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyā:, ------------------- idamapi bahudauṡṭhulyaṃ samārgamūrdhvaṃ sthānam, idamanayoratiśayeneti bahudauṡṭhulyataram, tadbhāvāt | sthūlabhittikata iti | sthūlabhittikabhāvena | tayaiva tadbhūmyani:saraṇāt | tayaiva bhūmyā tasyā eva bhūmerani:saraṇāt | bhittyani:saraṇavat | yathā yathā tayaiva bhittyā tasyā eva bhitterani:saraṇam, tadavaṡṭabdhākāśadeśāt | teṡāṃ viparyayeṇeti | alpābhisaṃskāratvādalpadauṡṭhulyataratvenā prati- kūlabhāvāt tayā bhūmyā tadbhūmini:saraṇād yathākramaṃ śāntapraṇītani:saraṇākārā: ||49|| gatamānuṡaṅgikam | idaṃ vaktavyamiti | kṡayajñānāntarābhāvi vaktavyam | anuṡaṅgeṇa tu laukikānantaryavimuktimārgalakṡaṇanirdeśa iti | "yadyakopya: kṡayajñānādanutpādamati:" iti | apuna: kartavyatājñām | tadasya tadānī- mutpadyate | parihāṇisambhavāditi | kleśotpādāvakāśo'stīti nāsyānutpādajñānamutpadyate | kiṃ kāraṇam ? parihāṇisambhavāt | yasmādasya parihāṇi: sambhavati | yasya punaranutpādajñānam, na tasya parihāṇiriti ||50|| tena hi śramaṇo bhavatīti | śrāmaṇyayogācchramaṇo bhavati | yathā śauklyayogācchukla: paṭa iti | śamayati kleśāniti śramaṇa: | @768 tasmācchramaṇa ityucyate" iti sūtre vacanāt | anatyantaśamanānna prthagjana: paramārthaśramaṇa: | tasya puna: śrāmaṇyasya ? saṃskrtāsaṃskrtaṃ phalam | saṃskrtāsaṃskrtāni hi śrāmaṇyaphalāni punaścatvāryuktāni sūtre | api tu ekānnanavatistāni, kāni punastāni ? muktimārgā: saha kṡayai: ||51|| darśanaheyaprahāṇāyāṡṭāvānantaryamārgā:, aṡṭau vimuktimārgā bhāvanāheyaprahāṇāya | navasu bhūmiṡu pratyekaṃ navaprakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā:, vimuktimārgāśca | tatrānantaryamārgā: śrāmaṇyam, vimuktimārgā: saṃskrtāni śrāmaṇyaphalāni | tanniṡyandapuruṡakāraphalatvāt | teṡāṃ kleśānāṃ prahāṇānyasaṃskrtāni śrāmaṇyaphalāni | evamekānnanavatirbhavanti ||51|| evaṃ tarhi buddhasyopasaṅkhyānaṃ kartavyaṃ jāyate ? na kartavyam | yadyapi bhūyāṃsi phalāni, catuṡphalavyavasthā tu pañcakāraṇasambhavāt | yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni sambhavanti, tasyāṃ kila bhagavatā phalaṃ vyavasthāpitam | katamāni pañca ? pūrvatyāgo'nyamārgāpti: kṡayasaṅkalanaṃ phale ||52|| jñānāṡṭakasya lābho'tha ṡoḍaśākārabhāvanā | 1. pūrvamārgatyāga:, 2. apūrvamārgāpti:; pratipannakaphalamārgatyāgalābhāt | 3. prahāṇasaṅkalanam; sarvasyaikaprāptilābhāt ||52|| ------------------- tanniṡyandapuruṡakāraphalatvāditi | tasya śrāmaṇyasyānantaryamārgalakṡaṇasya yathāyogaṃ vimuktimārgā asaṃskrtāni ca niṡyandaphalatvāt puruṡakāraphalatvācca | vimuktimārgāstasya niṡyandaphalaṃ puruṡakāraphalaṃ ca | asaṃskrtāni puruṡakāraphalameva | "yadbalājjāyate yat tat phalaṃ puruṡakārajam" (abhi^ ko^ 3.58) yadbalāt prāpyate ca yat tacca puruṡakāraphalamiti krtvā ||51|| evaṃ tarhīti | vistara: | yathā prthagjanasya pāṇine: pravacane upasaṅkhyānaṃ kriyate, evaṃ sarvajñasyāpi buddhasyopasaṃkhyānaṃ kartavyamupajāyata iti vākyārtha: | pūrvamārgatyāga iti vistara: | pūrvamārgatyāga:, pratipannakamārgatyāgāt | apūrvamārgaprāptiśca phalamārgalābhāditi | sarvasyaikaprāptilābhāditi | sarvasya darśanaheyaprahāṇasyaikā bhāvanāmārga- @769 4. yugapadaṡṭajñānalābhaścaturvidhānāṃ dharmānvayajñānam | 5. ṡoḍaśākārabhāvanā anityādyākārāṇām | imāni hi pañca kāraṇāni phale phale bhavanti | yadyanāsravo mārga: śrāmaṇyam, kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate ? laukikāptaṃ tu miśratvānāsravāpti: dhrte: phalam ||53|| na hi tatra laukikamārgaphalameva prahāṇaṃ sakrdāgāmiphalaṃ vā bhavati, anāgāmiphalaṃ vā | kiṃ tarhi ? darśanamārgaphalamapi prahāṇaṃ tatra miśrīkriyate; sarvasya tatphalasaṃgrhītaikavisaṃyogaprāptilābhāt | ata eva hi sūtra uktam-"sakrdāgāmiphalaṃ katamat ? yat trayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṡamohānāṃ ca tanutvamiti | anāgāmiphalaṃ katamat ? yaduta pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇam" iti | anāsravayā ca visaṃyogaprāptyā tatprahāṇaṃ sandhāryate | tadbalena parihīṇāt | ato'pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam ||53|| ------------------- saṃgrhītā prāptissrota āpattiphalaprāptikāle mārgaheyaprahāṇasya ca sarvasyaikā sakrdāgāmiphala- saṃgrhītā prāptirlabhyate | evamanāgāmyarhatvaphalayorapi yojyam ||52|| caturvidhānāṃ dharmānvayajñānāmiti | satyabhedāccaturvidhānāṃ dharmajñānānāmanvayajñānānāṃ ca tathaiva caturvidhānāmiti | yugapadaṡṭajñānalābha: | laukikamārgaprāptaṃ phaladvayamiti | sakrdāgāmi- phalamanāgāmiphalaṃ ca | taddhi laukikenāpi mārgeṇa prāptaṃ sambhavati | tatkathaṃ śrāmaṇyasyānāsra- vamārgalakṡaṇasya phalaṃ yujyate ? darśanamārgaphalamapi prahāṇamiti | apiśabdād bhāvanāmārgaphalamapi prahāṇaṃ grhyate | tasya dviprakārasyāpi prahāṇasya sakrdāgāmiphalasaṃgrhītā vā ekā prāptirlabhyate | tasmāddarśana- mārgaphalaprahāṇayogādasaṃskrtaṃ sakrdāgāmiphalanāgāmiphalaṃ vā śrāmaṇyaphalaṃ bhavati | yat trayāṇāṃ saṃyojanānāṃ prahāṇamiti | trisaṃyojanaprahāṇaṃ darśanamārgeṇa | pañcāvarabhāgīyaikadeśānāṃ satkāyadrṡṭi- śīlavrataparāmarśavicikitsānāṃ darśanamārgeṇaiva prahāṇam | tasya prahāṇamiśrīkaraṇādevamuktaṃ bhagavateti, tadbalena parihīṇāditi | "laukikenāryavairāgye visaṃyogaprāptayo dvidhā" (abhi^ ko^ 6.46) iti tatrānāsravayā visaṃyogaprāptyā tatprahāṇaṃ yallaukikamārgasamprāptaṃ sandhāryate | prāptiyogenā- vaśyamupatiṡṭhata ityartha: | mriyate na phalabhraṡṭa iti | tadabhāve hi laukikasyeva parihīṇasya maraṇaṃ syāt | tadbaleneti | anāsravavisaṃyogaprāptibalenetyartha: | saiva ca vartamānalaukika- mārgopajanitānāsravā prāptiranāgataścāṡṭāṅga āryamārgo laukikabalena prāpyamāṇa: saṃskrtaṃ śrāmaṇyaphalaṃ vyavasthāpyamānaṃ na virudhyate | sūtre tvasaṃskrtaṃ śrāmaṇyaphalamudgrāhyate; prādhānyāt | saṃskrtaṃ śrāmaṇyaphalaṃ vyavasthāpyamānaṃ na virudhyate | sūtre tvasaṃskrtaṃ śrāmaṇyaphalamudgrāhyate; prādhānyāt | saṃskrtamapyatraiṡṭavyamiti ||53|| @770 yadeva caitacchrāmaṇyamuktam, brāhmaṇyam, brahmacakraṃ ca tadeva, kleśānāṃ vāhanād brāhmaṇyam | brahmacakraṃ tu brahmavartanāt | anuttarabrāhmaṇyayogāt bhagavān brahmā | "eṡa hi bhagavān brahmā ityapi, śānta: śītībhūta ityapi" iti sūtrāt | tasyedaṃ cakramiti brāhmam; tena pravartitvāt | dharmacakraṃ tu drṅmārga:, cakramaṇāccakram, tatsādharmyād darśanamārgo dharmacakram | kathamasya sādharmyam ? āśugatvādyarādibhi: ||54|| āśugatvāt, tyajanakramaṇāt, ajitajayajitādhyavasanād, utpatananipatanācca | evamāśugatvādibhi: arādibhi: sādharmyādāryāṡṭāṅgo mārgaścakramiti bhadantaghoṡaka: | samyagdrṡṭi-saṅkalpa-vyāyāma-smrtayo hyavarasthānīyā:, samyagvākkarmāntājīvā nābhisthānīyā:, samādhirnemisthānīya iti darśanamārgo dharmacakramiti | ------------------- kleśānāṃ vāhanād brāhmaṇyamiti | vāhitā anenānekavidhā: pāpakā akuśalā dharmā iti brāhmaṇa: | tadbhāvo brāhmaṇyam = anāsravo mārga: | kathaṃ brahmacakram ? ityāha-brahmacakraṃ tu brahmavartanāditi | yasmād brahmaṇā pravartitam, tasmāt brahmacakramiti | anuttarabrāhmaṇyayogāditi | anuttarānāsravamārgayogādityartha: | eṡa hi bhagavān brahmeti etadudāharaṇam | jīvakenoktametat | "āśugatvādyarādibhi:" iti | āśugatvādibhirarādibhiścetyartha: | āśugatvāditi vistara: | idaṃ mārgasya cakraratnena sādharmyamucyate | yathā cakraratnamāśugam, evaṃ darśanamārga: | pañcadaśabhiścittakṡaṇai: satyābhisamayādāśuga iti | tyajanakramaṇāt | yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati, evamayamānantaryamārgaṃ tyajati vimuktimārgaṃ krāmati sammukhībhāvata: | satyāntara- tyajanakramaṇādvā | ajitajayajitādhyavasanāt | yathā tadajitāni grāmanigamādīni jayati, jitāni cādhyāvasati, evamayamānantaryamārgeṇājitān satkāyadrṡṭyādīn kleśān jayati; tatprāpti- cchedāt | jitāṃ^ścādhyāvasati vimuktimārgeṇa; kleśavisaṃyogaprāptisahotpādāt | utpatananipata- nācca | yathā ca tat kvacidutpatati kvacinnipatati, evamayamānantaryavimuktimārgāṇāṃ puna: puna: sammukhībhāvāt | kāmādidu:khādisatyālambanato vā yathāyogamutpatati, nipatati ca | rūpārūpya- dhātvālambanādutpatati, kāmadhātvālambanānnipatatīti | samyagdrṡṭiriti vistara: | iha śīlaṃ pratiṡṭhāya samādhilābha:, samādhilābhāt prajñā yathābhūtaṃ bhāvyata ityata: samyagvākkarmāntājīvā nābhisthānīyā: | samyagdrṡṭyādīnāṃ tatpratibaddha- vrttitvāt śīlamādhārabhūtamiti krtvā | samādhirnemisthānīya: | tenetareṡāmupagrahāt | samyagdrṡṭyā- @771 kuta etat ? āryakauṇḍinyasya tadutpatto "pravarttitaṃ dharmacakram" iti vacanāt | kathaṃ tat triparivartaṃ dvādaśākāraṃ ca ? idaṃ du:khamāryasatyam, tat khalu parijñeyam, ------------------- dayo'rasthānīyā: | aravaditaścāmutaśca pravrttatvāt | kuta etaditi | kiṃ svamatametadvai bhāṡikāṇāṃ darśanamārgo dharmacakramiti, āhosvidāgamata iti ? tadutpattau pravartitamiti | darśanamārgotpattau pravarttitaṃ dharmacakramiti sūtre vacanāt | katham ? "bhagavān vārāṇasyāṃ viharati sma rṡipatane mrgadāve | tatra bhagavān pañcakān bhikṡūnāmantrayate sma-`idaṃ du:khamāryasatyamiti bhikṡava: pūrvamananuśruteṡu dharmeṡu yoniśomanasikurvataścakṡurudapādi, jñānam, vidyā, buddhirudapādi | ayaṃ du:khasamudaya:......ayaṃ du:khanirodha:...ayaṃ du:khanirodha: ....iyaṃ du:khanirodhagāminī pratipadāryasatyamiti pūrvamananuśruteṡu dharmeṡu yoniśomanasikurvataścakṡurudapādi, jñānam, vidyā, buddhirudapādi | tat khalu du:khamāryasatyamabhijñayā parijñātavyaṃ mayeti pūrvamananuśruteṡu dharmeṡu yoniśomanasikurvataścakṡurudapādīti pūrvavat | tat khalu du:khasamudaya āryasatyamabhijñayā prahātavyaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu du:khanirodha āryasatyamabhijñayā sākṡātkartavyaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu du:khanirodhagāminī pratipadāryasatyamabhijñayā bhāvayitavyaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu du:khamāryasatyamabhijñayā parijñātaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu du:khasamudaya āryasatyamabhijñayā prahīṇaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu du:khanirodha āryasatyamabhijñayā sākṡātkrtaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | tat khalu punardu:khanirodhagāminī pratipadāryasatyamabhijñayā bhāvitaṃ mayeti pūrvamananuśruteṡu dharmeṡu pūrvavat | yāvacca mama bhikṡava eṡu caturṡvāryasatyeṡvevaṃ triparivartaṃ dvādaśākāraṃ na cakṡurudapādi, na jñānam, na vidyā, na buddhirudapādi; na tāvadahamasmāt sadevakāllokāt samārakāt sabrahmakāt saśramaṇabrāhmaṇikāyā: prajāyā: sadevamānuṡāsurāyā mukto ni:srto visaṃyukto viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṡam | na tāvadahamanuttarāṃ samyaksambodhimabhisambuddho'smītyadhyajñāsiṡam | yataśca mama bhikṡava eṡu catuṡvāryasatyeṡvevaṃ triparivartaṃ dvādaśākāraṃ cakṡurudapādi, yāvad buddhirudapādi; tato'hamastāt sadevakādyāvat viprayukto viparyāsāpagatena cetasā bahulaṃ vyahārṡam | tato'hamanuttarāṃ samyaksambodhimabhi- sambuddho'smīti adhyajñāsiṡam' | asmin khalu punardharmaparyāye bhāṡyamāṇe āyuṡmata: kauṇḍinya- sya virajo vigatamalaṃ dharmeṡu dharmacakṡurutpannamaśīteśca devatāsahasrāṇām | tatra bhagavānāyuṡmantaṃ kauṇḍinyamāmantrayate sma-`ājñātaste kauṇḍinya dharma:' ? `ājñāto me bhagavan !' `ājñātaste kauṇḍinya dharma:' ? `ājñāto me sugata !' | `ājñāta āyuṡmatā kauṇḍinyena dharma:' iti bhaumā yakṡā: śabdamudīrayanti ghoṡamanuśrāvayanti | etanmārṡā bhagavatā vārāṇasyāṃ rṡipatane mrgadāve triparivartadvādaśākāraṃ dharmacakraṃ pravartitam | apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā vā devena vā māreṇa vā brahmaṇā vā kenacit punarloke sahadharmeṇa bahujanahitāya" ( ) iti vistara: | tadeva māryasya kauṇḍinyasya darśanamārga utpanne devatābhiruktaṃ bhagavatā pravartitaṃ dharmacakra- miti | sūtravacanāt darśanamārgo dharmacakramiti gamyate | @772 tat khalu parijñātam-ityete traya: parivartā: | ekaikasmiṃśca parivarte cakṡurudapādi, jñānam, vidyā, buddhirudapādi-ityete dvādaśākārā: | pratisatyamevaṃ bhavanti | trika- dvādaśakasādharmyāttu, triparivartaṃ dvādaśākāramuktam | dvayasaptasthānakauśaladeśanāvat | ebhiśca parivartairdarśanabhāvanāśaikṡamārgā yathāsaṅkhyaṃ darśitā iti vaibhāṡikā: | ------------------- kathaṃ triparivartamiti vistara: | idaṃ du:khamāryasatyamityeka: parivarta: | tat khalu parijñātavyamiti dvitīya: | tat khalu parijñātamiti trtīya: | ityete traya: parivartā: | ekaikasmin parivarte idaṃ du:khamityasmiṃścakṡurudapādi, jñānaṃ, vidyā, buddhirudapādīti catvāra ākārā:, parijñātavyamityasmin punaścatvāra:, parijñātamityasmin punarapi catvāra:-ityete dvādaśākārā: | tatra pratyakṡārthatvādanāsravā prajñā cakṡu: | ni:saṃśayatvājjñānam | bhūtārthatvād vidyā | viśuddhatvād buddhi:; viśuddhā dhīrbuddhiriti nirukte: | punarbāhyakānāṃ satyeṡu darśanaṃ kudrṡṭivicikitsā- vidyānāmapratipakṡa: sāsravaṃ ceti tato viśeṡaṇārthaṃ cakṡurādigrahaṇam | punastriṡu parivarteṡu prathamaṃ darśanaṃ cakṡu: | yathādrṡṭavyavacāraṇaṃ jñānam | yāvadbhāvikatāmupādāya vidyā; yāvadvidyamānagrahaṇāt | yathāvadbhāvikatāmupādāya buddhi:; yathābhūtārthāvabodhāt | punarananuśruteṡu dharmeṡvānumānikajñāna- pratiṡedhārthaṃ cakṡurityāha | ādhimokṡikajñānapratiṡedhārthaṃ jñānamiti | ābhimānikajñānapratiṡedhārthaṃ vidyeti | sāsravapratiṡedhārtha buddhiriti | pratisatyameva bhavantīti | ayaṃ du:khasamudaya āryasatyam, tat khalu prahātavyam, tat khalu prahīṇamityete traya: parivartā: | ekaikasmiṃ parivarte cakṡurudapādi, jñānam, vidyā, buddhirityete dvādaśākārā: | evaṃ nirodhamārgasatye api yojye | āha-yadi pratisatyamevaṃ bhavanti, traya: parivartā dvādaśa cākārā: dvādaśa parivartā: aṡṭacatvāriṃśaccākārā: prāpnuvanti, kasmāt `triparivartaṃ dvādaśākāram' ityuktam ? ata ucyate-trikadvādaśakasādharmyāt tu triparivartaṃ dvādaśākāramuktamiti | dvayasaptasthānakauśaladeśanāvaditi | dvayadeśanāvat, saptasthāna- kauśaladeśanāvacca | tadyathā vistaramuktvā "tena hi bhikṡo dvayaṃ te deśayiṡyāmi, tacchrṇu sādhu ca suṡṭhu ca manasikuru, bhāṡiṡye | dvayaṃ katamat ? cakṡūrūpāṇi yāvan manodharmāśca" iti | yatheha dvayasādharmyād dvayamityuktam, evaṃ trikadvādaśakasādharmyāt triparivartaṃ dvādaśākāramuktam | yathā ca saptasthānakuśalo bhikṡu: rūpaṃ yathābhūtaṃ prajānāti, rūpasamudayam, rūpanirodham, rūpanirodha- gāminīṃ pratipadam, rūpasyāsvādaṃ ca, ādīnavaṃ ca, ni:saraṇaṃ ca yathābhūtaṃ prajānātīti saptasthānakuśalo bhikṡu: trividhārthopaparīkṡī kṡipramevāsmin dharmavinaye du:khasyāntaṃ prajānātīti; pratyekaṃ skandheṡu saptasthānakuśalasādharmyāt | evamihāpi trikadvādaśakasādharmyāt triparivartaṃ dvādaśākāramuktamiti | ebhiśceti vistara: | ebhiśca parivartairyathāsūtranirdiṡṭairdarśanabhāvanāśaikṡa mārgā yathāsaṅkhyaṃ darśitā: | idaṃ du:khamāryasatyamityārabhya yāvadiyaṃ du:khanirodhagāminī pratipadāryasatyamiti darśanamārgo darśita: | tat khalu du:khamāryasatyamabhijñayā parijñātavyamityārabhya yāvat tat khalu du:khanirodhagāminī pratipadāryasatyamabhijñayā bhāvayitavyamiti bhāvanāmārgo daśita: | tat khalu du:khamāryasatyamabhijñayā parijñātamityārabhya yāvat tat khalu du:khanirodhagāminī pratipadārya- satyamabhijñayā bhāvitamityaśaikṡamārgo darśita iti | @773 yadyevam, na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate ? tasmāt sa eva dharmaparyāyo dharmacakraṃ triparivartaṃ dvādaśākāraṃ ca yujyate | kathaṃ ca punastriparivartam ? satyānāṃ tri:parivarttanāt | kathaṃ dvādaśākāram ? caturṇāṃ satyānāṃ tridhākaraṇāt | du:khaṃ samudayo nirodho mārga iti parijñaptavyam, prahātavyam, sākṡātkartavyam, bhāvayitavyamiti: parijñātam, prahīṇam, sākṡātkrtam, bhāvitamiti | tasya puna: pravartanaṃ parasantāne gamanam; arthajñāpanāt | athavā-sarva evāryamārgo dharmacakram; vineyajanasantāne kramaṇāt | tattu parasantāne darśanamārgotpādanād vartayitumārabdham, ata: pravarttitamityucyate ||54|| atha kasmin dhātau kati śrāmaṇyaphalāni prāpyante ? kāme trayāpti:, kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāpti:, nānyatra | antyasya triṡu, antyaṃ śrāmaṇyaphalamarhattvaṃ tasya triṡu dhātuṡu prāpti: | phaladvayasya tāvadavītarāgāprāpyatvādūrdhvamaprāptiryuktā, trtīyasya tu kasmādaprāpti: ? ------------------- atrācārya āha-yadyevamiti vistara: | yadyevamebhi: parivartairdarśanādimārgā yathāsaṅkhyaṃ darśitā: | na tarhi darśanamārga eva triparivarto dvādaśākāra: | kiṃ tarhi ? ekaparivartaścaturākāra iti | kathamasau darśanamārgo dharmacakraṃ vyavasthāpyate | triparivartābhāve cakrasādharmyābhāvānna cakraṃ yujyata ityabhiprāya: | sa eva dharmaparyāyo dharmacakram | tadevaṃ sūtraṃ dharmacakram; dharmacakra- prakāśanāt | triparivartaṃ dvādaśākāraṃ ca yujyate; tadarthaprakāśanāt | tri:parivartanāditi | du:khaṃ yāvanmārga ityekaṃ parivartanam | parijñātavyaṃ yāvadbhāvayi- tavyamiti dvitīyam | parijñātaṃ yāvadbhāvitamiti trtīyam | caturṇāṃ satyānāṃ tridhākaraṇāditi | du:khaṃ samudayo nirodho mārga iti satyasvarūpaṃ prathama ākaraṇaprakāraścaturākāra: | parijñātavyaṃ prahātavyaṃ sākṡātkartavyaṃ bhāvayitavyaṃ iti kartavyarūpāṃ parijñānakriyāṃ prati dvitīya ākaraṇa- prakāraścaturākāra: | parijñātaṃ prahīṇaṃ sākṡātkrtaṃ bhāvitamiti pariniṡṭhitāṃ parijñānādikriyāṃ prati trtīya ākaraṇaprakāraścaturākāra iti | tasya punariti | dharmaparyāyasya | pravartanaṃ parasantāne gamanam, vineyajanasantāne preraṇam | kathaṃ gamanam ? arthajñāpanāt | atha vā sarva evāryamārgo darśanabhāvanāśaikṡamārgo dharmacakram | vineyajanasantāne kramaṇāt | kramaṇāccakramiti krtvā | yadi sarva evāryamārgo dharmacakram, kathamāryājñāta- kauṇḍinyasya darśanamārgamātrotpāde tat pravartitamityuktam ? ata ucyate-tattu parasantāne āryakauṇḍinyasantāne | darśanamārgotpādanād vartayitumādau vartitamityetat pravartitamityucyate | ādikarmaṇi praśabdo vartate, prabhukta odana iti yathā ||54|| trtīyasya tu kasmādaprāptiriti | rūpadhātūpapanno yadi niyāmamavakrāmet | ṡoḍaśe cittakṡaṇe kasmādanāgāmiphalaprāptirna syādityabhiprāya: @774 nordhvaṃ hi drkpatha: | ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti | na ca tena vinā'sti vītarāgasyānāgāmi- phalaprāptirityetat kāraṇam | kiṃ puna: kāraṇaṃ tatra darśanamārgo nāsti ? ārūpyeṡu tāvat śramaṇābhāvād, adhodhātvanālambanācca | rūpadhātau tu- asaṃvegādiha vidhā tatra niṡṭheti cāgamāt ||55|| rūpāvacarā hi prthagjanā: samāpattisukhasaṅgā du:khavedanābhāvācca na saṃvijante | na ca vinā saṅgenāryamārga: śakto labdhum | iyaṃ tāvad yukti: | āgamo'pyayam-"pañcānāṃ pudgalānāmiha vidhā tatra niṡṭhā antarāparinirvāyiṇo yāvadūrdhvasrotasa:" iti | vidhā hi mārgārambha:; nirvāṇopāyatvāt ||55|| idamuktam-"yadyakopya: kṡayajñānādanutpādamati:" (abhi^ 6.50) iti | tatra kimarhatāmapyasti bheda: ? astītyucyate | ṡaḍarhanto matā:, sūtra uktam-"ṡaḍarhanta:-parihāṇadharmā, cetanādharmā, anurakṡaṇādharmā, sthitā- kampya:, prativedhanābhavya:, akopyadharmā ceti | teṡāṃ pañca śraddhādhimuktajā: | akopyadharmāṇaṃ varjayitvā'nye pañca śraddhādhimuktapūrvakā: | ------------------- parihāra ucyate- "nordhvaṃ hi drkpatha:" iti | śravaṇābhāvāditi | ārūpyeṡu śrāvakabodhireva bhavantī bhavet; svayambhubodherasambhavāt | śrāvakābhisamayaśca parato ghoṡamantareṇa na bhavati | kiñca adhodhātvanālambanācca | "na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ ko^ 8.21) iti | tridhātukālambanena ca darśanamārgeṇa bhavitavyamityata: sa tatra na bhavatīti | vidhānaṃ vidhā, upāya ityartha: ||55|| parihāṇaṃ dharma: svabhāvo'syeti parihāṇadharmā | cetanādharmā ātmamāraṇadharmā anurakṡaṇā- dharmā yastāṃ vimuktimanurakṡituṃ śaknoti | sthitākampya: | yasyāṃ vimuktau sthita:, tasyāṃ akampya: | prativedhanābhavya: | indriyasañcārabhavya: | akopyadharmā | kopyo'nivāryo dharmo'syetya- kopyadharmā | sa ca dvividha:-svabhāvatastīkṡṇendriya:, indriyasañcāratastīkṡṇendriyaśca | "pañca śraddhādimuktajā:" | evetyavadhāraṇam | śraddhādhimuktā bhūtvā ete jātā ityartha: | śraddhādhimuktapūrvakā iti yāvaduktaṃ bhavati | ṡaṡṭhastvanyathāpi bhavatīti vyākhyātam | @775 vimukti: sāmayikyeṡām, eṡāṃ ca pañcānāṃ sāmayikī kāntā cetovimuktirveditavyā:, nityānurakṡyatvāt | ata evaite samayavimuktā ucyante | samayāpekṡāścaite'dhimuktāśceti samayavimuktā:, madhyapadalopāt; ghrtaghaṭavat | eṡāṃ hi samayāpekṡāsamādhisammukhībhāva:, upakaraṇārogyadeśaviśeṡāpekṡatvāt | akopyākopyadharmaṇa: ||56|| akopyadharmaṇastvakopyā vimukti:; kopayitumaśakyatvādaparihāṇita: ||56|| ato'samayamukto'sau, ata evāsamayavimukta ucyate | sa hyasamayāpekṡāvimuktaśca; icchāta: samādhi- sammukhībhāvāt | kālāntarātyantavimuktito vā; kopyākopyadharmaṇo: samayāsamaye vimuktatvaṃ parihāṇisambhavāsambhavata: | drṡṭiprāptānvayaśca sa: | sa cākopyadharmā drṡṭiprāptapūrvako veditavya: | ------------------- "sāmayikī" iti | samaye upakaraṇārogyadeśaviśeṡādilakṡaṇe bhavā sāmayikī | kāntā ca | kāntā cetovimukti: | kasmāt kānteti ? nityānurakṡyatvāt | kāntaṃ hi nityamanurakṡyamiti loke drśyate | sūtre'pyuktam-"tadyathā nāmaikākṡasya puruṡasya jñātaya ekamakṡi sādhu ca suṡṭhu cānurakṡitavyaṃ manyeran-māsya śītaṃ māsyoṡṇaṃ māsya rajoṃ'śavaścakṡuṡi nipateyurmāsya yadyapyekaṃ cakṡuravinaṡṭaṃ tadapi vinaśyediti; evameva samayavimuktasyārhato'nurakṡya eṡa dharmo'nukampyo'nugrāhya: | tata evaṃ samayavimukto'rhan sādhu ca suṡṭhu cānurakṡitavyaṃ manyate- kaccidahametasmād dharmānna parihīyeya" iti | sa tasmānna parihīyata iti | ghrtaghaṭavaditi | yathā ghrtasya pūrṇo ghaṭo ghrtaghaṭa iti bhavati, madhyagatasya pūrṇaśabdasya lopāt | yathā vā ghrtāpekṡo ghaṭo ghrtaghaṭa:, yatra ghrtaṃ prakṡepsyate, apekṡaśabdalopāt ghrtaghaṭa iti bhavati | evamihāpi madhyagatasyā pekṡaśabdasya lopāt samayāpekṡāścaite vimuktāśceti samaya- vimuktā: | samaya: punarupakaraṇādirityuktam | kathaṃ kopayitumaśakyatvāt ? ityāha-aparihāṇita iti ||56|| kālāntarātyantavimuktito veti | kālāntaravimukti: samayavimuktatvam, atyanta- vimuktito'samayavimuktitvamityartha: | kathamevam ? ityāha-parihāṇisambhavāsambhavata: | parihāṇisambhavāt kālāntaravimuktyā samayavimukta ityucyate | parihāṇyasambhavādatyanta- vimuktyāsamayavimukta ityucyate | "drṡṭiprāptānvayaśca sa:" iti | yadā śaikṡo bhūtvendriyāṇi sañcarati, sa drṡṭiprāpta- tāmāpadyate | atha svabhāvatastīkṡṇendriya:, sa ṡoḍaśe cittakṡaṇe drṡṭiprāpta eva | tasmādasāvakopya- dharmā drṡṭiprāptapūrvaka ityavagantavyam | @776 kiṃ punarete ṡaḍarhanta ādita eva tadgotrā bhavanti ? atha paścāt ? tadgotrā ādita: kecit keciduttāpanāgatā: ||57|| kaścit prathamata eva cetanādharmagotrako bhavati | kaścit puna: parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gata: | evaṃ yāvadakopyadharmatāṃ gato veditavya: | tatra parihāṇadharmā ya: parihātuṃ bhavya:, na ca cetanādidharmā | cetanādharmā yaścetayituṃ bhavya: | anurakṡaṇādharmā yo'nurakṡituṃ bhavya: | sthitākampyo ya: parihāṇipratyayaṃ balavantamantareṇānurakṡannapi sthātuṃ bhavya:, na hātuṃ nāpi vardhayituṃ vinābhiyogena | prativedhanābhavyo yo'kopya: prativeddhuṃ bhavya: | akopyadharmā yo naiva parihātuṃ bhavya: | prathamau dvau pūrvameva śaikṡāvasthāyāṃ sātatya-satkrtyaprayogavikalau | trtīya: ------------------- kaścit prathamata eva cetanādharmagotraka iti | parihāṇadharmā nocyate; yasmāduttāpanāgato na bhavatīti | "tadgotrā ādita: kecit" ityapadiṡṭam, tat kimidaṃ parihāṇadharmagotraṃ nāma yāvadakopyadharmagotramiti, na tai: parihāṇadharmādigotramapadiṡṭam ? tatra kecidevaṃ varṇayanti- kuśalamūlāni gotramiti | kasyaciddhi yādrśāni kuśalāni bhavanti, ya: parihāṇadharmā yāvadakopyadharmā | anye punarāhu:-prthagjanāvasthāmarākhyendriyabhedo gotramiti | sautrāntikā: punarvarṇayanti-bījaṃ sāmarthyaṃ cetaso gotramiti | prthagjanāvasthāyāṃ śaikṡāvasthāyāṃ tadbijavrtti- lābhāt parihāṇadharmetyucyate | evaṃ yāvadakopyadharmeti | tatra parihāṇadharmeti vistara: | parihāṇadharmā ya: parihātuṃ bhavya iti | yadyetāvad brūyāt, na ca cetanādidharmetyetanna brūyāt, sarva evaite cetanādharmādayaścatvāra: parihātuṃ bhavyā ityeṡā- mevānyatara: parihāṇadharmā syāt | na tebhyo'nya: pañcama: | atastebhyo'nya evāyaṃ pañcama iti viśeṡayanna ca cetanādidharmetyāha | cetanādharmādīnāṃ punaścaturṇāṃ parihāṇadharmakatve'sati ekaikasya viśeṡalakṡaṇāpadeśādeva punaridaṃ vaktavyaṃ jāyate | cetanādharmā cetayituṃ bhavyo na cānurakṡaṇādharmā, yāvat prativedhanābhavya iti | evamanurakṡaṇādharmā | parihāṇipratyayaṃ balavantamantareṇeti | yadi parihāṇipratyayo balavān syāt, parihīyeta sa ityabhiprāya: | anena balavatpratyayavacanena parihāṇadharmaṇa: pūrvoktād viśinaṡṭi parihāṇadharmā hyabalavatāpi parihāṇipratyayena parihīyate | parihāṇipratyayā: punaryathā sūtram-"pañca hetava:, pañca pratyayā: samayavimukta syārhata: parihāṇāya saṃvartante | katame pañca ? karmāntaprasrto bhavati, bhāṡyaprasrto bhavati, adhikaraṇaprasrto bhavati; dīrghacārikāyogamanuyukto bhavati, dīrgheṇa ca rogajātena sprṡṭo bhavati" iti | ananurakṡannapīti | anenānurakṡaṇādharmaṇo viśinaṡṭi | sa hyanurakṡanneva na parihīyeta, ayaṃ tvananurakṡanna-pīti | ananurakṡannapi tatphalaṃ sthātuṃ bhavya: tatphale | na hātuṃ tatphalāt | nāpi vardhayituṃ prati-vedhanābhavyatāprāptyā | vinābhiyogena | vinā vīryeṇa | anenārthāduktaṃ bhavati- yadyabhiyogaṃ kuryādbhavya: syāditi prativedanābhavyāccāyamevaṃ viśeṡito bhavati, sa hi vināpyabhiyogena prativeddhuṃ bhavya iti | prathamau dvāviti vistara: | parihāṇadharmā sātatyasatkrtyaprayogavikalau | cetanādharmāpi @777 sātatyaprayogī | caturtha: satkrtyaprayogī | pañcama ubhayathāprayogī mrdvindriyastu | ṡaṡṭha ubhayathāprayogī tīkṡṇendriyaśca | nacāvaśyaṃ parihāṇadharmā parihīyate, nāpi yāvat prativedhanābhavya: pratividhyati | sambhavaṃ tu pratyevamucyate | evaṃ ca krtvā dhātutraye'pi ṡaḍarhanto yujyante | yeṡāṃ tvavaśyaṃ parihīyate yāvat pratividhyati, teṡāṃ kāmadhātau ṡaḍ rūpārūpya- dhātvo: sthitākampya: akopyadharmā ca; tayo: parihāṇicetanendriyasañcārābhāvāt ||57|| ka: punareṡāṃ kuta: parihīyate ? phalāt ? gotrādvā ? gotrāccaturṇāṃ pañcānāṃ phalāddhāni:, cetanādharmādīnāṃ caturṇāṃ gotrāt parihāṇi: | na hi parihāṇadharmā puna: svagotrāt parihīyate | parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇi: | teṡāmapi tu na pūrvakāt | yasya yat prathamagotraṃ sa tasmānna parihīyate; śaikṡāśaikṡamārgābhyāṃ drḍhīkrtatvāt | ------------------- sātatyaprayogeṇa vikala: | viśeṡeṇa tu satkrtyaprayogeṇa vikala ityanayorviśeṡa: | mrdvindriya- stviti | ṡaṡṭhād viśinaṡṭi | ṡaṡṭho hi tīkṡṇendriya: | indriyakrto hyanayorviśeṡo na prayogakrta iti | evaṃ ca krtveti vistara: | yasmān nāvaśyamevaṃ bhavati, tasmād rūpārūpyadhātvorapi ṡaḍarhanta:, na kevalaṃ kāmadhātāveva ṡaḍityabhiprāya: | rūpārūpyadhātvordvau | sthitākampya eka:, akopyadharmā ca dvitīya: | sthitākampya- stāvad baddhābhiruci: syāt, na prativedhanabhavyatākriyādaravāniti | na kāmadhātau sthitākampya: prativedhanābhavyatāmapadyate | rūpārūpyadhātvośca parihāṇipratyayo balavān nāstīti nāsau parihīyate | na cendriyāṇi sañcarantīti sthitākampyagotraka eva saṃstatra bhavati | akopyavimukti- yogāccākopyadharmāpi bhavati | eveti dvāveva tau bhavata: | nāto'nye | tayo rūpārūpyadhātvo: parihāṇicetanendriyasañcārābhāvāt | parihāṇadharmā tāvat tatra nāsti; parihāṇyabhāvāt | anurakṡaṇādharmāpi nāsti; parihāṇyabhāvenānurakṡitavyāyogāt | ata eva cendriyasañcārābhāvāt prativedhanābhāvyo'pi na bhavati | tathā coktam-"sa cordhvajaśca naivākṡasañcāraparihāṇibhāg" (abhi^ ko^ 6.41) iti | tatra ca nātmasañcetanā na parasañcetanāstīti cetanādharmāpi na bhavatīti ||57|| cetanādharmādīnāṃ caturṇāmiti | cetanānurakṡaṇādharmasthitākampyaparivedhanābhavyānām | na hi parihāṇadharmā puna: svagotrāt parihīyata iti | tasya gotrasyākrtrimatvāt | parihāṇadharmādīnāṃ pañcānāmiti | yasmāt parihāṇadharmaṇo'pi phalāt parihāṇi: sambhavati | phalasyāgantukatvāt | "na pūrvakād" iti | gotrāt, phalācca | sa tasmān na parihīyata ityarhan | kasmāt ? ityāha-śaikṡāśaikṡamārgābhyāṃ drḍhī- krtvāditi | yacchaikṡāvasthāyāṃ gotramasti | tacchaikṡeṇa mārgeṇa bhāvitam | @778 śaikṡastu laukikalokottarābhyāṃ drḍhīkrtvāt na parihīyate; svagotrāt | yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate | yasya ca yat prathamaṃ phalaṃ tasmānna parihīyate | śeṡāt parihīyate | ata eva srota āpattiphalānnāsti parihāṇi: | ------------------- aśaikṡāvasthāyāṃ ca punarbhāvitamiti | tābhyāṃ drḍhīkrtvānna tasmāt so'rhan parihīyate | śaikṡastu katham ? ityāha-śaikṡastu laukikalokottarābhyāṃ drḍhīkrtatvāt prathamāt gotrānna parihīyate | yat tadātmīyaṃ gotraṃ yallaukikena mārgeṇa pūrvaṃ bhāvitam, śaikṡeṇa ca mārgeṇa punarbhāvitamiti tato na parihīyate | atra kaścidāha-"yaducyate `yasya yat prathamaṃ gotram, sa tasmān na parihīyate śaikṡāśaikṡamārgābhyāṃ drḍhīkrtatvād' iti, tadetadakāraṇam; yasmād yo'pi cetanādharmā uttāpanāgata- stasmāt gotrāt parihīyate | tad gotraṃ śaikṡāśaikṡābhyāṃ mārgābhyāṃ drḍhīkrtamiti parihāṇirna prāpnoti | tasmāt gotrameva tat tādrśaṃ yasmādādyānna parihīyate | uttāpanāgotrāt tu parihīyata iti | yadapyuktam `śaikṡastu laukikalokottarābhyāṃ drḍhīkrtatvānna parihīyate' ityetadapyakāraṇam; srota āpannasya parihāṇiprasaṅgāt | na hi srota āpattiphalaṃ laukikena mārgeṇa drḍhīkrtam" iti | kartavyo'tra yatna iti | atra vayamā cāryasyābhiprāyaṃ darśayāmo yenaivamuktam | kathamiti ? yat tāvaduktaṃ `cetanādharmā uttapanāgatastasmāt gotrāt parihīyate' iti tadayuktam | yaddhi cetanādharmagotraṃ śaikṡāvasthāyāṃ bhāvitaṃ punaścāśaikṡāvasthāyāmapi bhāvitamiti drḍhīkrtam | naiva sa tasmādarhattvāt parihīyamāṇa: parihīyate; śaikṡāvasthāyāṃ prathamībhūtatvāt | uktaṃ cācārya saṅghabhadreṇa-`ya: śaikṡāvasthāyāṃ gotrāntaramadhigamyārhattvaṃ prāpnoti, asāvapi taṃ mārgaṃ parityajati | na cottāpanāgata eva gotre nāvatiṡṭhate' iti | yattu cetanādharmagotramaśaikṡāvasthāyāmidānīmevādhigataṃ na śaikṡāvasthā- yāmadhigatam, sa tasmāt parihīyamāṇa: parihīyate; tadavasthādvayādrḍhīkrtatvāt | iti na kāraṇa- mevaitadbhavati | yadapyuktam-`śaikṡastu laukikalokottarābhyāṃ mārgābhyāṃ drḍhīkrtvānna parihīyate ityetadāpyakāraṇam; srota āpannasya parihāṇiprasaṅgāt | na hi srota āpattiphalaṃ laukikena lokottareṇa drḍhīkrtam' iti | tadapyanavabuddhyābhihitam | tadgotraṃ prati kāraṇamucyate, na phalaṃ prati | tatra hi kāraṇāntaraṃ vakṡyate yena prathamāt phalānna parihīyate | na hi kiñcidapyasti phalaṃ yad yugapadubhābhyāṃ laukikalokottarābhyāṃ prāpyate | gotraṃ tu laukikalokottarābhyāṃ mārgābhyāṃ drḍhīkrtaṃ bhavati; aihajanmikenoṡmagatādinā pārajanmikena vā prahāṇamārgeṇānyena vā laukikena mārgeṇa lokottareṇa śaikṡāvasthāyāṃ bhāvitatvāt | yattu paścāt pratilabdhamuttāpanayeti | yadāgantukaṃ gotraṃ paścādeva na dvayoravasthayoradhigataṃ tasmāt parihīyate | gotraṃ nirdiśya phalaṃ nirdiśyate-yasya ca yat prathamaṃ phalamiti vistara: | ata eva ca srota āpattiphalānnāsti parihāṇiriti | yasmāt srota āpattiphalaṃ yadi prāpyate'vaśyaṃ prathamaṃ bhavati | sakrdāgāmyanāgāmiphale tu kadācittu prathame bhavata:, yadi bhūyovītarāgakāmavītarāgayo: | @779 evaṃ ca krtvā parihāṇadharmaṇastraya: prakārā bhavanti-tadavasthasya parinirvāṇam, indriyasañcāra:, parihāya vā śaikṡatvam | cetanādharmaṇaścatvāra:-eta eva traya:, parihāṇadharmagotrapratyāgamanaṃ ca | evamanyeṡāṃ trayāṇāmaikekaprakāravrddhyā yathākramaṃ pañca, ṡaṭ, sapta prakārā veditavyā: | yasya ca yat prathamaṃ gotraṃ sa parihāra śaikṡībhūtastatraivāvatiṡṭhate, nānyasmin; anyathā hi gotraviśeṡalābhād vrddhirevāsya syāt, na parihāṇi: | kiṃ puna: kāraṇaṃ prathamāt phalāt nāsti parihāṇi: ? darśanaheyānāmavastukatvāt | ātmādhiṡṭhānapravrttā hyete; satkāyadrṡṭimūlakatvāt | sa cātmā nāstīti | asadā- lambanāstarhi prāpnuvanti, nāsadālambanā:; satyālambanatvāt | vitathālambanāstu | katamaśca ------------------- kadācidaprathame, yadyānupūrvikasya | tatra yadyat phalaṃ prathamaṃ bhavati srota āpattiphalam, sakrdāgāmiphalam, anāgāmiphalaṃ vā, na tasmāt parihīyate | yattu paścāt sakrdāgāmiphalam, anāgāmiphalam, arhattvapalaṃ vā tata: parihīyate | evaṃ ca krtveti | yasya ca yatprathamaṃ gotraṃ phalaṃ ca sa tasmānna parihīyata iti krtvā | yathākramaṃ pañca ṡaṭ sapta prakārā iti | anurakṡaṇādharmaṇa: pañca prakārā bhavanti-tadavasthasya parinirvāṇam, indriyasañcāra:, parihāya vā śaikṡatvam, cetanādharmagotrapratyāgamanam, parihāṇadharma- gotrapratyāgamanaṃ ca | sthitākampyasya ṡaṭ prakārā bhavanti-ta eva pañca, anuttarakṡaṇādharmagotra- pratyāgamanaṃ ṡaṡṭham | prativedhanābhavyasya sapta prakārā bhavanti-eta eva ca ṡaṭ, sthitākampyagotra- pratyāgamanaṃ ca saptamamiti | yasya ca yatprathamaṃ gotraṃ śaikṡāvasthāyāmāsīt, sa śaikṡībhūta: | puna- riti vākyādhyāhāra: | tatraivāvatiṡṭhate nānyasmin | anyathā hi gotraviśeṡalābhācchaikṡāvasthād gotrādviśiṡṭaṃ tad gotraṃ bhavatīti | ato viśiṡṭagotralābhāt vrddhirevāsya pudgalasya syāt, na parihāṇiriti | kathaṃ krtvā ? tathā tāvat parihāṇadharmā arhattvāvasthāyāmindriyottāpanayā prativedhabhavyatāprāpta:, so'rhatvāt parihīyate | śaikṡībhūtastadgotrādapi parihīyamāṇo na sthitā- kampyagotre tiṡṭhati | pratilomato yāvanna cetanādharmagotre | kiṃ tarhi ? parihāṇadharmagotra eva tiṡṭhatīti | anyathā hīti | yadyanyagotre'vatiṡṭheta | gotraviśeṡalābhāditi parihāṇadharmagotra- viśiṡṭagotralābhāt | tasmādavaśyamarhattvāt parihīyamāṇa indriyottāpanādapi gotrāt parihīyata iti | kiṃ puna: kāraṇaṃ prathamāt phalānnāsti parihāṇiriti | yasya yat prathamaṃ phalaṃ srota āpattiphalaṃ vā sakrdāgāmiphalaṃ vā anāgāmiphalaṃ vā | darśanaheyānāmavastukatvād, anadhiṡṭhānatvādityartha: | ātmādhiṡṭhānapravrttā hyeta iti vistara: | ātmano'dhiṡṭhānena pravrttā ete darśanaheyā: | kasmād ? ityāha-satkāyadrṡṭimūlatvāt | yasmādātmadarśanavaśena darśanaheyānāṃ samudācāra: | uktaṃ ca-`yāni vā puna: prthagloke drṡṭigatāni, tāni satkāyadrṡṭisamudayāni satkāyadrṡṭijātīyāni satkāyadrṡṭiprabhavāṇi' iti | sa cātmā nāstītyavastukatvānnāsti parahāṇiriti | satyālambanatvāditi | satyānāṃ nityādito grahaṇāt | katamaśca kleśo naivam | @780 kleśo naivamasti viśeṡa: | ātmadrṡṭirhi rūpādike vastuni kārakavedakavaśavartitvenātma- tvamabhūtamadhyāropayati | tadadhiṡṭhānānupravrttāścāntagrāhādaya ityavastukā ucyante | bhāvanā- heyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasamprakhyānabhāvena vartanta iti savastukā ucyante | asti ca tacchrutādimātraṃ yatra teṡāṃ pravrttaya:, na tvātmādileśo'pi asti | tathā hi bhāvanāheyānāmasti pratiniyataṃ vastu manāpāmanāpādilakṡaṇam, na tu darśanaheyānā- mātmādilakṡaṇam | tasmādavastukā ucyante | api khalvāryasyānupanidhyāyata: smrtisampramoṡāt kleśa utpadyate nopa- nidhyāyata:, rajjvāmiva sarpasaṃjñā | na cānupanidhyāyata ātmadrṡṭyādīnāmutpattiryujyate santīrakatvāditi nāsti darśanaheyaprahāṇāt parihāṇi: | arhattvādapi nāsti parihāṇiriti sautrāntikā: | eṡa eva ca nyāya: | kathamidaṃ gamyate ? āgamād, yuktitaśca | ------------------- bhāvanāprahātavyo'pi hi rāgādirvitathālambana:; śucisukhanityātmākārai: satyāditattvā- lambanāt | ātmatvamabhūtamadhyāropayatīti | yathoktam-"ye kecid bhikṡava ātmeti ātmīya iti samanupaśyanta: samanupaśyanti | imāneva te pañcopādānaskandhānātmata ātmīyataśca samanupaśyanti" ( ) iti | tadadhiṡṭhānānupravrttāścāntagrāhādaya iti | ātmādhiṡṭhānānupravrttā: | śāśvata ātmā, ucchedīti vā; nāstyātmā, ayamevāgra:; iyameva śuddhi:; kimasāvasti nāstītyevamādyākārapravrttāstadanyaddarśanaheyā avastukā ucyante | niradhiṡṭhānā ucyanta ityartha: | na tvātmādileśo'stīti | ādigrahaṇenātmīyagrahaṇam, īśvarādigrahaṇaṃ vā | pratiniyataṃ manāpāmanāpādilakṡaṇamiti | rāgasya bhāvanāheyasya manāpaṃ keśadantaśubhādilakṡaṇaṃ vastu | pratighasyāmanāpaṃ tadaśubhatādilakṡaṇam | mānasyāpi manāpaṃ avidyāyā api tadeva dvayaṃ sammohanīyaṃ kiñciditi | na tu darśanaheyānāmātmādilakṡaṇamiti | na tu darśanaheyānāmātmātmīyalakṡaṇaṃ pratiniyataṃ vastu kiñcidasti; anyatra tadālambanebhyo rāgādibhya: | tasmādavastukā ucyante | tasmānna pratiniyatavastukā ucyanta ityartha: | api khalviti vistareṇācārya: | āryasya śaikṡasyānu panidhyāyato'santīrayata: smrti- sampramoṡāt kliṡṭasmrtiyogāt kleśa utpadyate | rāgādika: | nopanidhyāyata: | rajjvāmiva sarpasaṃjñā | kasyacidanupanidhyāyata: smrtisampramoṡājjāyate, nopanidhyāyata:, tadvat | ātma- drṡṭyādīnāmiti | antagrāhadrṡṭyādīnāṃ grahaṇam | kiṃ puna: kāraṇam ? na cānupanidhyāyata ātmadrṡṭyādīnāmutpattiryujyate | santīrakatvāt | keṡām ? ātmadrṡṭyādīnāṃ kleśānām | ato'nupanidhyānā dāryasyātmadrṡṭyādīnāmutpattirna yujyata iti | parihāṇikāraṇābhāvān nāsti darśanaheyaprahāṇāt parihāṇiriti | arhattvādapi nāstīti | na kevalaṃ darśanaheyaprahāṇānnāsti parihāṇi:, arhattvādapi nāsti parihāṇirityapiśabdena darśayati | aprathamābhyāṃ tu sakrdāgāmyanāgāmiphalābhyāṃ parihāṇi: @781 1. kathamāgamāt ? "taddhi bhikṡava: prahīṇaṃ yadāryaprajñayā prahīṇam" ityuktam | ādyantayośca phalayorāryayaiva prajñayā'dhigama: | "śaikṡasya cāpramādakaraṇīye'pramādakaraṇīyaṃ pravedayāmi" ityuktam, nārhata: | "arhato-'pyahamānanda lābhasatkāramantarāyakaraṃ vadāmi" ityatra sūtre drṡṭadharmasukhavihāramātrādeva parihāṇiruktā | "yā tvanenākopyacetovimukti: kāyena sākṡātkrtā, tato'haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmi" iti coktam | sāmayikyā astīti cet ? vayamapyevaṃ brūma: | sā tu vicāryā-kimarhattvam, ahosviddhyānānīti | maulo hi dhyānasamādhi: samaye sammukhībhāvāt sāmayikī ------------------- sambhavati | laukikena mārgeṇa tatprāptisambhavādityabhiprāya: | eṡa eva ca nyāya ityācārya: samarthayati | taddhi bhikṡava: prahīṇamiti | tadeva prahīṇam yadāryaprajñayā prahīṇam | taddhi na punarutpadyate | laukikyā tu yatprahīṇam, tat punarutpadyata ityabhiprāya: | śaikṡasya cāpramāda iti vistareṇa dvitīyaṃ sūtrapadaṃ jñāpakam-arhattvānnāsti parihāṇiriti | ayaṃ cāsyārtha:- śaikṡasyāpramādanimittamapramādakarma pravedayāmyapramāda: śaikṡeṇa kartavya iti | nanu ca śaikṡasyāpyāryayā prajñayā prahāṇamasti, kathaṃ tasyāpramādakaraṇīyaṃ śāstīti ? yasmādanadhigatamanena phalāntaramabhigantavyam, laukikamārgagataṃ ca tasya prahāṇamastīti | atra vaibhāṡiko brūyād-arhato'pyahamānanda lābhasatkāramantarāyakaraṃ vadāmīti sūtre vacanādastya- rhato'pi parihāṇirityata idamucyate | arhato'pi vistareṇa yāvadatra sūtre drṡṭadharmasukha- vihāramātrādeva parihāṇirukteti | katham ? yatra bhagavānāyuṡmantamānandamāmantrayate sma- "arhato'pyahamānanda lābhasatkāramantarāyakaraṃ vadāmīti | āyuṡmān ānanda āha-`tat kasmād ?' bhagavānevamāha-`na haivānanda aprāptasya prāptaye, anadhigatasyādhigamāya, asākṡātkrtasya sākṡātkriyāyai; api tu ye'nena catvāra ādhicaitasikā drṡṭadharmasukhavihārā adhigatā:, tato'hamasyānyatamasmāt parihāṇiṃ vadāmi | taccākīrṇasya viharata: | yā tvanenaikākināvyapakrṡṭenāpramattenātāpinā prahitātmanā viharatā akopyā cetāvimukti: kāyena sākṡātkrtā, tato'syāhaṃ na kenacit paryāyeṇa parihāṇi vadāmi | tasmāt tarhyānandaivaṃ te śikṡitavyam yallābhasatkāramabhibhaviṡyamāṇo na cātyantairlābhasatkārakaiścittaṃ paryādāya sthāsyati | evaṃ te ānanda śikṡitavyam'" iti | yadi vaibhāṡika evaṃ brūyāt-akopyā iti viśeṡaṇāt sāmayikyā asti parihāṇiriti | tata āha-sāmayikyā astīti cediti | vayamapyevaṃ brūma:-sāmayikyā asti parihāṇiriti | sā tu vicāryā | sā tu sāmayikī vimuktirvicāryā | katham ? ityāha- kimarhatvaṃ sāmayikī vimuktirasti, āhosviddhyānānyeva laukikāni sāmayikī vimuktiriti | kasmādevamāśaṃkyate ? ityāha-maulo hi dhyānasamādhiriti | dhyānameva samādhirdhyānasamādhi: | mauladhyānagrahaṇaṃ sukhapratipadāmagratvāt | samaye sammukhībhāvāt | kasmiṃścit kāle ni:śabdādike sammukhībhāvāt | samaye bhavā sāmayikī vimuktirityucyate | puna:punareṡaṇīyatvāt kānteti | parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityartha: | @782 vimuktirityucyate | drṡṭadharmasukhavihārārthaṃ ca puna: punareṡaṇīyatvāt kāntetyucyate | āsvādanīyatvādityapare | arhattvavimuktistu nityānugatatvānna yujyate sāmayikī, apuna: prārthanīyatvānna kānteti | yadi cārhattvāt parihāṇisambhavo'bhaviṡyat, kimarthaṃ bhagavānādhicaitasikebhya eva drṡṭadharmasukhavihārebhya: parihāṇimavakṡyat | ato gamyate-sarvasyaivārhato vimuktira- kopyā drṡṭadharmasukhavihāreti astu | kaścit lābhasatkāravyākṡepadoṡāt parihīyate, vaśitvabhraṃśād yo mrdvindiya: | kaścinna parihīyate yastīkṡṇendriya: | tatra ya: parihīyate sa parihāṇadharmā, yo na parihīyate so'parihāṇadharmā | evaṃ cetanādharmādayo'pi yojyā: | aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṡa: ? aparihāṇadharmā'nuttā- panāgata:, akopyadharmā tūttāpanāgata: | tau hi yaṃ yameva samāpattiviśeṡamutpādayata:, tasmānna parihīyete | sthitākampyastu yasminneva guṇe sthitastasmāt kevalaṃ na parihīyate, na tvanyamutpādayati | utpādayati vā tasmānna kampyata ityeva viśeṡo lakṡyate | ------------------- āsvādanīyatvādityapara iti | bhadantarāma: | sāsravatvādāsvādanāsamprayuktadhyānayogāt kāntetyabhriprāya: | arhattvavimuktistviti vistara: | arhattvameva vimuktirarhattvavimukti: | nityānugatatvāt prāptiyogena | na yujyate sāmayikīti | anena sāmayikyā vimukte- rviparyayeṇārhattvavimuktiṃ darśayati | apuna:prārthanīyatvānna kānteti | anena kāntaviparyaye'rhatva- vimuktirna kānteti | nityānugatatvenāstitvādaprārthanīyatvānna kāntetyartha: | ādhicaitasikebhya evaiti | adhicetasi bhavā ādhicaitasikā drṡṭadharmasukhavihārā:, tebhya eva | kimarthaṃ parihāṇimavakṡyaditi | ye te caitasikā drṡṭadharmasukhavihārā adhigatā:, tato'hamasyānyatamasmāt parihāṇiṃ vadāmīti vacanāt | yadyarhattvāt sāmayikīvimuktilakṡaṇāt parihāṇisambhavo'bhaviṡyat, kimarthaṃ tebhya eva parihāṇimavakṡyat | na tebhya eva parihāṇi- mavakṡyadityartha: | vaśitvabhraṃśāditi | samādhisammukhībhāvavaśitvabhraṃśādityartha: | so'parihāṇa- dharmeti | aparihāṇadharmā akopyadharmaṇo'nya: sūtre paṭhita: | aṡṭādaśaśaikṡān vistareṇoktvāha- "navāśaikṡā: katame ? parihāṇadharmā, aparihāṇadharmā, cetanādharmā, anurakṡaṇādharmā, sthitākampya:, prativedhanābhavya:, akopyadharmā, prajñāvimukta:, ubhayatobhāvimukta:-ima ucyante navāśaikṡā:" iti | ya: parihīyate drṡṭadharmasukhavihārebhya:, sa parihāṇadharmā | yo na parihīyate tata eva so'parihāṇadharmā | evaṃ cetanādharmādayo'pi yojyā: | katham ? ya: samādhibhraṃśabhayādātmānaṃ cetayate, sa cetanādharmā | yo'nurakṡati kathañcid guṇaviśeṡam, so'nurakṡaṇādharmā | yo yasminneva guṇe sthita: tasmādananurakṡannapi na kampyate, sa sthitākampya: | ya: pareṇa pratividhyati, guṇaviśeṡamutpādayatītyartha:, sa prativedhanābhavya: | yo na kupyati utpannebhyo na parihīyate so'kopyadharmā | ko viśeṡa iti | aparihāṇadharmādīnāṃ trayāṇāmaparihāṇiyogādviśeṡamapaśyan praśnayati | @783 āyuṡmān gautika: śaikṡībhūta: sāmayikyā vimukteratyāsvādanānmrdvindriya- tvāccābhīkṡṇaṃ parihīyamāṇo nirviṇṇa: śastramādhārayan kāyajīvitanirapekṡatvānmaraṇakāla evārhattvaprāpta: parinirvrttaśca | tasmāt so'pi nārhatvāt parihīṇa: | daśottare coktam-"eko dharma utpādayitavya:-sāmayikī kāntā ceto- vimukti: | eko dharma: sākṡātkartavya:-akopyā cetovimukti:" iti | yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṡyat, kimarthaṃ tatraiva daśake'rhattvasya dvigrahaṇama- kariṡyat | na ca kvacidarhattvamutpādayitavyamuktam | kiṃ tarhi ? sākṡāt kartavyam | mrdvindriya- saṃgrhītaṃ cārhattvamutpādayitavyamiti | kimanena jñāpitaṃ bhavati ? yadi tāvadutpādayituṃ śakyamityanyadapi śakyam | athotpādanamarhatīti, anyat sutarāmarhati | tasmānna sāmayikī vimuktirarhattvam | ------------------- anuttāpanāgata iti | svabhāvatastīkṡṇendriya: | nendriyottāpanāṃ prāpta ityartha: | tasmānna kampyata iti | tasmād guṇaviśeṡādityartha: | eṡa viśeṡo lakṡyata iti | ācārya: svamataṃ darśayati | nanu cāyuṡmān gotiko'rhattvātparihīṇa ityevaṃ yadi vaibhāṡiko brūyāditi asya pratividhānamārabhyate-āyuṡmān gautika iti vistara: | śaikṡībhūta iti | na tāvadarhan | śastra- mādhārayanniti śastraṃ vāhayan | kāyajīvitanirapekṡatvāt kāraṇān maraṇakāla evārhattvaṃ prāpta: | śastrādhārāduttarakāla ityartha: | parinirvrttaśca tenaiva śastraprahāreṇa | daśottare ceti | daśottaranāmasūtre | kimuktam ? ityāha-eko dharma utpādayitavya: | katama: ? ityāha-sāmayikī kāntā cetovimuktiriti | drṡṭadharmasukhavihāra ityabhiprāya: | eko dharma: sākṡātkartavya: | katama: ? ityāha-akopyā cetovimuktiriti | arhattvamityabhi- prāya: | prthagvacanāddhyakopyavimuktilakṡaṇādarhattvasvabhāvā, na kāntā cetovimuktiruktetyabhi- prāya: | dviprakāratvādarhattvasya prthagvacanamiti vaibhāṡikavacanāvakāśaṃ paśyan punarāha-yadi cārhattvamiti vistara: | yadyarhattvameva sāmayikī kāntā cetovimuktirabhaviṡyat, kimarthaṃ tatraiva daśake na sūtrāntare arhattvasya dvigrahaṇamakariṡyat-eko dharma: sākṡātkarttavya:, akopyā cetovimuktiriti | naivākariṡyadityartha: | evaṃ hyavakṡyat-eko dharma: sākṡātkartavyaścetovimukti- riti | brūyāstvamarhattvaṃ dviprakāram | ato vacanavibhāgenocyate-ekamutpādayitavyam, dvitīyaṃ sākṡātkartavyamiti | atra brūma:-na kvacidarhatvamutpādiyatavyamuktam | kiṃ tarhi ? sākṡātkartavyamiti | tatratatra sūtre | abhyupetyāpi brūma: | mrdvindriyasaṃgrhītaṃ cotpādayitavyamiti | kimanena jñāpanena jñāpitaṃ kathitaṃ bhavati | yadi tāvadutpādayituṃ śakyamityetajjñāpitaṃ bhavati | śaki liṅ ca @784 kathaṃ tarhi samayavimukto'rhannucyate ? yasya mrdvindriyatvāt samayāpekṡa: samādhi- sammukhībhāva: | viparyayādasamayavimukta: | abhidharme'pi coktam-"tribhi: sthānai: kāmarāgānuśayasyotpādo bhavati | kāmarāgānuśayo'prahīṇo bhavatyaparijñāta: kāmarāgaparya- vasthānīyāśca dharmā ābhāsagatā bhavanti | tatra cāyoniśo manaskāra:" iti | pari- pūrṇotpattirevamiti cet ? kasya vā paripūrṇakāraṇasyotpatti: | evaṃ tāvadāgamāt || 2. kathaṃ yuktita: ? yadi tāvadarhatastadrūpa: pratipakṡa utpanno yena kleśā atyanta- manutpattidharmatāmāpannā:, kathaṃ puna: parihīyate ! atha notpanna:, kathaṃ kṡīṇāsravo bhavati ! atyantamanapoddhrtāyāṃ tadbījadharmatāyāmakṡīṇāsravo vā puna: kathamarhan bhavatītyevaṃ yukti: | aṅgārakarṡūpamaṃ tarhi parihāryam, yatredamuktam-"yasya khalu śrutavata ārya- śrāvakasyaivaṃ carata evaṃ viharata: kadācit karhicit smrtisampramoṡādutpadyante pāpakā akuśalā vitarkā:" iti ? sa hi tatrārhanneva jñāpita:; "dīrgharātraṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāram" iti vacanāt | ------------------- (pā. sū. 3.3.72) iti krtyapratyayalakṡaṇāt | anyadapi śakyaṃ yattīkṡaṇendriyasaṃgrhītamarhattvam | tathā ca satyevaṃ sūtre vaktavyaṃ syāt-eko dharma utpādayitavya:, cetovimuktiriti | athotpādana- marhatītyetajjñāpitaṃ bhavati | "arhe krtyatrcaśca" (pā. sū. 3.3.179) iti lakṡaṇaparigrahāt | anyat sutarāmarhati | yattīkṡṇendriyasaṃgrhītamarhattvam, taddhyakopyatvāt suṡṭhūtpādayitumarhatītyabhi- prāya: | kathaṃ tarhīti vistara: | yadi sāmayikī vimuktirarhattvaṃ bhavati, evaṃ tadyogāt samaya- vimukto'rhanniti yujyata ityabhiprāya: | samayāpekṡa: samādhisammukhībhāva iti | yasmādasya samādhi: sāsravo'nāsravo'pi vā samayamārogyadeśaviśeṡādilakṡaṇamapekṡate | abhidharme'pi coktamiti vistara: | kāmarāgānuśayo'prahīṇo bhavatītyetadudāharaṇam | idaṃ cāpyudāharaṇam- tatra cāyoniśomanaskāra iti | paripūrṇotpattirevamiti cet | syānmatā paripūrṇakāraṇasya kleśasyaivamutpatti:, aparipūrṇakāraṇasya tu kleśasya viṡayabalādeveti ? tadayuktam, kasmād ? ityāha-kasya vā paripūrṇakāraṇasyotpattiriti | kasyotpatti: ? yata: aparipūrṇakāraṇasyotpatti- rasti | yāvatī hi hetupratyayasāmagrī kāryasyotpattaye prasiddhā, sā tadekadeśavikalā satī tasyotpattaye na bhavati | tadyathā-cakṡūrūpālokamanaskārasāmagrī cakṡurvijñānasyotpattaye prasiddhā | sa tadanyetaravikalā satī tadutpattaye na bhavatīti tasmānna kiñcidetat | tadrūpa iti tatprakāra: | tatsvabhāva iti vā | atha notpanna iti pratipakṡa: | tadbīja- dharmatāyāmiti | kleśabījasvabhāva ityartha: | tasyāmanapoddhrtāyāmanunmūlitāyāṃ kathaṃ kṡīṇāsravo bhavatīti | brūyāstvam-na bhavatīti | ata āha-akṡīṇāsravo vā kathamarhan bhavatīti | evaṃ carata iti | smrtimataścarata ityartha: | anantaraṃ smrtivacanāt | `śaikṡa: sa:'ityasya vacanasya parihārārthaṃ sa eva parihāṇivādyāha-sa hi tatrārhanneva jñāpita iti | kathaṃ krtvā @785 arhato hyetad balamanyatroktam-"sarvairāsravasthānīyairdharmai: śītībhūtaṃ vāntī- bhūtam" iti cābhidhānāt ? astyetadevam | yāvattu cāro na supratibaddhastāvadevaṃ caratopi śaikṡasyāsti sambhava: kleśotpattāviti śaikṡāvasthāmadhikrtyaivaṃ vacanādadoṡa: | pratijñāyate hi laukikamārgapratilabdhāt phaladvayāt parihāṇi: | arhattvādapi tu parihāṇiṃ varṇayanti vaibhāṡikā: | kiṃ punarime'rhanta eva ṡaḍgotrā bhavanti ? athānye'pi ṡaḍgotrā bhavanti ? śaikṡānāryāśca ṡaḍgotrā:, śaikṡaprthagjanā apyevaṃ ṡaḍgotrā: | tatpūrvakāṇyeva hyarhatāṃ gotrāṇi | api tu- sañcāro nāsti darśane ||58|| darśanamārgādanyatrendriyasañcāro bhavati | prayogāsambhavānna darśanamārge | kaścit prthagjanāvasthāyāmindriyāṇi sañcarati, kaścicchraddhādhimuktāvasthāyām ||58|| ------------------- jñāpita: ? ityāha-dīrgharātramiti vistara: | aparihāṇivādina: syādevaṃ vacanāvakāśa: | śaikṡasyedaṃ vivekanimnacittamucyate yāvannirvāṇaprāgbhāramiti | asya parihārārthaṃ parihāṇivādī punarāha-arhato hyetadbalamanyatroktamiti sūtre | katham ? "kati bhadantārhato bhikṡo: kṡīṇāsravasya balāni ? aṡṭau śāriputrārhato bhikṡordīrgharātraṃ vivekanimnaṃ cittaṃ yāvannirvāṇaprāgbhāram | aṅgārakarṡūpamāścānena kāmā drṡṭvā bhavanti | yathāsya kāmān jānata: kāmān paśyato ya: kāmeṡu kāmacchanda: kāmasneha: vistareṇa yāvatkāmādhyavasānam, tatrāsya cittaṃ na paryādāya tiṡṭhati" iti vistara: | kiñca śītībhūtaṃ vāntībhūtamiti cābhidhānāt | tatraivāṅgārakarṡūpame sūtre'rhanneva jñāpita iti | astyetadevamiti | aṅgārakarṡūpame taduktamarhanneva jñāpita iti | yāvattu cāro na supratividdha iti | piṇḍapātādicāra: | śaikṡāvasthāmadhikrtyaivaṃvacanādadoṡa iti | yadetaduktam-"kadācit smrtisampramoṡādutpadyante pāpakā akuśalā vitarkā:" iti, tacchaikṡāvasthāmadhikrtyoktam, nārhattvāvasthām | yattūktam-`dīrgharātraṃ vivekanimnam' iti, tacchaikṡasyāpi sambhavati | arhatastu prakarṡeṇa bhavatīti viśeṡa: | yaccāpyuktam-`sāsravasthānīyairdharmai: śītībhūtaṃ vāntībhūtam' iti; tadapi śaikṡāvasthāmadhikrtya sambhavati; kāmāvacarāsravasthānīyadharmaśītībhāvābhidhānāt | arhattvāvasthāṃ cādhikrtya tathābhidhānādadoṡa iti ācāryasyābhiprāya: | prayogāsambhavānna darśanamārga iti pañcadaśakṡaṇo darśanamārga: | tatrendriyasañcāre prayogā- vakāśo nāsti | kaścit prthagjanāvasthāyāmindriyāṇi sañcaratīti | kimanityādyākārapatitena mārgeṇendriyāṇi sañcarati, kimaudārikādyākāreṇa mārgeṇendriyāṇi sañcarati, utāho śāntādyā- kāreṇeṇi aviśeṡitatvādubhayathāpi sambhavatīti paśyāma: | tathā hyenamarthamācārya: sūcayiṡyati; `na hi sāsraveṇa mārgeṇāryāṇāmindriyasañcāra:' ityāryāṇāmiti viśeṡaṇāt | `api nāma mamendriyāṇi tīkṡṇāni syu:' iti prayogamabhisandhāya | mārgaṃ laukikaṃ lokottaraṃ cānyasyānantarya- @786 yadidaṃ sūtra uktam-"ye tvanena catvāra ādhicaitasikā drṡṭadharmasukhavihārā adhigatāstato'hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi, yā tvanenaikākinā yāvadakopyā cetovimukti: kāyena sākṡātkrtā, tato'haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmi" iti, kathamakopyadharmaṇo drṡṭadharmasukhavihārebhya: parihāṇi: ? parihāṇistridhā jñeyā prāptāprāptopabhogata: | 1. prāptaparihāṇi:, yadi pratilabdhāt guṇāt parihīyate | 2. aprāptaparihāṇi:, yadi prāpyaṃ guṇaṃ na prāpnoti | 3. upabhogaparihāṇi:, yadi prāptaguṇaṃ na sammukhīkaroti | āsāṃ puna: parihāṇīnām- antyā śāsturakopyasya madhyā cānyasya tu tridhā ||59|| buddhasyopabhogaparihāṇireva, nānyā | akopyadharmaṇa: sā ca, aprāptaparihāṇiśca; pudgalaviśeṡadharmāprāpaṇāt | anyasyārhata: prāptaparihāṇirapyasti | ata upabhogaparihāṇi- vacanādakopyadharmaṇa: sūtravirodha: | sarvasyānāsravā vimuktirakopyā | akopyadharma- vyavasthānaṃ tu yathā tathoktam | ata etadacodyamityaparihāṇivādī ||59|| ------------------- vimuktimārgakrameṇendriyāṇi sañcarantīti veditavyam | kaścicchraddhādhimuktāvasthāyāmityatrā- śaikṡāvacanam; śaikṡaprthagjanādhikārāt | aśaikṡo'pi tvindriyāṇi sañcaratīti boddhavyam ||58|| kathamakopyadharmaṇo drṡṭadharmamukhavihārebhya: parihāṇiriti | tīkṡṇendriyatvādasya drṡṭadharma- sukhavihārebhya: parihāṇirna sambhavet, kimutākopyāyā vimukterityasambhāvayan prcchati | buddha- syopabhogaparihāṇireveti | vineyakāryavyāprtvād drṡṭadharmasukhavihārānnopabhuṃkte | na sammukhī- karotītyartha: | sā cāprāptaparihāṇiśceti | akopyadharmaṇa: sā copabhogaparihāṇi:; kutaścidvyā- saṅgāt | aprāptiparihāṇiśca pudgalaviśeṡadharmāprāpaṇāt | yasmādakopyadharmāpi kaścin mahāśrāvakāṇāmāryaśāriputramaudgalyāyanādīnāṃ prāntakoṭikādīn dharmān, svayambhuvāṃ^śca kāṃ^ściddharmānna prāpnoti | mahāśrāvakā api svayambhuvān kāṃścidviśeṡadharmānna prāpnuvantītyādi | anyasyārhata iti parihāṇadharmādermrdvindriyasya prāptaparihāṇirapyasti | api-śabdāt pūrvokte api parihāṇī sta iti | akopyardhaṇa upabhogaparihāṇivacanāt sūtrāvirodha iti | yadetaduktam- "ye'nena catvāra:' iti vistareṇa, yāvat tato'hamasyānyatamasmāt parihāṇiṃ vadāmi" iti, tasya sūtrasyāvirodha: | ṡaṇṇāmapyarhatāmakopyā vimuktirityukte vaibhāṡiko brūyāt-yadi sarvasyai- vārhato'nāsravā vimuktirakopyā, kasmādasamayavimukta evākopyadharmā vyavasthāpito nānya iti ? ata idamucyate sarvasyānāsravā vimuktirakopyeti | satyamastyetat | akopyadharmavyavasthānaṃ tu yathā tathoktamiti | drṡṭadharmasukhavihārebhyastu kaścillābhasatkāravyākṡepadoṡāt parihīyate vaśitvabhraṃśāt, yo mrdvindriya: | kaścinna parihīyate yastīkṡṇendriya: | sa evākopyadharmā vyavasthāpita: | yata eva ca drṡṭadharmasukhavihārebhyo lābhasatkāravyākṡepadoṡāt parihīyate @787 atha yo'rhatphalāt parihīyate kimasau punarjāyate ? nāstyetat; yasmāt mriyate na phalabhraṡṭa:, naiva hi kaścit phalāt parihīṇa: kālaṃ karoti; "dhandhā bhikṡava āryaśrāvakasya smrtisampramoṡā, atha ca puna: kṡipramevāntaṃ parikṡayaṃ sapadi saṅgacchati" iti sūtre vacanāt | anyathā hyanāśvāsikaṃ brahmacaryaṃ syāt | yataśca phalāt parihīyate tatphalasthena yadakāryaṃ tadakāryaṃ karoti na | parihīṇo'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti, śūrapraskhalanāpatanavat | athendriyāṇi sañcaratāṃ katyānantaryavimuktimārgā bhavanti ? vimuktyānantaryapathā navākopye, akopyagotre pratividhyamāne prativedhabhāvanābhavyasya navānantaryamārgā vimukti- mārgāśca bhavanti, yathārhattvaṃ prāpnuvata: | kiṃ kāraṇam ? atisevanāt ||60|| tasya mrdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate; śaikṡāśaikṡamārgābhyāṃ drḍhīkrtatvāt ||60|| drṡṭyāptatāyāmekaika:, drṡṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavati, eko vimuktimārga: | prayogamārgastu sarvatraika eva | ------------------- mrdvindriya:, na tīkṡṇendriya: | ata etadacodyam | katham ? akopyadharmaṇo drṡṭadharmasukhavihārāt parihāṇirityaparihāṇivādī | atha vā-ayamanya: sambandha: | pūrvakopyadharmaṇo drṡṭadharmasukha- vihārebhya: parihāṇirnāstītyuktam, sūtre ca yasyākopyā vimuktistasya drṡṭadharmasukhavihārāt parihāṇiruktā; aviśeṡyābhidhānādata idamucyate-sarvasyānāsravā vimuktirakopyeti | na tayaiko'kopyadharmā vyavasthāpyata ityabhiprāya: | ata evocyate-akopyadharmavyavasthānaṃ tu yathā tathoktamiti | ata etadacodyamiti | yaduktaṃ sūtramāśritya kathamakopyadharmaṇo drṡṭadharmasukha- vihārebhya: parihāṇiriti ||59|| dhandhā iti mandā | anyathā hyanāśvasikamiti | yadyarhattvāt parihīṇa: punarjāyeta- "sucīrṇabrahmacarye'smin mārge cāpi subhāvite | tuṡṭa āyu:kṡayādbhavati rogasyāpagame yathā ||" ityāśvāsa:, evaṃvidho na syāditi | tadakāryamabrahmacaryādilakṡaṇam | śūrapraskhalanā- patanavaditi | yathā śūrasya praskhalane apatanaṃ bhavati, śaktita ātmadhāraṇāt | tadvadārya: phalāt parihīṇo'pi tatphalamalabdhvā na mriyate | śūragrahaṇamavihvalatvāt | balavān śūra ityapare | kathamabhyastam ? ityāha-śaikṡāśaikṡamārgābhyāṃ drḍhīkrtatvāditi ||60|| @788 te puna: sarva evānantaryavimuktimārgā: anāsravā:, na hi sāsraveṇa mārgeṇāryāṇāmindriyasañcāra: | kva punarindriyāṇi vardhante ? nrṡu vardhanam | manuṡyeṡvendriyasañcāro nānyatra; parihāṇyasambhavāt | kva puna: katamāṃ bhūmiṃ niśrityendriyāṇi sañcarati ? aśaikṡo nava niśritya bhūmī:, anāgamyasyānantaraṃ catvāri dhyānāni, trīṇi, cārūpyāṇi | śaikṡastu ṡaṭ, ārūpyavarjya: | kiṃ kāraṇam ? yata: ||61|| saviśeṡaṃ phalaṃ tyaktvā phalamāpnoti vardhayan | indriyāṇi hi sañcaran phalaṃ phalaviśiṡṭaṃ ca mrdvindriyamārgaṃ tyaktvā tīkṡṇendriyagotraṃ phalamārgameva pratilabhate | na cānāgāmiphalamārūpyasaṃgrhītamastītyetat kāraṇam ||61|| ta ete ṡaḍevārhanto nava bhavanti; indriyabhedāt | ------------------- prayogamārgastu sarvatraika eveti | akopyaprativedhe, drṡṭiprāpyatāyāṃ ca | na hi sāsraveṇeti | āryendriyasañcārasya vivakṡitatvāt | anyathā hi kaścit prthagjanāvasthāyāmindriyāṇi sañcaratītyetadvirudhyate | nānyatra parihāṇyasambhavāditi | parihāṇibhayāddhīndriyasañcāra iṡyate | anyatra ṡaṭsu kāmāvacareṡu devanikāyeṡu rūpārūpyadhātvośca parihāṇirnāstītyāha-ūrdhvadhātūpapanna āryo naivendriyāṇi sañcarati | nāpi kathañcit parihīyata iti | uktamatra kāraṇam-kālāntara- parivāsenendriyāṇāṃ pariṡkrtaratvāt, āsravaviśeṡalābhācceti | atha kasmāt kāmāvacareṡu deveṡu parihāṇirnāsti ye pūrvamabhyudārebhyo'pi viṡayebhya: saṃvijanto niyataṃ satyāni paśyanti, te kathaṃ tānevālambya parihāsyante ? avaśyaṃ hi te tīkṡṇendriyā bhavantarityabhiprāya: | "aśaikṡo nava niśritya" iti | tatphalasya navabhūmisaṃgrhītatvasambhavāt | phalaṃ phalaviśiṡṭaṃ ceti | phalaṃ sakrdāgāmiphalam | phalaviśiṡṭaṃ prathamadhyānādi prahāṇāya prayogānantaryavimuktiviśeṡamārgalakṡaṇam | phalamārgameva pratilabhata iti | kāmadhātuvairāgyamātra- saṃgrhītam | na cānāgāmiphalamārūpyasaṃgrhītamiti | `pañcānāmavarabhāgīyānāṃ prahāṇādanāgāmī' iti sūtre vacanāt, darśanamārgasya ca tatrābhāvāt | tadabhāva: kāmadhātvanālambanāditi vyākhyāta- metat ||61|| @789 kathaṃ krtvā ? dvau buddhau śrāvakā: sapta navaite navadhendriyā: ||62|| katame sapta śrāvakā: ? parihāṇadharmādaya: pañca | akopyadharmā ca dvividha:- uttāpanāgata:, āditaśca tadgotra: akopyabheda eva | dvau buddhau-pratyekabuddha:, buddhaśca | ityete mrdumrdvādinavaprakārendriyabhedānnava pudgalā bhavanti ||62|| sarva eva tvāryapudgalā: sapta bhavanti-śraddhānusārī, dharmānusārī, śraddhādhimukta:, drṡṭiprāpta:, kāyasākṡī, prajñāvimukta:, ubhayatovimuktaśca | ete puna:- prayogākṡasamāpattivimuktyubhayata: krtā: | pudgalā: sapta, prayogata: śraddhādharmānusāriṇau; pūrvameva parapratyadharmānusārābhyāmartheṡu prayogāt | indriyata: śraddhādhimuktadrṡṭiprāptau | mrdutīkṡṇendriyatvāt śraddhādhimokṡaprajñādhikyata: | samāpattita: kāyasākṡī, nirodhasamāpattisākṡātkaraṇāt | vimuktita: prajñāvimukta: | samāpattivimuktita: | ubhayatobhāgavimukta: | nāmata ete sapta pudgalā: | ṡaṭ tvete, ------------------- akopyadharmā ca dvividha iti | sūtre paṭhitatvādakopyabheda eva | dvau buddhāviti akopyadharmā mrdumadhyādhimātrendriyabhedāt tridhā bhidyate | śrāvako hyakopyadharmādhimātramrdvindriya: | pratyekabuddho'dhimātramadhyendriya: | samyaksambuddho'dhimātrādhimātrendriya: iti | mrdumrdvādinava- prakāraindriyabhedāditi | parihāṇidharmā mrdumrdvindriyo yāvadbhagavānadhimātrādhimātrendriyata iti ||62|| sapta bhavantīti | pratyekabuddhasamyaksambuddhāvubhayatobhāgavimukta saṃgrhītāveveti krtvā | pūrvameveti vistara: | pūrvameva prthagjanāvasthāyāṃ parapratyayena parata: śrutvā smrtyupasthānā- dīn dharmān paścādartheṡuprayogāt | cintābhāvanāsevanādityartha: | tathā pūrvameva prthagjanāvasthāyāṃ prajñayā dvādaśāṅgapravacanadharmānusāreṇa svayamevaṃ bodhipakṡādīn dharmānanusarannartheṡu prayogāt | cintā- bhāvanā sevanāt | ityevaṃ prayogata: śraddhādharmānusāriṇau bhavata: | śraddhādhimokṡaprajñādhikyata iti | śraddhādhimokṡādhikyata:, prajñādhikyataśca | śraddhāyādhi- mokṡa:, śraddhādhimokṡa:, tasyādhikyāt mrdvindriyatvam | prajñādhikyāt tīkṡṇendriyatvam | vimuktita iti | kleśavimuktita: prajñayā kleśādvimukta: prajñāvimukta iti krtvā | samāpattivimuktita iti | samāpattito vimuktitaśca | @790 dravyatastvete ṡaḍ bhavanti | dvau dvau mārgatraye yata: ||63|| darśanamārge hi dvau pudgalau, śraddhādharmānusāriṇau | tāveva bhāvanāmārge dvau bhavata:, śraddhādhimuktadrṡṭiprāptau | tau punaraśaikṡamārge dvau bhavata:, samayāsamayavimuktāviti | tatrendriyatastraya:, śraddhānusāriṇa: | gotrata: pañca | mārgata: pañcadaśa | aṡṭa kṡāntisapta- jñānasthā: | vairāgyatastrisaptati: | sakalabandhana: | kāmavairāgyānnava | evaṃ yāvadā- kiñcanyāyatanavairāgyāt | āśrayato nava | tridvīpaṡaḍdevanikāyajā: | indriyagotramārga- vairāgyāśrayata: piṇḍitā: śatasahasraṃ sampadyante sahasrāṇi ca saptacatvāriśacchatāni cāṡṭau pañcaviṃśatiśca | evamanye'pi pudgalā: sambhavata: saṃkhyeyā: ||63|| ------------------- tatrendriyata iti vistara: | tathaite śraddhānusāriṇo gaṇyante, tathā yathāgranthaṃ pradarśayiṡyāma: | indriyatastraya: | mrdumadhyādhimātrendriyatvāt | atra punarevamavagantavyam-yadyapi śraddhānusāriṇa: sarva eva mrdvindriyā:, tathāpi tāratamyenāvasthānādeṡāṃ punastridhā bheda: mrdumadhyādhimātrendriyā iti | gotrata: pañca | katham ? parihāṇadharmagotrako yāvatprativedhanābhavyagotraka iti pañca bhavanti | punareṡāṃ gotrendriyabhedāt pañcadeśānāmekaiko mārgata: pañcadaśa bhavanti | kathamiti ? ucyate- aṡṭakṡāntisaptajñānasthā iti | darśanamārgo hi pañcadaśakṡaṇā: | aṡṭau kṡāntaya:-du:khe dharmajñāna- kṡāntiryāvanmārge anvayajñānakṡānti: | sapta jñānāni-du:khe dharmajñānaṃ yāvanmārge dharmajñānam | mārge'nvayajñānasya bhāvanāmārgasaṃgrhītatvāt | aṡṭau ca sapta ca pañcadaśa bhavanti | ta evaṃ tatrasthā: pañcadaśa bhavanti | evameṡāṃ mārgata: pañcadaśadhābhinnānāṃ punarekaiko vairāgyatastrisaptati: | katham ? sakalabandhanastān kāmadhātā veka:, kāmavairāgyānnava | ekaprakāravītarāgo yāvannavaprakāra- vītarāga: | evaṃ yāvadākiñcanyāyatanavairāgyānnaveti | bhavāgravairāgyānnaveti na sambhavati; laukikasya mārgasya bhavāgrapratipakṡasyābhāvāt | ta ete'ṡṭau navakā dvisaptati: | sakalabandhanena pūrvoktena saha trisaptatirbhavanti | punarete vairāgyata: pratyekaṃ trisaptatibhinnā: | pratyeka māśrayato nava | katham ? ityāha-tridvīpaṡaḍdevanikāyajā iti | trayo dvīpā uttarakuruvarjyā:, uttarakurau mārgābhāvāt ṡaḍ devanikāyā: kāmāvacarā:; tata ūrdhvaṃ darśanamārgābhāvāt, teṡu jātā iti | pratyekamete navaguṇā bhavanti | indriyagotramārgavairāgyāśrayata: piṇḍitā iti | naigamana ucyate | iyanta iti vrttau likhitā | evamanye'pi pudgalā: sambhavata: saṃkhyeyā iti | dharmānusāriprabhrtaya: | yathendriyagotramārga- vairāgyāśrayata: saṃkhyātā:, tathaiva saṃkhyeyā: | sambhavata iti | dharmānusāridrṡṭiprāptasamayavimuktānāṃ gotrabhedo nāsti, śraddhādhimukta-samayavimuktyostu gotrabhedo'pyastīti sambhavata ityucyate | tatrendriyatastrayo dharmānusāriṇa:, gotrata eka eveti bhedo nāsti | mārgata: pañcadaśa aṡṭakṡānti- saptajñānasthā: | vairāgyatastrisaptati: | sakalabandhana: | kāmavairāgyānnava | evaṃ yāvadā- kiñcanyāyatanavairāgyāt āśrayato nava tridvīpaṡaḍdevanikāyajā iti | evamindriyamārga- @791 vairāgyāśrayata: piṇḍitā: sahasrāṇyekānnatriṃśat sampadyante | śatāni ca pañca pañcaṡaṡṭiśca | evamindriyatastraya: śraddhādhimuktā: | gotrata: pañca pratyekam | vairāgyatastrisaptati: pratyekameva pūrvavat | āśrayato nava | tridvīpaṡaḍdevanikāyajā iti | evamindriyagotravairāgyāśrayata: piṇḍitā: nava sahasrāṇi sampadyante | śatāni cāṡṭau pañca pañcāśacca | kevalaphalastho ṡoḍaśacitta- prāpto'dhikrta: | "śraddhādhimuktadrṡṭyāptau mrdutīkṡṇendriyau tadā" (abhi^ ko^ 6.31) ityanayoriha vivakṡitatvāt | bhagavadviśeṡastvāha-"mārgato nava bhavanti | bhāvanāmārgasthatvāt" iti | tanna buddhyāmahe-kenābhiprāyeṇaivamuktamiti | yadyayamabhiprāyo bhavet-mārgato bhūmaubhūmau nava bhavantīti, vairāgyatastrisaptatiriti, sa evārtho darśito bhavet tadavyatirekādapi yuktaṃ syāt, tadeva hi parimāṇaṃ syāt | atha navabhūmikānāsravabhāvanāmārgasthatvānnavatvameṡāṃ vyavasthāpyeta ? tathā sati tatparimāṇaṃ punarnavaguṇīkriyeta | etāvantaśca bhaveyuraṡṭāśītisahasrāṇi, śatāni ca ṡaṭ, pañcanavatiścetyevamuttaratrāpi vaktavyam | yadi tu śraddhādhimukta ā vajropamāt samādhergrhyeta, tato'nyathā gaṇayitavyam-indriyatastraya: śraddhādhimuktā:, gotrata: pañca pratyekam, vairāgyata ekāśīti:, trisaptatau bhavāgrāṡṭaprakāravītarāgānaṡṭāvadhikān prakṡipya, āśrayata ekānnatriṃśat | katham ? kāmadhātau navopapattisthānāni, rūpadhātau ṡoḍaśa sthānāni, catvāraścārūpyā iti | evamindriyagotravairāgyāśrayata: piṇḍitā sahasrāṇi pañcatriṃśat, śate ca dve pañcatriṃśacceti | drṡṭiprāptasya gotrabhedo nāsti | indriyavairāgyāśrayata: piṇḍitā: sahasraṃ sampadyante śatāni ca nava, ekā saptatiśca | yadi tvā vajropamāt samādherdrṡṭiprāpto grhyate, tata evaṃ saṃkhyātavyā:- indriyavairāgyāśrayata: piṇḍitā: saptacatvāriśadadhikāni sapta sahasrāṇi sampadyante | kāyasākṡī śraddhādhimuktadrṡṭiprāptyorantarbhūta iti na gaṇyate | yadi punargaṇyate, indriyatastraya: | yadi śraddhādhimukta: sa kāyasākṡī, gotrata: pañca | yadi drṡṭiprāpta:, nāsti gotrabheda: | mārgata: ubhayorapi nāsti bheda: | ākiñcanyāyatanavītarāgatvāt vairāgyato'pi nāsti bheda: | yadyapi bhavāgre sakalabandhana ekaprakāravītarāgo yāvadaṡṭaprakāravītarāga iti | mārgato vairāgyato vāsti bheda: | na tu mārgavairāgyakrtaṃ kāyasākṡitvamiti nāsya tatkrtastadbhedo vyavasthāpyate | āśrayato vā bahudhā bheda: | kāmāvacarāśrayatvāt yāvadbhavāgrāśrayatvāditi bhagavadviśeṡa: | kathamākāśānantyāyatanādyāśraya: kāyasākṡī bhavati ? evaṃ tu yuktuṃ paśyāma:- āśrayata: pañcaviṃśati:, kāmadhātau navopapattisthānāni, rūpadhātau ca ṡoḍaśa sthānānīti | tatra hyāryo nirodhasamāpattimutpādayet | yadi tu kāmarūpāśrayotpāditanirodhasamāpattiyogāt kāyasākṡībhūtasyānāgāmina: ? tatsamanvāgamamātraprayogāt paścādapi bhavāgrāśrayaṃ kāyasākṡitva- miṡyeta | bhavāgraṃ ṡaḍviṃśatitama āśraya: syādityavagantavyam | evamindriyagotrāśrayata: parigaṇya gaṇayitavya: | prajñāvimuktasyāpi bheda: indriyatastraya: prajñāvimukta: | gotrata: pañca | yadi samayavimuktā:, athāsamayavimuktā nāsti bheda: | @792 ko'yamubhayatobhāgavimukta ityucyate ? kaśca prajñāvimukta: ? nirodhalābhyubhayatovimukta: prajñayetara: | yo nirodhasamāpattilābhī sa ubhayatobhāgavimukta:; prajñāsamādhibalābhyāṃ kleśavimokṡāvaraṇavimuktatvāt | itara: prajñāvimukta:; prajñābalena kevalaṃ kleśāvaraṇa- vimuktatvāt | yaduktaṃ bhagavatā- "kleśān prahāyeha hi yastu pañca ahāryadharmā paripūrṇaśaikṡa:" iti | kiyatā paripūrṇa: śaikṡo bhavati ? samāpattīndriyaphalai: pūrṇa: śaikṡo'bhidhīyate ||64|| trividhā śaikṡasya paripūri:-phalata:, indriyata:, samāpattiśca | phalata eva- śraddhādhimuktasyākāyasākṡiṇo'nāgāmina: | indriyata eva-drṡṭiprāptasyāvītarāgasya | phalendriyata:-drṡṭiprāptasya kāyasākṡiṇo'nāgāmina: | phalasamāpattita:-śraddhādhimuktasya kāyasākṡiṇa: | phalendriyasamāpattita:-drṡṭiprāptasya kāyasākṡiṇa: | samāpattita eva samāpattīndriyataśca paripūrṇatvaṃ nāsti vinā phalena ||64|| aśaikṡaparipūrṇatvaṃ dvābhyām, indriyata:, samāpattitaśca | phalena tvaparipūrṇasyāśaikṡatvameva nāstīti nāsya puna: phalena paripūrṇāparipūrṇatvaṃ vyavasthāpyate | indriyata eva-asamayavimuktasya prajñā- ------------------- evamubhayatobhāgavimukto'pi yojayitavya: ||63|| prajñāsamādhibalābhyāṃ kleśavimokṡāvaraṇavimuktatvāditi | prajñābalena kleśāvaraṇavi- muktatvāt, samādhibalena ca vimokṡāvaraṇavimuktatvāt | vimokṡā: punaraṡṭau vakṡyante | rūpī rūpāṇi paśyatīti vistara: | tatra kleśāvaraṇamiti | kleśā evāvaraṇam | vimokṡāvaraṇamiti vimokṡāṇāmāvaraṇam | tatpuna: kāyacittayorakarmaṇyatā yayā vimokṡānutpādayituṃ na śaknotīti | kleśān prahāyeha hi yastu pañceti | pañcāvarabhāgīyāni saṃyojanāni satkāyadrṡyyā- dīnyuktāni | ahāryadharmetyaparihāṇidharmetyartha: | phalata eveti vistara: | śraddhādhimuktatvānnendriyata: paripūrṇatvam | akāyasākṡitvānna samāpattita: | anāgāmitvāt tu phalata: paripūrṇatvamasti | indriyata eveti | drṡṭiprāptatvādi- ndriyata: paripūrṇatvam | avītarāgatvāt tu na phalato nāpi samāpattita:; anāgāmiphalasamāpa- ttyorabhāvāt | evamanyeṡāmapi sambhavato yojyam | samāpattita eveti | samāpattita eveti | samāpattita eva paripūrṇatvaṃ nendriyaphalābhyāmiti nāstyetat | kasmāt ? na hyasatyāmanāgāmiphalaprāptau nirodhasamāpattirasti | samāpattīndriyataśca vinā phaleneti | samāpattīndriyata eva ca paripūrṇatvaṃ na phalata ityetadapi nāsti | yasmādanāgāmiphalamaprāptasya nirodhasamāpattirnāstīti ||64|| indriyata: samāpattitaśceti | tīkṡṇendriyatayā nirodhasamāpattilābhatayā cetyartha: | indriyata @793 vimuktasya | samāpattita eva-samayavimuktasyobhayabhāgavimuktasya | indriyasamā- pattibhyām-asamayavimuktasyobhayatobhāgavimuktasya | bahava ime mārgabhedā uktā:-laukika-lokottara-darśana-bhāvanā'śaikṡamārgā: prayogānantaryavimuktiviśeṡamārgā iti | katividha eṡa samāsato mārga iti ? mārga: samāsata: | viśeṡamuktyānantaryaprayogākhyaścaturvidha: ||65|| 1. prayogamārga:, yasmādanantaramānantaryamārgotpatti: | 2. ānantaryamārga:, yenāvaraṇaṃ prajahāti | 2. vimuktimārga:, yastatpraheyāvaraṇavinirmukta: prathamata utpadyate | 4. viśeṡa- mārga:, ya ebhyo'nyo mārga: | ------------------- eveti vistara: | asamayavimuktasyeti vacanāt | asyendriyata: paripūrṇatvam; prajñāvimuktasyeti vacanāt | na samāpattito'sya paripūrṇatvam | anirodhasamāpattilābhī hi prajñāvimukta ityuktam | samāpattita eveti; samayavimuktasyeti vacanāt | nendriyata: paripūrṇatvamasya bhavati; ubhayato- bhāgavimuktasyeti vacanāt | samāpattito'sya paripūrṇatvam | nirodhasamāpattilābhītyubhayatobhāga- vimukta ityuktam | indriyasamāpattibhyām | kim ? paripūrṇatvam | asamayavimuktatvādindriyata: ubhayatobhāgavimutvāt samāpattita iti darśayati | ānantaryamārgo yenāvaraṇaṃ prajahātīti | agrahāṇamārgasambhavāt | asti sa ānantaryamārgo yenāvaraṇaṃ na prajahāti | indriyasañcārādiṡu yastatpraheyāvaraṇanirmukta: prathamata iti | ya ānantaryamārgapraheyeṇāvaraṇena nirmukta: | prathamata iti viśeṡaṇam | yasmāt trtīyādiṡu kṡaṇeṡu tajjātīyo mārgo viśeṡamārga itīṡyate | tena eva cāha-viśeṡamārgo ya ebhyo'nyo mārga iti | prayogamārgādibhyo'nya ityartha: | kiñca-yadi prathamata iti na brūyāt, vimuktimārgo yastatpraheyāvaraṇanirmukta ityetāvad brūyāt | evaṃ sati du:khadharmajñānāt pareṇa sarve ānantarya- mārgādayastatpraheyāvaraṇanimuktā utpadyanta iti sarve vimuktimārgā: syu: | aniṡṭaṃ caitat; ānantaryamārgādiṡvapi vimuktimārgaprasaṅgāt | tasmādānantaryamārgasya du:khadharmajñānakṡāntyāderyat praheyamāvaraṇam, du:khadarśanaprahātavyo nikāyo yāvadbhāvanāprahātavya:, yena praheyāvaraṇena nirmukto ya: prathamata utpadyate sa vimuktimārga: | nānyastatpraheyāvaraṇanirmuktatve'pīti | ya ebhaya: prayoga- mārgādibhyastribhyo'nya: sa viśeṡamārga: | ṡoḍaśānmārgānvayajñānakṡaṇāt pareṇa saptadaśādaya- stajjātīyā ye'nāsravā: kṡaṇā:, te viśeṡamārgasvabhāvā ityavagantavyam | evamanyadapi vimukti- jñānaṃ yatprākarṡikaṃ kṡayajñānādi, tadapi vaktavyam | yaśca drṡṭadharmasukhavihārāya vaiśeṡikaguṇābhi- nirhārāya vā mārga:, so'pi viśeṡamārga eva prayogamārga:; yasmādānantaryamārgotpattirityuktam | ato laukikā agradharmā: prayogamārga iti gamyate | yastu pratilomata: kṡāntyādimārga:, sa kasminnantarbhavatīti vaktavyam ? āha-prayogamārga evāntarbhavati | viprakrṡṭastvasau prayogamārga ityayaṃ tasyāgradharmebhyo viśeṡa: | udāharaṇārthatvāccācāryeṇa sannikrṡṭa eva prayogamārga ukta iti | @794 kasmāt mārga ityucyate ? eṡa hi nirvāṇasya panthā:; tena tadgamanāt | nirvāṇaṃ mārgayantyaneneti vā | vimuktiviśeṡamārgayo: kathaṃ mārgatvam ? tajjātīyādhimātrataratvād, uttarottara- prāpaṇāt, nirupadhiśeṡapraveśād vā ||65|| mārga eva puna: pratipadityukta:; nirvāṇapratipādanāt | catasra: pratipada:-asti pratipad du:khā dhandhāmijñā, asti du:khā kṡiprābhijñā | evaṃ sukhāpi dvividhā | tatra- dhyāneṡu mārga: pratipatsukhā, caturdhyāneṡu mārga: sukhā pratipad; aṅgaparigrahaṇaśamathavipaśyanāsamatābhyā- mayatnavāhnitvāt | du:khā'nyabhūmiṡu | anyāsvanāgamyadhyānāntarārūpyabhūmiṡu mārgo du:khā pratipad; aṅgāparigrahāt, śamathavipaśyanānyūnatvācca yatnavāhitvāt | śamathanyūne hyanāgamyadhyānāntare vipaśyanānyūnā ārūpyā iti | ------------------- eṡa hi nirvāṇasya panthā: | tena tadgamanāditi | loke yena gamyate sa mārga iti pratīta: | anena ca nirvāṇaṃ gamyate prāpyate, tasmānmārga iti darśayati | mārgayantyanena veti | "mārgo'nveṡaṇe" iti dhātu: paṭhyate | tasyaid ghañi rūpaṃ mārga iti | yena nirvāṇamanviṡyate sa mārga iti | vimuktiviśeṡamārgayo: kathaṃ mārgatvamiti | na hi tābhyāṃ nirvāṇaṃ prāpyate | prayogānantarya- mārgayoreva tatprāptau sāmarthyānna tayoriti abhiprāya: | tajjātīyādhimātrataratvāditi | prahāṇamārga- jātīyau cālambanākārānāsravatvasādrśyāt | adhimātratarau ca hetūpacayata: | yathā hyānantaryamārga- ścatu:satyālambanaṡoḍaśākāro'nāsravaśca, evaṃ vimuktiviśeṡamārgāvapi | adhimātrataratvenaiva tu tasmādviśeṡa iti | uttarottaraprāpaṇāt | nirupadhiśeṡapraveśādveti | yasmādvimuktimārgeṇa viśeṡa- mārgeṇa ca uttarottaro mārga: prāpyate, tasmādanayormārgatvamityartha: | yasmādvā tābhyāṃ nirupadhiśeṡaṃ nirvāṇaṃ praviśati yadutpattau nirupadhiśeṡanirvāṇapraveśa iti | apare punarevaṃ vyācakṡate-uttarottaraprāpaṇānnirupadhiśeṡapraveśa:, tasmādanayormārgatva- miti ||65|| nirvāṇapratipādanāditi | yasmādanena nirvāṇaṃ pratipadyata ityartha: | evaṃ sukhāpi dvividheti | asti pratipatsukhā dhandhāmijñā, asti sukhā kṡiprābhijñeti | aṅgaparigrahaṇaśamathavipaśyanā- samatābhyāmayatnavāhitvāditi | aṅgai: parigraha: | śamathavipaśyanayo: samatvam | aṅgaparigrahaśca śamathavipaśyanāsamatvaṃ ca, tābhyāmayatnavāhitvam | tasmātsukhā pratipat | yasmādaṅgaparigrhītāni dhyānāni śamathavipaśyanābhyāṃ samāni ca, tasmādayatnavāhīni | ataśca sukhāsau pratipaditi | aṅgāparigrahāditi vistara: | aṅgāparigrahādanāgamyadhyānāntarārūpyā yatnavāhina: | śamatha- vipaśyanānyūnatvācca sambhavataste yatnavāhini: | śamathanyūnatvādanāgamyaṃ dhyānāntare yatnavāhīni | vipaśyanānyūnatvāccārūpyā yatnavāhina: tadbhāvāt | te'nāgamyādayo dukhā pratipaditi | @795 sā punardvividhāpi pratipat- dhandhārbhijñā mrdumate: kṡiprābhijñetarasya tu ||66|| mrdvindriyasya sukhā du:khā vā pratipaddhandhābhijñā, tīkṡṇendriyasya kṡiprābhijñā | dhandhābhijñā asyāṃ pratipadi seyaṃ dhandhābhijñā | evaṃ kṡiprābhijñā | dhandhasya vā pudgalasyeyamiti dhandhāmijñā | punarapyeṡa mārgo bodhipakṡyākhyāṃ labhate | saptatriṃśad bodhipakṡā dharmā:-catvāri smrtyupasthānāni, catvāri samyakprahāṇāni, catvāra rddhipādā, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṡṭāṅgo mārga iti ||66|| tatra- anutpādakṡayajñāne bodhi:, kṡayajñānamanutpādajñānaṃ ca | pudgalabhedena tisro bodhaya utpadyante-śrāvakabodhi:, pratyekabodhi:, anuttarā samyaksambodhiriti; aśeṡāvidyāprahāṇāt | tābhyāṃ svārthasya yathābhūtaṃ krtāpuna: kartavyatāvabodhācca | ------------------- dhandhābhijñeti | dhandhābhijñāsyāmiti | dhandhābhijñā mandaprajñetyartha: | kṡiprābhijñeti tīkṡṇa- prajñā | dhandhasya mandasya pudgalasyeyamabhijñā dhandhābhijñeti | ṡaṡṭhītatpuruṡeṇāpyetatsidhyatīti darśayati | evaṃ kṡiprasya tīkṡṇasya pudgalasyābhijñā kṡiprābhijñeti yojyam | catvāri smrtyupasthānāni | kāyavedanācittadharmā: smrtyupasthānāni yathoktāni | catvāri samyakprahāṇāni | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati, vyāyacchate, vīryamārabhate, cittaṃ pragrhṇāti, pradadhāti | anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayatīti pūrvavat | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayatīti pūrvavat | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asammoṡāya bhāvanāparipūraye bhūyobhāvāya vrddhivipulatā- jñānasākṡātkriyāyai chandaṃ janayatīti pūrvavat | catvāra rddhipādā: | chandasamādhiprahāṇasaṃskāra- samanvāgata rddhipāda: | evaṃ vīrya-citta-mīmāṃsāsamādhiprahāṇasaṃskāra samanvāgata rddhipāda: | evaṃ vīrya-citta-mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata rddhipāda: | rddhipādā rddhihetava ityartha: | pañcendriyāṇi | śraddhāvīryasmrtisamādhiprajñendriyāṇi | pañca balāni | śraddhāvīryasmrti- prajñābalāni | sapta bodhyaṅgāni | smrti-dharmapravicaya-vīrya- prītipraśrabdhisamādhyupekṡābodhyaṅgāni | smrtireva sambodhyaṅgaṃ smrtisambodhyaṅgam | evaṃ yāvadupekṡaiva sambodhyaṅgamupekṡāsambodhyaṅgamiti | āryāṡṭāṅgo mārga: | samyagdrṡṭi:, samyaksaṅkalpa; samyagvāk, samyakkarmānta:, samyagājīva:, samyagvyāyāma:, samyaksmrti:, samyaksamādhiriti ||66|| aśeṡāvidyāprahāṇāditi | yasmādaśeṡatraidhātukyavidyāprahāṇam, tasmādubhayaṃ bodhi: | anena śaikṡaprthagjanānāṃ prajñā na bodhirvyavasthāpyata iti darśayati | kiṃ ca ? yathākramam tābhyāṃ svārthasya yathābhūtaṃ krtāpuna: kartavyatāvabodhācca | kṡayajñānena yathābhūtaṃ krtāvabodhāt tatkṡayajñānaṃ @796 tādanulomyata: | saptatriṃśat tu tatpakṡā:, bodheranulomatvād bodhipakṡyā: saptatriṃśadutpadyante | nāmato dravyato daśa ||67|| daśa dravyāṇi sarve bodhipakṡyā: ||67|| katamāni daśa ? śraddhā vīryaṃ smrti: prajñā samādhi: prītyupekṡaṇe | praśrabdhiśīlasaṅkalpā:, ityetāni daśa dravyāṇi | kathaṃ krtvā ? prajñā hi smrtyupasthiti: ||68|| vīryaṃ samyakprahāṇākhyam, rddhipādā: samādhaya: | ------------------- bodhi: | `du:khaṃ me parijñātam' iti yathābhūtaṃ prajānāti, `samudayo me prahīṇa:' iti, `nirodho me sākṡātkrta:', `mārgo me bhāvita:' iti yathābhūtaṃ prajānātīti | anutpādajñānena yathābhūta- mapuna:kartavyamiti | `mārgo me bhāvito na punarbhāvayitavya:' tadanutpādajñānamapi bodhi: | `du:khaṃ me parijñātaṃ na puna: parijñātavyam' iti yathābhūtaṃ prajānātīti anutpādajñānena yathābhūtama- puna: kartavyamiti | `mārgo me bhāvito na punarbhāvayitavya:' tadanutpādajñānamapi bodhi: | `du:khaṃ me parijñātaṃ na puna: parijñātavyam' iti yathābhūtaṃ prajānāti, `samudayo me prahīṇo na puna: prahātavya:' iti, `nirodho me sākṡātkrto na puna: sākṡāt kartavya:' iti, `mārgo me bhāvito na punarbhāvayitavya:' iti yathābhūtaṃ prajānātīti | `du:khaṃ me parijñātam' ityanena kṡayajñānam, `na puna: parijñātavyam' ityanenānutpādajñānam-ityubhayamapi tīkṡṇendriyasya pudgalasya darśayatīti sarvaṃ neyam | tadevaṃ kṡayajñāmanutpādajñānaṃ ca bodhirityavayavārthaṃ prasādhya samudayārthaṃ prasādhayannāha- "tādanulomyata: saptatriṃśattu tatpakṡā:" iti | tasyā bodheranulomastadanuloma:, tadbhāvastādanu- lomyam, tasmāt tādanulomyato bodhipakṡā: | bodhipakṡe sādhavo'nulomā iti bodhipakṡā: smrtyupasthānādaya: saptatriṃśaducyante pravacane | daśa dravyāṇīti | keṡāñcinmatena | yato hi "vaibhāṡikāṇāmekādaśa kāyavākkarmaṇora- sambhinnatvāt" iti ||67|| "prajñā hi smrtyupasthiti:" iti prajñā smrtyupasthānamityartha: | smrtirupatiṡṭhate'nayeti krtvā | tathā hi sūtra uktam-"kāye kāyānupaśyī" iti vistara: | "vīryaṃ samyakprahāṇākhyam" iti | yasmāduktam-"utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati, vyāyacchate, vīryamārabhate" iti sarvam | @797 prajñāvīryasamādhisvabhāvā hi smrtyupasthānasamyakprahāṇarddhipādā: | ata indriyāṇi tāvad balāni ca nāmagrāhikayā śraddhāvīryasmrtisamādhiprajñādravyāṇi pañca | smrtyu- pasthānāni dharmapravicayasambodhyaṅgaṃ samyagdrṡṭiśca prajñaiva | samyakprahāṇāni vīryasambodhyaṅgaṃ samyagvyāyāmaśca vīryameva | rddhipādā: samādhisambodhyaṅgaṃ samayaksamādhiśca samādhireva | smrtisambodhyaṅgaṃ samyaksmrtiśca smrtireva | kimavaśiṡyate ? prītiprasrabdhyupekṡāsambodhyaṅgāni, samyaksaṅkalpa:, śīlāṅgāni ca | tānyetāni pañca dravyāṇi | evamete bodhipakṡyā daśa dravyāṇi bhavanti | vaibhāṡikāṇāmekādaśa kāryavākkarmaṇorasambhinnatvāt śīlāṅgāni dve dravye iti | yattvetaduktam-"prajñāvīryasamādhisvabhāvā: smrtyupasthānādaya:" iti ? atra veditavyam- pradhānagrahaṇaṃ sarve guṇā: prāyogikāstu te ||69|| pradhānagrahaṇenaivamuktam | sarve tu prāyogikā guṇā: smrtyupasthānasamyakprahāṇarddhipādā: | ------------------- "rddhipādā: samādhaya:" iti | yasmāduktam-"chandasamādhiprahāṇasaṃskāra- samanvāgatamrddhipādaṃ bhāvayati" iti sarvam | prahāṇasaṃskārā: punaratrāṡṭau sūtre paṭhyante | katham ? tathābhūtasya yaśchanda: yo vyāyāma: yā śraddhā yā praśrabdhi: yā smrti: yatsamprajanyam yā cetanā yopekṡā-ima ucyante prahāṇasaṃskārā iti | indriyāṇi tāvaditi vistara: | svanāmagrahaṇena yānīndriyabalasvabhāvāni śraddhāvīrya- smrti-samādhiprajñā dravyāṇi pañca | teṡā prajñaiva sā yāni catvāri smrtyupasthānāni | yacca bodhyaṅgeṡu dharmapravicayasambodhyaṅgam | yā ca mārgāṅgeṡu samyagdrṡṭi: | na dravyāntaram | vīryameva tadyāni catvāri smrtyupasthānāni | yacca bodhyaṅgeṡu dharmapravicayasambodhyaṅgam | yā ca mārgāṅgeṡu samyagdrṡṭi: | na dravyāntaram | vīryameva tadyāni catvāri samyakprahāṇāni | yacca bodhyaṅgeṡu vīryasambodhyaṅgam, yaścamārgāṅgeṡu samyagvyāyāma:, samādhireva ca sa: | ye catvāra rddhipādā: | yacca bodhyaṅgeṡu samādhisambodhyaṅgam, yacca mārgāṅgeṡu samyaksamādhi: | kimavaśiṡyate | yanna prajñendriyādisvabhāvam | bodhyaṅgeṡu prītipraśrabdhyupekṡāsambodhyaṅgā- nyavaśiṡyante; mārgāṅgeṡu samyaksaṅkalpā:, śīlāṅgāni ca trīṇi-samyagvāk, samyakkarmānta:, samyagājīva iti | daśa dravyāṇīti | śraddhādīni pañca, prītisambodhyaṅgādīni ca pañceti śīlāṅgāni trīṇya- vijñaptisvabhāvānīti krtvaikaṃ dravyaṃ vyavasthāpyate | vaibhāṡikāṇāmekādaśa dravyāṇi | kāyavākkarmaṇorasambhinnatvād dve dravyamiti krtvā | abhiprāyavaśāt pakṡadvaye'pyadoṡa: | yadi tu mukhyavrttyā tasmin kalāpe yāvanti dravyāṇi santi, tāvanti gaṇyeran; naiva tāni daśa dravyāṇi, samāhitavijñaptirūpāṇāṃ saptadravyatvāt | ṡoḍaśa dravyāṇīti vaktavyaṃ syāt | @798 kasmādvīryaṃ samyakpradhānamuktam ? tena samyakkāyavāṅmanāṃsi pradhīyante | samādhi: kasmād rddhipāda ukta: ? tatpratiṡṭhittatvāt sarvaguṇasampatte: | ye tvāhu:-"samādhirevarddhi: pādāśchandādaya:" iti | teṡāṃ dravyatastrayodaśa bodhipakṡā: prāpnuvanti; chandacittayorādhikyāt | sūtraṃ ca virudhyate-"rddhiṃ ca vo bhikṡavo darśayiṡyāmi rddhipādāṃśca yāvad | rddhi: katamā ? iha bhikṡuranekavidhamrddhi- viṡayaṃ pratyanubhavati | eko bhūtvā bahudhā bhavati" iti vistara: | ------------------- pradhānagrahaṇenaivamuktam | prajñādisvabhāvā: smrtyupasthānādaya iti | sarve tu prāyogikaguṇā: sāsravānāsravā: śrutacintābhāvanāmayā yathāyogaṃ smrtyupasthānasamyakprahāṇarddhipādā: | prādhānyaṃ punastadbelenānyeṡāṃ vrtte: | na punaste na santi | prajñāpradhānāni hi smrtyupasthānānītyata: prajñā- grahaṇam | na tu prajñaiva smrtyupasthānam, kiṃ tarhi ? prajñāvīryasmrtisamādhiprītipraśrabdhyu- pekṡāsamyaksaṅkalpādayo'pīti | prāyogikagrahaṇamupapattilabhyaśraddhādinirāsārtham | evaṃ vīrya- pradhānāni samyakpradhānāni, samādhipradhānā rddhipādā iti vistareṇa vaktavyam | rddhipādā: samādhaya iti kuta etat ? sūtrāt | uktaṃ hi-"chandaṃ cāpi bhikṡavo bhikṡuradhipatiṃ krtvā labhate samādhim, so'sya bhavati chandasamādhi: | cittam..vīryam.. mīmāṃsāṃ cāpi bhikṡavo bhikṡuradhipatiṃ krtvā labhate samādhim, so'sya bhavati mīmāṃsāsamādhi:" iti | tena hi samyakkāyavāṅmanāṃsi pradhīyanta iti | pradhīyante = dhāryante, niyamyante, pravartante vā kadācidaneneti pradhānam | tatpratiṡṭhitatvāditi | yasmāt sarvaguṇasamāpattilakṡaṇā rddhista- smin samādhau pratiṡṭhitā | rddhe: pāda: pratiṡṭheti rddhipāda iti | ye tvāhu: samādhireva rddhi:, pādāśchandādaya:, chandacittavīryamīmāṃsā iti | teṡāmevaṃ- vādināṃ vaibhāṡikāṇāṃ trayodaśa bodhipakṡā: prāpnuvanti | chandacittayorādhikyādekādaśasu prakṡepe | vīryaprajñe tvatra nādhike; samyakpradhānasmrtyupasthāneṡvantarbhāvāt | bahudhā bhavatīti vistara iti | bahudhā bhūtvaiko bhavati āvirbhāvam tirobhāvaṃ jñānadarśanena pratyanubhavati | tira: kuḍyaṃ tira: prākāramasajjamāna: kāyena gacchati, tadyathā ākāśe | prthivyāmunmajjananimajjanaṃ karoti, tadyathodake | udake'bhidyamānena srotasā gacchati, tadyathā prthivyām | ākāśe paryaṅkeṇa krāmati, tadyathā śakuni: pakṡī | imau vā puna: bhūyo candramasāvevaṃ mahardhikāvevaṃmahānubhāvau pāṇinā āmārṡṭi, parimārṡṭi yāvad brahmalokaṃ kāyena vaśe vartayata iti iyamucyate rddhi: | rddhipādā: katame ? chandasamādhi:, vīryasamādhi:, mīmāṃsāsamādhi:-ima ucyante rddhipādā iti | evaṃ- lakṡaṇa: samādhi: | tasmānna samādhireva rddhiriti | atrācāryasaṅghabhadra āha-na bhavatyeṡa teṡāṃ doṡa:, samādhi hi te rddhipādamicchanti, rddhirapīti | chandādayastūcyante samādheścatuṡṭvajñāpanārtham | kaściddhi samādhi: kuśalamūlaprayogā- vasthāyāṃ pradhānībhavati, kaścin kuśalamūlaniṡpannāvasthāyām | pūrvā'trarddhipāda:, uttararddhiriti @799 kasmādindriyāṇyeva balānyuktāni ? mrdvadhimātrabhedādavamardanīyānavamardanīyatvāt | indriyāṇāṃ kiṃkrto'nukrama: ? śraddadhāno hi phalārthaṃ vīryamārabhate, ārabdhavīryasya smrtirupatiṡṭhate, upasthitasmrteravikṡepāccitaṃ samādhīyate, samāhitacitto yathābhūtaṃ prajānātīti ||68-69|| kasyāmavasthāyāṃ katame te bodhipakṡyā: prabhāvyante ? ādikarmikanirvedhabhāgīyeṡu prabhāvitā: | bhāvane darśane caiva sapta vargā yathākramam ||70|| ādikarmikāvasthāyāṃ kāyādyupalakṡaṇārthaṃ smrtyupasthānāni | viśeṡādhigamena vīryasaṃvardhanādūṡmagateṡu samyakpradhānāni | aparihāṇīyakuśalamūlapraveśatvāt mūrdhasvrddhi- pādā: | apuna: parihāṇita ādhipatyaprāptatvāt kṡāntiṡvindriyāṇi | kleśānavamardanīya- tvād, agradharmeṡu balāni laukikānyadharmānavamardanīyatvādvā | bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni gamanaprabhāvitvād darśanamārge mārgāṅgāni; tasyāśubhagāmitvāt | ------------------- sūtravirodho'pi caiṡāṃ na bhavati | rddhipādaphalamrddhiśabdenoktam, parijñāphalasya tacchabdābhidhāna- vadityādi | mrdvadhimātrabhedāditi | mrdūnīndriyāṇi | adhimātrāṇi balāni | kathameṡāṃ mrdvadhimātra- bheda: ? iti hetumāha-avamardanīyānavamardanīyatvāditi | tadvipakṡabhūtairāśraddhyakausīdyamuṡita- smrtitāvikṡepāsamprajanyairantarā samudācārādindriyāṇyavamrdyante, na tvevaṃ balānīti | punastānyuktāni ||68-69|| "ādikarmikanirvedhabhāgīyeṡu" iti | pañcāvasthā ime uktā: | "bhāvane darśane ca" dve avasthe iti | saptasvavasthāsu- "sapta vargā yathākramam" prabhāvyante, vyavasthāpyante, pradhānīkriyante vā | ādi- karmikāvasthāyāṃ smrtyupasthānāni | ūṡmagatāvasthāyāṃ samyakpradhānāni | mūrdhāvasthāyā- mrddhipādā: | kṡāntyavasthāyāmindriyāṇi | laukikāgradharmāvasthāyāṃ balāni | bhāvanāmārgāvasthāyāṃ bodhyaṅgāni | darśanamārgāvasthāyāmāryāṡṭāṅgo mārga iti | viśeṡādhigamahetuvīryasaṃvardhanam | tasmādūṡmagateṡu samyakpradhānāni | aparihāṇīyakuśalamūlapraveśatvāt | mūrdheṡviti | aparihāṇya- nukūlānāṃ kuśalamūlānāṃ praveśo mūrdhata: | "mūrdhalābhī na mūlacchid" (abhi^ ko^ 6.23) iti vacanāt | praviśatyebhiriti krtvā praveśa: | aparihāṇirhi kṡāntiṡu bhavati | tadavasthā: samādhaya: samrddherāśrayībhavantīti | mūrdhasvrddhipādā vyavasthāpyante | apuna:parihāṇita iti vistara: | yasmāt kṡāntiṡu puna: parihāṇirnāsti, ādyayoreva hi parihāṇisambhavata: | tasmādādhi- patyaprāptāni śraddhādīni bhavanti | tadbhāvāt kṡāntiṡvindriyāṇi vyavasthāpyante | kleśāna- vamardanīyatvāditi | yasmāt kleśairnāvamrdyante; tasyāmavasthāyāṃ kleśāsamudācārāt | laukikānyadharmānavamardanīyatvādvā | atha vā-laukikairanyairdharmairanavamardanīyatvādgradharmā- @800 saṅkhyānupūrvīvidhānārthaṃ tu pūrvaṃ saptoktāni paścādaṡṭau | tatra dharmapravicayasambodhyaṅgaṃ bodhirbodhyaṅgaṃ ca samyagdrṡṭirmārgo mārgāṅgaṃ ceti vaibhāṡikā: | apare punarabhittvaiva kramaṃ bodhipakṡāṇāmānupūrvī varṇayanti; "ādita eva tāvad bahuvidhaviṡayavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārthaṃ smrtyupasthānāni cetasa upa- nibaddhāni bhavanti, yāvadeva gardhāśritānāṃ smarasaṅkalpānāṃ prativinodanāya" iti sūtre vacanāt | tadbalena vīryasaṃvardhanāccaturvidhakāryasampādanāya samyakvittaṃ pradadhātīti samyakpradhānāni | tata: samādhiviśodhanād rddhipādā: | samādhisanniśrayeṇa lokottara- dharmādhipatibhūtāni śraddhādīnīndriyāṇi | tānyeva ca nirjitavipakṡasamudācārāṇi balāni | darśanamārge bodhyaṅgāni | prathamato dharmatattvāvalokāt ubhayormārgāṅgāni | tathā hyuktam-"āryāṡṭāṅge khalu mārge bhāvanāparipūriṃ gacchati, catvāri smrtyu- pasthānāni bhāvanāparipūriṃ gacchanti, yāvat sapta bodhyaṅgāni" iti | ------------------- vasthāyāṃ śraddhādīni balānīti prabhāvyante | bodhyāsannatvāditi | kṡayānutpādajñānāsannatvādityartha: | bhāvanāmārgo hi kṡayānutpādajñānāsanna: | darśanamārgastu dūra:, tadantarālabhāvanāmārgavyavahitatvāt | gamanaprabhāvitatvāditi | mārgo hi loke gamanaprabhāvita: | gacchantyaneneti mārga: | gacchatīti vā mārga:, "pāṭaliputramayaṃ panthā gacchati' iti loke vacanāt | darśanamārgaścātiśayena gamanaprabhāvito na bhāvanāmārga: | katham ? ityāha-tasyāśugāmitvāditi | tadvānapi tenāśu gacchati | bhāvanāmārgeṇa tu bhūmibhedena prākarṡakatvād bahunā kālena gacchati | apare punarāhuriti | ācārya: | asmadādaya ityabhiprāyāt | yathā vaibhāṡikairbhinna: krama:, tathā tamabhittvā bodhipakṡāṇāmānupūrvīṃ varṇayanti | darśanamārge bodhyaṅgānīti krtvā | bahuvidheti vistara: | bahuprakāro viṡayo rūpādibhedāt nīlādibhedācca | tasmin vyāseko vikṡepa: | bahuviṡayavyāsekena visartuṃ śīlamāsāmiti bahuvidhaviṡayavyāsekavisāriṇyo buddhaya: | tāsāṃ nigrahārthaṃ smrtyupasthānāni | gardhāśritānāṃ trṡṇāśritānāmityartha: | smarasaṅkalpānāmiti anubhūtaviṡayasmrtisaṅkalpānāmityartha: | kāmasaṅkalpānāmiti vā | tadbaleneti | catu:smrtyupa- sthānabalenetyartha: | caturvidhakāryasampādanāyeti | caturvidhaṃ kāryam-utpannānāṃ dharmāṇāṃ prahāṇam, anutpannānāmanutpāda:, tathānutpannānāṃ kuśalānāmutpāda:, utpannānāṃ sthityādīni | tata: samādhi- viśodhanāditi | tata: samyakpradhānebhyo'nantaraṃ samādherviśodhanādrddhipādā: prabhāvyante | lokottara- dharmādhipatibhūtānīti | tadāvāhakatvādadhipatibhūtāni veditavyāni | tānyevendriyāṇi | yadā nirjitavipakṡasamudācārāṇi | nirjitāśraddhyādisamudācārāṇi bhavanti, tadā balāni | indriyā- vasthāyāṃ hi kleśasamudācāra: sambhavati; kṡāntyavasthāyā: prākarṡakatvāt | darśanamārge bodhyaṅgā- nīti anāsravā prajñā bodhiriti krtvā | ubhayormārgāṅgānīti | darśanabhāvanāmārgayo: | katham ? ityāha-tathā hyuktamiti vistara: | bhāvanayā paripūrirbhāvanāparipūri:, tāṃ @801 punaścoktam-"yathābhūtavacanārocanamiti bhikṡavaścaturṇāmāryasatyānāmetadadhi- vacanaṃ yathāgatena mārgeṇa prakramaṇamiti bhikṡo āryāṡṭāṅgasya mārgasyaitadadhivacanam" iti | tasmādubhayorāryāṡṭāṅgo mārga eṡṭavya: ||70|| siddho'nukrama: || idaṃ tu vaktavyam-kati bodhipakṡā dharmā: sāsravā iti ? katyanāsravā iti ? anāsravāṇi bodhyaṅgamārgāṅgāṇi, bhāvanādarśanamārgayostadvyavasthāpanāt | laukikā api hi samyagdrṡṭyādaya: santi | te tu nāryamārgaśabdaṃ labhante | dvidhetare | anye bodhipakṡā: sāsravānāsravā: | kasyāṃ bhūmau kati bodhipakṡā: ? sakalā: prathame dhyāne, sarve saptatriṃśat prathame dhyāne | anāgamye prītivarjitā: ||71|| kasmādanāgamye prītyabhāva: ? sāmantakānāṃ balavāhanīyatvād, adharabhūmisā- śaṅkatvācca ||71|| dvitīye'nyatra saṅkalpāt, ------------------- gacchatyāryāṡṭāṅgo mārga: | tasmin gacchati catvāri smrtyupasthāni bhāvanāparipūriṃ gacchanti | yāvatsapta bodhyaṅgānīti | bhāvanāparipūriṃ gacchantīti vacanāt bhāvanāmārge'pi āryāṡṭāṅgo mārgo bhavatīti gamyate | na hi darśanamārge bhāvanā paripūriṃ gacchati | kiṃ tarhi ? bhāvanāmārga iti | punaścoktam | ubhayormārgāṅgāni vyavasthāpyanta iti | caturṇāmāryasatyānāmetadadhi- vacanamiti | darśanamārgaṃ darśayati | yathāgatena mārgeṇa prakamaṇamiti vistareṇa yāvanmārga- syaitadadhivacanamiti bhāvanāmārgaṃ darśayati | yathāgatena yathāprāptena mārgeṇa prakramaṇaṃ yāvad bodhiriti | tadevaṃ darśanamārge bhāvanāmārge ca mārgāṅgāni vyavasthāpyanta iti | ata ubhayorāryāṡṭāṅgo mārga eṡṭavya iti ||70|| siddho'nukrama: | pūrvaṃ bodhyaṅgāni, paścādāryāṡṭāṅgo mārga iti | "anāsravāṇi bodhyaṅgamārgāṅgāṇi" iti | anāsravāṇyevetyavadhāraṇam | "dvidhetare" iti | smrtyupasthānādayo balaparyantā: | balavāhanīyatvāditi | balena vīryeṇa sammukhīkaraṇīyatvāt | anāgamye prītyabhāva: | sukhādhigamyaṃ cittaṃ prīṇāti, netaraditi | kiñca adharabhūmisāśaṅkatvācca | parihāṇiṃ prati sāśaṅka ityataśca tatra prītyabhāva: | sāśaṅkatāyāṃ hi cittaṃ na prīyate ||71|| @802 dvitīye dhyāne samyaksaṅkalpavarjyā: ṡaṭtriṃśadeva; tatra vitarkābhāvāt | dvayostaddvayavarjitā: | trtīyacaturthayordhyānayo: prītisaṅkalpābhyāṃ varjitā: pañcatriṃśat | dhyānāntare ca, tābhyāmeva dvābhyāṃ varjitā: pañcatriṃśadeva | śīlāṅgaistābhyāṃ ca triṡvarūpiṡu ||72|| `varjitā:' iti vartate | ārūpyeṡu samyagvākkarmāntājīvai: prītisaṅkalpābhyāṃ ca varjitā dvātriṃśat ||72|| kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā: | dvāviṃśatirbodhipakṡyāstayoranāsravamārgābhāvāt | bodhipakṡeṡu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavya: ? trisatyadarśane śīladharmāvetyaprasādayo: ||73|| lābho mārgābhisamaye buddhatatsaṅgayorapi | du:khasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate ||73|| mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃṅghe'vetyaprasādaṃ pratilabhate | yo ------------------- saṅkalpavarjyā iti | saṅkalpa: = vitarka: ||72|| "kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā:" iti | kathaṃ bhavāgre kāyasmrtyupasthānaṃ bhavati | na hi tatra kāyo vidyate, kāyālambanā hi prajñā kāyasmrtyupasthānam, na ca bhavāgraṃ kāmadhātuṃ rūpadhātuṃ cālambate; "na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ ko^ 8.21) iti siddhāntāt ? naitat kenacid vyākhyākāreṇa likhitam, tadidamatra vyavasthāpayāma:-kāyasya ka: svabhāva: ? bhautikatvamityuktam | bhūtaṃ bhautikaṃ ca kāya ityartha: | tatra yadi kevalabhūtālambanā, kevalabhautikālambanā, tadubhayālambanā vā prajñā bhavet, kāyasmrtyupasthānameva tadbhavet | bhavāgre ca kuśalasāsravā prajñā mārgata iti nyāyata iti vānāsravasaṃvaramārgālambanata iti | sāsravādharā- lambanā hi maulā: kuśalārūpyā neṡyante | na tvanāsravādharālambanā iti | atastadatra kāyasmatyu- pasthānaṃ veditavyam | catvāro'vetyaprasādā:-buddhe'vetyaprasāda:, dharme, saṅghe ca, āryakāntāni ca śīlā- nīti | tatra du:khasatyādīnāṃ dharmatvād, abuddhasaṅghasvabhāvatvācca | yathākramaṃ satyatrayamabhisamayan paśyan dharme cāvetyaprasādamāryakāntāni ca śīlāni anāsravāṇi pratilabhate | na buddhe na saṅghe vā avetyaprasādam ||73|| mārgasatyamabhisamayato buddhe tasya ca śrāvakasaṅge'vetyaprasādaṃ pratilabhate | mārgasatyasya buddhasaṅghasvabhāvatvāt | @803 hi tayo: prasāda: so'śaikṡyeṡu buddhakarakeṡu dharmeṡu śaikṡāśaikṡeṡu ca saṅghakarakeṡu prasāda: | apiśabdācchīladharmāvetyaprasādau ca pratilabhate | ko'yamiha dharmo'bhipreta: ? dharma: satyatrayaṃ bodhisattvapratyekabuddhayo: ||74|| mārgaśca, ataścatvāryapi satyānyabhisamayato dharme'vetyaprasādalābha: | saiva śraddhā adhiṡṭhāna- bhedānnāmataścatvāro'vetyaprasādā ucyate ||74|| dravyastu dve śraddhā śīlaṃ ca, buddhadharmasaṅghāvetyaprasādā: śraddhāsvabhāvā:, āryakāntāni ca śīlāni śīlamiti dve dravye bhavata: | kiṃ punarete sāsravānāsravā ekāntenāvetyaprasādā: ? nirmalā: | avetyaprasādā iti ko'rtha: ? yathābhūtasatyānyavabudhya sampratyayo'vetyaprasāda: | yathā tu vyutthita: sammukhīkaroti tathaiṡāmānupūrvam | kathaṃ vyutthita: sammukhīkaroti ? samyaksambuddho bata bhagavān, svākhyāto'sya ------------------- ko'yamiha dharmo'bhipreta iti | bahavo dharmā: kuśalā dharmā ityevamādaya:, tat ko'yamiha dharmo'bhipreta:, yaduktaṃ dharme cāvetyaprasādaṃ pratilabhata iti | atha vā buddharatnaṃ saṅgharatnaṃ cedamucyate, tasmādidamapi dharmaratnamihābhipretaṃ bhavet, ratnatrayasya hyayaṃ svabhāva ukta:, "buddhasaṅghakarān dharmānaśaikṡānubhayāṃ^śca sa: | nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam ||" (abhi^ ko^ 4.33) iti, tat kimayaṃ nirvāṇadharmo'bhipreta: ? prcchati-ko'yamiha dharmo'bhipreta iti ? "dharma: satyatrayam" iti vistara: | du:khasamudayanirodhasatyāni | bodhisattvasya ca śaikṡāvasthāyāmanāsravo mārga: | pratyekabuddhasya ca śaikṡāśaikṡalakṡaṇo mārgo dharma ihābhipreta iti | ataścatvāryapīti vistara: | mārgasatyamapyabhisamayan dharmamapi bodhisattvapratyekabuddhamārga- lakṡaṇamabhisamayati | tasmā ccatvāryapi satyānyabhisamayato dharme'vetyaprasādalābha ityuktamiti | buddhasaṅghayormārgo dharma iti nocyate; yasmāt tadabhisamayato buddhe saṅghe cāvetyaprasādalābha iti | kathaṃ punarmārgasatyābhisamayata: śraddhālakṡaṇānāṃ trayāṇaṃ buddha-dharma-saṅghāvetyaprasādānāṃ yugapat sammukhībhāva: ? saiva śraddhā adhiṡṭhānabhedāpekṡayā nāmatrayaṃ labhata ityadoṡa: | atha vā dharme'vetyaprasādo vartamāna:, anāgatāstu trayo bhāvyante | tenocyate- "lābho mārgābhisamaye buddhatatsaṅghayorapi" iti (abhi^ ko^ 6.74) ||74|| yadyadhiṡṭhānāpekṡayāvetyaprasādavyavasthānam, dharmāvetyaprasāda: pūrvaṃ paṭhitavya: syādityata āha-yathā tu vyutthita: sammukhīkaroti | tathaiṡāmānupūrvamiti | vaidyabhaiṡajyopasthāyaka- @804 dharmavinaya:, supratipanno'sya śrāvakasaṅgha iti; vaidyabhaiṡajyopasthāyakabhūtvāt | cittaprasādakrta: śīlaprasāda ityucyate caturtha ukta: | evaṃ prasannasyaiṡā pratipattiriti; ārogyabhūtatvādvā, daiśikamārgasārthikayānavadvā | sūtra uktam-"aṡṭābhiraṅgai: samanvāgata: śaikṡa:, daśabhiraṅgai: samanvāgato'śaikṡa:" iti; kasmācchaikṡasya samyagvimukti: samyagjñānaṃ ca noktam ? noktā vimukti: śaikṡāṅgaṃ baddhatvāt, baddho hi śaikṡa: kleśabandhanairadyāpīti | kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta ? na hi bandhanaikadeśānmukto mukta ityucyate | vinā ca vimuktyā kathaṃ vimuktijñānaṃ vyavasthāpyate ! aśaikṡastu sarvakleśabandhanātyantanirmokṡād vimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam | keyaṃ vimuktirnāma ? sā punardvidhā ||75|| saṃskrtā cāsaṃskrtā ca ||75|| ------------------- bhūtatvāditi | vaidyabhūto bhagavānanuttaro bhiṡak śalyaharteti sūtrāt | dharmabhaiṡajyadaiśikatvācca | bhaiṡajyabhūto dharma: kleśavyādhibhaiṡajyatvāt nirvāṇārogyasamprāpakatvācca | upasthāyakabhūta: saṅgho nirvāṇārogyaprāptaye parasparopasthānāt | cittaprasādakrta: śīlaprasāda iti | trividhaścitta- prasāda:-samyaksambuddho bata bhagavān, svākhyāto'yaṃ dharmavinaya:, supratipanno'sya śrāvakasaṅgha iti | tena krta: śīlaprasāda: | śīlameva prasāda:, śīlasya vā prasādo'nāsravatvaṃ śīlaprasāda: | ante trayāṇāṃ prasādānāṃ caturthaṃ ukta: śīlaprasāda: | kasmāt ? ityāha-evaṃ prasannasya samyaksambuddho bata bhagavāniti vistareṇaiṡā pratipatti: | āryakāntaśīlapratipattirityartha: | arogyabhūtatvādvā | kimante śīlaprasāda ukta: ? vaidyabhaiṡajyopasthāyakārogyānukramata: | daiśika- mārgasārthikayānavadvā | kim ? ante caturtha ukta ityadhikrtam | daiśikabhūto bhagavān, mārgabhūto dharma:, sārthikabhūta: saṅgha yānabhūtānyāryakāntāni śīlānīti | āryāṇāṃ kāntāni priyāṇī- tyāryakāntānīti | aṡṭābhiriti | aṡṭābhiraṅgai: samanvāgata: śaikṡa: | katamairaṡṭabhi: ? śaikṡyā samyagdrṡṭyā yāvacchaikṡeṇa samyaksamādhineti | daśabhiraṅgai: samanvāgato'śaikṡa: | katamairdaśabhi: ? aśaikṡyā samyagdrṡṭyā, yāvadaśaikṡeṇa samyaksamādhinā, aśaikṡyā samyagvimuktyā aśaikṡeṇa ca samyagjñāne- neti | vimuktitatpratyātmajñānābhyāṃ prabhāvita iti | tasyāṃ vimuktau pratyātmajñānaṃ tatpratyātmajñānam | vimuktiśca tatpratyātmajñānaṃ ca vimuktitatpratyātmajñānam, tābhyāṃ prabhāvita: | kleśavimuktyā, kleśavimuktipratyātmajñānena ca kleśebhyo vimukto'smīti prabhāvita: | prakarṡita ityartha: | tasyaivāśaikṡasya tadvacanaṃ vimuktivacanaṃ vimuktijñānavacanaṃ ca | nyāyyam | na śaikṡasyeti ||75|| @805 tatra- asaṃskrtā kleśahānamadhimuktistu saṃskrtā | kleśaprahāṇamasaṃskrtā vimukti: | adhimokṡa: saṃskrtā vimukti: | sāṅga:, saivāsaṃskrtā vimuktiśaikṡāṅgayuktā; aṅgānāṃ saṃskrtatvāt | saiva vimukti rdve, saiva saṃskrtā vimuktirdve vimuktī sūtra ukte-cetovimukti:, prajñāvimuktiśca | vimuktiskandho'pi sa eva draṡṭavya: | yattarhi sūtra uktam-"katamacca vyāghrabodhyāyanā vimuktipariśuddhipradhānam ? iha bhikṡavo rāgāccittaṃ viraktaṃ bhavati vimuktam, dveṡāt, mohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya vānugrahāya yaśchando vīryam" iti vistara: | tasmānnādhimokṡa eva vimukti: | kiṃ tarhi ? tattvajñānāpanīteṡu rāgādiṡu cetaso vaimalyaṃ vimuktirityapare | uktā vimukti: || samyagjñānaṃ tu samyagdrṡṭi: | vyatiriktaṃ katamat ? jñānaṃ bodhiryathoditā ||76|| ------------------- abhimokṡa: saṃskrtā vimuktiriti | dhātvarthaikatvāt | aṅgānāṃ saṃskrtatvāditi | yathā samyagdrṡṭyādīni saṃskrtāni, tathā vimuktirapi saṃskrtaiva grhyate, nāsaṃskrtā; visabhāgatvādvisadrśatvāt | dve vimuktī sūtra ukte iti | rāgavirāgāccetovimukti:, avidyāvirāgāt prajñāvimukti- riti | cetovimukti:, prajñāvimuktiścetyartha: | vimuktiskandho'pi sa eveti | śīlaskandha:, samādhiskandha:, prajñāskandha:, vimuktiskandha: | vimuktijñānadarśanaścetyatra draṡṭavya: | yattarhi sūtra uktamiti | "catvārīmāni vyāghrabodhyāyānā pariśuddhipradhānāni | katamāni catvāri ? śīlapariśuddhipradhānam, samādhipariśuddhipradhānam, drṡṭipariśuddhipradhānam, vimukti- pariśuddhipradhānaṃ ca" ( ) iti vistareṇoktvāha-katamacca vyāghrabodhyāyanā vimukti- pariśuddhipradhānam ? yāvad yaśchando vīryamiti vistara: | vyāghrabodhyāyanā iti bahuvacanam; teṡāṃ bahutvāt | vimuktipariśuddhipradhānamiti | vimukte: pariśuddhi: vimuktipariśuddhi:, tasyai pradhānaṃ vimuktipariśuddhipradhānam | tadevamatra vimuktipariśuddhipradhāna iti praśnatrayam | tatra iha bhikṡo rāgāccittaṃ viraktaṃ bhavati vimuktam dveṡāt mohādviriktaṃ bhavati vimuktam | vimuktiruktā | ityaparipūrṇasya vā vimuktiskandhasya paripūraye | paripūrṇasya vānugrahāyeti | vimuktipariśuddhi: paripūryanugrahalakṡaṇoktā | yaśchando vīryamiti vistareṇa pradhānamuktam | yata evaṃ rāgādibhyo vimukti: prahāṇamityevaṃlakṡaṇā vimuktiruktā | sūtre nādhimukti:; tasmānnādhimokṡa eva vimukti: | @806 yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam | yaduta kṡayajñānam, anutpādajñānaṃ ca ||76|| katamat punaścittaṃ vimucyate-kimatītam, anāgatam, pratyutpannam ? vimucyate jāyamānamaśaikṡaṃ cittamāvrte: | "anāgataṃ cittamutpadyamānaṃ vimucyate aśaikṡamāvaraṇebhya:" iti śāstrapāṭha: | kiṃ punastasyāvaraṇam ? kleśaprāpti:, tadutpattivibandhatvāt | vajropame hi samādhau sā ca prahīyate | taccotpadyamānamaśaikṡaṃ cittaṃ vimucyate | sā ca prahīṇā bhavati | taccāśaikṡaṃ cittamutpannaṃ vimuktaṃ ca | yattarhi notpadyamānaṃ laukikaṃ vā, tadapi vimucyate | yattu niyatamutpattau tadevoktam | laukikaṃ kuto vimucyate ? tata evotpattyāvaraṇāt | nanu cāmuktasyāpi śaikṡasya laukikamutpadyate ? na tattādrśam | kīdrśaṃ tat ? kleśaprāptisahitam | kimavastho mārgastadutpattyāvaraṇaṃ prajahāti ? nirudhyamāno mārgastu prajahāti tadāvrtim ||77|| vartamāna ityartha: ||77|| yā cāsaṃskrtā vimuktiruktā, ye ca trayo dhātava ucyante-prahāṇadhātu:, virāga- dhātu:, nirodhadhāturiti, ka eṡāṃ viśeṡa: ? asaṃskrtaiva dhātvākhyā, ------------------- kiṃ tarhi ? tattvajñānāpanīteṡu rāgādiṡu cetaso vaimalyamanāsravatvamanarthāntarabhūtaṃ ghrtamaṇḍa- svacchatāvaditi | apare iti | ācārya: ||76|| tadutpattivibandhatvāditi tasyāśaikṡasya cittasyotpattau vibandhatvāt | kleśaprāptirhi vibandha: | yattarhi notpadyamānamiti | yadanāgataṃ vajropamāt samādheranantaraṃ bhavatyaśaikṡameva | laukikaṃ vetyaśaikṡasantāna evaṃ yallaukikam | yattu niyatamutpattau tadevoktamiti | yadutpādābhimuktamanāgatam tadevoktaṃ śāstre vimucyata iti | tadvimucyamānatayā sūpalakṡyatvādityabhiprāya: | tata evotpattyāvaraṇāditi | tata eva kleśaprāpti: | tadutpattivibandhāditi tadevātra kāraṇaṃ vaktavyam | yadyaśaikṡasantānalaukikamapi vimucyata ityabhyupagamyate, śaikṡasyāpi laukika- mutpadyate | kasmānna vimucyata ityabhyupagamyate ? ata āha-na tattādrśamityādi | kleśaprāpti- sahitaṃ tacchaikṡasya laukikam, na tvaśaikṡasya laukikamevaṃ bhavatītyasāmyam | "nirudhyamāna:" iti | nirodhābhimukta: | "tadāvrtim" iti | aśaikṡacittāvaraṇam ||77|| yā cāsaṃskrtā vimuktiruktā śāstre, ihaiva vā "asaṃskrtā kleśahānam" (abhi^ ko^ 6.76) iti | ye ca trayo dhātava ucyante | kvocyante ? sūtre, śāstre'pi vā | @807 saivāsaṃskrtā vimuktistrayo dhātava: | tatra puna:- virāgo rāgasaṃkṡaya: | rāgasya prahāṇaṃ virāgadhātu: | prahāṇadhāturanyeṡāṃ, `saṃkṡaya:' iti vartate | rāgādanyeṡāṃ kleśānāṃ prahāṇaṃ prahāṇadhātu: | nirodhākhyastu vastuna: ||78|| `saṃkṡaya:' ityevānuvartate | kleśanirmuktasya vastuna: prahāṇaṃ nirodhadhātu: | yena vastu nirvidyate, virajyate'pi tena vastunā | catuṡkoṭika: ||78|| kathaṃ krtvā ? nirvidyate du:khahetukṡāntijñānai:, du:khe samudayakṡāntijñānaireva nirvidyate, nānyai: | virajyate | sarvairjahāti yai:, sarvairapi du:khasamudayanirodhamārgakṡāntijñānairvirajyate, yai: kleśān prajahāti | evaṃ catuṡkoṭikasambhava: ||79|| evaṃ catuṡkoṭikaṃ sidhyati-1. nirvidyata eva, du:khasamudayakṡāntijñānai: kleśān prajahat; nirvedavastvālambanatvāt | 2. virajyata eva, nirodhamārgakṡāntijñānai: kleśān prajahat; prāmodyavastvālambanatvāt | 3. ubhayam, pūrvai: kleśān prajahat | 4. nobhayam, uttarai: kleśānaprajahaditi | ------------------- "virāgo rāgasaṃkṡaya:" iti | bhedavivakṡāyāmevamucyate | abhedavivakṡāyāṃ tu yo virāga: tatprahāṇamapyucyate, nirodho'pītyādi | "vastuna:" iti | sāsravasya rūpāde: | catuṡkoṭika iti | syānnirvidyate na varjyate, syādvirajyate na nirvidyate, syādubhayam, syānnobhayamiti ||78|| "nirvidyate du:khahetukṡāntijñānai:" iti | anena vastuhetukaṃ nirvedaṃ darśayati | "virajyate, sarvairjahāti yai:" iti | prahāṇakriyāhetukaṃ virāgaṃ darśayati | evaṃ catuṡkoṭikaṃ sidhyatīti | evaṃ nirvedavirāgakāraṇaṃ paricchidya yojyam | anena catuṡkoṭikaṃ sidhyatītyabhiprāya: | katham ? ityāha-nirvidyata eveti vistara: | nirvidyata eva, du:khasamudaya- kṡāntibhirdu:khasamudayajñānaiśca nirvedavastvālambanatvāt | du:khasamudayau hi nirvedasya vastunī ālambanamiti | na virajyate; kleśānaprajahaditi vacanena prahāṇakriyāyā asambhavāt | virajyata eva nirodhamārgakṡāntibhirdarśanamārge | nirodhamārgajñānairbhāvanāmārge | kleśānprajahaditi | prahāṇa- kriyāsambhavāt | na nirvidyate; prāmodyavastvālambanatvāt | nirvāṇamārgau hi prāmodyavastūnī ālambanamiti | ubhayapūrvai: kleśānprajahaditi nirvidyate ca virajyate ca pūrvaidu:khasamudaya- @808 tatra vītarāga: satyāni paśyan dharmajñānakṡāntibhi: kleśānna prajahāti | jñānaistu prayogavimuktiviśeṡamārgairna prajahātīti ||79|| abhidharmakośabhāṡye mārgapudgalanirdeśo nāma ṡaṡṭhaṃ kośasthānaṃ samāptamiti || ------------------- kṡāntijñānai: | katham ? nirvidyate, nirvedavastvālambanatvāt | virajyate, kleśāntaprajahaditi vacanena prahāṇakriyāsambhavāt | nobhayamuttarai: kleśānaprajahaditi | na ca nirvidyate | uttarairnirodha- mārgakṡāntijñānai: prāmodyavastvālambanatvāt na nirvidyate | kleśānaprajahaditi vacanena prahāṇa- kriyāyā abhāvāt na virajyate | āha-apadiṡṭaṃ prathamāyāṃ koṭyāṃ caturthyāṃ ca kleśānaprajahaditi | ka: kān kleśānna prajahāti ? tatra vītarāga iti vistara: | tatrārthopakṡepārtham | vītarāga: kāmadhātoryāvadā- kiñcanyāyatanādapi | satyāni paśyannabhisamayan | dharmajñānakṡāntibhirdharmajñānairdharmajñānakṡānti bhiśca kleśānna prajahāti | laukikena bhāvanāmārgeṇa pūrvaṃ prahīṇatvāt | anāsravā tu kevalaṃ visaṃyoga- prāptirutpadyate | anvayajñānakṡāntibhistvavaśyaṃ kleśānprajahāti | na hi laukikena mārgeṇa bhavāgravairāgyamasti | jñānaistu bhāvanāmārge | prayogavimuktiviśemārgairānantaryamārgairapi ca kaiścidindriyasañcārādyavasthāsu na kleśān prajahāti | ke'vaśiṡyante ? tadanye ānantaryamārgā:, tai: kleśān prajahātīti siddham ||79|| ācāryayaśomittrakrtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyāṃ mārgapudgalanirdeśo nāma ṡaṡṭhaṃ kośasthānaṃ samāptam || @809 * namo buddhāya * saptamaṃ kośasthānam (jñānanirdeśa:) kṡāntayaścocyante, jñānāni ca, samyagdrṡṭi:, samyagjñānaṃ ca | kiṃ puna: kṡāntayo na jñānam, samyagjñānaṃ ca na drṡṭi: ? nāmalā kṡāntayo jñānam, tatpraheyasya vicikitsānuśayasyāprahīṇatvāt | drṡṭayastu tā:; santīraṇātma- katvāt | yathā ca kṡāntayo drṡṭirna jñānam, evaṃ puna: ------------------- sphuṭārthavyākhyāyāṃ saptamaṃ kośasthānam (jñānanirdeśa:) ṡaṡṭhāt kośasthānādanantaraṃ saptamasyopanyāse sambandhaṃ darśayannāha-kṡāntayaścocyante, jñānāni ceti vistara: | "laukikebhyo'gradharmebhyo dharmakṡāntiranāsravā" (abhi^ ko^ 6.25) ityatrāṡṭau kṡāntaya uktā:, "kāmadu:khe tato'traiva dharmajñānaṃ tathā puna:" (abhi^ ko^ 6.26) ityatra jñānāni, "na cet kṡayajñānamaśaikṡī vā drṡṭi:" (abhi^ ko^ 6.50) ityatra samyagdrṡṭi:, "saiva vimuktī dve jñānaṃ bodhiryathoditā" (abhi^ ko^ 6.76) ityatra samyagjñānam, ihaiva vā ṡaṡṭhakośasthānāvasāne etat sarvamuktam | "nirvidyate du:khahetukṡāntijñānairvirajyate | sarvairjahāti yai:" (abhi^ ko^ 6.79) iti śāstrasambandhena vāyamupanyasyate | śāstre hi kṡāntayaścocyante jñānāni ca, samyagdrṡṭi: samyagjñānaṃ ca | tatpratyāyanāya cāyamārabhyate ityata: prcchati-kiṃ puna: kṡāntayo na jñānamiti vistara: | nāmalā kṡāntayo jñānamiti | `amalā eva kṡāntayo na jñānam' ityavadhāraṇāt' sāsravā: kṡāntayo jñānam' ityuktaṃ bhavati | saṃvrtijñānaṃ hi tadiṡyate | tatpraheyasyeti | kṡāntipraheyasya | vicikitsānuśayasyāprahīṇatvāt | prahīyate hi tāsvavasthāsvanuśaya:, na prahīṇa:; viprakrtā- vasthatvāt | niścitaṃ ca jñānamiṡyate nāniścitam, iti na kṡāntayo jñānam | kṡamaṇarūpeṇa na kṡāntaya utpadyante, na niścayarūpeṇeti na jñānamiti varṇayanti | `vicikitsānuśayasyāprahīṇatvāt' ityetāvati vaktavye `tatpraheyasya' iti viśeṡaṇaṃ kimartham ? dvitīye hi kṡaṇe prathamakṡāntipraheyo vicikitsānuśayo prahīṇo bhavatīti prathamaiva kṡāntirna jñānamiti gamyate, na tvanyā: kṡāntaya ityata: `tatpraheyasya' iti viśeṡaṇam | yadvā- du:kha-dharma-jñānādīnāṃ jñānatvapratipādanārtham | yadi vicikitsānuśayāprahīṇatvāditye- tāvaducyate | evam santīraṇātmakatvāditi | upanidhyānasvabhāvatvādityartha: | asantīraṇā- @810 kṡayānutpādadhīrna drk | kṡayajñānamanutpādajñānaṃ ca na drṡṭi:; asantīraṇāparimārgaṇāśayatvāt | tadanyobhayathāryā dhī:, kṡāntikṡayānutpādajñānebhyo'nyānāsravā prajñā, drṡṭi: jñānaṃ ca | anyā jñānam, laukikī prajñā sarvaiva jñānam | drśaśca ṡaṭ ||1|| pañca drṡṭaya:, laukikī ca samyagdrṡṭi: | eṡā ṡaḍvidhā laukikī prajñādrṡṭi:, anyā na drṡṭi: | jñānaṃ tveṡā cānyā ca ||1|| kiyatā sarvajñānasaṃgraha: ? daśabhirjñānai: | samāsena tu sāsravānāsravaṃ jñānam, tayo: puna: ------------------- parimārgaṇāśayatvāditi | nāsti santīraṇamasyeti asantīraṇam | parimārgaṇe āśaya: = abhiprāya: parimārgaṇāśaya:, nāsya parimārgaṇāśaya ityaparimārgaṇāśayam; asantīraṇaṃ ca tadaparimārgaṇāśayaṃ ca asantīraṇāparimārgaṇāśayam, tadbhāvastasmāt | kṡayajñānamanutpādajñānaṃ ca na drṡṭirityartha: | yāvadayamakrtakrtya:, tāvad du:khādīni satyānyupanidhyāyati, parimārgayati cāśayato yathoktairanityādibhirākārai: | krtakrtyasya punaryathādrṡṭiṡveva du:khādiṡvāryasatyeṡu pratyavekṡaṇamātraṃ tābhyāṃ bhavatīti `du:khaṃ mayā parijñātaṃ na puna: parijñeyam' ityādi | tasmānna te drṡṭisvabhāve | "tadanyobhayathāryā dhī:" iti | du:khe dharmajñānaṃ yāvanmārge'nvayajñānam | sā prajñopa- nidhyānapravrttā tadviṡayavicikitsā ca | anyeti | laukikī | sā sarvaiva jñānamityavadhāraṇam | na sā prajñāsti | yanna jñānamityartha: | kā punarasau prajñā ? pañcavijñānakāyikā kuśalākuśalā- vyākrtā mānasī yā drṡṭisvabhāvakleśasamprayuktā, anivrtāvyākrtā ca | yā punardrṡṭisvabhāvā yā ca mānasī kuśalā, sā kiṃ bhavati ? ityāha-"drśaśca ṡaṭ" iti | eṡāṡaḍvidhā laukikī prajñā drṡṭi:, anyā na drṡṭi:; ṡaḍevetyavadhāraṇāt | kā punaranyā ? yā pūrvamuktā laukikī | jñānaṃ tveṡā cānyā ceti | eṡā ca ṡaḍvidhā drṡṭisvabhāvā prajñā, tato'nyā ca pūrvoktā jñānamityucyate | ata eva ca `drśaśca ṡaḍ' iti cakāra: paṭhyate | yasmādetā: ṡaḍ jñānāni cocyante drṡṭayaśceti ||1|| daśabhirjñānai: | katham ? dharmānvayasaṃvrtiparaci- ttadu:khasamudayanirodhamārgakṡayānutpādajñānai- ravadhāraṇārtho'yamārambho daśaiva jñānāni; cyutyutpādapudgalajñānādīnāmeṡāmevāntarbhāvāt | samāsena tu dve eva-āsravam, anāsravaṃ ceti | @811 ādyaṃ saṃvrtijñāpakam | yat sāsravaṃ tat saṃvrttijñānam, prāyeṇa ghaṭapaṭastrīpuruṡādisaṃvrtigrahāt | ajñāna- saṃvrtatvāt ityapare | anāsravaṃ dvidhā dharmajñānamanvayameva ca ||2|| anāsravaṃ jñānaṃ dvidhā bhidyate-dharmajñānam, anvayajñānaṃ ca ||2|| evamete dve jñāne trīṇi bhavanti-saṃvrtijñānam, dharmajñānam, anvayajñānaṃ ca | tatra sāṃvrtaṃ sarvaviṡayam, saṃvrtijñānasya sarvadharmā: saṃskrtāsaṃskrtā ālambanam, sambhavata: | kāmadu:khādigocaram | dharmākhyam, dharmajñānasya kāmavacaraṃ du:khaṃ tatsamudayanirodhapratipakṡāścālambanam | anvayajñānaṃ tūrdhvadu:khādigocaram ||3|| anvayajñānasya rūpārūpyāvacaraṃ du:khaṃ tatsamudayanirodhapratipakṡāścālambanam | te eva satyabhedena catvāri, te eva dharmajñānānvayajñāne satyabhedena punaścatvāri jñānāni bhavanti-du:kha- samudaya-nirodha-mārgajñānāni; tadālambanatvāt | ete caturvidhe | anutpādakṡayajñāne, ete eva dharmānvayajñāne caturvidhe adrṡṭisvabhāve kṡayajñānamanutpādajñānaṃ cocyete | te puna: prathamodite ||4|| ------------------- prāyeṇeti viśeṡaṇam | ghaṭapaṭādikaṃ saṃvrtisadvastu saṃvrtijñānamālambate | svasāmānya- lakṡaṇamapi tu kadācit grhṇāti | sāṃvrtamiti | saṃvrtau bhavaṃ sāṃvrtam | anāsravamapi saṃkṡipyamāṇaṃ dvidhā-dharmajñānam, anvayajñānaṃ ceti | du:khajñānādīnāmana- yorevāntarbhāvāt ||2|| ālambanaṃ sambhavata iti | yasya yadālambanaṃ tasya tad bhavati | na hi cakṡurvijñānasya ṡaḍālambanam ||3|| tadālambanatvāditi | du:khādyālambanatvādityartha: | "ete caturvidhe" iti | ete eva dharmānvayajñāne dve du:khādyālambanabhedāccaturvidhe adrṡṭisvabhāve bhavata: | satī kṡayajñānam, anutpādajñānaṃ cocyete | "te puna: prathamodite" | te puna: kṡayānutpādajñāne prathamotpanne satī du:khahetvanvayajñāne bhavata: | du:khasamudayālambane avaśyaṃ bhavata ityartha: | @812 du:khahetvanvayajñāne, prathamotpanne tu kṡayajñānānutpādajñāne du:khasamudayānvayajñāne; du:khasamudayā- kārairbhāvāgrikaskandhālambanatvāt ||4|| kiṃ vajropamo'pi tābhyāmekālambano bhavati ? yadi du:khasamudayālambano bhavati | atha nirodhamārgālambana:, naikālambana: | caturbhya: paracittavit | vettīti vit = jñānam | paricittajñānaṃ caturbhyo jñānebhyo draṡṭavyam | dharmānvayajñānamārga: saṃvrtijñānebhya: | tasya punarayaṃ niyama:- bhūmyakṡapudgalotkrāntaṃ naṡṭājātaṃ na vetti tat ||5|| bhūmyatikrāntaṃ na jānātīti | adharadhyānabhūmikenottaradhyāna bhūmikamindriyātikrāntaṃ na jānāti | śraddhādhimuktasamayavimuktamārgeṇa drṡṭiprāptāsamayavimuktamārgaṃ pudgalotkrāntaṃ na jānāti | anāgāmyarhat-pratyekabuddha- buddhamārgāṇāmadhareṇottaraṃ naṡṭājātaṃ na jānāti | atītānāgataṃ vartamānaparicittacaittaviṡayatvāt ||5|| ------------------- kasmād ? ityāha-du:khasamudayākārai: bhāvāgrikaskandhālambanatvāditi | tasya hi sarvapaścāt bhavāgrameva prahīyate, tasmād yena ca pīḍyate yena ca baddham, tata eva mokṡaṃ bahu manyamāno'nantaraṃ kṡīṇaṃ bhavāgramālambate | tacca du:khasamudayākārairbhavāgramālambate | yasmād avaśyaṃ te prathamotpannakṡayānutpādajñāne du:khākārairanityādibhi: samudayākārairvā hetvādibhi- rbhāvāgrikān skandhānālambate | aprathamotpanne tvanyasatyālambane api te bhavata ityarthāduktaṃ bhavati ||4|| vajropamānantaraṃ kṡayajñānaṃ bhavati, tadanantaraṃ cānutpādajñānamityata: prcchati-kiṃ vajropamo'pi tābhyāmekālambano bhavatīti | tābhyāmiti prathamotpannābhyāmityartha: | `yathā kṡayānutpādajñāne ekālambane, kiṃ vajropamo'pi tābhyāmekālambana:' iti api-śabdasyārtha: | yadi du:khasamudayālambano bhavatīti | kim ? tābhyāmekālambano bhavatīti sambhava: | atha nirodhamārgālambano bhavati naikālambana:; tayorniyamena bhāvāgrikaskandhālambanatvāt | yathā hi viṡakāṇḍaviddhasya mrtasya viṡaṃ sarvamaṅgamabhivyāpya vraṇadeśa eva maraṇakāle'vatiṡṭhate, nānyatra; tadvadasya yogina: praheya eva bhāvāgrikaskandhalakṡaṇe jñānamavatiṡṭhate | "caturbhya: paracittavid" iti | caturbhya evaṃ dharmajñānādibhya:; tatsaṃgrhītatvāt | na du:khajñānādibhya:; anyākāratvāt | anāsravaṃ hi paracittajñānaṃ mārgākārameva; mārgajñānatvāt | yattu sāsravam, tallaukikākāraṃ sarāgaṃ vigatarāgamityādi | śraddhādhimukta-samayavimuktamārgaṇeti | yathāsaṅkhyaṃ śraddhādhimuktamārgeṇa drṡṭiprāptamārgaṃ na jānāti, samayavimuktamārgeṇā samayavimuktamārgaṃ na jānāti | adhareṇottaramiti | anāgāmi- mārgeṇārhanmārgaṃ na jānāti | arhanmārgeṇa pratyekabuddhamārgamityādi ||5|| @813 kiṃ ca bhūya:- na dharmānvayadhīpakṡyamanyo'nyam, dharmajñānapakṡyaṃ paracittajñānamanvayajñānapakṡyaṃ cittaṃ na jānāti, anvayajñānapakṡyaṃ ca dharmajñānapakṡyaṃ na jānāti; kāmadhātūrdhvadhātupratikṡālambanatvāt tayo: darśanamārge paricittajñānaṃ nāsti | tadālambanaṃ tvasti | tatra paracittajñānena darśanamārgaṃ jñātukāma: prayogaṃ krtvā prathamau darśanakṡaṇau | śrāvako vetti khaḍgastrīn sarvān buddho'prayogata: ||6|| śrāvako darśanamārgāt paracittajñānena dvau kṡaṇau jānāti | du:khe dharmajñānakṡāntim, dharmajñānaṃ ca; anvayajñānapakṡālambanasyānyaprayogasādhyatvāt | yāvacca sa tatra prayoga- mārabhate, tāvadayaṃ ṡoḍaśacittamanuprāpto bhavatītyantarā na jānāti | pratyekabuddhastrīn kṡaṇān | prathamau ca dvāvaṡṭamaṃ ca samudayānvayajñānam; mrduprayoga- tvāt | prathamadvitīyapañcadaśānityapare | buddhastu sarvāneva darśanamārgakṡaṇānaprayogeṇa jānāti ||6|| atha kṡayajñānānutpādajñānayo: ko viśeṡa: ? kṡayajñānaṃ hi satyeṡu parijñātādiniścaya: | na parijñeyamityādiranutpādamatirmatā ||7|| "kṡayajñānaṃ katamat ? `du:khaṃ me parijñātam' iti jānāti | `samudaya: prahīṇo nirodha: sākṡātkrto mārgo bhāvita:' iti jānāti | tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhi: prajñā āloko'bhisamayamidamucyate kṡayajñānam | anutpādajñānaṃ katamat ? `du:khaṃ me parijñātaṃ na puna: parijñeyam' iti jānāti, ------------------- kāmadhātūrdhvadhātupratipakṡālambanatvāt tayoriti | tayo: dharmajñānapakṡānvayajñānapakṡayo: | dharmajñānapakṡasya kāmadhātupratipakṡa ālambanam, anvayajñānapakṡasya ūrdhvadhātupratipakṡa ālambana- miti niyama: | darśanamārge paricittajñānaṃ nāstīti | avyāpāratvād darśanamārgasya | du:khe dharmajñānakṡāntiṃ dharmajñānaṃ ceti | sambhavaṃ pratyevamucyate | kadāciddhi prayogavaśād du:khe'nvayajñānakṡāntiṃ du:khe'nvayajñānaṃ ca jñātuṃ sambhavati | aṡṭamaṃ ca samudayānvayajñānamiti | dharmajñānapakṡau dvau kṡaṇau jñātvā anvayajñānapakṡaṃ pareṇa `cittaṃ jñāsyāmi' iti prayogaṃ krtvā samudayānvayajñānamaṡṭamaṃ sambhāvayati | mrduprayogatvāditi | alpaprayogatvādityartha: | śravakasya hi mahāprayogasādhyaṃ tadanvayajñānapakṡālambanaṃ paracittam, ato yāvat sa tatra prayogamārabhate tāvad ayaṃ ṡoḍaśaṃ cittamanuprāpto bhavatīti antarā na jānāti | prathama-dvitīya-pañcadaśāniti | etāneva trīn jānāti | katham ? du:khe dharmajñānakṡāntiṃ dharmajñānaṃ ca jñātvā prayogāntaraṃ ca krtvā pañcadaśakṡaṇaṃ mārgānvayajñānakṡāntiṃ jānātīti ||6|| @814 yāvat `mārgo bhāvito na punarbhāvayitavya:' iti | tadupādāya" ( ) iti vistareṇoktaṃ śāstre | kathamanāsraveṇa jñānenaivaṃ jānāti ? tatprṡṭhalabdhena vyutthita evaṃ jānāti | atastadviśeṡeṇa tayorviśeṡa: | śāstre jñāpita iti kāśmīrā: | anāsraveṇāpyevaṃ jānātītyapare | darśanavacanaṃ tu bhāṡyākṡepāt | pratyakṡavrttitvādvā | ata evoktam-"yat tāvat jñānaṃ darśanamapi tat" ( ) iti | ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvrtijñānam, du:khajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṡayajñānam, anutpādajñānaṃ ca | tatra saṃvrtijñānamekaṃ jñānamekasya ca bhāga: | ------------------- kathamanāsraveṇa jñānenaivaṃ jānātīti | anāsravāṇāṃ du:khādyākāratvāt | idaṃ ca saṃvrtyākāraṃ du:khaṃ me parijñātamityevamādyākāratvādata: prcchati | tadviśeṡeṇa tayorviśeṡa iti | tasya saṃvrtijñānadvayasya tatprṡṭhalabdhasya viśeṡeṇa `du:khaṃ me parijñātam' yāvat `me mārgo bhāvita:' iti jānāti, `du:khaṃ me parijñātaṃ na puna: parijñeyam' yāvat `mārgo me bhāvito na punarbhāvayitavya:' iti ca jānāti-ityevaṃrūpeṇa tayoranāsravayo: kṡayānutpādajñānayorviśeṡa: śāstre jñāpito darśita: | ata eva tadupādāyetyuktam | tadupādāyeti pūrvīkrtya | tatpuraskrtyetyartha: | niṡyandane tayornirvikalpayorviśeṡo'numīyata ityabhiprāya: | anāsraveṇāpyevaṃ jānātīti | ṡoḍaśākāravyatirikto'styanāsrava ākāra:, tenaivaṃ jānātītyapare | yadi `tadupādāya yajjñānaṃ darśanam' iti śāstravacanena du:khaparijñānādisaṃvrtijñāna- phalamanāsravaṃ kṡayānutpādajñānamucyate, yadidamucyate-`kṡayānutpādadhīrna drk' (abhi^ ko^ 7.1) iti na drṡṭi:" iti, tadviruddhyate ? tenāha-darśanavacanaṃ tu bhāṡyākṡepāditi | yadetacchāstre vacanam `yajjñānaṃ darśanam', iti, tad bhāṡyākṡepād bhavati | du:khajñānādiṡu hi jñānam `darśanam', `vidyā', `buddhi:', `bodhi:' iti paṭhyate, tatpāṭhākṡepeṇāyamupatiṡṭhate tatpāṭhināṃ pāṭha: | na tu te kṡayānutpādajñāne darśanasvabhāve | na drṡṭibhāve ityartha: | pratyakṡavrttitvādveti | pratyakṡā vrttirasya jñānadvayasya tadiyaṃ pratyakṡavrtti:, tadbhāvāt | anayordarśanavacanam | na hyetajjñānadvaye ānumānikavad āgāmikavad vā parokṡavrtti: | pratyakṡavrttiśca darśanamiṡyate | tadyathā-cakṡurvijñānam | tatsādharmyādetadapi jñānadvayaṃ darśanamityuktam | ata evoktamiti | ata evaṃ pratyakṡavrttitvāduktaṃ śāstre-yat tāvad jñānaṃ darśanamapi tat | syāttu darśanaṃ na jñānam, aṡṭāvābhisamayāntikā: kṡāntaya: | tadidamuktaṃ bhavati-darśanatvamanayoriṡyate, na drṡṭitvamiti | tatreti | teṡu daśasu jñāneṡu | saṃvrttijñānam | saṃvrttijñānameva | svabhāvasaṃgrahata: | ekasya ca paracittajñānasya bhāga ekadeśa: | tasya hi sāsravānāsravasya sāsravo bhāga: saṃvrttijñānam, @815 dharmajñānamekaṃ saptānāṃ ca bhāgo du:khasamudayanirodhamārgakṡayānutpādaparacitta- jñānānām | evamanvayajñānam | du:khajñānamekaṃ jñānaṃ caturṇāṃ ca bhāgo dharmānvayakṡayānutpādajñānānām | evaṃ samudayanirodhajñāne caturṇāṃ bhāga: | mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgo caturṇāmanantaroktānām, paracittasya ca | paracittajñānamekaṃ jñānaṃ caturṇāṃ ca bhāgo dharmānvayamārgasaṃvrtijñānānām | kṡayajñānamekaṃ jñānaṃ ṡaṇṇāṃ ca bhāgo dharmānvayadu:khasamudayanirodhamārgajñānānām | evamanutpādajñānam ||7|| ------------------- nānāsravo bhāga iti | dharmajñānaṃ daśasu jñāneṡvekaṃ jñānaṃ dharmajñātameva | saptānāṃ ca bhāgo du:kha- samudaya-nirodha-mārga-paracittakṡayānutpādajñānānām | katham ? du:khajñānaṃ dharmānvayajñānasvabhāvam, tasya yo dharmajñānabhāga: tad dharmajñānam | evaṃ samudayajñānasya, yāvad anutpādajñānasya dharmānvayajñānasvabhāvasya yo dharmajñānabhāga: tad dharmajñānam; na tvanvayajñānabhāga iti | paracitta- jñānasya tu dharmānvayamārgasaṃvrtijñānasvabhāvasya dharmajñānabhāgo dharmajñānamiti | evamanvayajñānam ekamanvayajñānameva | saptānāṃ ca bhāga: | teṡāmeva du:khajñānādīnāṃ yo'nvayajñānabhāga:, tadanvayajñānamiti yojyam | du:khajñānaṃ daśasu jñāneṡvekaṃ jñānam | tadeva du:khajñānam | caturṇāṃ ca bhāgo dharmānvayakṡayā- nutpādajñānānām | etāni hi dharmajñānādīni catvāri catu:satyālambanāni bhavanti | ya eṡāṃ du:khasatyālambano bhāga: tad du:khajñānam, nānyo bhāga iti | evaṃ samudaya-nirodhajñāne yojye | pratyekam | ekaṃ jñānaṃ samudayajñānam nirodhajñānaṃ vā | caturṇāṃ ca bhāga: | dharmānvayakṡayānutpādajñānānāṃ ya: samudayālambanabhāga:, nirodhālambanabhāgo vā | tat samudayajñānam, nirodhajñānaṃ ca | mārgajñānaṃ daśasu jñāneṡvekaṃ jñānam | tadeva mārgajñānam | pañcānāṃ ca bhāga: | dharmānvaya- kṡayānutpādaparacittajñānānām | etāni pañca mārgajñānāni mārgajñānasvabhāvāni bhavanti | ya eṡāṃ mārgajñānabhāga: tat mārgajñānam, netara iti | paracittajñānaṃ daśasu jñāneṡvekaṃ jñānaṃ tadeva paracittajñānam | caturṇṇāṃ ca bhāgo dharmānvaya- mārgasaṃvrtijñānānām | etāni hi catvāri jñānāni paracittāparacittajñānasvabhāvāni bhavanti | ya eṡāṃ paracittajñānabhāga: tat paracittajñānam, netara iti | kṡayajñānaṃ daśasu jñāneṡvekaṃ jñānam, tadeva kṡayajñānam | svabhāvasaṃgrahata: | ṡaṡṇāṃ ca bhāgo dharmānvaya-du:kha-samudaya-nirodha-mārga- jñānānām | `du:khaṃ me parijñātam' ityevamādyākārajñānaniṡyandam | tatra yat kāmāvacaradu:khā- dyālambanaṃ tad dharmajñāne'ntarbhavati | yad rūpāvacaradu:khādyālambanaṃ tad anvayajñāne'ntarbhavati | yat pratyekaṃ du:khādyālambanaṃ tad du:khajñānam, yāvat mārgajñānaṃ vā bhavati | tatra ya eṡāṃ evaṃlakṡaṇo bhāga: tat kṡayajñānam, netara iti `ṡaṇṇāṃ bhāga:' ityucyate | @816 kasmāt punaretāni trīṇi santi daśa vyavasthāpyante ? svabhāvapratipakṡābhyāmākārākāragocarāt | prayogakrtakrtyatvahetūpacayato daśa ||8|| saptabhi: kila kāraṇairdaśa jñānāni vyavasthāpyante- 1. svabhāvata: saṃvrtijñānam; aparamārthajñānatvāt | 2. pratipakṡato dharmānvayajñāne; kāmadhātūrdhvadhātupratipakṡatvāt | 3. ākārato du:khasamudayajñāne; ālambanābhedāt | 4. ākārālambanato nirodhamārgajñāne; ākārālambanabhedāt | ------------------- evamanutpādajñānam | daśasu jñāneṡvekaṃ jñānam tadevānutpādajñānam | ṡaṇṇāṃ ca bhāgo dharmānvaya-du:kha-samudaya-nirodha-mārgajñānānāṃ yo bhāga: | `du:khaṃ me parijñātaṃ na puna: parijñeyam' ityevamādyākāraniṡpandam, tadanutpādajñānam | rūpārūpyāvacaradu:khādyālambanam | tad anvayajñānam, netaro bhāga iti `ṡaṇṇāṃ bhāga' ityucyate ||7|| "ākārākāragocarāt" iti | ākāraśca gocaraśca ākāragocaram, tasmāt | svabhāvata: saṃvrtijñānamiti | svabhāvena svabhāvata: saṃvrtijñānam | saṃvrtau vā jñānaṃ saṃvrtijñānam | kasmād ? ityāha-aparamārthajñānatvāditi | kāmadhātupratipakṡo dharmajñānam, ūrdhvadhātupratipakṡo'nvayajñānam | tathā hi śāstre uktam-`dharmajñānaṃ katamat ? kāmapratisaṃyukteṡu saṃskāreṡu yadanāsravaṃ jñānam, kāmapratisaṃyuktānāṃ saṃskārāṇāṃ hetau yadanāsravaṃ jñānam, kāmapratisaṃyuktānāṃ saṃskārāṇāṃ nirodhe yad anāsravaṃ jñānam, kāmapratisaṃyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yadanāsravaṃ jñānam-idamucyate dharmajñānam | api khalu dharmajñāne dharmajñānabhūmau ca yadanāsravaṃ jñānam-idamucyate dharmajñānam | anvayajñānaṃ katamat ? rūpārūpyapratisaṃyukteṡu saṃskāreṡu yadanāsravaṃ jñānam, rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ hetau yadanāsravaṃ jñānam, rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ nirodhe yadanāsravaṃ jñānam, rūpārūpyapratisaṃyuktānāṃ saṃskārāṇāṃ prahāṇāya mārge yadanāsravaṃ jñānam-idamucyate anvayajñānam | api khalu anvayajñāne anvayajñānabhūmau ca yadanāsravaṃ jñānam-idamucyate'nvayajñānam" ( ) iti | ākārato du:khasamudayajñāne iti | ākārata eva, nālambanata: | pañcopādānaskandha- lakṡaṇatvena tayorabhedāt | tathā hi śāstre uktam-"du:khajñānaṃ katamat ? pañcopādānaskandhān anityato du:khata: śūnyato'nātmataśca manasikurvato yad anāsravaṃ jñānam-idamucyate du:khajñānam | samudayajñānaṃ katamad ? sāsravaṃ hetukaṃ hetuta: samudayata: prabhavata: pratyayataśca manasikurvato yadanāsravaṃ jñānam-idamucyate samudayajñānam" ( ) | ākārālambanato nirodha-mārgajñāne iti | ākārataśca ālambanataśca nirodhamārgajñāne vyavasthāpyete | tathā hi śāstre uktam-"nirodhajñānaṃ katamat ? nirodhaṃ nirodhata: śāntata: @817 5. prayogata: paricittajñānam | na hi tena caittā na jñāyante, cittajñānārthaṃ tu prayuktasyābhiniṡpatte: paracittajñānamuktam | 6. krtakrtyata: kṡayajñānaṃ krtakrtyasantānotpatte: | 7. prathamata: hetūpacayato'nutpādajñānaṃ sarvānāsravahetukatvāditi ||8|| sakalasya sakalapratipakṡatvāt kāmadhātupratipakṡo dharmajñānamityuktam | api tu dharmajñānaṃ nirodhe yanmārge vā bhāvanāpathe | tridhātupratipakṡastat, nirodhamārgajñāne bhāvanāmārgasaṃgrhīte tridhātupratipakṡa: | kāmadhātostu nānvayam ||9|| anvayajñānaṃ tu sarvathā nāsti kāmadhātupratipakṡa: ||9|| ------------------- praṇītato ni:saraṇataśca manasikurvato yadanāsravaṃ jñānam-idamucyate nirodhajñānamiti | mārgajñānaṃ katamat ? mārgaṃ mārgato nyāyata: pratipattito nairyāṇikataśca manasikurvato yadanāsravaṃ jñānam- idamucyate mārgajñānam" ( ) iti | prathamata iti grahaṇam anutpādajñānaviśeṡaṇārtham | tadapi hi krtakrtyasantāna utpadyate | sarvānāsravahetukatvāditi | prathamotpannāni daśa jñānānyadhikrtya sabhāgahetunā sarvānāsrava- hetukamanutpādajñānam | kṡayajñānaṃ tu na sarvānāsravahetukamanutpādajñānam | na hi anutpādajñānamasya heturbhavati; viśiṡṭatvāt ||8|| sakalasya sakalapratipakṡatvāditi | sakalasya kāmadhāto: darśana-bhāvanāprahātavya- saṃgrhītasya pañcaprakārasya sakalaṃ dharmajñānaṃ darśana-bhāvanāmārgasaṃgrhītaṃ caturāryasatyālambanaṃ pratipakṡa iti krtvā kāmadhātoreva pratipakṡo dharmajñānamityuktam | api tvasti sambhavo yad rūpārūpyadhātorapi dharmajñānaṃ pratipakṡa: | katamat tad dharmajñānam ? yat nirodhe mārge ca dharmajñānam | nirodhamārgau hi adhātupatitau | tāvādhārāvapi na hīnau vyavasthāpyete | du:khasamudayasatye tvādhārabhūmike nihīne | na tadālambanaṃ dharmajñānaṃ rūpārūpyadhātupratipakṡa ityavagantavyam | bhāvanāpathagrahaṇaṃ tu rūpārūpyāvacarāṇāṃ darśanaheyānāmanvayajñānakṡāntibādhyatvāt | anvayajñānaṃ tarhi nirodhamārgālambanabhāvanāmārgasaṃgrhītaṃ kasmāt tridhātupratipakṡo na bhavati ? kāmadhātorjitatvāt | dharmajñānenaiva kāmadhātu: pūrvatarajito bhavati, tata: paścādanvayamutpādyate, tata: kāmadhātorjitatvānna tat kāmadhātupratipakṡa iti | dharmajñānaṃ tu rūpārūpyadhātorajitatvāt pratipakṡo yujyate | kasmān nirodhamārgadharmajñānābhyāmeva traidhātukabhāvanāprahātavyakleśaprahāṇam, na pūrvābhyām ? śāntanairyāṇikatāsabhāgāt | na hi kāmāvacarasaṃskārāṇāṃ nirodhāt pratipakṡād vā rūpārūpyāvacarasaṃskārāṇāṃ nirodhasya pratipakṡasya vā'sti kaścid viśeṡa: | sarvo hi nirodha: kuśala:, asaṃskrta:, mārgaśca nairyāṇika: | anvayamiti | anvetītyanvayam = jñānam | sarvatheti | bhāvanāmārgasaṃgrhītamapi ||9|| @818 eṡāṃ daśānāṃ jñānānām- dharmajñānānvayajñānaṃ ṡoḍaśākāram, tān parastādupadekṡyāma: | anyathā | tathā ca sāṃvrtam, saṃvrtijñānaṃ ṡoḍaśākāramanyathākāraṃ ca; sarvadharmāṇāṃ svasāmānyalakṡaṇādigrahaṇāt | svai: svai: satyākāraiścatuṡṭayam ||10|| du:kha-samudaya-nirodha-mārgajñānāni svai: svai: satyākārai: pravartanta ityekaikaṃ caturākāraṃ bhavanti ||10|| tathā paramanojñānaṃ nirmalam, anāsravaṃ paracittajñānaṃ tathaiva; svasatyākāratvāccaturākāraṃ mārgajñānatvāt | samalaṃ puna: | jñeyasvalakṡaṇākāram, sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṡaṇaṃ tadākārayati; svalakṡaṇa- grāhakatvāt | ubhayamapi tu- ekaikadravyagocaram ||11|| yadā cittaṃ grhṇāti na tadā cittānām, yadā vedanāṃ na tadā saṃjñāmityevamādi | yattarhi bhagavatoktam-"sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti" ityevamādi | na tayoryugapad grahaṇam; vastramalāyugapadgrahaṇavat | ------------------- tān purastāditi | tān anityādīn ākārān ūrdhvaṃ vyākhyāsyāma: | ṡoḍaśākāra- mūṡmagatādiṡu | svasāmānyalakṡaṇādigrahaṇāditi | svalakṡaṇagrahaṇāt, sāmānyalakṡaṇagrahaṇācca | ādiśabdena `bhuṅkṡva', `tiṡṭha', `gaccha' ityevamākāraṃ ca | na hyete svalakṡaṇākārā:, kiṃ tarhi ? evamākārā eveti ||10|| ubhayamapi tviti | sāsravānāsravam | yattarhīti vistara: | rāgasya cittasya ca yugapad grahaṇamityabhiprāya: | sūtraṃ punarevaṃ paṭhyate-"sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti, vigatarāgaṃ cittaṃ vigatarāgaṃ cittamiti yathābhūtaṃ prajānāti | yathā sarāgam vigatarāgam; evaṃ sadveṡam vigatadveṡam, samoham vigatamoham, saṃkṡiptam vikṡiptam, līnaṃ pragrhītam, uddhatam anuddhatam, avyupaśāntaṃ bhāvitam, avimuktaṃ vimuktamiti yathābhūtaṃ prajānāti | vastramalāyuga- padgrahaṇavaditi | yathā vastramalayorna yugapad grahaṇam, tadvat | katham ? yathā yadā vastramiti paricchinnākāraṃ vijñānamutpadyate, na tadā malaṃ grhṇāti; yadā ca malamiti paricchinnākāraṃ vijñānamutpadyate, na tadā vastraṃ grhṇāti | saṃsrṡṭasarāgatā saṃyuktasarāgatā ceti | saṃsrṡṭasarāgatā, samprayogāt | saṃyuktasarāgatā @819 sarāgaṃ cittamiti dvidhā sarāgatā-saṃsrṡṭasarāgatā, saṃyuktasarāgatā ca | tatra sarāga- samprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato'nyat sāsravaṃ saṃyogasarāgatayā sarāgam | atra tu sūtre rāgasamprayuktaṃ sarāgaṃ rāgapratipakṡo vigatamityeke | yadi rāgeṇāsamprayuktaṃ vigatarāgaṃ syāt, anyakleśasamprayuktamapi syāt | evaṃ tarhi tadapratipakṡa: sāsravaṃ cittamakliṡṭaṃ naiva sarāgaṃ na vigatarāgaṃ syādi- tyevamādi ? tasmādrāgasamprayuktatayāpi sarāgaṃ cittamatreṡṭavyamityapare | evaṃ yāvat samohaṃ vigatamohaṃ ca veditavyam | saṃkṡiptaṃ kuśalamālambanābhisaṃkṡepāt | vikṡiptaṃ kliṡṭaṃ vikṡepasamprayogāt | saṃkṡiptaṃ middhasaṃprayuktaṃ vikṡiptamanyat kliṡṭamiti pāścāttyā: | tadetanna varṇayanti | tadeva hi cittaṃ saṃkṡiptavikṡiptaṃ syāt; kliṡṭamiddhasamprayogāt | ------------------- rāgaprāptyanubandhādityeke | anuśayānarāgālambanatvādityapare | dvābhyāmiti | saṃsrṡṭasarāgatayā, saṃyuktasarāgatayā ceti | tato'nyat sāsravamiti | yat kliṡṭamavyākrtaṃ kuśalaṃ ca laukikam, tat saṃyukta sarāgatayā sarāgam | tadevamubhābhyāmapyetat sarāgamevoktam ? āha-kiṃ puna: kāraṇam ekīyamatena rāgapratipakṡo vigatarāgamityucyate ? yataste āhu:-yadi hi rāgeṇāsamprayuktaṃ vigatarāgaṃ syāt, anyakleśasamprayuktamapi dveṡādisamprayuktamapi syād vigatarāgam, tadapi rāgeṇāsamprayuktaṃ samprayuktamapi | na ca sūtre dveṡādisamprayuktaṃ vigatarāgamityuktam; `sadveṡaṃ samoham' ityādi- vacanāt | yeṡāṃ punā rāgapratipakṡo vigatarāgamiti, teṡāmayamadoṡa:; na hi rāgapratipakṡo dveṡādibhi: samprayujyata iti | evaṃ tarhīti vistara: | yadi rāgasamprayuktaṃ cittaṃ sarāgam, rāgapratipakṡo vigatarāgam | tadapratipakṡa: sarāgacittasyāpratipakṡa: | cittamakliṡṭam | anivrtāvyākrtam | naiva sarāgam | rāgeṇāsamprayogāt | naiva vigatarāgam | rāgasyāpratipakṡatvāt | evamādīti | ādiśabdena `sadveṡam' `samoham' iti tulyaprasaṅgo yojya: | katham ? "atra tu sūtre dveṡasamprayuktaṃ cittaṃ sadveṡam, dveṡapratipakṡo vigatadveṡamiti | yadi hi dveṡeṇāsamprayuktaṃ vigatadveṡaṃ syāt, anyakleśasamprayuktamiti syādityeke | evaṃ tarhi tadapratipakṡaścittamakliṡṭaṃ naiva sadveṡaṃ syāt, na vigatadveṡam | ityevaṃ samohaṃ cittaṃ vigatamoham" iti vaktavyam | tasmād rāgasaṃyuktatayāpi sarāgaṃ cittamatreṡṭavyam | api-śabdāt rāgasamprayuktayā- pītyapare | ābhidharmikā: | evaṃ yāvat samohaṃ vigatamohaṃ ceti | tasmād dveṡasaṃyuktayāpi sadveṡam, mohasaṃyuktatayāpi samohamatra sūtre eṡṭavyamiti | ālambanābhisaṃkṡepāditi | kuśalaṃ cittaṃ vikṡepeṇa na samprayujyate | tasmāt tadālambane tasyābhisaṅkṡepe iti | saṃkṡiptaṃ vikṡiptaṃ ca syāt, kliṡṭamiddhasamprayogāditi | dvividhaṃ middham-kliṡṭam, @820 śāstravirodhaśca syāt-"saṃkṡiptaṃ cittaṃ yathābhūtaṃ samprajānāti | tajjñānaṃ catvāri jñānāni-dharmajñānam, anvayajñānam, saṃvrtijñānam, mārgajñānam" ( ) iti | līnaṃ cittaṃ kliṡṭam; kausīdyasamprayogāt | pragrhītaṃ kuśalam; vīryasamprayogāt | parīttaṃ kliṡṭam; vyavadānaparīttairniṡevitatvāt | mahadgataṃ kuśalam; tadviparyayāt | mūlamūlyaparivārānuparivartakabalālpabahutvācca | kliṡṭacittaṃ hi dvābhyāmakuśalamūlābhyāṃ samūlam | kuśalaṃ tribhi: kuśalamūlai: | kliṡṭamalpamūlyam; ayatnasādhyatvāt | kuśalaṃ bahumūlyam; mahābhisaṃskārasādhyatvāt | kliṡṭaṃ tajjātīyānāgatabhāvanā'bhāvānna mahā- parivāraṃ tribhiśca skandhai: sānuparivartam | kuśalaṃ tu mahāparivāraṃ caturbhiśca skandhai: sānuparivartam | alpabalaṃ khalvapi kliṡṭaṃ bahubalaṃ kuśalam | ekayā hi du:khadharmajñāna- ------------------- akliṡṭaṃ ca | tadeva hi cittaṃ kliṡṭaṃ middhasamprayuktamiti saṃkṡiptaṃ syāditi | kliṡṭamiti ca vikṡiptaṃ syāditi sāṅkaryadoṡa: | śāstravirodhaśceti | katham ? saṃkṡiptaṃ cittaṃ yathābhūtaṃ samprajānāti vistareṇa yathā vrttau | teṡā manvayajñānaṃ tāvat saṃkṡiptacittālambanaṃ na bhavati | kāmadhātorūrdhvaṃ middhābhāvāt, anvaya- jñānasya ca kāmadhātvanālambanatvāt | mārgajñānamapi saṃkṡiptacittālambanaṃ na sambhavati | mārgajñānaṃ hi mārgālambanam | na ca mārgasaṃgrhītaṃ cittaṃ middhasamprayogīti | tenaivaṃ vaktavyamabhaviṡyat- tajjñānaṃ dve dharmajñānaṃ saṃvrtijñānaṃ ceti | ye tu varṇayanti-saṃkṡiptaṃ cittaṃ kuśalam, ālambanābhisaṃkṡepāditi, teṡāmetad doṡadvayaṃ na bhavati | tad akliṡṭena middhena na samprayujyata iti saṃkṡiptaṃ vikṡiptaṃ ca na prāpnoti | nāpi śāstravirodha: | kuśalaṃ tridhātukasaṃgrhītam asaṃgrhītaṃ ca saṃkṡiptaṃ cittaṃ tajjñānaṃ catvāri jñānānīti siddham | rūpārūpyakuśalacittālambanamanāsravaṃ jñānam anvayajñānaṃ bhavati | mārga- saṃgrhītakuśalālambanaṃ mārgajñānamapīti | vyavadānaparīttairniṡevitatvāditi | alpakuśalamūlairniṡevitatvādityartha: | tadviparyayā- diti | vyavadānamahadbhirniṡevitatvādityartha: | mūlādīnāṃ balāntānāmalpabahutvam | ekaikasya mūlasyālpabahutvād yathākramaṃ parīttaṃ mahadgataṃ ca veditavyam | katham ? ityāha-kliṡṭaṃ hi dvābhyāmakuśalamūlābhyāṃ samūlaṃ mohena lobhadveṡayoścānyatareṇa; ekasmin kalpe'nayora- samavadhānāt | kuśalaṃ tribhiralobhādveṡāmohai:; eṡāmavinābhāvāt | tajjātīyānāgatabhāvanā- bhāvāditi | kliṡṭajātīyasyānāgatasya bhāvanāyā: pratilambhasyābhāvāt `kuśalasaṃskrtā dharmā bhāvayitavyā:' iti nyāyāt | tribhiśca skandhai: sānuparivartam | vedanā-saṃjñā-saṃskāraskandhai: | na vijñānaskandhena; ekasmin kalpe dvitīyavijñānābhāvāt | na ca svātmanā; svātmani vrttivirodhāt | kuśalaṃ tu mahāparivāram; tajjātīyānāgatabhāvanāsadbhāvāt | caturbhiśca skandhai: sānuparivartam | taiśca vedanādibhistribhi:, rūpaskandhena ca dhyānānāsravasaṃvarasaṃgrhītena; cintānu- parivartanāsambhavayogata: | alpabalaṃ khalvapi kliṡṭamiti | nanu ca kuśalamapi durbalam, ekena mithyādrṡṭikṡaṇena kuśalapañcaskandhasamuddhātāt | na tadanyantamucchidyate; puna: pratisandhānāt | @821 kṡāntyā daśānuśayātyantasamuccheda: kriyate | tasmādapi kliṡṭaṃ parīttaṃ kuśalaṃ mahadgatam | uddhataṃ kliṡṭamauddhatyasamprayogāt | anuddhataṃ kuśalaṃ tatpratipakṡatvāt evamavyupaśāntaṃ vyupaśāntaṃ ca | asamāhitaṃ kliṡṭaṃ vikṡepasamprayogāt | samāhitaṃ kuśalaṃ tatpratipakṡatvāt | abhāvitaṃ kliṡṭaṃ pratilambhaniṡevaṇabhāvanābhyāmabhāvitatvāt | bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt | avimuktaṃ kliṡṭaṃ svabhāvasantānavimuktibhyāmavimuktatvāt | vimuktaṃ kuśalaṃ tābhyāṃ vimuktatvāditi vaibhāṡikā: | evaṃ tu sūtraṃ nānulomitaṃ bhavati | eṡāṃ ca padānāṃ nārthaviśeṡa ukto bhavati | kathaṃ sūtraṃ nānulomitaṃ bhavati ? sūtra uktam-"kathaṃ cittamadhyātmaṃ saṃkṡiptaṃ bhavati ? yaccittaṃ styānamiddhasahagatamadhyātmaṃ sannirodhasahagataṃ na tu vipaśyanayā samanvāgatam | kathaṃ bahirvikṡiptaṃ bhavati ? yaccittaṃ pañcasu kāmaguṇeṡvanuvikṡiptaṃ bhavatyanuvisrtam" iti | nanu coktam-tadeva cittaṃ saṃkṡiptaṃ syādvikṡiptaṃ ceti ? uktamidam, ayuktaṃ tūktam; middhasahagatasya kliṡṭasya vikṡiptatvāpratijñānāt | ------------------- du:khadharmajñānakṡāntyā tu daśānāmanuśayānāmatyantacheda iti | tasmādapīti | api-śabdena pūrvoktādapīti | tatpratipakṡatvāditi | auddhatyapratipakṡatvādityartha: | evamavyupaśāntaṃ vyupaśāntaṃ ceti | avyupaśāntaṃ kliṡṭam; auddhatyasamprayogāt | vyupaśāntaṃ kuśalaṃ tatpratipakṡatvāditi | kleśasamprayogāsamprayogato vā tadavyupaśāntaṃ ca bhavati | samāhitaṃ kuśalaṃ tatpratipakṡatvāditi | vikṡepapratipakṡatvāt | pratilambhaniṡevaṇa- bhāvanābhyāmiti | alabdhapūrvasya prāpti: = pratilambha: | sammukhī bhāva: = niṡevaṇam | te eva bhāvane | tābhyāmabhāvitatvād abhāvitam | na hi kliṡṭaṃ kuśalavadanāgataṃ bhāvyate | na ca niṡevaṇārhaṃ bhavati; nihīnatvāt | "pratilambhaniṡevākhye śubhasaṃskrtabhāvane |" (abhi^ ko^ 7.27) iti | tābhyāmiti | pratilambhaniṡevaṇābhyāmityartha: | svabhāvasantānavimuktibhyāma- vimuktatvāditi | kleśai: samprayogānna svabhāvavimuktyā vimuktam | kṡīṇakleśasantānānutpatteśca na santānavimuktyā ca vimuktam | kuśalaṃ tu kleśasamprayogāt, kṡīṇakleśasantānotpatteśca vimuktam | styānamiddhasahagatamiti | styānamiddhasamprayuktamadhyātmaṃ sannirodhasahagatamiti | etadeva nigamayati-na tu vipaśyanayā samanvāgatamiti | anuvikṡiptamityasya nirdeśaṃ karoti- anuvisrtamiti | middhasahagatasya kliṡṭasya vikṡiptatvāpratijñānāditi | kimiti krtvā vikṡiptatvamatra na pratijñāyate, kiṃ middhasahagate kliṡṭe citte vikṡiptatvaṃ nāstīti na pratijñāyate ? āhosvid vidyamānamapyatra vikṡiptatvaṃ saṃkṡiptatvenaiva sthāpitatvānna pratijñāyate ? ubhayathāpi vyācakṡate @822 nanu coktaṃ śāstravirodha: syāditi | varaṃ śāstravirodha:, na sūtravirodha: | katham ? eṡāṃ padānāṃ nārthaviśeṡa ukto bhavati | vikṡiptalīnoddhatāvyupaśāntāsamāhitābhāvitā- vimuktānāṃ cittānāmabhinnalakṡaṇavacanāt saṃkṡiptapragrhītādīnāṃ ca | na vai nokta: padānāmarthaviśeṡo bhavati; kliṡṭasāmānye'pi taddoṡaviśeṡasandarśanāt | ityapyetat kliṡṭaṃ cittaṃ vikṡiptaṃ līnamiti vistara: | evaṃ kuśalasyāpi guṇaviśeṡasandarśanādukta evārthaviśeṡo bhavati | sūtravirodhasyā- parihārānnaiṡa eṡāṃ padānāmartha: | yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt, idaṃ noktaṃ syāt- "yasminsamaye līnaṃ cittaṃ bhavati līnābhiśaṅki vā, akālastasmin samaye prasrabdhi- samādhyupekṡāsambodhyaṅgānāṃ bhāvanāyā: | yasmin samaye uddhataṃ cittaṃ bhavati auddhatyābhi- ------------------- kecid vyācakṡate-middhasahagatāddhi kliṡṭādyadanyat kliṡṭam, tadvikṡiptaṃ pratijñāyate | middhasahagataṃ tu kliṡṭamakliṡṭaṃ cāviśeṡeṇa saṃkṡiptameveti | apare puna: vyācakṡate-yanmiddhasamprayuktaṃ tat saṃkṡiptameva, na vikṡiptam | yattu viṡayeṡu visrṡṭaṃ tadeva vikṡiptamityato'tra middhasamprayukte citte na pratijñāyata iti | varaṃ śāstravirodha iti | abuddhoktamabhidharmaśāstramityabhiprāya: | abhinnalakṡaṇavacanāditi | sarvāṇi tāni kliṡṭāni uktāni | kliṡṭatvalakṡaṇameṡāṃ vikṡiptādī- nāmavimuktāntānām | kliṡṭatvaṃ puna: kleśamahābhūmikai: samprayoga: | saṃkṡiptapragrhītādīnāṃ cābhinnalakṡaṇavacanānnārthaviśeṡa ukto bhavatīti sambandha: | ādi-śabdena mahadgatānuddhata- vyupaśānta-samāhita-bhāvita-vimuktānāṃ grahaṇam | kuśalameṡāmabhinnam | kiṃ puna: kuśalatvam ? kuśalaṃ mahābhūmikai: samprayoga: | na vai nokta iti vistara: | `vai' iti nipāta: | na nokta iti dvau pratiṡedhau | ukta evetyartha: | ka ukta: ? padānāmarthaviśeṡa: | katham ? ityāha-kliṡṭa- sāmānye'pi vikṡiptādīnāṃ tulye kliṡṭatve teṡāṃ doṡaviśeṡasandarśanadityapyetat kliṡṭaṃ cittaṃ vikṡepayogāt vikṡiptaṃ kliṡṭam, kauśīdyāyogāllīnam, auddhatyayogāduddhatam-ityevamādidoṡe viśeṡasandarśanād ukta evārthaviśeṡo bhavati | evaṃ kuśalasyāpi saṃkṡiptāderguṇaviśeṡasandarśanā- dityapyetat kuśalaṃ cittaṃ saṃkṡiptaṃ pragrhītamiti vistareṇa ukta evārthaviśeṡo bhavati | sūtravirodhasyāparihārāditi | sūtre hi styānamiddha-sahagataṃ saṃkṡiptamuktam | styānayogena yat kliṡṭaṃ middhasamprayuktam, tat saṃkṡiptam, na kuśalam; styānasya kleśamahābhūmikatvāt | yadi ca sūtre iti vistara: | yadi yuṡmannītyā sūtre līnamevoddhataṃ bhagavatā abhipretaṃ syāt, līnoddhatayo: prthag vacanaṃ noktaṃ syāt | katham ? ityāha-yasmin samaye cittaṃ līnaṃ kausīdyasamprayuktam, līnābhiśaṅkilīnametat bhaviṡyatītyabhiśaṅkato līnābhiśaṅki | akālasta- smin samaye prasrabdhisamādhyupekṡāsambodhyaṅgānāṃ bhāvanāyā ityeṡa niyamo na syāt | evaṃ ca vaktavyaṃ syāt-akālastasmin samaye dharmavicaya-vīrya-prītisambodhyaṅgānāṃ bhāvanāyā apīti | kiṃ kāraṇam ? tata eva līnaṃ cittamuddhatamiti krtvā | tathā yasmin samaye uddhataṃ cittaṃ bhavatyauddhatyābhiśaṅki akālastasmin samaye dharmavicaya-vīrya-prītisambodhyaṅgānāṃ @823 śaṅki vā, akālastasmin samaye dharmavicayavīryasambodhyaṅgānāṃ bhāvanāyā:" iti | kiṃ punaratra bodhyaṅgānāṃ vyagrā bhāvanā ? manasikaraṇaṃ teṡāṃ bhāvaneṡṭā na sammukhībhāva ityadoṡa eṡa: | kausīdyādhikamatra cittaṃ nīlamityuktam, auddhatyādhikaṃ coddhatamityavirodha: | tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatamiti brūma: | ābhiprāyikaṃ vacanaṃ vāryate | sūtre tu nāyamabhiprāya iti brūma: | yattūktam-"sarvameva rāgasamprayuktaṃ cittaṃ sarāgam" iti | katamaccittaṃ rāga- samprayuktam ? rāgaprāptisahitaṃ cet, `anāsravamapi sarāgaṃ prāpnoti śaikṡaṃ cittam | rāgālambanaṃ ------------------- bhāvanāyā ityeṡa niyamo na syāt | evaṃ ca vaktavyaṃ syāt-`akālastasmin samaye prasrabdhi- samādhyupekṡāsambodhyaṅgānāṃ bhāvanāyā api' iti | kiṃ kāraṇam ? tadevoddhataṃ cittaṃ līnamiti krtvā | avibhāgena vā vaktavyaṃ syāt-`yasmin samaye cittaṃ līnaṃ bhavati, līnābhiśaṅki, uddhataṃ vā bhavati auddhatyābhiśaṅki; akālastasmin samaye prasrabdhisamādhyupekṡā-dharmavicaya- vīrya-prīti-sambodhyaṅgānāṃ bhāvanāyā:' iti | smrtisambodhyaṅgasyāgrahaṇam, sarvatragatvāt smrte: | ubhaye'pi citte'nuktasiddhita: | `smrtiṃ khalvahaṃ sarvatragatāṃ vadāmi' iti sūtre vacanāt | kathaṃ puna: vaibhāṡikeṇa tadeva līnaṃ tadevoddhatamityabhīṡṭaṃ gamyate ? "līnaṃ cittaṃ kliṡṭam; kausīdyasamprayogāt | uddhataṃ cittaṃ kliṡṭam, auddhatyasamprayogāt" iti vacanāt | kiṃ punaratra bodhyaṅgānāṃ vyagrā bhāvaneti ? kiṃ kadācit prasrabdhyādibhāvanaiva na dharmapravicayādibhāvanā, kadācit dharmavicayādibhāvanaiva na prasrabdhyādibhāvaneti vyagrā bhāvanā | manasikaraṇaṃ teṡāṃ bhāvaneṡṭā, na sammukhībhāva iti | manasikaraṇam = ālambanīkaraṇam | līne citte'kāla: prasrabdhyādīnāmālambanīkaraṇasya | ābhogakaraṇasyetyartha: | uddhate ca citte akālo dharmavicayā- dīnāmiti | na tu sammukhībhāvo bhāvaneṡṭā | tasmin kāle na prasrabdhyādaya: sammukhīkartavyā:, dharmavicayādayastu sammukhīkartavyā: | dharmavicayādayo vā na sammukhīkartavyā:, prasrabdhyādayastu kartavyā iti | kausīdyādhikamatreti vistara: | yatra kausīdyamadhikam auddhatyaṃ tu nyagbhāvena vartate, tallīnam; yatra auddhatyamadhikam kausīdyaṃ tu nyagbhāvena, taduddhatam-ityanayorviśeṡādavirodha: sūtrasya prthagvacane | tayostu sahabhāvād | ekasmin kalāpe yugapad bhāvāt tadeva līnaṃ tadevauddhatyamiti brūma iti | līnaṃ kliṡṭam, kausīdyasaṃyogāt | uddhataṃ kliṡṭam, auddhatya- saṃyogāditi | ācārya āha-ābhiprāyikaṃ yāvat sūtre tu nāyamabhiprāya iti | kausīdyādhikaṃ līnam, auddhatyādhikamuddhatamiti | yasmādāha-yasmin samaye līnaṃ cittaṃ bhavati, vistareṇa, na tvevaṃ viśinaṡṭi-kausīdyādhikam, auddhatyādhikamiti vā | yatūktaṃ sarvameva rāgāsaṃyuktaṃ cittaṃ sarāgamiti | kathamuktam ? "tatra rāgasamprayuktaṃ cittaṃ dvābhyāṃ sarāgam; tato'nyat sāsravaṃ saṃyogasarāgam" iti vacanāt | tatra rāgasaṃyuktayāpi sarāgaṃ cittamatreṡṭavyamiti vacanāt | anāsravamapi sarāgaṃ prāpnoti śaikṡaṃ cittamiti | śaikṡasthāne @824 cet arhato'pi sāsravaṃ cittaṃ sarāgamiti grhṇīyāt; rāgālambanatvāt | kathaṃ vā tatsāsravam ? sāmānyakleśālambanatvāditi cet, evamapi samohaṃ grhṇīyānmohā- lambanatvāt | na ca paracittajñānaṃ prāptyālambanam, nāpi taccittālambanarāgālambanam | tasmādapi na rāgasamprayogāt sarāgaṃ cittamatreṡṭam | kiṃ tarhi ? rāgasamprayuktaṃ cittaṃ sarāgasamprayuktaṃ vigatarāgamiti sūtrābhiprāyo drśyate | yattūktam-"vigatarāgamasya taccittaṃ bhavati vigatadveṡaṃ vigatamohamanāvarttika- dharmi kāmabhave rūpabhave ārūpyabhave" iti | tatra tatprāptivigamaṃ sandhāyoktam | nanu coktam-anyakleśasamprayuktamapi cittaṃ rāgaviprayuktatvādvigatarāgaṃ syāt" iti ? etenābhisandhinā na doṡa: | na tu tadvigatarāgamiti krtvā grhyate | kiṃ tarhi ? sadveṡaṃ samohamityevamādi | ------------------- rāgasya sāvaśeṡatvāt | rāgālambanaṃ cet | atha matam-rāgasya yadālambanaṃ tad rāgasaṃyuktaṃ sarāgaṃ ca bhavati arhato'pi sāsravaṃ cittaṃ parakīyasya rāgasyālambanatvāt rāgasaṃyuktamiti krtvā sarāgamiti grhṇīyāt paracittavit paricittajñānaṃ vā | atha matam-na tad rāgeṇālambyata iti ? tata ucyate-kathaṃ vā tat sāsravamiti | sāmānyakleśālambanatvāditi cet | atha matam-sāmānyakleśānāṃ drṡṭivicikitsā'vidyānāmālambanaṃ tat, ata: sāsravamiti ? evamapi samohaṃ grhṇīyāt | arhata: sāsravaṃ cittaṃ mohālambanatvāt | moho'pi sāmānyakleśa: | parakīyasya ca mohasyārhaccittamālambanībhavatīti | na ca paricittajñānaṃ prāptyālambanamiti | yasmāt paracittajñānaṃ cittacittālambanamiṡyate, tasmānna rāgaprāptisahitatvena rāgasaṃyuktatvāt sarāgamiti | nāpi taccittālambanamiti | taditi, yat parakīyaṃ cittaṃ paracittajñānena grhyate tat tacchabdenocyate | tasyālambana: taccittālambana: | taccittālambano rāga: | ālambana- masya paracittājñānasyeti tad bhavati taccittālambanarāgālambanam | yasmādevaṃvidhaṃ rāgaṃ nālambate paracittajñānaṃ viprakrṡṭatvāt | ekaikadravyagocaraṃ hi paracittajñānam | na ca parakīyacittajñānaṃ tasya cittasyālambanaṃ grhṇāti; "ākārālambananirapekṡaṃ hi tat" iti vacanāt | "raktamidaṃ cittaṃ jānāti" iti vacanācca | tasmādapi na rāgasamprayogāt sarāgaṃ cittamiti | asamprayuktaṃ vigatarāgamiti | satyāmapi rāgaprāptāvityabhiprāya: | tatra tat prāptivigamaṃ sandhāyoktamiti | rāgādiprāptivigamaṃ sandhāyoktam, na samprayogamiti darśayati-anāvartikadharmi kāmabhave rūpabhave ārūpyabhave iti | traidhātukavairāgyasandarśanādityabhiprāya: | nanu coktamiti vistara: | kvoktam ? atra tu sūtre iti vistareṇa, yāvad yadi hi rāgeṇāsamprayuktaṃ cittaṃ vigatarāgaṃ syāt anyakleśasamprayuktamapi vigatarāgaṃ syādityatra | etenābhisandhinā rāgaviprayuktatvād vigatarāgam anyakleśasamprayuktamapītyanena | yadyevam, `sadveṡaṃ samoham' ityevamādi na vaktavyaṃ syāt iti ? ata āha-na tu tad vigatarāgamityādi | na tu tad dveṡādisamprayuktaṃ cittaṃ vigatarāgamapi sat vigatarāgamiti krtvā grhyate | kiṃ tarhi ? sadveṡaṃ samohamityevamādi | dveṡādisamprayogitayā viśiṡṭatvāt | ādi-śabdena cātra saṃkṡiptaṃ vikṡiptamityevamādisūtroktāni padāni grhyante | @825 alaṃ prasaṅgena | siddhānto varṇyatām | kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā grhṇāti ? na grhṇāti | ākārā- lambananirapekṡaṃ hi tadraktamidaṃ cittamiti jānāti | na tvamuṡmin rūpe raktamiti jānāti | anyathā hi tadrūpālambanamapi syāt, tadālambanaṃ ca paracittaṃ grhṇata: svabhāvagrahaṇaṃ prāpnuyāt | sarvaṃ ca paracittajñānaṃ ravyasvalakṡaṇacittacaittapratyutpannaparasantatikāmarūpa- pratisaṃyuktāpratisaṃyuktaviṡayaṃ darśanamārgapratiṡiddhaṃ bhāvanāmārga upalabhyate | śūnyatā- 'nimittaviprayuktaṃ kṡayānutpādajñānāsaṃgrhītamānantaryamārga pratiṡiddhaṃ ca veditavyam ||11|| uktaṃ paracittajñānam || śeṡe caturdaśākāre śūnyānātmavivarjite | kṡayānutpādajñāne śeṡe te caturdaśākāre śūnyānātmākārau varjayitvā | pāramārthika- yorapi saṃvrtibhajanāt | kṡīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadbalenānuvyavahārata: | ------------------- anyathā hīti vistara: | yad yasmin vastuni rūpādike raktamiti vijānīyāt, tad rūpālambanamapi syāt | tathā ca sati na tat paracittajñānaṃ syāt; rūpālambanatvāt | tadālambanaṃ ca paracittaṃ grhṇata: svabhāvagrahaṇaṃ prāpnuyāditi | sālambanaparacittagrahaṇe hīṡyamāṇe svātmā paracittajñānena grhyeta | asti hi sambhavo yat paracittavid yasya cittaṃ grhṇāti, asāvapi tasya paracittavidaścittamālambeta | tataśca paracittajñānasya svālambanaparijñānāt svamevāsau paracittavit cittamālambeta | na caitat prāpyam, yat tenaiva cittena tadeva grhyate | sarvaṃ ceti vistara: | dravyasya svalakṡaṇaṃ ca cittacaittāśca pratyutpannāśca parasantatiśca kāmarūpaprati- saṃyuktāścāpratisaṃyuktāśca viṡayo'syeti samāsavigraha: | dravyagrahaṇaṃ saṃvrtisannirāsārtham | svalakṡaṇagrahaṇaṃ sāmānyalakṡaṇanivrttyartham | cittacaittagrahaṇaṃ rūpādiviśeṡaṇārtham | pratyutpannagrahaṇaṃ svasantativyudāsārtham | kāmarūpapratisaṃyuktāpratisaṃyuktagrahaṇam ārūpyapratisaṃyuktapratiṡedhārtham | darśanamārgapratiṡiddhamiti | darśanamārge vartamāna: paracittajñānaṃ na sammukhīkaroti, ato darśana- mārgasaṃgrhītaṃ nāsti | na hi darśanamārgo vyavacchinnacittacaittālambano bhavati | bhāvanāmārga upalabhyate iti | bhāvanāmārgasaṃgrhītaṃ bhavatītyartha: | śūnyatānimittaviprayuktamiti | śūnyatā- samādhinā, animittasamādhinā ca viprayuktam | śūnyatāsamādhi: du:khajñānasaṃyukta:, animitta- samādhirnirodhajñānasamprayukta: | na ca paracittajñānaṃ du:khajñānaṃ du:khanirodhajñānaṃ vā bhavati, ākārālambanabhedāt | atastābhyāṃ viprayuktamucyate | arthāduktaṃ bhavati-apraṇihitasamādhi- samprayuktaṃ sambhavatīti | kṡayānutpādajñānāsaṃgrhītamiti | kṡayajñānenānutpādajñānena na saṃgrhītam | na kṡayānutpādajñānasvabhāvamityartha: | kiṃ kāraṇam ? dravyasvalakṡaṇa-santīraṇaparimārgaṇāśayaṃ paracittajñānam | na caiva kṡayajñānamanutpādajñānaṃ ceti tābhyāmasaṃgrhītam | ānantaryamārgaṃ pratiṡiddhaṃ ceti | sa hi prahāṇamārgo bhavati; paracittajñānaṃ ca vimuktiviśeṡamārga iti ||11|| pāramārthikayorapi saṃvrtibhajanāditi | paramārthanimitte, paramārthena vā dīvyata: pāramārthike; tayo: saṃvrtibhajanāt | yasmādete saṃvrttiṃ bhajete, ata: śūnyatātmākārau na sta: | @826 kimanāsrava: svalakṡaṇākāro'sti ? atha na ? kāśmīrāṇāṃ tāvat nāmala: ṡoḍaśebhyo'nya ākāra:, nāstyanāsravākāra: ṡoḍaśākāranirmukta: | anye'sti śāstrata: ||12|| anye punarastītyāhurbahirdeśakā: | kathaṃ gamyate ? śāstrata iti | śāstre hyevamāha-"syādapratisaṃyuktena cittena kāmapratisaṃyuktān dharmān vijānīyāt | anityato du:khata: śūnyato'nātmata: hetuta: samudayata: prabhavata: pratyayata: | astyetatsthāna- mastyetadvastviti yogavihitato vijānīyāt" ( ) iti | nāsyāyamartho yadastyetat sthānamastyetadvastvityevaṃ vijānīyāditi, api tvastyetat sthānamastyetadvastu yadanityādito vijānīyāditi cet ? na; anyatrāvacanāt | eṡa cecchāstrārtho'bhaviṡyat, yadidaṃ paṭhyate-"syāddarśanaprahātavyena cittena kāmaprati- saṃyuktāndharmānvijānīyāditi ? āha-vijānīyāt | ātmata ātmīyata ucchedata: śāśvatata: ahetuto'kriyāto'pavādato'grata: śreṡṭhato viśiṡṭata: paramata: śuddhito muktito nairyāṇikata: kāṅkṡāto vimatito vicikitsāta: | rajyeta dviṡyānmanyeta muhyedayoga- ------------------- kathaṃ punarete saṃvrtiṃ bhajete ? kṡīṇā me jāti:, nāparamasmād bhavaṃ prajānātīti yathākramam | kathamete anāsrave sato evamākāre ? tadbalenānuvyavahārata: | anyena jñāneneti vākyaśeṡa: | yasmāt tatprṡṭhanirjāte saṃvrtijñāne evamākāre pravartete, atastanniṡyandena tayo: saṃvrtibhājana- mityucyate | na tu mukhyavrttyā tayo: saṃvrtibhājanamityabhiprāya: | yataścaiva niṡyandenātmadrṡṭiṃ bhajamāne iva te pravartete, atra tasmācchūnyānātmākāra vivarjitaiścaturdaśabhirevākārai: samprayukte iti | apratisaṃyukteneti | anāsraveṇa | anityamiti | anityata: | ayaṃ hi tasipratyaya: svārthe prayukta: | evaṃ sarvatrāyaṃ pratyayo jñātavya: | atha vā-antareṇāpi bhāvapratyayaṃ bhāvapradhāno nirdeśo bhavati-anityena rūpeṇa bhāvo'nityata iti | evamanyatrāpi yojyam | astyetat sthānam, astyetad vastu iti | etāvapi dvāvākārāvanāsravau | astyetatsthānamiti, astye- tallakṡaṇamityartha: | astyetadvastu iti, ayaṃ heturityartha: | yogavihitato vijānīyāditi | aviparītato vijānīyādityartha: | nāsyāyamartha iti vistara: | asyeti, vākyasya padadvayasya vā-astyetat sthānam astyetad vastu | astyayaṃ sambhavo'styayaṃ yogo yad anityādito vijānīyāditi mataṃ cet, na; naitadasti | anyatrāvacanāt | anyatra vākye padadvayasyāvacanāt | darśanaprahātavyeneti | darśana- prakāreṇa | ātmata ātmīyataśceti | satkāyadrṡṭyā samprayuktena cittena | ucchedata: śāśvatata iti | antagrāhadrṡṭyā | ahetuta:, akriyata:, apavādata iti | mithyādrṡṭyā | agrata:, śreṡṭhata:, viśiṡṭata:, paramata iti | drṡṭiparāmarśena | śuddhita:, muktita:, nairātmyata iti | śīlavrataparāmarśena | @827 vihitato vijānīyād" iti, atrāpyevaṃ pāṭho'bhaviṡyat-astyetatsthānamastyeta- dvastviti, na caivaṃ paṭhyate | tasmānnāsyāyamartha: ||12|| kiṃ punarime ṡoḍaśākārā nāmata: ? āhosvit dravyata: ? sapta dravyata:, nāmata: ṡoḍaśetyake | du:khākārāścatvāra:; samudayanirodhamārgākārāṇāmekaikadravyatvāt | evaṃ tu varṇayanti- dravyata: ṡoḍaśākārā:, tatpratyayādhīnatvāt anityam | pīḍanātmakatvāt du:kham | ātmīyadrṡṭivipakṡeṇa śūnyam | ātmadrṡṭivipakṡeṇānātmā | heturbījadharmayogena | samudaya: prādurbhāvayogena | prabhava: prabandhayogena | abhiniṡpādanārthena pratyaya: | tadyathā mrtpiṇḍacakrasūtrodaka- samavāyāt ghaṭābhiniṡpattirbhavati, tadvaditi | skandhoparamatvāt nirodha: | agninirvāpaṇāt śānta: | nirupadravatvāt praṇīta: | sarvāpakṡālaviyuktatvānni: saraṇamiti | gamanārthena mārga: | yogayuktatvānnyāya: | samyakpratipādanārthena pratipat | atyantasamatikramaṇānnairyāṇika iti | ------------------- kāṃkṡāta:, vimatita:, vicikitsāta iti | vicikitsāta: | rajyeteti | rāgeṇa | dviṡyāditi dveṡeṇa | manyeta iti | mānena | muhyediti | mohena | ayogavihitato vijānīyāditi | evamātmādibhirviparītato vijānīyāditi nigamayati | atrāpi vākye evaṃ pāṭho'bhaviṡyaditi | na caivam | ato gamyate-nāyamasyārtha iti ||12|| sapta dravyata iti | du:khākārāścatvāro dravyato bhavanti | samudayākārādyākārāstvekaika iti sapta | ya eva hetvākāra: sa eva samudaya:, prabhava:, pratyayaśca pratyayamātraṃ nārthabheda: | śakra:, indra:, purandara iti yathā | evaṃ nirodha eva śānta: praṇīto ni:śaraṇam-ityeka ākāra: | mārga eva ca nyāya:, pratipat, nairyāṇika:-ityeka ākāra iti | tadidamuktaṃ bhavati- du:khākārāṃścatura: prthagyogina: sammukhīkuryu:, hetvākārāṃstvekaikamityekīyamatam | dravyata: ṡoḍaśeti vaibhāṡikā varṇayanti | du:khākāratvāt samudayādyākārāṇāṃ sarveṡāmapi prthak prthak sammukhīkartavyatvāt | prajñāsvabhāvā hyākārā iti bruvate | pratyayādhīnatvāditi vistara: | na niyatabhāvama nityam | pratyayādhīnatvāt | pratyayapratibaddhajanmatvādityartha: | pīḍanātmakatvāditi | bādhanātmakatvādityartha: | vipakṡeṇeti | pratipakṡeṇetyartha: | viruddha: pakṡo vipakṡa iti krtvā | heturbījadharmayogeneti | prakrṡṭāvasthatāṃ hetordarśayati | ādibījavat | yogaśabdo'tra nyāyārtha: | samudaya: prādurbhāvayogeneti | sannikrṡṭāvasthatāṃ hetordarśayati | yata: kṡaṇādanantaramutpadyate, samudetyasmāditi krtvā | prabhava: prabandhayogeneti | santatiyogenānucchedaṃ darśayati | bījāṅkurakāṇḍanālādivat | abhiniṡpādanārthena pratyaya iti | hetvādibhyo bahubhya utpadya iti darśayati | tadyathā mrtpiṇḍadaṇḍādibhyo bahubhyo niṡpīḍyate ghaṭa:, tadvat | agni- nirvāpaṇāditi | rāgadveṡamohāgninirvāpaṇādityartha: | nirupadravatvāditi | nirdu:khatvādityartha: | sarvāpakṡālaviyuktatvāditi | sarvadu:khakāraṇavimuktatvāt | gamanārthena | nirvāṇasya | yoga- @828 athavā-anātyantikatvādanityam | abhinyāsabhūtatvāt du:kham | antarvyā- pārapuruṡarahitatvācchūnyam | akāmakāritvādanātmā | heturāgamanayogena | samudaya unmajjanayogena | prabhava: prasaraṇayogena | pratisaraṇārthena pratyaya iti | asambandha: sambandho- paramānnirodha: | trisaṃskrtalakṡaṇavimuktatvācchānta: | kuśalatvāt praṇīta: | paramāśvā- satvānni: saraṇamiti | kumārgavipakṡeṇa mārga: | anyāyavipakṡeṇa nyāya: | nirvāṇapurāvirodha- nārthena pratipat | sarvabhavapratipakṡatvānnairyāṇika iti | eṡāṃ vyākhyānamanekaparyāya: | yathābhipretaṃ pravakṡyāma: | udayavyayatvādanityam | pratikūlabhāvād du:kham | ātma- rahitatvācchūnyam | svayamanātmatvādanātmā | hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam-"ime pañcopādānaskandhāśchandamūlakāśchanda samudayāśchandajātīyāśchanda- prabhavā:" iti | prabhavaśabda: kevalaṃ paścāt paṭhitavya: śāstre | ka: punareṡāṃ chandānāṃ viśeṡa: ? caturvidho hi cchanda: | asmītyabhedenātma- bhāvacchanda: | syāmityabhedena punarbhavacchanda: | itthaṃ syāmiti bhedena punarbhavacchanda: | pratisandhibandhacchandaścaturtha: | karmābhisaṃskāracchando vā | tatra prathamo du:khasyādi- ------------------- yuktatvād | upapattiyuktatvāt, upāyayuktatvādvā | samyakpratipādanārthena pratipaditi | pratipadyate nirvāṇamanayeti pratipat | nairyāṇika iti | atyantaṃ niryāṇāya prabhavatīti nairyāṇika: | anātyantikatvādanityamiti | pūrvaṃ prāgutpattyabhāvenānityamuktam, idānīṃ pradhvaṃsābhāvena darśayati | abhinyāsabhūtatvāditi | bhārabhūtatvādityartha: | du:khena bhārabhūtena hi sa pudgalo bhidyate | ākramyata ityartha: | akāmakāritvāditi | kāmata: kartuṃ śīlamasyeti kāmakārī, na kāmakārī akāmakārī, tadbhāvāt | anātmā | sūtre'pyayamartha ukta:-"rūpaṃ ced bhikṡava ātmā- 'bhaviṡyat, na rūpamātmavyābādhāya saṃvarteta | labhyeta ca rūpe `evaṃ bhavatu' `evaṃ mā bhūt' iti kāmakārī ātmeti niruktiparigrahāt | heturāgamanayogeneti | "hi gatau" (pā^ dhā^ 5.2) | hinotyasmāditi | asmādutpadyata ityartha: | unmajjanayogeneti | anāgatādhvana unmajjatīveti artha: | prasaraṇayogeneti | prabandhayogena | pratisaraṇārthena pratyaya iti | janikriyāpratipradhānabhūta ityabhiprāya: | asambandha: sambandhoparamāditi | pūrvasya du:khasyoparamāt | uttarasya sambandhoparamo nirodha ityartha: | trisaṃskrtalakṡaṇavimuktatvād | utpāda-vyaya-sthityanyathātvavimuktatvāt | paramāśvāsatvāditi | sarvadu:khocchityā paramakṡematvāt | nirvāṇapurāvirodhanārthena pratipaditi | yasmādanena nirvāṇapuraṃ na virodhyate, na visaṃvādyate, kiṃ tarhi ? pratipadyata evetyata: pratipat | pratipadyata anayeti krtvā | chandamūlakā iti | chandahetukā ityartha: | trṡṇāparyāya iha chanda: | chandasamudayā iti | chandasamudgamā ityartha: | chandajātīyā iti | chandapratyayā ityartha: | prabhavaśabda: kevalaṃ paścāt paṭhitavya: | ābhidharmikairiti vākyādhyāhāra: | sūtrānusaraṇaṃ hi kartavyamityabhiprāya: | hetuta: samudayata: pratyayata: prabhavataśceti | ka: punareṡāṃ chandānāṃ viśeṡa: ? asmītyabhedenātmabhāvaśchanda iti | anavadhāryaikaṃ dravyaṃ samasteṡu pañcasūpādānaskandheṡu asmītyabhedena prakārāntaraviśiṡṭasya pratyutpannasyātmabhāva- @829 kāraṇatvānmūlahetu: | phalasyeva bījam | dvitīya: samudaya:, tena tatsamudāgamāt phalasye- vāṅkurādiprasava: | trtīyastajjātīyadu:khapratyaya: | phalasyeva kṡetrodakapāśyādikam | kṡetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti | caturtha: prabhavastata eva tatsambhavāt | phalasyeva puṡpāvasānamiti | atha ca trṡṇāvicaritānāṃ dvau pañcakau, dvau catuṡkau, catvāraśchandā: | "asmīti bhikṡava: sati itthamasmīti bhavati, evamastīti bhavati, anyathā'smīti, sadasmīti, asadasmīti | bhaviṡyāmītyasya bhavati-na bhaviṡyāmi, itthaṃ bhaviṡyāmi, evaṃ bhaviṡyāmi, anyathā bhaviṡyāmi | syāmityasya bhavati-itthaṃ syāma, evaṃ syām, anyathā syām, apitu syām, apītthaṃ syām, apyevaṃ syām, apyanyathā syāmityasya ------------------- vastuno'nālambanata: traiyadhvikātmabhāvānālambanato vā ātmabhāvaprārthanā ātmabhāvacchanda iti prathama: | syāmityabhedeneti | punarbhāvamātraprārthanā, na viśeṡarūpā prārthaneti dvitīya: | itthaṃ syāmiti | idamprakāra: syāmiti bhedena punarbhavacchandastrtīya: | pratisandhibandhacchandaścaturtha iti | pratisandhireva bandha:, pratisandhervā bandha: pratisandhibandha:, tatra chanda: prārthaneti caturtha: | karmābhisaṃskāracchando vā | caturtha ityadhikrtam | karmaṇo vābhisaṃskāra:, tatra chanda:-evaṃ caivaṃ ca dānaṃ dāsyāmīti | kathaṃ punaste chandā mūlādiśabdavācyā iti pratipādayannāha-tatra prathama iti vistara: | ādi: kāraṇam, ādau vā kāraṇam ādikāraṇam | tadbhāvācchandamūlakā: | hetvartho hi mūlaśabda: | phalasyeva bījamiti | yathā phalasya bījamādikāraṇam, viprakrṡṭakāraṇaṃ tadvadayamādicchando du:khasya | tena tatsamudāgamāditi | tena dvitīyena chandena punarbhavasya samudāgamāt kṡaṇaparamparayā | phalasyevāṅkurādiprasava: | yathā paramparayā aṅkurādiprasava: phalasya samudaya:, tadvat | trtīyaśchanda:-itthaṃ syāmiti | tajjātīyadu:khapratyaya iti | yatprakāra: punarbhavacchanda: tatprakārasya du:khasya pratyaya: sambhavati | tasya viśeṡarūpatvāt viśeṡaphala- rūpameva phalamutpadyata ityabhiprāya: | phalasyaiva kṡetrodakapāśyādikamiti | pāśi: = śuṡko gomaya: | ādiśabdena vātātapādirgrhyate | tato'pi hi phalasampaditi | vīryam | śītavīryatā, uṡṇavīryateti | vipāka: | uṡṇapariṇāmatā, madhurapariṇāmateti | prabhāva: | sāmarthyaviśeṡa: | tadyathā-amlatve tulye bījapūrakarasa: pittaṃ janayati, āmalakarasastu śamayatīti | tata eva tatsambhavāditi | tata eva pratisandhibandhacchandāt tasya pratisandhibandhasya punarbhavalakṡaṇasya sambhavādutpādāt | phalasyeva puṡpāvasānam | yathā puṡpāvasānaṃ phalasya prabhava:, tadvat | atra caturthacchanda: sākṡāddhetu: punarbhavasya, pūrvakāstraya: pāramparyeṇa hetava: | atha ceti vistara: | trṡṇāvicaritānāṃ dvau pañcakau gaṇau dvau catuṡkau catvāraśchandā yathākramaṃ bhavanti | prathamacchanda: pañcākāra:, dvitīyo'pi pañcākāra:, trtīya: catu:prakāra:, caturtho'pi catu:prakāra: | katham ? "asmīti bhikṡava: satyātmadrṡṭau satyāṃ itthamasmīti bhavatīdamprakāro'smīti bhavati | tadyogāt trṡṇāmutpādayatītyartha: | evamasmīti | yathāpūrvameva, nānyathetyartha: | anyathāsmīti anyena prakāreṇa, varṇa-bala-pratibhānādidarśanāt | sadasmīti @830 bhavati | pravrtyuparamatvānnirodha: | nirdu:khatvācchānta:; "iti hi bhikṡavo du:khā: saṃskārā: śāntaṃ nirvāṇam" iti vacanāt | niruttaratvāt praṇīta: | apunarāvrttitvānni:saraṇam | pathibhūtatvānmārga: | yathābhūtapravrttatvānnyāya: | pratiniyatatvāt pratipat | yathoktam- "eṡa mārgo hi nāstyanyo darśanasya viśuddhaye" ( ) iti | atyantaniryāṇānnairyāṇika: | athavā nityasukhātmīyātmadrṡṭicaritānāṃ prati- pakṡeṇānityadu:khaśūnyānātmākārā: | ahetvekahetupariṇāmabuddhipūrvakrtadrṡṭicaritānāṃ pratipakṡeṇa hetusamudayaprabhavapratyayākārā: | `nāsti mokṡa:' iti drṡṭicaritānāṃ nirodhākāra: | `du:kho mokṡa:' iti drṡṭicaritānāṃ praṇītākāra: | `puna: puna: parihāṇito nātyantiko mokṡa:' iti drṡṭicaritānāṃ ni:saraṇākāra: | `nāsti mārga: kumārgo'yam, anyo mārga:, punarāvartī mārga:' iti drṡṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti || ākāro nāma ka eṡa dharma: ? prajñākāra:, evaṃ tarhi prajñā sākārā na bhaviṡyiti, prajñāntarāsaṃyogāt ? evaṃ tu yuktaṃ syāt- sarveṡāṃ cittacaittānāmālambanagrahaṇaprakāra ākāra iti | ------------------- bhavati | viparyayāt asadasmīti | ayamabhedena pañcadhātmabhāvacchanda: prathama: | bhaviṡyāmītyasya bhavatīti śāśvatarūpeṇa | na bhaviṡyāmītyacchedarūpeṇa | itthaṃ bhaviṡyāmīti vistareṇa pūrvavat vyākhyānam | ityayamabhedena pañcadhāpunarbhavacchando dvitīya: | syām ityasya bhavati-itthaṃ syām, evaṃ syām, anyathā syām, ityasya bhavatīti | ayaṃ bhedena caturdhāpunabhavacchandastrtīya: | apitu syām ityasya bhavati-apītthaṃ syām, apyevaṃ syām, apyanyathā syām ityasya caturdhāpratisandhibandhacchandaścaturtha: | tatra prathamo du:khasyādikāraṇatvānmūlaheturiti vistareṇa pūrvavat yojyam | pratiniyatatvāt pratipaditi | niyatapratipādanaṃ pratipad | kathaṃ puna: pratiniyatā ? anayaiva tadgamanāt | yathoktamiti vistara: | nityasukhātmīyātmadrṡṭicaritānāmiti | nityaṃ sukhaṃ ātmīyam ātmeti vā drṡṭicaritameṡām ta ime nityasukhātmīyātmadrṡṭicaritā: pudgalā: | teṡāṃ pratipakṡeṇa yathākramaṃ anityādyākārā: | nāsti heturityahetudrṡṭicaritānāṃ pratipakṡeṇa hetvākārā: | eko hetu: īśvara: pradhānaṃ ceti ekahetudrṡṭicaritānāṃ samudayākārā: | samudayo heturnaikaheturiti | pariṇamate bhāva iti pariṇāmadrṡṭicaritānāṃ prabhavākārā: | ādibhavo'yaṃ na tu pūrvamavasthita: pariṇamata iti | buddhipūrvakrto'yaṃ loka iti buddhipūrvakrtadrṡṭicaritānāṃ pratyayākārā: | nedam īśvarabuddhikrtaṃ jagat | kiṃ tarhi ? taṃ taṃ pratītya tat tadbhavatīti vīpsārtho hi pratiśabda: | tasmādanekapratyayajanitaṃ jagad-iti jñāpitaṃ bhavati | evaṃ tu yuktaṃ syāt iti | sautrāntikamatam | ālambanagrahaṇaprakāra ākāra iti | @831 atha kiṃ prajñaivākārayati ? netyāha | kiṃ tarhi ? tayā saha | ākārayanti sālambā:, prajñā cānye ca sarve sālambanā dharmā ākārayanti | sarvamākāryate tu sat ||13|| yat kiñcidasti sarvamākāryate | tadevaṃ krtvā siddhaṃ bhavati-prajñā ākāraścā- kārayati cākāryate ca | anye sālambanā ākārayantyākāryante ca | ālambanā ākāryanta eveti ||13|| ata: parameṡāṃ jñānānāṃ kuśalādibhedaṃ nirdekṡyāma:- tridhādyaṃ kuśalānyanyāni, saṃvrtijñānaṃ ślokādau bhavatvādādyam | tat trividham-kuśalākuśalāvyākrtam | anyāni nava jñānāni kuśalānyeva | ādyaṃ sarvāsu bhūmiṡu | kāmadhātau yāvad bhavāgre | dharmākhyaṃ ṡaṭsu, dharmajñānaṃ caturṡu dhyāneṡvanāgamye dhyānāntare ca | navasu tvanvayākhyam, anvayajñānaṃ tāsveva ca ṡaṭsu bhūmiṡvārūpyatraye ca | tathaiva ṡaṭ ||14|| :khasamudayanirodhamārgakṡayānutpādajñānānyapyetāsveva navasu bhūmiṡvabhedena | bhedena punardharmajñānasaṃgrhītāni ṡaṭsu, anvayajñānasaṃgrhītāni navasu ||14|| dhyāneṡvanyamanojñānam, ------------------- nairukto vidhiriti darśayati | ālambanaśabdāt ākāraṃ grhītvā prakāraśabdācca kāraśabdam, śeṡavarṇalope ca krte `ākāra' iti rūpaṃ bhavati | tadevaṃ sati prajñāpi sākārā bhavatīti siddham | sālambā iti | ālambetyākārāntametacchabdarūpam | ghañantaṃ vā ālamba iti | sahālambena, sahālambayā vā vartante sālambā: | sālambanā ityartha: ||13|| kuśalādibhedamiti | ādiśabdena akuśalāvyākrtabhūmyāśrayagrahaṇam | ślokādau bhavatvādyamiti | ihādyam, na śāstramiti vyācaṡṭe | śāstre hi dharmajñānamādyaṃ paṭhitamiti | "dharmākhyaṃ ṡaṭsu" iti | kāmāvacaradu:khādyālambanatvāt | ārūpyatraye cāsti bhāvanāmārgasaṃgrhītamevānvayajñānam | "tathaiva ṡaṭ" iti | du:khajñānādīnāmanvayajñānasvabhāvatvasambhavāt | na rūpārūpyadhātvo: @832 paracittajñānaṃ caturṡveva dhyāneṡu, nānyatra | kāmarūpāśrayaṃ ca tat | kāmarūpadhātvośca tat paracittajñānaṃ sammukhīkriyate | kāmāśrayaṃ tu dharmākhyam, dharmajñānaṃ tu kāmadhātvāśrayameva na rūpārūpapyadhātvo: sammukhīkriyate | anyat traidhātukāśrayam ||15|| kiṃ punaranyat ? paracittajñānaṃ dharmajñānanirmuktam ||15|| krto bhūmyāśrayanirdeśa: || smrtyupasthānasaṃgraho vaktavya:, so'yamucyate- smrtyupasthānamekaṃ dhīrnirodhe, dhī:, prajñā, jñānamiti paryāyā: | nirodhajñānamekaṃ dharmasmrtyupasthānam | paracittadhī: | trīṇi, paracittajñānaṃ trīṇi vedanācittadharmasmrtyupasthānāni | catvāri śeṡāṇi, nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smrtyupasthānāni | katamasya jñānasya kati jñānānyālambanam ? ------------------- sammukhīkriyata iti | yuktaṃ tāvat ārūpyadhātau dharmajñānaṃ na sammukhīkriyata iti | ārūpyāṇāṃ kāmāvacaradu:khādyanālambanatvāt | rūpadhātau tu kasmānna sammukhīkriyate ? kecid āhu:- kāmadhātuvidūṡaṇaparaṃ dharmajñānam | rūpadhātūpapannasya ca dharmajñānaṃ na kāmadhātuṃ vidūṡayitumupajāyate; tasya vairāgyabhūmisañcāraparityaktatvāt | kāmadhātūpapannastu tadvītarāgo'pi tat sammukhīkaroti; kāmadhātūpapatte: sāvaśeṡatvāditi | ato na rūpadhātau dharmajñānaṃ sammukhīkriyate | ācāryasaṅghabhadra āha-dharmajñānaṃ kāmadhātāveva sammukhīkriyate, na rūpārūpyadhātvo:; tatsamāpattivyutthānacittānāṃ kāmadhātāveva sadbhāvāt, anuparivartanakāśrayābhāvād va | dharmajñānānuparivartakasya hi śīlasya kāmāvacarāṇyeva bhūtānyāśraya:; dau:śīlyasamutthāpakakleśa- prāptivibandhakatvāt prātipakṡikatvāt | tāni ca tatra na santīti dharmajñānaṃ kāmadhātvāśraya- meveti ||14-15|| nirodhajñānamekaṃ dharmasmrtyupasthānam | dharmasmrtyupasthānanirdeśa uktam-`dharma: kāya- vedanācittebhyo'nya:' iti | anyāni jñānāni catvāri smrtyupasthānānīti | dharmānvaya-saṃvrti- du:khasamudaya-mārga-kṡayānutpādajñānāni cakṡu:-smrtyupasthānasvabhāvāni santi | du:khajñānamapi hi kadācit kāyālambanam, kadācit...yāvat dharmālambanam | evaṃ samudayajñānam | mārga- jñānamapi yadanāsravasaṃvarālambanam, kāyasmrtyupasthānaṃ tad bhavati | śeṡaṃ sugamam | @833 dharmadhīgocaro nava ||16|| dharmajñānasya nava jñānānyālambanam; anyatrānvayajñānāt ||16|| navamārgānvayadhiyo:, anvayajñānasyāpi nava jñānānyālambanam; anyatra dharmajñānāt | mārgajñānasyāpi nava jñānānyālambanam, anyatra saṃvrtijñānāt | du:khahetudhiyordvayam | du:khasamudayajñānayordve saṃvrtiparacittājñāne ālambanam | caturṇāṃ daśa, saṃvrtiparacittakṡayānutpādajñānānāṃ daśa jñānānyālambanam | naikasya, ekasya nirodhajñānasya naiva jñānamālambanam | yojyā dharmā: punardaśa ||17|| katame daśa ? traidhātukāmalā dharmā akrtāśca dvidhā dvidhā | saṃskrtā dharmā aṡṭadhā kriyante; kāmarūpārūpyāvacarānāsravāṇāṃ samprayukta- viprayuktabhedāt | asaṃskrtā dvidhā kriyante; kuśalāvyākrtabhedāt | ime daśa dharmā: kathaṃ yojyā:, kasya jñānasya katyālambanamiti ? tatra saṃvrtti- jñānasya sarve daśa dharmā ālambanam | dharmajñānasya pañca | kāmāvacarānāsravāścatvāra: kuśalaṃ cāsaṃskrtam | anvayajñānasya sapta | rūpārūpyāvacarānāsravā: ṡaṭ kuśalaṃ ------------------- anyatrānvayajñānāditi | dharmajñānaṃ yadyanāsravaṃ jñānamālambeta, dharmajñānapakṡamevālambeta | evamanvayajñānamanvayajñānapakṡamevālambeta-iti niyama: | tatra dharmajñānasya mārgajñānabhūtasya dharmajñānāntaraṃ du:khajñānādīni cānutpādajñānānyānyālambanaṃ sambhavanti | du:khasamudayajñānabhūtasya tu saṃvrtijñānamālambanaṃ sambhavati | paracittajñānabhūtasya paracittajñānamālambanaṃ sambhavatīti nava jñānāni tasyālambanamiti ||16|| eva manvayajñānamapi yojyam | mārgajñānasyāpi navaiva anyatra saṃvrtijñānāt | na hi mārgajñānaṃ saṃvrtijñānamālambate, anāsravamārgālambananiyamāt | dve saṃvrtiparacittajñāne iti | du:khasamudayasatyāntarbhūte | paracittajñānaṃ yadanāsravam, tasya navānāsravāṇi jñānānyālambanam | yata sāsravaṃ tasya saṃvrtijñānaṃ paracittajñānaṃ cālambanaṃ sambhavati | kṡayānutpādajñānedu:khajñānādi- svabhāve iti | daśāpi jñānāni tayorālambanāni bhavanti ||17|| samprayuktaviprayuktabhedāditi | "samprayuktāścittacaittā:" (abhi^ ko^ 2.34) iti | viprayuktā: prāptyādaya: | kuśalāvyākrtabhedāditi | kuśalaṃ pratisaṃkhyānirodha:, paramakṡematvāt | avyākrtau ākāśāpratisaṅkhyānirodhāviti | kāmāvacarānāsravāścatvāra iti | samprayukta- @834 cāsaṃskrtam | du:khasamudayajñānayo: kāmarūpārūpyāvacarā: ṡaṭ | nirodhajñānasyaika: kuśalamevāsaṃskrtam | mārgajñānasya dvāvanāsravau | paracittajñānasya traya: kāmarūpāvacarā- nāsravā: samprayuktā: | kṡayānutpādajñānayo: nava dharmā ālambanamavyākrtamasaṃskrtaṃ muktvā | syādekena jñānena sarvadharmān jānīyāt ? na syāt | api tu sāṃvrtaṃ svakalāpānyadekaṃ vidyādanātmata: ||18|| saṃvrtijñānaṃ svasmātkalāpādanyān sarvadharmānanātmato jānīyāt-sarvadharmā anātmāna iti | svabhāvastatsahabhuvaśca dharmāstasya svakalāpa: | teṡāmagrahaṇaṃ viṡayi- viṡayabhedād, ekālambanatvād, atisannikrṡṭatvācca | tacca kāmāvacaraṃ śrutacintāmayam, rūpāvacaraṃ śrutamayam, bhāvanāmayam; tasya vyavacchinnabhūmyālambanatvāt | anyathā hi yugapat sarvato vairāgyaṃ syāt ||18|| gatametat || ------------------- viprayuktabhedāt | rūpārūpyāvacarānāsravā: ṡaḍiti | pratyekaṃ samprayuktaviprayuktabhedāt | kāmarūpā- rūpyāvacarā api tata eva bhedāt ṡaṭ | dvāvanāsravāviti | tata eva | kāmarūpāvacarānāsravā: samprayuktā iti | ārūpyāvacarāṇāṃ cittacaittānāṃ viprayuktāsaṃskrtānāṃ ca sarveṡāṃ paracittajñānā- viṡayatvāt | avyākrtamasaṃskrtaṃ muktveti | kṡayānutpādajñānayoścatu:satyālambanatvāt avyākrtasya cāsaṃskrtasya tadvyatiriktatvāt | syād-ekena jñānena sarvadharmān jānīyāt ? na syāditi | kathaṃ gamyate ? sūtrāt | "ihāsmākaṃ bho gautama ! upasthānaśālāyāṃ sanniṡaṇṇānāṃ sannipatitānām evarūpāntarākathā- samudāhāro'bhūt | śramaṇo gautama: kilaivamāha-`nāsti sa kaścicchramaṇo vā brāhmaṇo vā ya: sakrt sarvaṃ jānīyāt, sarvaṃ paśyet' iti | tathyamidaṃ bho gautama ? smarāmi bhavato'hamevaṃ vaktum | api tu nāsti sa kaścit śramaṇo vā brāhmaṇo vā ya: sakrt sarvaṃ jñāsyati vā drakṡyati vā" ( ) iti | viṡayiviṡayabhedāditi | vistara: | viṡayiṇo viṡayasya ca bhedāt | yasmād yo viṡayī, na sa eva tasya viṡayo bhavati; svātmani vrttivirodhāt | nahi saivāsidhārā tayaiva chidyate | tasmāt tena saṃvrtijñānena svabhāvo na grhyate | nāpi tena caittā: sahabhuvo grhyante | ekālambanatvāt | yadeva hi tasya saṃvrtijñānasyālambanaṃ tadeva samprayuktānām | yadi ca te samprayuktā grhyeran svabhāvālambanā: syu:; saṃvrtijñānenaikālambanāt | na caitad yuktam; tasmānna te tena grhyante | atisannikrṡṭatvācca | na tena viprayuktā: sahabhuvo'pi grhyante, cakṡuṡo'ñjana- śalākādarśanavat | tacceti | saṃvrtijñānam | tasya vyavacchinnabhūmyālambanatvāditi | yasmād bhāvanāmayaṃ rūpāvacaraṃ saṃvrtijñānaṃ vyavacchinnameva bhūmimālambate kāmadhātuṃ vā, prathamaṃ vā dhyānam, yāvad bhavāgraṃ vā, kiṃ kāraṇam ? ānantaryavimuktimārgāṇāmadharottarabhūmyālambanatvāt yathākramam | "śāntādyudārādyākārā uttarādharagocarā:" (abhi^ ko^ 6.50) iti vacanāt | yadi ca tat sarvabhūmyālambanaṃ syāt, sarvato yugapad vairāgyaṃ syāt | prayogaviśeṡamārgayorapi @835 idaṃ tu vaktavyam-ka: katibhirjñānai: samanvāgata iti ? prthagjanastāvadekena samanvāgata:-saṃvrtijñānena | vītarāgastu paracittajñānenāpi | ārya: puna:- ekajñānānvito rāgī prathame'nāsravakṡaṇe | kāmavītarāgo du:khadharmajñānakṡāntāvekenaiva saṃvrtijñānena samanvāgato bhavati | dvitīye tribhi:, du:khadharmajñāne tribhi: saṃvrtijñāna-dharmajñāna-du:khajñānai: | ūrdhvastu caturṡvekaikavrddhimān ||19|| ata: paraṃ caturṡu kṡaṇeṡu ekaikajñānavrddhirasya jñātavyā-du:khe'nvayajñāne'nvayajñānaṃ vardhate, samudayanirodhamārgadharmajñāneṡu samudayanirodhamārgajñānāni vardhanta iti | mārgadharmajñāne saptabhirjñānai: samanvāgato bhavati | vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavya: ||19|| atha kasyāmavasthāyāṃ kati jñānāni bhāvyante ? yathotpannāni bhāvyante kṡāntijñānāni darśane | anāgatāni, ------------------- yathāsambhavaṃ kācideva bhūmirālambanam | katham ? nirvedhabhāgīyaprayogamārgasaṃgrhītasya hi yasya kāmadhāturālambanam; na tasyetarau dhātū | yasyetarau dhātū, na tasya kāmadhāturālambanam | aśubhāpramāṇābhibhvāyatanādividūṡaṇe viśeṡamārgasaṃgrhītasya kāmadhāturevālambanam, netarau dhātū ||18|| "ekajñānānvito rāgī prathame'nāsravakṡaṇe" iti | yasmāt kṡāntijñānaṃ na bhavatyanyenāpi anāsraveṇa jñānena samanvāgata:, na bhavati rāgīti grahaṇam | yasmādvītarāga: paracittajñānenāpi samanvāgato bhavati | "dvitīye tribhi:" iti | tadeva du:khe dharmajñānaṃ nocyate, du:khajñānaṃ ceti | nāmabhedād dvitvopacāra: | dharmajñānena, du:khajñānena, saṃvrtijñānena ceti tribhi: samanvāgata: | caturṡviti | du:khe'nvayajñānakṡaṇe samudaya-mārga-nirodha-dharmajñānakṡaṇeṡu ca | kṡāntiṡu pūrvavadevāsamanvāgamāt du:khe'nvayajñānakṡaṇe hi anvayameva vardhate, na dharmajñānam; tena samanvāgatapūrvatvāt | samudayadharmajñānakṡaṇe samudayajñānameva vardhate, na dharmānvayajñāne; pūrvameva tābhyāṃ samanvāgatatvāt | evaṃ nirodha-mārga-dharmajñānakṡaṇayornirodhamārgajñāne eva vardhete iti vaktavyam | vītarāgastu sarvatrādhikena paracittajñāneneti | du:khe dharmajñānakṡāntau, yāvat mārge dharmajñānakṡaṇe paracittajñānenāpi samanvāgata:, taiśca yathoktairjñānairiti veditavyam | mārge'nvayajñāne tu taireva saptabhiravītarāga: samanvāgata:, vītarāgastu aṡṭābhi:-taiśca, paracittajñānena ceti | kṡayānutpādajñānābhyāṃ tvarhanneva samanvāgata iti subodhānna tadarthaṃ sūtritamityavagantavyam ||19|| @836 darśanamārge yadyadevotpadyate kṡāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchanti tadākārā: catvāra: | kasmāddarśanamārge sabhāgajñānākārabhāvanaiva ? gotrāṇāmapratilabdhatvāt | tatraiva sāṃvrtaṃ cānvayatraye ||20|| tatraiva darśanamārge saṃvrtijñānaṃ cāpi bhāvyate triṡu du:khasamudayanirodhānvayajñāneṡu, na dharmajñāneṡu; akrtsnasatyābhisamayāt ||20|| ato'bhisamayāntyākhyam, ata eva tadābhisamayāntikaṃ saṃvrtijñānamākhyāyate; ekaikasatyābhisamayānte bhāvanāt | kasmānna mārgānvayajñāne bhāvanāṃ gacchati ? mārgasya pūrvaṃ laukikena mārgeṇā- nabhisamitatvāt, akrtsnābhisamayācca | krtsnaṃ hi du:khaṃ śakyate parijñātum, samudaya: ------------------- "yathotpannāni bhāvyante" iti | iha dvividhā bhāvanā adhikrtā-pratilambhabhāvanā, niṡevaṇabhāvanā ca | pratilambhabhāvanā prāptita:, niṡevaṇabhāvanā sammukhībhāvata: | yathotpannāni bhāvyanta iti | yāni yānyutpannāni tāni tāni bhāvyanta iti | tadyathā- du:khadharmajñānakṡāntāvutpannāyāṃ tajjātīyā kṡāntirevānāgatā bhāvyate | tadākārāścatvāra iti | kṡāntyākārā anityādayaścatvāra:; sabhāgatvāt | nānye | evaṃ du:khe dharmajñāna utpanne tadevānāgataṃ bhāvyate |tadākārāścatvāra evaṃ bhāvanāṃ gacchanti | evaṃ du:khānvayajñānakṡāntyādiṡu yojyam | sabhāgajñānākārabhāvanaiveti | kasmāt sabhāgajñānabhāvanā sabhāgākārabhāvanā ca darśanamārga eva bhavati, na bhāvanāmārge iti ? kṡāntīnāmaparipraśna:; bhāvanāmārge teṡāmabhāvāt | teṡāmapi vā praśna: kartavya:, teṡāmapi sabhāgabhāvanāt | na hi du:khakṡāntāvutpannāyāṃ samudayādidu:kha- kṡāntyākārā bhāvyante | udāharaṇamātrārthatvāttu jñānaparipraśna:, na kṡāntiparipraśna iti | gotrāṇāma- pratilabdhatvāditi | sabhāgahetūnāmapratilabdhatvādityartha: | kathaṃ krtvā ? du:khe dharmajñānakṡāntau utpannāyāṃ tadgotram, tadākārāṇāṃ ca caturṇāṃ gotrāṇi labdhāni bhavanti, na du:khadharmajñānādīnām | kiṃ puna: kāraṇam-anityādīnāmākārāṇām ekaikasminnākāre sammukhībhūte pariśiṡṭānāmā- kārāṇāṃ gotrāṇi pratilabhyante ? yataste bhāvanānāṃ gocarāṇi; tulyālambanatayā sabhāgatvāt sarveṡāṃ gotrāṇi pratilabdhāni bhavanti | evaṃ du:khe dharmajñāna utpanne, yāvat mārge'nvayajñāna- kṡāntāvutpannāyāṃ tadgotrāṇi tadākārāṇi ca caturṇāṃ gotrāṇi labdhāni bhavanti-iti tadeva bhāvanāṃ gacchati, nānyat | bhāvanāmārge tu puna: sarveṡāṃ jñānānāṃ sabhāgāvisabhāgānāṃ tadākārāṇāṃ ca sammukhībhāvāt sarveṡāṃ hetāvalabdhā bhavantīti | tadviśiṡṭā jñānākārā bhāvanāṃ gacchantyanāgatā: | "sāṃvrtaṃ cānvayatraye" iti alabdhapūrvam | na dharmajñāneṡu, akrtsnasatyābhisamayāditi | nahi tadānīṃ rūpārūpyāvacaraṃ du:khaṃ parijñātam, samudaya: parihīṇa:, tannirodha: sākṡātkrta iti ||20|| mārgasya pūrvaṃ laukikena mārgeṇānabhisamitatvāditi | laukikamārgeṇa pūrvamanādigatisaṃsāre du:khasamudayanirodhā abhisamitā:, na tu saṃvrtijñānena kadācit mārgo mārgādibhirākārairabhi- @837 prahātum, nirodha: sākṡātkartum, na tu mārga: śakyate krtsno bhāvayitumityabhisamayāntā- bhāvānna tasminnābhisamayāntikaṃ bhāvyate | samudayo'pi tadā na sarva: prahīṇo bhavatīti na syādābhisamayāntikam ? na; tatsatyadarśanaheya: sarva: prahīṇo bhavati | mārgastaddarśanaheyapratipakṡo na sarva: śakyate bhāvayitum; bahugotratvāt-ityasti mahān viśeṡa: | darśanamārgaparivāratvādityapare | tadidaṃ sādhyatvādajñāpakam | kiṃ punastadābhisamayāntikaṃ saṃvrttijñānaṃ kadācit sammukhīkriyate ? na kadācit | ekāntena hi tadānutpattidharmakam | kathaṃ punastadbhāvitaṃ bhavati ? alabdhalābhāt | kathamidānīṃ tatpratilabdhaṃ yadi naiva sammukhīkartuṃ śakyate ? prāptita: | yasmāllabdhaṃ tasmāllabdhamityapūrvaiṡā nirdeśajāti: | tasmānnaivaṃ bhāvanā sidhyati | evaṃ tu sidhyati, yadāhu: pūrvācāryā: | kathaṃ ca pūrvācāryā āhu: ? lokottaramārgasāmarthyāt saṃvrtijñānaṃ bhāvyate yadvyutthita: satyālambanaṃ viśiṡṭataraṃ laukikaṃ jñānaṃ sammukhīkaroti | eṡa eva ca tasya lābho yastatsamukhībhāvasamarthāśrayalābha: | gotre'bhilabdhe labdhaṃ gautrikaṃ bhavati | ------------------- samita: tasmāt trayāṇāmekaikasya satyasyābhisamayānte bhāvanāṃ gacchati, na mārgenvayajñāne | na tu mārga: śakyate krtsno bhāvayitumiti sammukhīkartumityartha: | samudayo'pi tadā na sarva: prahīṇa iti | nirodhamārgadarśanabhāvanāprahātavya: | du:khaṃ puna: sarvaṃ traidhātukaṃ parijñātam; tasya parijñeyatvāt-ityata: samudayameva praticodyate | tatsatyadarśanaheya iti | samudayasatyadarśanaheya ityartha: | bahugotratvāditi | ātmabhāvasantati- sāmānyaviśeṡa: = gotram | tāni bahūni gotrāṇyasyeti bahugotro mārga: | śrāvakagotrāt pratyeka- buddhagotramanyat | tathā buddhagotram śrāvakagotramanyonyaṃ bhinnam; mrdvadhimātrādibhedāt | teṡāṃ kaścideva darśanaheyapratipakṡo bhāvyate | sammukhīkriyata ityartha: | na mārga: śakyate krtsno bhāvayitum; darśanamārgaparivāratvāditi | darśanamārgasya parivāra: saṃvrtijñānam | ata: satyatrayānte eva darśanamārgo bhāvyate, na mārgasatyānte; tasya bhāvanā- mārgatvāt | sādhyatvādajñāpakamiti | sādhyamidaṃ darśanamārgaparivāra eva | na bhāvanāmārga- parivāro'pīti | vayaṃ hi `bhāvanāmārgaparivāro'pi tat' iti brūma: | satyālambanaṃ viśiṡṭataramiti | darśanāvasthāyāṃ yallaukikaṃ pūrvamāsīt, tato viśiṡṭameva ca laukikamityabhiprāya: | yastatsammukhībhāvasamarthāśrayalābha iti | tasya sammukhījñānasya sammukhībhāve samarthāśrayasya yo lābha eṡa eva tasya lābha:, nārthāntarabhūta iti | gotre'bhilabdhe @838 `evaṃ tu necchāmi' iti vaibhāṡikā: | katibhūmikaṃ punastatsaṃvrtijñānaṃ bhāvyate ? darśanamārgasya svādhobhūmi, yadbhūmiko darśanamārgo bhavati tadbhūmikaṃ cādharabhūmikaṃ ca saṃvrtijñānaṃ bhāvyate | anāgamyabhūmikaścedbhavati dvibhūmikaṃ bhāvyate-anāgamyabhūmikam, kāmāvacaraṃ ca | evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvrtijñānaṃ bhāvyate | tatra puna: kati smrtyupasthānāni ? nirodhe'ntyam, nirodhe'bhisamite yat saṃvrtijñānaṃ tadantyaṃ smrtyupasthānaṃ dharmasmrtyupasthānam | ekasya parisaṃkhyānātsiddhaṃ bhavati śeṡaṃ catvāri smrtyupasthānānīti | taccaitadābhi- samayāntikaṃ saṃvrtijñānam | svasatyākāram, yatsatyābhisamayayāllabhyate tatsatyākārameva | tadākāravacanādālambanasya tadeva satyamityuktaṃ bhavati | darśanamārgalabhyatvācca tat | yātnikam ||21|| prāyogikamityartha: | saparivāragrahaṇāt kāmarūpāvacarāṇi catuṡpañcaskandhasva- bhāvāni ||21|| ------------------- labdhaṃ gautrikamiti | gotraṃ tadutpādanasamartho hetu:, tatra bhavaṃ gautrikam, saṃvrtijñānam | etaduktaṃ bhavati-tatsammukhībhāvasamarthāśrayalābhe tadapi tenāśrayeṇotpadyamānaṃ bhavati | atha kasmād evaṃ necchāmīti vaibhāṡikā: | darśanamārgalabhyaṃ tat | tasya kathaṃ bhāvanāmārge sammukhībhāvo bhaviṡyatīti ! darśanamārge cotpattyanavakāśo'syāsti tadanutpattidharmakamiti varṇayante | evaṃ yāvaccaturthadhyānabhūmika iti | prathamadhyānabhūmikaśced bhavati, tribhūmikaṃ bhāvayet- prathamadhyānabhūmikam, anāgamyabhūmikam, kāmāvacaraṃ ca | dhyānānantarabhūmikaścet, caturbhūmikaṃ bhāvayet-dhyānāntarabhūmikam, prathamadhyānabhūmikādīni ca pūrvoktāni | evaṃ dvitīyadhyāna- bhūmikaścet, pañcabhūmikam-dvitīyadhyānabhūmikam, yāvat kāmāvacaram | trtīyadhyāna- bhūmikaścet, ṡaḍbhūmikam-trtīyadhyānabhūmikam, yāvat kāmāvacaram | caturthadhyānabhūmikaśced bhavati, saptabhūmikaṃ bhāvayet-caturthadhyānabhūmikam, yāvat kāmāvacaraṃ ceti | ekasya parisaṅkhyānāt siddhaṃ bhavati śeṡaṃ catvārīti | nirodhe'ntyameva, antyameva ca nirodha ityubhayāvadhāraṇāccheṡaṃ catu: smrtyupasthānaṃ siddhaṃ bhavati | du:khe'bhisamite yat saṃvrtijñaṃ bhāvyate, taccatvāri smrtyupasthānāni; du:khasya kāyādisvabhāvatvāt | evaṃ samudaye'pi vaktavyam | tatsatyākārameveti | du:khe'bhisamite yat saṃvrtijñānaṃ bhāvyate tat pratyekamanitya- du:khaśūnyatātmākāram | evaṃ samudaye, nirodhe ca vaktavyam | ālambanasya tadeveti | tasyākārasya tadālambanatvāt | @839 ṡoḍaśe ṡaṭ sarāgasya, `bhāvyante' iti vartate | avītarāgasya ṡoḍaśe mārgānvayajñānakṡaṇe dve jñāne pratyutpanne-mārgajñānamārgānvayajñāne | anāgatāni ṡaḍ bhāvyante-dharmānvayadu:kha- samudayanirodhamārgajñānāni | vītarāgasya sapta tu | vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate | sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā ||22|| ṡoḍaśāt kṡaṇādūrdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṡu prayogānantaryavimuktiviśeṡamārgeṡu sapta jñānāni bhāvyante-dharmānvayadu:khasamudayanirodha- mārgasaṃvrtijñānāni | laukikaśced bhāvanāmārga:, saṃvrtijñānaṃ pratyutpannam | lokottaraścet, caturṇāṃ dharmajñānānāmanyatamat ||22|| saptabhūmijayā'bhijñākopyāptyākīrṇabhāvite | ānanartyapatheṡūrdhvaṃ muktimārgāṡṭake'pi ca ||23|| `sapta jñānāni bhāvyante' iti vartate | sapta bhūmaya:, catvāri dhyānāni, trayaścārūpyā:, tāsāṃ jaya: = vairāgyam, tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṡasya yāvanta: ānantaryamārgāsteṡvapi sarveṡu sapta jñānāni bhāvyante, tānyeva | laukikaśced bhāvanāmārga: saṃvrtijñānaṃ pratyutpannam | ------------------- prāyogikamiti | nopapattilabhya: | catu:pañcaskandhasvabhāvānīti | kāmāvacaram anuparivartakarūpābhāvāccatu:skandhasvabhāvam | vedanā-saṃjñā-saṃskāra- vijñānaskandhasvabhāvamityartha: | ūrdhvabhūmikāni tu pañcasvabhāvāni-dhyāna-saṃvara-lakṡaṇa- rūpa-skandhasvabhāvatvāt ||21|| dve jñāne pratyutpanne iti | anvayajñānam, mārgajñānaṃ ca; mārgānvayajñānasya tadubhaya- svabhāvatvāt | anāgatāni ṡaḍiti | dharmajñānādīni | na saṃvrtijñānaṃ bhāvyate; labdhapūrvatvāt | vakṡyati hi-"labdhapūrvaṃ na bhāvyate" (abhi^ ko 7.26) iti | na paricittajñānam, avītarāgatvāt | "tadūrdhvaṃ saptabhāvanā" iti | ekaprakāraprahāṇe, yāvat, aṡṭaprakāraprahāṇe | yāvanna vītarāgo bhavatīti | yāvanna prahīṇanavaprakāro bhavati | atrāntare prayogānantarya- vimuktiviśeṡamārgeṡu bhāvyamāneṡu sapta jñānāni bhāvyante | dharmajñānādīni paracittajñānavarjitāni bhāvyante | laukikaścet | yadi śāntādyudārādyākāro bhāvanāmārga: | saṃvrtijñānaṃ pratyutpannam | caturṇāṃ dharmajñānānāmiti | du:khasamudaya-nirodha-mārga-dharmajñānānāmanyatamat | anvayajñānānāṃ kāmadhātvapratipakṡatvānnānvayajñānamanyatamat ||22|| pañcasu cābhijñāsviti | āsravakṡayābhijñānamapāsya | caturṇāmanvayajñānānāmiti | du:kha- @840 loko-ttaraścet, caturṇāmanvayajñānānāṃ dvayośca dharmajñānayoranyatamat | akopyaprativedhe tu saṃvrtijñānaṃ na bhāvyate; bhavāgrāpratipakṡatvāt | tatra kṡayajñānaṃ saptamaṃ veditavyam | saptabhūmivairāgyādapi cordhvaṃ bhavāgravairāgye vimuktimārgeṡvaṡṭāsu saptaiva jñānāni bhāvyante dharmānvayadu:kha-samudayanirodhamārga paracittajñānāni | saṃvrtijñānaṃ na bhāvyate; bhavāgrāpratipakṡatvāt | pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayośca dharmajñānayoranyatamat ||23|| śaikṡottāpanamuktau vā ṡaṭsaptajñānabhāvanā | śaikṡasyendriyottāpanāyāṃ vimuktamārge sarāgasya ṡaṇṇāṃ bhāvanā dharmānvayadu:kha- samudayanirodhamārgajñānānām | vītarāgasya saptānām, paracittajñānaṃ prakṡipya | saṃvrtijñānasyāpyubhayoriti kecit | tatra matavikalpajñāpanārtho vāśabda: | prayogamārge tu tayo: saṃvrtijñānasyāpi bhāvanā | ānantaryapathe ṡaṇṇām, vītarāgasyāvītarāgasya vā śaikṡasyendriyottāpanāyāmāntaryamārge ṡaṇṇāṃ bhāvanā pūrvavat | na saṃvrtijñānasya, darśanamārgasādrśyāt | na paracittajñānasya, sarvānantaryamārga- ------------------- samudaya-nirodha-mārgānvayajñānānām | dvayośca dharmajñānayoriti | nirodha-mārgālambanayo:; tridhātupratipakṡatvayogāt | saṃvrtijñānaṃ na bhāvyate, bhavāgrapatipakṡatvāditi | saptabhūmivairāgye lokottare'pi bhāvyamāne saṃvrtijñānaṃ na bhāvyate | saṃvrtijñānamapi hi tasya kleśaprakārasya pratipakṡo bhavati | na kevalaṃ lokottaramiti | saṃvrtijñānamapi tatra bhāvyate tajjātīyam | akopyaprativedhe tu na tathā pratipakṡarūpaṃ bhūtaṃ saṃvrtijñānamasti | ato'tra na bhāvyate | tatra kṡayajñānaṃ saptamamiti | ānantaryamārgasthitatvāt kṡayajñānaṃ tatra bhāvyate, nānutpādajñānam | na hyānantaryamārgasthito'kopyadharmā bhavati, akopyadharmaṇaścānutpādajñānaṃ bhāvyate iti | bhavāgravairāgye vimuktimārgeṡvaṡṭāsu saptaiva jñānāni bhāvyanta iti | paracittajñānaṃ kathaṃ bhāvyate ? ānantaryamārge pratiṡiddhaṃ paracittajñānam, vimuktimārge | atha ekaprakāre prahīṇe, yāvat, aṡṭaprakāre prahīṇe pūrvaparacittajñānaviśiṡṭaṃ paracittajñānaṃ bhāvyate | yat sa evaṃvidha āryapudgalastato mārgād vyutthita: sammukhīkuryāt | santānaviśeṡāddhi paracittajñānaviśeṡa iṡyate ||23|| ubhayorapi sarāgavītarāgayo: vimuktimārge bhāvaneti | prayogamārge tu tayoriti | tayoreva sarāga-vītarāgayo: | saṃvrtijñānasyāpi tatra tadabhisamayāntikatvād bhāvyata ityeke | na cābhisamayo'sti, darśanamārgasādrśyaṃ cetyapare | ityevaṃ vivāda: | ṡaṇṇāṃ bhāvanā pūrvavaditi | dharmānvaya-du:kha-samudaya-nirodha-mārga-jñānānām | na saṃvrtijñānasya, darśanamārgasādrśyāditi | kimatra darśanamārgeṇa sādrśyam ? phalaprāpti: | yathā darśanamārgeṇa srota āpattiphalaṃ vā, sakrdāgāmyanāgāmiphalaṃ vā prāpyate; evamanenāpyā- nantaryamārgeṇa śaikṡasya śaikṡendriyottāpanāyāṃ tīkṡṇendriyasaṃgrhītāni saṃskrtāni srota āpatti- @841 pratiṡiddhatvāt | kimarthaṃ pratiṡidhyate ? apratipakṡatvāt | bhavāgravijaye tathā ||24|| bhavāgravairāgye'pyānantaryamārgeṡu ṡaṇṇāṃ bhāvanā tathaiva ||24|| navānāṃ tu kṡayajñāne, bhavāgravairāgye navamo vimuktimārga: kṡayajñānam | tatra navānāṃ jñānānāṃ bhāvanā; anyatrānutpādajñānāt | akopyasya daśabhāvanā | yastvakopyadharmā bhavati, tasya daśānāṃ jñānānāṃ bhāvanā, anutpādajñānalābhāt | tatsañcāre'ntyamuktau ca, yo'pyakopyatāṃ sañcarati, tasyāpyantye vimuktimārge daśānāṃ bhāvanā | proktaśeṡe'ṡṭabhāvanā ||25|| kiṃ puna: śeṡam ? kāmavairāgye navamo vimuktimārga: saptabhūmivairāgyābhijñāvya- vakīrṇabhāviteṡu vimuktimārga: | akopyaprativedhe'ṡṭau vimuktamārgā: | sarve ca vītarāgasya prayogaviśeṡamārgā: | teṡu sarveṡvaṡṭau jñānāni bhāvyante, anāgatabhāvanayā kṡayānutpādajñāne hitvā | śaikṡasyaivam | aśaikṡasya punarabhijñādiprayogavimuktaviśeṡamārgeṡu nava jñānāni daśa vā | abhi- ------------------- phalādīni prāpyante | darśanamārge cānantaryamārgāvasthāyāṃ na saṃvrtijñānabhāvanāsti | evamihāpi | ityevaṃ darśanamārgasādrśyādānantaryamārge na saṃvrtijñānasya bhāvanā | tathaiveti | dharmānvaya-du:kha-samudaya-nirodhamārgajñānānām | atrāpi saṃvrtijñānaṃ na bhāvyate; bhavāgrāpratipakṡatvāt | na paracittajñānam; sarvānantaryamārge pratiṡedhatvāt ||24|| kiṃ puna: śeṡamiti vistara: | kathaṃ kāmavairāgye navamo vimuktimārga: śeṡa: ? "sarāga- bhāvanāmārge tadūrdhvaṃ saptabhāvanā" (abhi^ ko^ 7.22) iti vacanāt | saptabhūmivairāgyābhi- jñāvyavakīrṇabhāviteṡu vimuktimārga: śeṡa: | "saptabhūmijayābhijñākopyāptyākīrṇabhāvite | ānantaryapatheṡu" (abhi^ ko^ 7.23) iti vacanāt | tathā yo'kopyatāṃ sañcarati, tasyāpyante vimuktimārge daśānāṃ bhāvaneti vacanāt | aṡṭau vimuktimārgā: śeṡā: bhavanti, sarve ca vītarāgasyānāgāmina: prayogaviśeṡamārgā: śeṡā:; teṡāṃ bhāvanāyāmavacanāt | śaikṡasyaivamiti | yadapadiṡṭaṃ "proktaśeṡe'ṡṭabhāvanā" (abhi^ ko^ 7.25) iti | kathaṃ punarevamaviśeṡite viśeṡapratipattirlabhyate ? aśaikṡasyāvaśyaṃ navadaśajñānabhāvanā- yogāt | ata evāha-aśaikṡasya punarabhijñādīti | ādiśabdena vyavakīrṇabhāvanādhyānādi- grahaṇam | abhijñābhinīhāre vyavakīrṇabhāvanāyāṃ ca ye prayogavimuktiviśeṡamārgā:, teṡu yadi @842 jñāvyavakīrṇa bhāvitānantaryavimuktimārgeṡu tu aṡṭau nava ca | dvayostvabhijñāvimukta- mārgayoravyākrtatvānna kiñcidanāgataṃ bhāvyate | prthagjanasya tu kāmatridhyānavairāgyantyavimuktimārge dhyānabhūmikeṡu ca prayogā- bhijñātrayavimuktimārgāpramāṇādiguṇābhinihāreṡu saṃvrtijñānamanāgataṃ bhāvyate | paracittajñānaṃ cānyatra nirvedhabhāgīyebhya: | teṡu hi paracittajñānaṃ na bhāvyate; darśanamārgaparivāratvāt | anyatrāpūrvamārgalābhe saṃvrtijñānamevānāgataṃ bhāvyate ||25|| atha kasmin mārge katibhūmikaṃ jñānaṃ bhāvyate ? saṃvrtijñānaṃ tāvad yadbhūmiko ------------------- samayavimukta:, nava jñānāni bhāvyante | anutpādajñānaṃ hitvā | yadyakopyadharmā daśa tadeva prakṡipya | aṡṭau nava ceti | samayavimuktasyāṡṭau, akopyadharmaṇo nava, paracittajñānaṃ hitvā; tasyānantaryamārgeṡu pratiṡedhāt | dvayostvabhijñāvimuktimārgayoriti | divyaśrotradivyacakṡurabhijñāvimuktimārgayo: | "avyākrte śrotracakṡurabhijñe" (abhi^ ko^ 7.50) iti vacanāt tadvimuktimārgau avyākrtau | na cāvyākrtasya dharmasya anāgatabhāvanāsti | prthagjanasya tu kāmatridhyānavairāgya iti | caturthadhyānāgrahaṇam | yasmāccaturthadhyānavairāgye yo'ntyo vimuktimārga: tatra maulākāśānantyāyatanapratilambha: | na cārūpyadhātusaṃgrhītaṃ paracitta- jñānamasti; rūpātītārthābhiniṡpādyatvāt | gābhijñātrayavimuktimārgāpramāṇādiguṇābhinihariṡu iti | prayogamārgāśca abhijñātrayavimuktimārgāścāpramāṇādiguṇābhi nirhārāśceti vigraha: | ādiśabdena vimokṡābhibhvāyatanādiguṇagrahaṇam | apramāṇādīnāṃ guṇānāmabhinirhārā iti | dhyānabhūmikagrahaṇaṃ sāmantakanirāsārtham | tatra hi paracittajñānaṃ nāsti | abhijñātrayam-rddhi- viṡayābhijñā, pūrvenivāsānusmrtyabhijñā, ceta:paryāyābhijñā ceti | teṡu ca kāmatridhyāna- vairāgyāntavimuktimārgeṡu dhyānabhūmikeṡu cābhijñātrayavimaktimārgeṡu | apramāṇavimokṡābhi- bhvāyatanakrtsnāyatanādiguṇābhinirhāreṡu ca dhyānabhūmikeṡveva prayogavimuktiviśeṡamārgeṡu saṃvrti- jñānamanāgataṃ bhāvyate | yat satsaṃgrhītaṃ paracittajñānaṃ ca viśiṡṭameva bhāvyate | yat tadguṇaviśeṡa- lābhī sammukhīkuryāt | anyatra nirvedhabhāgīyebhya: | ūṡmagatādibhya: | teṡu hi nirvedhabhāgīyeṡu paracittajñānaṃ na bhāvyate | kiṃ kāraṇam ? ityāha-darśanamārga- parivāratvāt iti | yathā darśanamārge paracittajñānaṃ na bhāvyate, tathā tatparivāre'pi na bhāvyate ityabhiprāya: | anyatreti | vistara: | prthagjanasyaivānyatrā pūrvamārgalābhe kāmatridhyānavairāgye'ntya- vimuktimārgān hitvā ya: prayogānantaryavimuktimārgalābha: tasmin anyatrāpūrvamārgalābhe | saṃvrti- jñānamevānāgataṃ bhāvyate, na paracittajñānam | tathābhijñātrayāpramāṇādiguṇābhinirhāreṡu ya ānantarya- mārgalābha:, tasmin cānyatrāpūrvamārgalābhe saṃvrtijñānamevānāgataṃ bhāvyate | prayogamārgeṡu na paracittajñānam; tadaprāptipakṡatvāt ||25|| atha kasmin mārge iti | laukike, lokottare ca | yadbhūmiko mārga iti | anāgamyādi:, sāsravo'nāsravaśca | yāṃ ca bhūmiṃ prathamato labhata iti | vairāgyata: prathamaṃ dhyānam, yāvad @843 mārgo yāṃ ca bhūmiṃ prathamato labhate tadbhūmikamanāgataṃ bhāvyate | anāsravaṃ tu na kevalaṃ yadbhūmiko mārga:, kiṃ tarhi ? yadvairāgyāya yallābhastatra cādhaśca bhāvyate | yadbhūmivairāgyāyāpi hi dvividho'pi mārgo bhavati prayogamārgādi: yāṃ ca bhūmiṃ labhate vairāgyatastadbhūmikānyadhobhūmikāni vānāsravāṇi jñānāni bhāvānāṃ gacchanti | sāsravāśca kṡayajñāne, kṡayajñāne tu sarvabhūmikā: sāsravā api guṇā: kṡayajñānalābhikā bhāvanāṃ gacchanti, ------------------- bhavāgram | tadbhūmikamityartha: | kathaṃ krtvā ? yadyanāgamyabhūmisanniśrayeṇa hi laukikena mārgeṇa kāmadhātuvairāgyāt prathama dhyānaṃ labhate anāgamyabhūmikaṃ sāmantakasvabhāvaṃ prathamadhyānabhūmikaṃ ca maulasvabhāvam | navame vimuktimārge saṃvrtijñānaṃ bhāvyate | evaṃ dvitīyadhyānasāmantakasanniśrayeṇa prathamadhyānavairāgyāt | dvitīyaṃ dhyānaṃ labhate | tathaiva dvitīyadhyānasāmantakasaṃgrhītaṃ mauladvitīya- dhyānasaṃgrhītaṃ ca bhāvyate | evaṃ yāvad yadi naivasaṃjñānāsaṃjñāyatanasāmantakasanni: śrayeṇā- kiñcanyāyatanavairāgyād bhavāgraṃ labhate iti vistareṇa yojyam | yadāpyanāsravānāgamyabhūmisanniśrayeṇa kāmadhātuvairāgyāt prathamadhyānaṃ labhate, tadāpi tathaiva tatsaṃvrtijñānaṃ bhāvyate | yadāpi maulaprathamadhyānabhūmikasanniśrayeṇa prathamadhyānavairāgyānāsravaṃ prathamaṃ dhyānaṃ labhate; tadāpi prathamadhyānaprathamaprakārapratipakṡabhūtam, yāvat navamapratipakṡabhūtaṃ dvitīyadhyānasāmantakasaṃgrhītaṃ saṃvrtijñānaṃ labhate | sā hi prathamato bhūmistadā labhyate | navame tu vimuktimārge mauladvitīyasaṃgrhītamapi saṃvrtijñānamanāgataṃ bhāvyate | evamanāsravadhyānāntara- bhūmisanniśrayeṇa yāvat anāsravākiñcanyāyatanabhūmisanniśrayeṇa saṃvrtijñānabhāvanā yojyā | "yadvairāgyāya" iti | yasya bhūmervairāgyāya | yallābha: yasya bhūmerlābho yallābha: | tatra ubhayatra | adhaścatato bhāvyate anāsravajñānam | kathamiti ? vrttyā vyācaṡṭe-yadbhūmivairāgyāyāpi hi na kevalaṃ yadbhūmika ityapiśabdārtha: | dvividho'pi mārgo bhavatīti | laukika:, lokottaraśca | prayogamārgādi: | ādi- śabdenānantaryavimuktiviśeṡamārgagrahaṇam | yāṃ ca bhūmiṃ labhate vairāgyata iti | uparibhūmikam | tadbhūmikānyadhobhūmikāni vānāsravāṇi jñānāni bhāvanāṃ gacchanti | tadyathā-dvitīyamanāsravaṃ dhyānaṃ ni:srtya trtīyadhyānavairāgyaṃ karoti | yadbhūmiko mārgo dvitīyadhyānabhūmikastadbhūmika- manāsravaṃ jñānaṃ bhāvanāṃ gacchati | yasyāśca bhūmervairāgyaṃ karoti trtīyāyā bhūmestadbhūmikaṃ trtīya- dhyānabhūmikaṃ navame vimuktimārge'nāsravaṃ jñānaṃ bhāvanāṃ gacchati | adhobhūmikaṃ ca prathamadhyāna- bhūmikaṃ anāgamyabhūmikaṃ vānāsravaṃ jñānaṃ bhāvanāṃ gacchati | atha tu trtīyadhyānasāmantakaṃ ni:srtya dvitīyadhyānavairāgyaṃ karoti, tatrāṡṭāsvānantaryamārgeṡu vimuktimārgeṡu ca tasya sāmantakasya sāsravatvād tadbhūmikamanāsravaṃ jñānaṃ na bhāvanāṃ gacchati; abhāvāt | adhobhūmikaṃ tu tajjātīyaṃ dvitīyadhyānabhūmikaṃ dhyānāntarabhūmikaṃ prathamadhyāna bhūmikamanāgamyabhūmikaṃ ca tajjātīyamanāsravaṃ jñānaṃ bhāvanāṃ gacchati | evamanyatrāpi yojyam | eṡā digiti | @844 aśubhānāpānasmrtismrtyupasthānāpramāṇavimokṡādaya: rajjucchedāducchvasantīva peḍā- sādharmyeṇa, svacittādhirājyaprāptasya prāptibhi: sarvakuśaladharmapratyudgamanādādhirājye prāptau prābhrtena viṡayapratyudgamanavat | yat kiñcillabhyate tat sarvaṃ bhāvyate | yadapūrvaṃ labhyate tad bhāvyate | labdhapūrvaṃ na bhāvyate ||26|| yadvihīnaṃ punarlabhyate na tad bhāvyate, bhāvitotsrṡṭatvāt ||26|| ------------------- "sāsravāśca kṡayajñāne" iti | anāsravāśceti ca-śabda: | yān guṇān arhadbhūtvā sammukhīkuryāt, te sāsravāstasyāmavasthāyāṃ bhāvanāṃ gacchanti | apramāṇavimokṡādaya iti | ādiśabdena abhibhvāyatana-krtsnāyatanādayo grhyante | ucchvasantīva peḍāsādharmyeṇeti | yā peḍā rajjvā nipīḍya baddhā sā rajjūcchedāducchvasantīva peḍocyate | ucchvasatīva pratirūpakaśabdābhidhānāt | tasya rajjūcchedād ucchvasantīva peḍāyā: sādharmyeṇa | yathā'sau rajjvā nipīḍya baddhā peḍā rajjūcchedāducchvasantīva, evaṃ yathoktā aśubhādayo guṇā: vajropamena samādhinā kleśaprāptirajjūcchedādaśaikṡasantāne vartsyanta ucchvasantīva | ucchvāsya prāṇidharmatvādaupamikam | kasmād ? ityāha-svacittādhirājyaprāptasyeti | sarvam | sarveṡāṃ rājñāmadhiko rājā adhirāja:, tadbhāva: ādhirājyam | svacitte ādhirājyam kleśaparādhīnatā- vigamāt | svacittaiśvaryamityartha: | tatprāptasyārhata: prāptibhi: prābhrtasthānīyābhi: sarveṡāṃ kuśalānāṃ dharmāṇāṃ pratyudgamanānte guṇā: bhāvanāṃ gacchanti | adhirājye prāptau kasyacid rājādhirājasya prābhrtena vastrādinā viṡayāṇāṃ janapadānām yathā pratyudgamanam tadvat | tadeva kleśaprāptirajjūcchede sati svaprāptilābhāducchvasantīva guṇā:, uttaptatarāṇāṃ teṡāṃ prāptirutpadyata ityartha: | kāmadhātā- varhattvaprāptāvevāśubhādayo yathāsambhavaṃ śruta-cintābhāvanāmayāstraidhātukā bhāvanāṃ gacchanti | rūpārūpyadhātvostvarhattvāprāptau yathākramaṃ dvidhātukaikadhātukā: | evaṃ dhātuto'pi boddhavyam | naivasaṃjñānāsaṃjñāyatanopapannasyārhattvaprāptau tadbhūmikā evetyavagantavyam | yat kiñcit labhyate iti vistara: | yadvihīnaṃ punarlabhyate sammukhīkriyate saṃsārocitam | na tadanāgataṃ bhāvyate bhāvitotsrṡṭa- tvāt saṃsāre | yadevātra dhyānāpramāṇādyanucitaṃ saṃsāre viśiṡṭamanāsravānuguṇam, tatsammukhībhāve tajjātīyamevānāgataṃ viśiṡṭaṃ bhāvyata ityācāryo darśayati | ācāryasaṅghabhadro'pyetamevārthaṃ vyācaṡṭe-labdhapūrvaṃ na bhāvyate | yat pratilabdhavihīnaṃ punarlabhyate, na tad bhāvyam | arthād gamyate-yad alabdhapūrvaṃ labhyate tad bhāvyate; yathābhimukhī- karaṇāt | apratiprasrabdho hi mārgo yatnenābhimukhīkriyata iti | tadāvedhasya balavattvādanāgato bhāvanāṃ gacchati | pratiprasrabdhapūrvastvayatnena sammukhībhavati | bhāvitapratiprasrabdhatvāt krtakrtya- dattaphalatvācca vegahīna iti tatsammukhībhāvādanāgato na bhāvyata iti | yo'nāgato yatnena janyate sa bhāvyata ityabhiprāya: | tadevaṃ sati yaduktam `saṃvrtijñānaṃ tāvat' iti vistareṇa, tadāryasantānapatitameva grhyate; saṃsārānucitatvāditi ācāryavasumitreṇātra likhitam | @845 kiṃ khalu pratilambha eva bhāvanā ? netyucyate | caturvidhā hi bhāvanā-pratilambha- bhāvanā, niṡevaṇabhāvanā, pratipakṡābhāvanā, vinirdhāvanabhāvanā ca | tatra- pratilambhaniṡevākhye śubhasaṃskrtabhāvane | pratipakṡavinirdhāvabhāvane sāsravasya tu ||27|| pratilambhaniṡevaṇabhāvane kuśalasaṃskrtānāṃ dharmāṇāmanagatānāmekā, pratyutpannānā- mubhe | pratipakṡavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām | tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti | anāsravāṇāṃ dve, kliṡṭā- vyākrtānāṃ ca | bāhyābhidhārmikāṇāṃ ṡaḍ bhāvanā:-etāścatasra:, saṃvarabhāvanā, vibhāvanā- ------------------- atra kila vaibhāṡikā āhu:-naitadevam | kuta: ? yasmādalabdhameva tad bhavati, tyaktatvāt; tasmāt bhāvitotsrṡṭasyāpi punarlābhe bhavatyeva bhāvaneti | kathaṃ tadapūrvaṃ bhavati, yāvatā labdhapūrvamiti ! na hyevavidhaṃ loke pūrvaṃ prasiddhamiti | apare punarvyācakṡate-ekaṃ janmedamadhikrtyoktam, na janmāntaram | yadvihīnamasminneva janmani punarlabhyate na tad bhāvyate; bhāvitotsrṡṭatvāt | janmāntare tu yallabhyate tadbhāvyate | na labhyate tanna bhāvyate, vismrtabhāvanatvāditi ||26|| caturvidhā hi bhāvaneti | pratilambha eva bhāvanā pratilambhabhāvanā | anāgataprāptireva bhāvanetyartha: | evaṃ niṡevaṇameva, pratipakṡa eva, vinirdhāvanameva bhāvaneti vaktavyam | kiṃ niṡevaṇam ? kiṃ ca yāvat vinirdhāvanamiti ? niṡevaṇam = puna: puna: sammukhīkaraṇam | pratipakṡa:=mārga: | yathoktaṃ sūtre-"bhāvitakāyo bhāvitapratipakṡakāyacitta ityartha: | kāyapratipakṡa: puna: caturdhyānavairāgyāya yo mārga: | tathā hyuktam-"bhāvitakāyo bhikṡurityucyate-bhāvitacitta:, bhāvitaśīla: | kathaṃ bhāvitakāyo bhavati ? kāyād vigatarāgo vigatasprha: vigatapipāso vigatapremā vigataniyanti: | athavā-yo'sau rūparāgakṡayānantaryamārga: so'nena vigatarāgo bhavati" iti āgama: | vinirdhāvanam = kleśaprāpticcheda: | anāgatānāmeketi | pratilambhabhāvanā | pratyutpannānāmubhe iti | pratilambhaniṡevaṇabhāvane | tadevamiti vistara: | yasmāt pratilambhaniṡevaṇabhāvane kuśalasaṃskārāṇāmityaviśeṡe- ṇoktam, sāsravāṇāmanāsravāṇāṃ ca | pratipakṡavinirdhāvanabhāvane ca sāsravāṇāṃ dharmāṇāmitya- viśeṡeṇoktaṃ kliṡṭānāmakliṡṭānāṃ ca, tasmādevamitthaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti | yeṡāṃ bhāvanā iṡyante kuśalatvāt pratilambhaniṡevaṇabhāvane bhavata:, sāsravatvācca pratipakṡa- vinirdhāvanabhāvane bhavata iti | ye tarhi na kuśalasāsravā:, ye saṃskrtā:, ye'nāsravā:, ye ca kliṡṭāvyākrtā:, teṡāṃ kati bhāvanā iti ? āha-anāsravāṇāṃ dve iti | pratilambhaniṡevaṇabhāvane | kliṡṭāvyākrtānāṃ ca | kim ? dveṡabhāvane bhavata: | pratipakṡavinirdhāvanabhāvane iti | indriyāṇāṃ pūrveti | cakṡurādīnāṃ saṃvarabhāvanetyartha: | kāyasyottareti | vibhāvanābhāvanā | @846 bhāvanā ca | indriyāṇāṃ pūrvā kāyasyottarā | "ṡaḍimānīndriyāṇi sudāntāni yāvatsubhā- vitāni tathā santyasmin kāye kleśā:" ( ) iti vistara: | te tu pratipakṡavinirdhāvanabhāvanāntarbhūte iti kāśmīrā: | sāmānyena sarveṡāṃ pudgalānāṃ kṡayajñāne guṇabhāvanoktā ||27|| aṡṭādaśāveṇikāstu buddhadharmā balādaya: | ye buddhasyaiva bhagavata: kṡayajñāne bhāvanāṃ gacchanti, nānyasya | katame'ṡṭādaśa ? ------------------- tatpunarbhāvanādvayam āgamena yathākramaṃ darśayati-ṡaḍimānīndriyāṇīti vistara: | sa punarindriya- saṃvara: smrtisamprajanyasvabhāva ukta: | vibhāvanāpi kāyālambanasya kleśasya nirdhāvanam | te tviti vistara: | te tu saṃvaravibhāvanabhāvane pratipakṡa-nirdhāvanabhāvanāntarbhūte yathākramamubhayamubhayatrāntarbhūtamityapi na viruddhyate | sāmānyena sarveṡāmiti | śrāvaka-pratyekabuddha-samyaksambuddhānāṃ kṡayajñānakṡaṇe guṇa- bhāvanoktā, "sāsravāśca kṡayajñāne" (abhi^ ko^ 7.26) iti vacanāt ||27|| daśa balānīti vistara: | ete balādyā mahākaruṇāntā aṡṭādaśāveṇikā vaibhāṡikai- rvyavasthāpyante | balādivyatiriktān kecid anyān aṡṭādaśāveṇikān buddhadharmān varṇayanti | tadyathā-nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti dravatā, nāsti nānātvasaṃjñā, nāstyavyākrtaṃ mana:, nāstyapratisaṃkhyāyopekṡā, nāstyatīteṡu pratihataṃ jñānadarśanam, nāstyanāgateṡu pratihataṃ jñānadarśanam, nāsti pratyutpanneṡu pratihataṃ jñānadarśanam, sarva kāyakarma jñānānuparivartti, sarvaṃ vākkarma jñānānuparivartti, sarvaṃ manaskarma jñānānuparivartti, nāsti chandahāni:, nāsti vīrya- hāni:, nāsti smrtihāni:, nāsti samādhihāni:, nāsti prajñāhāni:, nāsti vimuktajñāna- darśanahāniriti | tatra ravitaṃ nāma sahasā kriyā | dravatā = krīḍābhiprāyatā | nānātvasaṃjñā sukhadu:khādu:khāsukheṡu viṡayeṡu rāgadveṡamohato nānātvasaṃjñā | śeṡaṃ sugamam | daśa balāni- sthānāsthānajñānabalam, karmavipākajñānabalam, dhyānavimokṡasamāpattijñānabalam, indriya- parāparajñānabalam, nānādhimuktijñānabalam, nānādhātujñābalam, sarvatragāminīpratipajjñānabalam, pūrvanivāsānusmrtijñānabalam, cyutyutpattijñānabalam, āsravakṡayajñānabalaṃ ca | sūtraṃ tu-"daśa āyuṡmanta: tathāgatabalāni | katamāni daśa ? ihāyuṡmanta: sthānaṃ ca sthānato yathābhūtaṃ prajānāti, asthānaṃ cāsthānata:-idaṃ prathamaṃ tathāgatabalam | yena balena samanvāgatastathāgato'rhan samyaksambuddha: udāramārṡabhasthānaṃ pratijānāti, brāhmaṃ cakraṃ pravartayati, parṡadi samyak siṃhanādaṃ nadati | punaraparamāyuṡmantastathāgato'tītānāgatapratyutpannāni karmadharmasamādānāni sthānato hetuto vastuto vipākataśca yathābhūtaṃ prajānāti | yadāyuṡmantastathāgata:, pūrvavat, yāvad vipākataśca yathābhūtaṃ prajānāti-idaṃ dvitīyaṃ tathāgatabalam | yena baleneti pūrvavat | "punaraparamāyuṡmantastathāgato dhyānavimokṡasamādhisāmapattīnāṃ saṃkleśa-vyavadāna- vyavasthāna-viśuddhiṃ yathābhūtaṃ prajānāti | yadāyuṡmantastathāgata: pūrvavat | idaṃ trtīyaṃ...| @847 daśa balāni, catvāri vaiśāradyāni, trīṇi smrtyupasthānāni, mahākaruṇā ca | asādhāraṇaṃ hi āveṇikamityucyate | tatra- sthānāsthāne daśa jñānāni, sthānāsthānajñānabalaṃ daśa jñānāni | ------------------- punaraparamāyuṡmantastathāgata: parasattvānāṃ parapudgalānāmindriyaparāparatāṃ yathābhūtaṃ prajānāti | yadāyuṡmantastathāgata: pūrvavat-idaṃ caturthaṃ tathāgatabalam | yena baleneti pūrvat | punaraparamāyuṡmantastathāgato nānāvimuktikaṃ lokamanekavimuktikamiti yathābhūtaṃ prajānāti | yadāyuṡmantastathāgata: pūrvavat | idaṃ pañcamaṃ tathāgatabalam | yena baleneti pūrvavat | punaraparamāyuṡmantastathāgato nānādhātukaṃ lokamanekadhātukamiti yathābhūtaṃ prajānāti | yadāyuṡmantastathāgata: pūrvavat-idaṃ ṡaṡṭhaṃ tathāgatabalam | yena baleneti pūrvavat | punaraparamāyuṡmantastathāgata: sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | yadāyuṡmanta- stathāgata: pūrvavat-idaṃ saptamaṃ tathāgatabalam | yena baleneti pūrvavat | punaraparamāyuṡmantastathāgato'nekavidhaṃ pūrvanivāsamanusmarati, tadyathā ekāmapi jātim, dve, tisra:, catasra:, pañca, ṡaṭ, sapta, aṡṭa, nava, daśa, viṃśatiṃ yāvat anekāmapi saṃvartavivarta- kalpāmanusmarati-amī nāma te bhavanta: sattvā: yatrāhamāsam evaṃnāmā, evaṃjātīya:, evaṃgotra:, evamāhāra:, evaṃsukhadu:khapratisaṃvedī, evaṃdīrghāyu:, evaṃcirasthitika:, evamāyuparyanta:; so'haṃ tasmāt sthānāccyuto'mutropapanna:, tasmādapi cyuta ihopapanna:-iti sākāraṃ sanidānaṃ soddeśamanekavidhaṃ pūrvanivāsamanusmarati | yadāyuṡmantastathāgata: pūrvavat-idamaṡṭamaṃ tathāgata- balam | yena baleneti pūrvavat | punaraparamāyuṡmantastathāgato divyena cakṡuṡā viśuddhenātikrāntamānuṡyakena sattvān paśyati cyavamānānapyutpadyamānānapi, suvarṇān, hīnān durvarṇān, praṇītān sugatimapi gacchato durgatimapi gacchato yathākarmopagān yathābhūtaṃ prajānāti-amī bhavanta: sattvā: kāyaduścaritena samanvāgatā:, vāṅmanoduścaritena samanvāgatā:, āryāṇāmapavādakā: mithyādrṡṭayo mithyādrṡṭikarma-dharma- samādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃmaraṇād apāyadurgativinipāte narakeṡūpapadyante | abhī punarbhavanta: sattvā: kāyasucaritena samanvagatā: vāṅmana:sucaritena samanvāgatā: āryāṇā- manapavādakā: saṃyogadrṡṭaya: saṃyogadrṡṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt sugatau svargaloke deveṡūpapadyante | yadāyuṡmantastathāgatā:, pūrvavat-idaṃ navamaṃ tathāgatabalam | yena baleneti pūrvavat | "punaraparamāyuṡmantastathāgata āsravāṇāṃ kṡayādanāsravāṃ cetovimuktiṃ prajñāvimuktiṃ drṡṭa eva dharme svayamabhijñāya sākṡātkrtvopasampadya prativedayate-kṡīṇā me jāti:, uṡitaṃ brahmacaryam, krtaṃ karaṇīyam, nāparamasmād bhavaṃ prajānāmīti | yadāyuṡmantastathāgata: pūrvavat-idaṃ daśamaṃ tathāgatabalam | yena baleneti pūrvavat" | ( ) "sthānāsthāne daśa jñānāni" iti | sthānaṃ cāsthānaṃ ca sthānāsthānam, tatra jñānameva @848 aṡṭau karmaphale, karmavipākajñānabalamaṡṭau jñānāni, nirodhamārgajñāne hitvā | nava ||28|| dhyānādhyakṡādhimokṡeṡu, dhātau ca, dhyānavimokṡasamādhisamāpattijñānabalaṃ nava jñānāni, nirodhajñānaṃ hitvā | evamindriyaparāparajñānabalaṃ veditavyam | ------------------- balaṃ jñānabalam | tad daśa jñānāni daśajñānasvabhāvamityartha: | kathaṃ krtvā ? sthānāsthānaṃ samāsena saṃskrtaṃ cāsaṃskrtaṃ ca | tadapi saṃskrtamaṡṭadhā bhettavyam-kāmarūpārūpyāvacarānāsravāṇāṃ samprayuktaviprayuktabhedāt | tatra saṃvrtijñānabalasya daśāpi dharmā viṡaya: | daśasvapi dharmeṡu tasya vrtterityartha: | dharmajñānasya pañca, kāmāvacarānāsravāścatvāra: kuśalaṃ cāsaṃskrtam | anvayajñānasya sapta, rūpārūpyānāsravā: ṡaṭ, kuśalaṃ cāsaṃskrtam | du:khasamudayajñānayo: ṡaṭ kāmarūpārūpyā- vacarā: | nirodhajñānasyaika: kuśalamevāsaṃskrtam | mārgajñānasya dvāvanāsravau | paracittajñānasya traya: kāmarūpāvacarānāsravā: samprayuktā: | kṡayānutpādajñānayornava dharmā: viṡaya:, avyākrta- masaṃskrtaṃ muktvā | evaṃ krtvā sthānāsthānajñānabalaṃ daśajñānāni | kathaṃ punardaśa dharmā: sthānāsthānamityucyate ? sambhavata: sthānam, asambhavo'sthāna- miti | athavā-`asthānamanavakāśo yat strī buddhatvaṃ kārayiṡyati, sthānametad yat puruṡa:' iti | `asthānamavakāśo yat strī brahmatvaṃ kārayiṡyati, sthānametad ya: puruṡa:' iti | tathā `sthānametad yat du:khasya nirodha:' iti | evamādyākārapravrttaṃ sthānāsthānajñānabalamavagantavyam | "aṡṭau karmaphale" iti | karmaṇa: sāsravasya tadvipākasya ca du:khasamudayasatyasaṃgrhīta- tvāt | nirodhamārgajñāne na bhavata iti | ato'nyāni tadālambanāni aṡṭau jñānāni sambhavanti ||28|| "dhyānādhyakṡādhimokṡeṡu" iti vistara: | dhyānamādirāsāmiti | dhyānādayo dhyāna- vimokṡa-samādhisamāpattaya: | dhyānāni catvāri, vimokṡā aṡṭau, samādhayastraya: śūnyatādaya: | samāpattī dve-asaṃjñi-nirodhasamāpattī | navānupūrvavihārasamāpattaya: | akṡāṇi = indriyāṇi | adhimokṡaścaitasika: | dhyānādayaścākṡāṇi cādhimokṡaśceti dvandva: | tesu nava jñānāni, nirodhajñānaṃ hitvā | kathaṃ krtvā ? dhyānādīnāṃ sāsravānāsravasamprayuktaviprayuktabhedāt tadālambanāni nava jñānāni sambhavanti | nirodhajñānaṃ tu na bhavati | teṡāṃ saṃskrtatvāt | indriyeṡvapi śraddhādiṡu yatpradhānāpradhānajñānaṃ mrdumadhyādhimātrendriyabhedena | tat parāparajñānabalam | teṡvapi sāsravānāsrava- bhedabhinneṡu navajñānāni sambhavanti, nirodhajñānaṃ hitvā | pradhānādiṡu rucayo nānādhimuktaya: | tā: puna: sāsravānāsravāstridhātukāśca tadālambanatvāt nirodhajñānaṃ hitvā | evaṃ nānādhātujñāna- balam | tatra hi dhātu: pūrvābhyāsavāsanāsamudgata: āśayo dhātu:-ityācāryasaṅghabhadra: | sa punasta evaṃ cittacaittā: viśiṡṭā | teṡāṃ tathaiva sāsravānāsravabhedabhinnānāṃ nirodhajñānaṃ hitvā nava jñānāni bhavantīti pūrvavat yojyam | @849 pratipatsu tu | daśa vā, "nava vā' iti matavikalpārtho vāśabda: | yadi saphalā pratipad grhyate, sarvatragā- minī pratipajjñānabalaṃ daśa jñānāni | na cet, nava; anyatra nirodhajñānāt | saṃvrtijñānaṃ dvayo:, pūrvanivāsānusmrtijñānabalaṃ cyutyupapattijñānabalaṃ ca saṃvrtijñānam | ṡaṭ daśa vā kṡaye ||29|| āsravakṡayajñānabalaṃ ṡaḍ jñānāni dharmānvayanirodhakṡayānutpādasaṃvrtijñānāni | yadi nirodhajñānameva, āsravakṡayajñānam | atha kṡīṇāsravasantāne jñānamāsravakṡayajñānam, tato daśa jñānāni ||29|| ukta: svabhāva: || bhūmiridānīmucyate- prāṅnivāsacyutotpādabaladhyāneṡu, cyutireva cyutam | pūrvanivāsacyutyupapattijñānaṃ balaṃ caturdhyānabhūmikam | śeṡitam | sarvabhūmiṡu, śeṡaṃ balaṃ sarvabhūmisaṃgrhītam | tā: punarekādaśa | kāmadhāturanāgamyadhyānāntaraṃ ------------------- "pratipatsu" iti vistara: | bahvayo'tra pratipado narakādigāminya: | narakagāminī pratipat yāvat, devagāminī, nirodhagāminī ca | tatra yā narakādigāminya: pratipada:, tā hetu: | pratipadyante tābhiriti krtvā | mārgo hi pratipad ucyate, tena hi visaṃyoga: pratipadyate | nirodhastu katham ? sa cāpi pratipad | pratipadyate tamiti krtvā | pratipatphalaṃ vā pratipadityucyate | ata evāha-yadi saphalā pratid grhyata iti | heturhi sarvatragāminī pratipadiheṡyate | tathā hi vyācakṡate-sarvatragāminīpratipajjñānabalamiti | satkāyasamudayagāminītyartha iti | tatra satkāya: pañcopādānaskandhā: | samudaya utpāda ihābhipreta: | "evamasya kevalasya mahato du:khaskandhasya samudayo bhavati" iti vacanāt | satkāyanirodha: = visaṃyoga: | tatra sarvatra gantuṃ śīlamasyā iti sarvatragāminī, sarvatragāminī cāsau pratipacca sarvatragāminī pratipad | tat jñānam, tadeva ca balamiti sarvatragāminīpratipajjñānabalam | tad daśa jñānāni yojyāni | yadi nirodhajñānamevāsravakṡayajñānamiti | āsravāṇāṃ kṡaye nirodhe jñānam | āsravanirodhā- lambanaṃ jñānamityartha: | evaṃ sati ṡaḍ jñānāni bhavanti | nirodhajñānajātireva dharmajñānādibhedabhedinīṃ krtvā | atha kṡīṇāsravasantāna iti | āsravakṡaye sati yajjñānaṃ tadāsravakṡayajñānamityartha: | kṡīṇāsravasantāne sarvāṇi jñānāni samudācarantīti daśa jñānāni bhavanti ||29|| @850 dhyānārūpyāśca | sarvāṇi jambūdvīpapuruṡāśrayāṇi; anyatra buddhānutpādāt | tadeva daśavidhaṃ jñānamanyasya balaṃ nocyate | buddhasyaiva balamiti | kenāsya balamavyāhataṃ yata: ||30|| yasmādasya sarvatra jñeye jñānamavyāhataṃ vartate, tasmād, balam | anyeṡāṃ tu vyāhanyate | jñānaṃ kvacidicchatāmapyapravrtteriti nārhati tadbalākhyāṃ labdhum | sthaviraśāriputreṇa pravrajanaprekṡapuruṡapratyākhyānam, śyenopadrutasya pakṡiṇa upapattyādiparyantājñānaṃ cātro- dāharaṇam | evaṃ tāvadavyāhatajñānatvād buddhānāṃ jñeyavadanantaṃ mānasaṃ balam ||30|| nārāyaṇaṃ balaṃ kāye, kāye punarbuddhasya nārāyaṇaṃ balaṃ varṇayati | sandhiṡvanye, sandhau sandhau nārāyaṇabalamityapare | mānasavat, kāyikamapyasyānantaṃ balamiti bhadanta: | anyathā hyanantajñānabala- sahiṡṇurna syāditi | nāgagranthi-śaṅkalā-śaṅkusandhayaśca buddha-pratyekabuddha-cakravartina: | ------------------- anyatra buddhānutpādāditi | jambudvīpādanyatra buddhānutpāda iti jambūdvīpapuruṡāśrayāṇi daśa balāni buddhāśrayotpatterityabhiprāya: | tadeva daśavidhajñānamanyasya balaṃ nocyata iti | anyasyāpi etadasti, na tu balam; vyāhatatvāt | yattvavyāhataṃ tad balam | āveṇika ityabhiprāya: | pravrajanaprekṡa-puruṡapratyākhyāna- miti vistara: | pravrajanam = pravrajyā prekṡyate pravrajyāprekṡa: | tasya pravrajanaprekṡasya puruṡasya pratyākhyānaṃ pravrajanaprekṡapuruṡapratyākhyānam | tadudāharaṇam | yathā anyasya vyāhanyate jñānaṃ iti | āryaśāriputreṇa kila kasyacit pravrajyāprekṡasya puruṡasya mokṡabhāgīyaṃ kuśalamūlaṃ vyavalokayatā na drṡṭamiti pratyākhyāta: | na pravrajita ityartha: | bhagavatā tu drṡṭam, pravrajitaśca | taṃ cādhikrtya bhikṡubhi: prṡṭena bhagavatoktam-"anenaivedaṃ karma krtam, yadarhattvaṃ prāpta: | nahi karmāṇi prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau | api tūpātteṡveva skandha- dhātvāyataneṡu" iti vistara: | idaṃ coktam- "mokṡabījamahaṃ hyasya svasūkṡmamupalakṡaye | dhātupāṡāṇavivare nilīnamiva kāñcanam ||" ( ) iti | upapattyādiparyantājñānaṃ ceti | ādi-śabdena cyutiparyantājñānam ||30|| nārāyaṇaṃ balamiti | balasyeyaṃ saṃjñā `nārāyaṇam' iti | yasya ca tad balam asāvapi `nārāyaṇa' ityucyate; cāṇūramahāṅgatvāt | bhadanta iti | dārṡṭāntikasthavira: | anyathā hīti | yadi mānasavat kāyikabalaṃ neṡyate, anantasya jñānabalasya sahiṡṇurna syāt | sahanaśīlo bhagavān na bhavedityartha: | "sandhiṡvanye" ityuktam, asthisandhiviśeṡopanyāsa: | nāgagranthiriti vistara: | @851 kiṃ punarnārāyaṇasya balasya pramāṇam ? daśādhikam | hastyādisaptakabalam, yaddaśānāṃ prākrtahastināṃ balaṃ tadekasya gandhahastina: | evaṃ mahānagnapraskandi- varāṅga-cāṇūnārāyaṇānāṃ daśottaravrddhirvaktavyā | prākrtagandhahastimahānagnapraskandināṃ daśottaravrddhyārdhanārāyaṇabalaṃ tad dviguṇaṃ nārāyaṇamityapare | yathā tu bahutaraṃ tathā yojyam | spraṡṭavyāyatanaṃ ca tat ||31|| taccaitat kāyikaṃ balaṃ sarvasyaiva spraṡṭavyāyatanasvabhāvaṃ mahābhūtaviśeṡa eva | upādāyarūpasaptabhyo'rthāntaramityapare ||31|| uktāni balāni || vaiśāradyaṃ caturdhā tu, yathāsūtrameva | ------------------- nāgagranthisandhayo buddhā: | nāgapāśo nāgagranthi: | śaṅkalāsandhaya: pratyekabuddhā: | śaṅkusandhayaścakra- vartina: | "daśādhikaṃ hastyādisaptakabalam" iti | hasti-gandhahasti-mahānagna-praskandi- varāṅga-cāṇūra-nārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam, daśabhyo vādhikam | katham ? ityāha-yad daśānāṃ prākrtahastināṃ sāmānyahastināṃ balaṃ tadekasya gandhahastino balam | evaṃ yad daśānāṃ gandhahastināṃ balaṃ tadekasya mahānagnasya balam | yāvad yad daśānāṃ cāṇūrāṇāṃ balaṃ tadekasya nārāyaṇasya balamiti | daśottaravrddhirnāge | daśottaravrddhyārdhanārāyaṇabalamiti | āditastathaiva prakramya yaddaśānāṃ praskandināṃ balaṃ tadardhanārāyaṇam | tad dviguṇaṃ nārāyaṇamiti | yathā tu bahutaraṃ tathā yojyamityācārya: | pūrvakameva pakṡaṃ samarthayati | anyathā hyananta- jñānabalasahiṡṇurna syāditi tadeva kāraṇam | devadattahatahastipādāṃguṡṭhasaptaprakāra parikhākṡepaścānyathā na syāditi | mahābhūtaviśeṡa eveti | mahābhūtaviśeṡasvabhāvaṃ balaṃ na bhautikamiti darśayati | upādāyarūpasaptabhyo'rthāntaramiti | ślakṡaṇatvādibhya: pūrvoktebhyo'nyadeva balaṃ nāmo- pādāyarūpamityapare ||31|| yathāsūtrameveti | "catvārīmāni śāriputra tathāgatasya vaiśāradyāni | yairvaiśāradyai: samanvāgatastathāgato'rhan samyaksambuddha: udāramārṡabhaṃ sthānaṃ pratijānāti, brāhmaṃ cakraṃ pravartayati, parṡadi samyak siṃhanādaṃ nadati | katamāni cattāri ? samyaksambuddhasya bata me sato dharmā anabhisambuddhā ityatra māṃ kaścicchramaṇo vā brāhmaṇo yathādyadaśame bale | dvitīyasaptame caiva, yathā sthānāsthānajñānabalam, evaṃ "samyaksambuddhasya bata me sata:" ityetadvai- yathādyadaśame bale | dvitīyasaptame caiva, yathā sthānāsthānajñānabalam, evaṃ "samyaksambuddhasya bata me sata:" ityetadvai- śāraṃdyaṃ veditavyam | yathāsravakṡayajñānabalam, evaṃ "kṡīṇāsravasya bata me sata:" ityetadvai- śāradyam | yathā karmasvakajñānabalam, evaṃ "ye vā punarmayā śrāvakāṇāmantarāyikā dharmā ākhyātā: "ityetadvaiśāradyam | yathā sarvatragāminī pratipajjñānaṃ balam, evaṃ "yo vā punarmayā śrāvakāṇāṃ niryāṇāya mārga ākhyāta:" ityetadvaiśāradyaṃ veditavyam | kathaṃ jñānameva vaiśāradyam ? nirbhayatā hi vaiśāradyam | ebhiśca jñānairnirbhayo bhavati | jñānakrtaṃ tu vaiśāradyaṃ yujyate, na jñānameva | ------------------- tatrāhaṃ nimittamapi na samanupaśyāmi | evaṃ cāhaṃ nimittamasamanupaśyan kṡemaprāptaśca viharāmi, abhayaprāptaśca, vaiśāradyaprāptaśca udāram ārṡabhaṃ sthānaṃ pratijānāmi, brāhmaṃ cakraṃ pravartayāmi, parṡadi samyak siṃhanādaṃ nadāmi-idaṃ prathamaṃ vaiśāradyam | `kṡīṇāsravasya bata me sata ime āsravā aparihīṇā:' ityatra māṃ kaściditi pūrvavat yāvat, parṡadi samyak siṃhanādaṃ nadāmi- idaṃ dvitīyaṃ vaiśāradyam | ye vā punarmayā śrāvakāṇāmāntarāyikā dharmā ākhyātā:, tān pratisevamānasya nālamantarāyāyeti atra māṃ kaścit iti pūrvavat-idaṃ trtīyaṃ vaiśāradyam | yo vā punarmayā śrāvakāṇāṃ mārga ākhyāta: āryo nairyāṇiko nairvedhiko niryāti tatkarasya samyagdu:khakṡayasya du:khasyāntakriyāyai sa na niryāsyatītyatra māṃ kaściditi pūrvavat-idaṃ caturthaṃ vaiśāradyam" iti | yathā sthānāsthānajñānabalamiti vistara: | yathā sthānāsthānajñānabalaṃ daśa jñānāni, sarvabhūmisaṃgrhītaṃ ca; evaṃ `samyaksambuddhasya vata me sata:' ityetad vaiśāradyam | tathaiva daśadhā dharmāṇāṃ bhedaṃ krtvā yojyam | yathāsravakṡayajñānabalam | ṡaṭ daśa vā jñānāni daśabhūmisaṃgrhītaṃ ca | evaṃ kṡīṇāsravasyeti dvitīyaṃ vaiśāradyam | atrāpi tathaiva dharmāṇāṃ bhedaṃ krtvā ṡaṭ daśa vā jñānāni yojyam | yathā karmasvakajñānabalamaṡṭau jñānāni nirodha-mārgajñāne hitvā, sarvabhūmika- saṃgrhītaṃ ca | evaṃ ye vā punarmayā śrāvakāṇāmāntarāyikā iti vistareṇa trtīyaṃ vaiśāradyam | atrāpi tathaiva dharmāṇāṃ bhedaṃ krtvā du:khasamudayasatyasaṃgrhītā evāntarāyikā:, na nirodhamārgasaṃgrhītā ityaṡṭau jñānāni yojyam | yathā sarvatragāminīpratipajjñānabalam daśa jñānāni nava vā sarvabhūmisaṃgrhītaṃ ca | evaṃ yo vā mayā śrāvakāṇāṃ mārga ākhyāta:- ityetadvaiśāradyam | atrāpi saphalasāsravānāsravamārgagrahaṇato daśa jñānāni, asaphalatadgrahaṇato vā naveti yojyam | nirbhayatā hi vaiśāradyam | ebhiśca jñānairnirbhayo bhavatīti jñānāni vaiśāradyamiti vaibhāṡikā: | ācārya āha-jñānakrtaṃ tu vaiśāradyam, na jñānameveti | athavā ācāryavacanamevaitat @853 trīṇi smrtyupasthānāni parṡadbhedāt bhavanti yathāśrutam | tattvetat smrtiprajñātmakaṃ trayam ||32|| smrtisamprajanyasvabhāvānyetāni trīṇi smrtyupasthānāni | yadā śrāvakasyāpi śuśrūṡamāṇāśuśrūṡamāṇobhayeṡu nandī na bhavati, āghāto vā | kasmādete āveṇikā buddhadharmā ucyante ? savāsanaprahāṇāt | ------------------- sarvam | nirbhayatā hi vaiśāradyam | tathā hi tadbhayapratipakṡo dharmaścaitasika: | bhayamapi caitasiko dharma iti | ebhiśca jñānairhetubhūtairnibhayo bhavatīti tat kathaṃ jñānameva vaiśāradyam ! jñānakrtaṃ tu vaiśāradyaṃ yujyate, na jñānameveti | yathāśrutamiti | "trīṇīmāni bhikṡava: smrtyupasthānāni | yānārya: sevate, yānārya: sevamāno'rhati guṇamanuśāyasayitum | katamāni trīṇi ? iha bhikṡava: śāstā śrāvakāṇāṃ dharmaṃ deśayati, anukampaka: kāruṇiko'rthakāmo hitaiṡī karuṇāyamāna:-`idaṃ vo hitāya, idaṃ va: sukhāya, idaṃ vo hitasukhāya' | tasya me śrāvakā: śuśrūṡante, śrotramavadadhati, ājñācitta- mupasthāpayanti, pratipadyante dharmasyānudharmaṃ prati | na vyatikramya vartante śāstu: śāsane | tena tathāgatasya na nandī bhavati, na saumanasyam, na cetasa utplāvitatvam | upekṡakastatra tathāgato viharati smrta: samprajānan | idaṃ prathamaṃ smrtyupasthānam | yadārya: sevate, yadārya: sevamāno'rhati guṇamanuśāsayitum | "punaraparaṃ śāstā dharmaṃ deśayati pūrvavat, tasya śrāvakā na śuśrūṡante, na śrotramavadadhati, nājñācittamupasthāpayanti, na pratipadyante dharmasyānudharmam | vyatikramya vartante śāstu: śāsane | tena tathāgatasya nāghāto bhavati, nākṡānti:, nāpratyaya:, na cetaso'nabhirāddhi: | upekṡakastatra tathāgato viharati smrta: samprajānan-idaṃ dvitīyaṃ smrtyupasthānam | yadārya: sevate, yadārya: sevamāno'rhati guṇamanuśāsayitum | "punaraparaṃ bhikṡava: yāvacchāsane | tatra tathāgatasya na nandī bhavati, na saumanasyam, na cetasa utplāvitatvam | nāghāto nākṡānti: nāpratyayo na cetaso'nabhirāddhi: | upekṡakastatra tathāgato viharati smrta: samprajānan-idaṃ trtīyaṃ smrtyupasthānam | yadārya: sevate yadārya: sevamāno'rhati guṇamanuśāsayitum" iti | ( ) smrtisamprajanyamiti | ubhayasvabhāvamiti darśayati | `smrta: samprajānan' iti vacanāt | yadā śrāvakasyāpīti vistara: | yadā śrāvakasyāpi hīnakleśasya śuśrūṡamāṇeṡu ca śiṡyeṡu aśuśrūṡamāṇeṡu ca ubhayeṡu ca śuśrūṡamāṇāśuśrūṡamāṇeṡu ca | nandī anunayo na bhavati āghāto vā dveṡo vā | kasmādete āveṇikā asādhāraṇā buddhadharmā ucyante | savāsanāprahāṇāditi | savāsanānāṃ nandyādīnāṃ prahāṇāt | kā punariyaṃ vāsanā nāma śrāvakāṇām ? yo hi yatkleśacarita: pūrvaṃ tasya tatkrta: kāyavākceṡṭāvikārahetusāmarthyaviśeṡaścitte vāsanetyucyate | `avyākrtaścittaviśeṡo vāsanā' iti bhadantānantavarmā | @854 athavā yasya śrāvakāstasya tacchuśrūṡamāṇāśuśrūṡamāṇobhayeṡu saumanasyādyavakāśa: sutarāṃ na tathā'nyasyeti tasyaiva tadanutpādādāścaryaṃ vyavasthāpyate, nānyasyeti ||32|| mahākaruṇedānīṃ vaktavyā, seyamucyate- mahākrpā saṃvrtidhī:, saṃvrtijñānātmikā mahākaruṇā | anyathā hi na sarvasattvālambanā sidhyet, na ca tridu:khatākārā, karuṇāvat | kasmādiyaṃ mahākaruṇetyucyate ? sambhārākāragocarai: | samatvādādhimātryācca, sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt | ākāreṇa tridu:khatākaraṇāt | ālambanena traidhātukāsattvālambanāt | samatvena sarvasattveṡu samavrttitvāt | adhimātratvena tato'dhimātratarābhāvāt | ------------------- athaveti vistareṇācārya: | yasya śrāvakā buddhasya bhagavata: śrāvakā: bhavanti nānyasya | kiṃ kāraṇam ? sarve hi śrāvakā: buddhamuddiśya pravrajitā iti | teṡāṃ śrāvakāṇāṃ śuśrūṡamāṇe cāśuśrūmāṇe cobhayasmiṃśca śuśrūṡamāṇāśuśrūṡamāṇeṡu ubhayeṡu tasyaiva śrāvakavata stadanutpāda: | nandyāghātānutpāda: | āścaryam adbhutaṃ vyavasthāpyate, nānyasya śrāvakasyetyartha: ||32|| anyathā hīti vistara: | yadi saṃvrtijñānasvabhāvā na syād adveṡasvabhāvā syāt, karuṇāvat | na sarvasattvālambanā sidhyet | na traidhātukasattvālambanā, sidhyedityartha: | yathā karuṇā na traidhātukasattvālambanā, kiṃ tarhi ? kāmāvacarasattvālambanā; du:khitasattvālambanatvād evaṃ siddhaṃ syādityabhiprāya: | na ca tridu:khatākārā | sidhyediti vartate | karuṇāvat | yathā karuṇā du:khatākāraiva, na tridu:khatākārā-du:khadu:khatā-saṃskāradu:khatā- vipariṇāmadu:khatā- kārā, tathā na syāt | iṡyate ca tridu:khatākāreti | atha saṃvrtijñānasvabhāveti | mahacchabdavācyatākāraṇaṃ darśayannāha-kasmādiyamityādi | sambhāreṇa mahāpuṇyajñāna- sambhārasamudāgamāditi | mahāpuṇyasambhārasamudāgamāt, mahājñānasambhārasamudāgamāccetyartha: | tatra mahāpuṇyasambhāra: tisra: pāramitā:-dāna- śīla-kṡāntipāramitā: | mahājñānasambhāra: prajñāpāramitā | vīryadhyānapāramite tu dvidhā:, ubhayatra vyāpārāt | na hi vinā vīryeṇa dānaṃ dīyate, śīlaṃ samādīyate, kṡāntirbhāvyate iti mahāpuṇyasambhārabhāgīyaṃ bhavati | tathā maitryādi- caturvidhāpramāṇabhāvanāpakṡaṃ dhyānaṃ mahāpuṇyasambhārabhāgīyam | smrtyupasthānādisaptatriṃśadbodhi- pakṡadharmabhāvanāpakṡaṃ dhyānaṃ mahājñānasambhārabhāgīyam | tadevaṃ mahāpuṇyajñānasambhārabhāgīya- samudāgamāt nirvrtte: mahatīyaṃ karuṇeti mahākaruṇā | ākāreṇa tridu:khatākaraṇāt | yasmāt tisrbhirapi du:khatābhirākārayati, na du:khadu:khatayaiva, karuṇāvat | ālambanena traidhātukasattvā- lambanatvāt | yasmāt traidhātukopapannān sattvān ālambate, na ca kāmadhātūpapannāneva, karuṇāvat | "kāmasattvāstu gocara:" (abhi^ ko^ 8.30) iti vacanāt | @855 karuṇāmahākaruṇayo: kiṃ nānākaraṇam ? nānākaraṇamaṡṭadhā ||33|| svabhāvata:; adveṡāmohasvabhāvatvāt | ākārata:; ekatridu:khatākāratvāt | ālambanata:; ekatridhātvālambanatvāt | bhūmita:; caturdhyānacaturthadhyānabhūmikatvāt | santānata: śrāvakādibuddhasantānajatvāt | lābhata:; kāmabhavāgravairāgyalabhyatvāt | aparitrāṇaparitrāṇata:; atulyatulyakaruṇāyanācca ||33|| kiṃ puna: sarve buddhā: sarvaprakārasāmānyā bhavanti ? netyāha | sambhāradharmakāyābhyāṃ jagataścārthacaryayā | samatā sarvabuddhānām, nāyurjātipramāṇata: ||34|| tribhi: kāraṇai sāmyaṃ sarvabuddhānām-1. pūrvapuṇyajñānasambhārasamudāgamata:, 2. dharmakāyapariniṡpattita:, 3. arthacaryayā ca lokasya | āyurjātigotrapramāṇakrtastu bhedo bhavati | cirālpajīvanāt, kṡatriyabrāhmaṇa- jātibhedāt, kāśyapagautamādigotrabhedāt, alpānalpramāṇabhedācca yathākālamiti | ------------------- samatvena sarvattveṡu samavrttitvāt | yasmāt sarvasattveṡu traidhātukaparyāpanneṡu samaṃ vartate saṃskāradu:khatākāreṇa, ato'pi mahākaruṇetyucyate | tato'dhimātratarābhāvāditi | prajñāsva- bhāvatayā tīkṡṇataratvāt | yathā hi tayā karuṇāyate, na tathā karuṇayeti | "nānākaraṇam" viśeṡa: | adveṡāmohasvabhāvatvāditi | yathākramaṃ karuṇāyā adveṡasvabhāvatvāt, mahākaruṇā- yāścāmohasvabhāvatvādityartha: | ekatridu:khatākāratvāditi | ekadu:khatākāratvāt karuṇāyā:, tridu:khatākāratvācca mahākaruṇāyā:-ityubhayatrāpi sarvatra yathāsaṃkhyena yojayitavyam | caturdhyānacaturthadhyānabhūmikatvāditi | karuṇā caturdhyānabhūmikā | anāgamyadhyānāntarayo: prathamadhyānagrahaṇena grahaṇānna ṡaḍbhūmiketyuktam | mahākaruṇā tu caturthadhyānabhūmikaiva; sarvasamādhi- karmaṇyatvena tasyaiva tadutpādanasamarthatvāt | śrāvakādibuddhasantānajatvāditi | ādiśabdena pratyekabuddhaprthagjanānāṃ grahaṇam | kāmabhavāgravairāgyalabdhatvāditi | kāmavairāgyalabhyā karuṇā | bhavāgravairāgyalabhyā mahākaruṇā | aparitrāṇaparitrāṇata iti | karuṇayā śrāvakādaya: karuṇāyanta eva | kevalamanuglāyantyevetyartha: | na saṃsārabhayāt paritrāyante | atulyatulyakaruṇāyanāt | karuṇayā atulyaṃ karuṇāyate; du:khitānāmeva karuṇāyanāt | mahākaruṇayā tu tulyam; sarvasattvasamakaruṇāyanāt ||33|| pūrvapuṇyajñānasambhārasamudāgamata iti | pūrveṡu jñāneṡu puṇyasambhāreṇa, pūrvoktena jñāna- sambhāreṇa ca samudāgamata: | dharmakāyapariniṡpattita iti | anāsravadharmasambhārasantāno dharmakāya: | āśrayaparivrttirvā | arthacaryayā ceti | svargāpavargakāraṇam artho lokasya, tasya sampādanam = arthacaryā | tulyā hi sarveṡāṃ buddhānāṃ mahākaruṇā parārthahetu: | yathākālamiti | sarvatrābhi- sambadhyate | katham ? cirālpajīvanād yathākramaṃ dīrghāyuṡi prajāyāṃ dīrghāyuṡo buddhā bhavanti, @856 etāmeva ca trividhāṃ sampadaṃ manasikurvāṇena viduṡā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusampadam, phalasampadam, upakārasampadaṃ ca | tatra caturdhā hetusampat-sarvaguṇajñānasambhārābhyāsa:, dīrghakālābhyāsa:, nirantarābhyāsa:, satkrtyābhyāsaśca | caturvidhā phalasampat-jñānasampat, prahāṇasampat, prabhāvasampat, rūpakāya- sampacca | caturvidhopakārasampat- apāyatrasaṃsāradu:khātyantanirmokṡasampat, yānatraya- sugatipratiṡṭhānapanasampadvā | jñānasampat punaścaturvidhā-anupadiṡṭajñānam, sarvatrajñānam, sarvathājñānam, ayatna- jñānaṃ ca | caturvidhā prahāṇasampat-sarvakleśaprahāṇam, atyantaprahāṇam, savāsanaprahāṇam, sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca | caturvidhā prabhāvasampat- bāhyaviṡayanirmāṇapariṇāmādhiṡṭhānavaśitvasampat, ------------------- alpāyuṡi alpāyuṡa: | yathāsambhavaṃ kṡatriyaguruke loke kṡatriyā bhavanti, brāhmaṇaguruke brāhmaṇā: | yathākālameva ca kāśyapādigotrā: | gautamagotrāśca | tathālpapramāṇe loke alpapramāṇā:, analpapramāṇe analpapramāṇā iti | hetusampadam | puṇyajñānasambhāralakṡaṇām | phalasampadam dharmakāyalakṡaṇām | upakāra- sampadam jagadarthacaryālakṡaṇām | sarvaguṇajñānasambhārābhyāsa iti guṇā: pañcapāramitāsvabhāvā: | jñānāni ca prajñāpāramitāsvabhāvāni | teṡāṃ sarveṡāṃ guṇajñānānāṃ sambhāra: | tasyābhyāsa: = puna: puna: prayoga: | dīrghakālābhyāsa: tribhirasaṃkhyeyairmahākalpai: | nirantarābhyāsa: asāntaratayā | satkrtyābhyāsa: tīvrādaratayā | caturvidhā: phalasampada iti | dharmakāyapariniṡpattyā jñānādi- sampadaścatasro bhavantīti tā api phalasampada iti vyavasthāpyante | jñānasampat caturvidheti vakṡyati | tathā prahāṇasampat, prabhāvasampat, rūpakāyasampat ca caturvidheti vakṡyati | tadevāsāṃ vyākhyānaṃ bhaviṡyati | caturvidhopakārasampat | katham ? ityāha-apāyatrayasaṃsāradu:khātyanta- nirmokṡasampaditi | apāyatrayaṃ ca narakādi, saṃsāraśca, tayordu:kham | tato'tyantanirmokṡa:, saiva sampaditi | yānatrayasugatipratiṡṭhāpanasampaditi | yānatraye ca śrāvakayānādau, sugatau ca pratiṡṭhāpanam, saiva sampaditi | iyaṃ vā caturvidhopakārasampat | anupadiṡṭajñānamiti | svayamabhisambodhanārthena | sarvatra jñānamiti | niravaśeṡasvalakṡaṇāva- bodhanāthena | sarvathājñānamiti | sarvaprakārāvabodhanārthena | ayatnajñānamiti | icchāmātrāva- bodhanārthena | sarvakleśaprahāṇamiti | traidhātukadarśanabhāvanāheyakleśocchitte: | atyantaprahāṇamiti | aparihāṇita: | savāsanāprahāṇamiti | anubandhābhāvata: | sarvasamādhisamāpattyāvaraṇaprahāṇa- miti | ubhayatobhāgavimukte: | @857 āyurutsargādhiṡṭhānavaśitvasampat, āvrtākāśasudūrakṡipragamanālpabahutvapraveśavaśitva- sampat, vividhanijāścaryadharmasampacca | caturvidhā rūpakāyasampat-lakṡaṇasampat, anuvyañjanasampat, balasampat, vajrasārāsthiśarīratāsampat | iti | etat sāmāsikaṃ buddhānāṃ māhātmyam || anantaprabhedaṃ tu tadbhidyamānaṃ jāyate | tacca punarbuddhā eva sakalaṃ jñātuṃ vaktuṃ ca samarthā:, yadyanekāsaṃkhyekakalpaṃ jīvitamadhitiṡṭheyu: | evaṃ ca tāvadanantādbhutaguṇa- jñānaprabhāvopakāramahāratnākarāstathāgatā: | atha ca punarbālā: svaguṇadāridryahatādhimokṡā: śrṇvanto'pi tāṃ tādrśīṃ guṇasamrddhiṃ buddhaṃ ca nādriyante, tasya ca dharmam | paṇḍitāstu punarmajjābhirapi taṃ bhagavantamabhiprapadyante, tasya ca dharmam | te hi ------------------- bāhyaviṡayanirmāṇapariṇāmādhiṡṭhānavaśitvasampaditi | tatrāpūrvabāhyaviṡayotpādanaṃ nirmāṇam, aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāma:, dīrghakālāvasthānamadhiṡṭhānamiti | āyuṡa utsarge'dhiṡṭhāne ca vaśitvasampad āyurutsargādhiṡṭhānavaśitvasampaditi | āvrteti vistara: | āvrtagamanaṃ ca, ākāśagamanaṃ ca, sudūrakṡipragamanaṃ ca | alpe bahūnāṃ praveśa:, paramāṇau bahūnāṃ hastyādīnāṃ praveśa:, sa ceti āvrtākāśa-sudūra-kṡipragamanālpabahupraveśa: | tayorvaśitva- sampaditi yojyam | vividhā nānāprakārā nijā: svābhāvikā: | ke ? āścaryadharmā: | teṡāṃ sampaditi yojyam | dharmataiṡā buddhānāṃ bhagavatāṃ yat teṡāṃ gacchatāṃ nimnasthalaṃ ca samībhavati, yaduccaṃ tannīcībhavati, yannoccaṃ taduccībhavati | andhāśca cakṡūṃṡi pratilabhante, badhirā: śrotram, unmattā: smrtimiti yathāsūtraṃ sarvamanusartavyam | lakṡaṇasampaditi | dvātriṃśato mahāpuruṡalakṡaṇānāṃ ūrṇoṡṇīṡādīnāṃ sampat | anuvyañjana- sampaditi | vrttāṅgulitāmratuṅganakhatvādīnāmaśīteranu vyañjanānāṃ sampat | balasampat | nārāyaṇaṃ balam | vajrasārāṇyasthīnyasyeti vajrasārāsthi, vajrasārāsthi śarīramasyeti vajrasārāsthiśarīra:, tadbhāva:, tasya sampaditi vajrasārādiśarīratāsampaditi | etat sāmāsikaṃ sāpekṡikam | ye kiñcit prasādajātā: satpuruṡā: buddhaṃ bhagavanta- mastāviṡu:, stuvanti, stoṡyanti vā | sarve te etayaiva trividhayā sampadeti | yadyaneke asaṅkhyeyā: kalpā asyeti anekāsaṃkhyeyakalpaṃ jīvitam, tadyadi adhitiṡṭheyurbuddhā bhagavanta:, evaṃ te sakalaṃ tanmāhātmyaṃ jñātuṃ vaktuṃ ca samarthā: | tasyānantaprabhedatvenātibahutvādityabhiprāya: | evaṃ ca tāvaditi vistara: | guṇāśca jñānāni ca prabhāvaścopakāraśceti dvandva: | anantāśca te'dbhutāśceti puna: karmadhāraya: | eta eva mahāratnāni | teṡāmākārāstathāgatā: | atha ca punarbālā: prthagjanā: svaguṇadāridryeṇānumānabhūtena hatādhimokṡā: hatarucaya: yāvat buddhaṃ nādriyante | buddhe nādaraṃ kurvantītyartha: | @858 śraddhāmātrakeṇāpyaikāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṡīṃ ca śriyamabhibhūya nirvāṇaparāyaṇā: saṃvartante | ataeva tathāgatā anuttaraṃ puṇyakṡetramucyante; abandhyeṡṭaprakrṡṭāśusvantaphalatvāt | uktaṃ hi bhagavatā- "ye'nyānapi jine kārān kariṡyanti vināyake | vicitraṃ svargamāgamya te lapsyante'mrtaṃ padam ||" ( ) iti | ime tāvadaṡṭādaśa buddhānāmāveṇikā dharmā ucyante ||34|| śiṡyasādhāraṇā anye dharmā:, śrāvakasādhāraṇāstvanye guṇā buddhānām | kecit prthagjanai: | ke punaste iti ? yathāyogam araṇāpraṇidhimānapratisaṃvidguṇādaya: ||35|| araṇāpraṇidhijñānapratisaṃvidabhijñādhyānārūpyā pramāṇavimokṡābhibhvāyatana- krtsnāyatanādaya: ||35|| tatrāraṇā nāma kaścidevārhan kleśaprabhavaṃ sattvānāṃ du:khaṃ viditvā, ātmānaṃ ca dakṡiṇīyaviśeṡam, pareṡāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādrśaṃ jñānamutpādayati yena pareṡāṃ sarvathāpi raṇaṃ notpādayati | na kasyacittadālambano rāga utpadyate, dveṡa:, māno vā | naiṡā pratipat kañcideva raṇayatītyaraṇā | sā punareṡā- ------------------- śraddhāmātrakeṇāpīti | niradhigagamenetyartha: | aniyatavipākānāmiti | niyatavipākā- nāmalaṅghanīyatvādityabhiprāya: | deveṡu bhavā daivī | avandhyeṡṭaprakrṡṭāśusvantaphalatvāditi | avandhyaphalaṃ phaladānanaiyamyenāvasthānāt iṡṭaphalaṃ divyaviṡayaphalatvāt | prakrṡṭaphalaṃ phaladānanaiyamyenāvasthānāt | iṡṭaphalaṃ divyaviṡayaphalatvāt | prakrṡṭaphalaṃ prabhūtaphalatvāt | āśuphalaṃ drṡṭadharmādivedanīyaphalatvāt | svantaphalaṃ nirvāṇaphalatvāt | tadbhāvāt | anuttaraṃ puṇyakṡetramucyate tathāgata iti | kārāniti | upakārān pūjādikān ||34|| yathāyogamiti | yathāsambhavam | kecid guṇā: śrāvakasādhāraṇā: buddhānāṃ bhagavatāṃ araṇā-praṇidhi-jñānādaya: | kecit prthagjanasādhāraṇā: abhijñā-dhyānārūpyādaya: | ādi- śabdena śūnyatānimittāpraṇihitādayo grhyante ||35|| na kasyacittadālambano rāga utpadyate dveṡo māno veti | tenātmano darśanādiparihārāt | yathā yathā ca tenābhisamitaṃ bhavati araṇāsamādherabhyutthitenāsya māṃ drṡṭvā rāga utpatsyate, asya dveṡa:, asya māna:, asyāprasāda utpatsyata iti; tathā tathā vyutthito'pi tasmāt samādheranuveṡṭate | paracittarakṡaṇopāyaviśeṡe tu tasyāraṇāsamādherutpattimātrasāmarthyādeva pareṡāṃ @859 saṃvrtijñānamaraṇā, ayamasyā: svabhāva: | dhyāne'ntye, caturthadhyānabhūmikā; sukhapratipadāmagratvāt | akopyadharmaṇa: | nānyasyārhata: | anyo hi svasantānādapi kadācit kleśaraṇaṃ parihartuṃ na śaknoti | nrjā, manuṡyeṡvevotpadyate triṡu dvīpeṡu | anutpannakāmāptavastukleśagocarā: ||36|| anāgatā: kāmāvacarā: savastukā: kleśā: asyā ālambanam; nāpareṡāṃ kleśa udapādītyevaṃ pravrttatvāt | avastukāstu kleśā na śakyā: parihartum; sarvatragāṇāṃ sakalasvabhūmyālambanatvāt ||36|| yathā cāraṇoktā, tathaiva praṇidhijñānam, tadapi hi saṃvrtijñānaṃ dhyāne'ntye'kopyadharmaṇa:, manuṡyāśrayaṃ ca | sarvālambaṃ tu tat, sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṡa: | ārūpyāstu na sākṡāt praṇidhijñānena jñāyante | kiṃ tarhi ? niṡyandacaritaviśeṡāt | kārṡakanidarśanaṃ cātreti ------------------- kleśo notpadyata ityartho grhyate | raṇayatīti | kleśayatītyartha: | sukhapratipadāgratvācca caturthadhyānasya tadbhūmikaivāraṇā, nānyabhūmikā | parihartuṃ na śaknotīti | parihāṇisambhavāt | savastukā: kleśā: | ke ? rāgādayo bhāvanāprahātavyā: | avastukā: kleśā: | darśana- prahātavyā: | sarvatragā: | sakalasvabhūmyālambanatvāt parasantatyālambanā api bhavantīti parihartumaśakyā: sarvatragā: ||36|| "sarvālambanaṃ tu tat" iti | sarvamālambata iti sarvālambanam | sarvo vā'syālambana iti sarvālambanam | nāraṇatvāt kleśamātrālambanam, kiṃ tarhi ? rūpādyālambanapītyartha: | ārūpyāstu na sākṡāt praṇidhijñānena jñāyante | kiṃ kāraṇam ? tasmāt praṇidhijñānaṃ caturthadhyānabhūmikam | vakṡyati ca-"svādhobhūviṡayā labhyā" (abhi^ ko^ 7.44) iti | praṇidhijñānaṃ cābhijñātvād bhavatīti | niṡyandacaritaviśeṡāditi | tatra niṡyanda: = mandamandatā | caritam = ārūpyasamāpattivihāra: | tadevaṃ kāryeṇāsyānumānam, kāraṇena ca kāryasyeti paridīpitam | tata: pracyutānāṃ tatsamāpattilābhināṃ ca tadubhayaṃ pratyakṡam | kārṡaka- nidarśanaṃ cātreti | yathā kārṡaka: phalena bījaṃ pratipadyate, bījena vā phalamiti | yathā vā @860 vaibhāṡikā: | praṇidhipūrvakaṃ jñānaṃ praṇidhijñānam | yaddhi praṇidhāya prāntakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate | idaṃ jānīyāmiti tadyathābhūtaṃ jānāti yāvāṃstatsamādhiviṡaya: | tathā | dharmārthayorniruktau ca pratibhāne ca saṃvida: ||37|| catasro hi pratisaṃvida:-dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvicca | tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva, yathā araṇā | kimāsāṃ tathaiva ? akopyadharmamanuṡyāśrayatvam | ālambanabhūmisvabhāvaviśeṡastvāsāṃ prthagucyate ||37|| tisro nāmārthavāgjñānamavivartyaṃ yathākramam | nāmapadavyañjanakāyeṡvarthavācitā, avivartyajñānam, dharmārthaniruktipratisaṃvido yathākramam | caturthīyuktamuktābhilāpamārgavaśitvayo: ||38|| `avivartyaṃ jñānam' iti vartate | yuktamuktābhilāpitāyāṃ samādhivaśisamprakhyānam, tatra cāvivartavyaṃ jñānaṃ pratibhānapratisaṃvit ||38|| vāṅmārgālambanā cāsau, ------------------- kārṡako jānīte-īdrśe īdrśaphalaṃ dhānyaṃ bhaviṡyatīti, dhānyaṃ vā drṡṭvā kṡetramanuminoti- īdrśamasya kṡetramiti | evaṃ śāntamūrti sattvaṃ drṡṭvā anuminoti-ārūpye cyuto'yam, ārūpyeṡu cotpatsyate iti | vaibhāṡikā iti vacanaṃ pareṡāmastyanenārūpyajñānamiti sūcayati | na hi buddhānāmastyaviṡaya iti abhiprāya: | praṇidhipūrvakamiti ābhogapūrvakam | praṇidhāya ābhujyetyartha: | yāvāṃ^statsamādhiviṡaya iti | yāvān śrāvakasya viṡayastāvān jānāti | pratyekabuddhasya ca, yāvat svaviṡaya ityādi | dharmapratisaṃviditi | iha deśanādharma: | anekārtho hi dharmaśabda: | tadyathā-"dharmaṃ vā bhikṡavo deśayiṡyāmi, ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ brahmacaryaṃ samprakāśayiṡyāmi" ( ) ityatra deśanādharma: | "dharma: katama: ? āryāṡṭāṅgamārga:" ( ) ityatra pratipattidharma: | tathā "dharmaṃ śaraṇaṃ gacchāmi" ( ) ityatra phaladharmo nirvāṇamityādi | avivartavyamiti | aśakyaṃ vivartayitum | akopyadharmamanuṡyāśrayatvamiti | tathā-śabdenedamevārthadvayaṃ sambaddhyate; ālambanādīnāṃ prthagvacanāt ||37|| yuktamuktābhilāpitāyāmiti | yuktamarthasambandham, muktamaśaktam, yuktamuktamabhilapatīti yuktamuktābhilāpī, tadbhāva:, tasyām yuktamuktābhilāpitāyām | samādhau vaśī samādhivaśī, samādhivaśina: samprakhyānam = asammoṡa: samādhivaśisamprakhyānam, tatra cāvivartavyaṃ jñānaṃ pratibhānapratisaṃviditi viśeṡa: ||38|| @861 vākca mārgaśca tasyā: ālambanam | nava jñānāni, navajñānasvabhāvā pratibhānapratisaṃvid; anyatra nirodhajñānāt | sarvabhū: | sarvabhūmikā cāsau kāmadhātau yāvad bhavāgre; vāṅmārgayoranyatarālambanāt | daśa ṡaḍ vā'rthasaṃvit, arthapratibhānasaṃvit sarvadharmāścedartha: daśa jñānāni | nirvāṇaṃ cedartha:, ṡaḍ jñānāni dharmānvayanirodhakṡayānutpādasaṃvrtijñānāni | sā sarvatra, sā punareṡā'rthapratisaṃvit sarvabhūmikā | anye tu sāvrtam ||39|| anye tu dve dharmāniruktipratisaṃvidau saṃvrtijñānasvabhāve; nāmakāyādivāgā- lambanasvabhāvatvāt ||39|| kāmadhyāneṡu dharme vit, dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgrhītā; ūrdhvaṃ nāmakāyā- bhāvāt | vāci prathamakāmayo: | vāṅniruktirityeko'rtha: | niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā:; ūrdhvaṃ vitarkābhāvāt | ------------------- kathaṃ navajñānasvabhāvā pratibhānapratisaṃvit ? yā vāgālambanā sā du:khasamudayadharmānva- yakṡayānutpādasaṃvrtijñānasvabhāvā, yā mārgālambanā sā mārgadharmānvayakṡayānutpādaparacittasaṃvrti- jñānasvabhāvā-ityabhisamasya navajñānasvabhāvā; anyatra nirodhajñānāt | sarvadharmāścedartho daśa jñānānīti | na hi so'sti dharma:, yo daśānāṃ jñānānāṃ yathāsambhavaṃ nālambanībhavati | nirvāṇaṃ cedartha:, ṡaḍ jñānānīti nirodhajñānasya dharmajñānādipañcasvabhāvatvāt | nāmakāyādivāgālambanatvāditi | na hi du:khādijñānamanāsravaṃ du:khaikadeśaṃ samudayaikadeśaṃ vā svalakṡaṇākāreṇālambate, kiṃ tarhi ? pañcopādānaskandhān sāmānyalakṡaṇākārai: | ataste saṃvrtijñānasvabhāve iti ||39|| ūrdhvaṃ nāmakāyābhāvāditi | ārūpyadhātau dharmapratisaṃvinnāstīti | yatra ca nāmakāyā: tatraiva padavyañjanakāyā iti tulyavārttā | nāmakāyābhāvavacanena padavyañjanakāyābhāvasiddhi: | ūrdhvaṃ vitarkābhavāditi | dvitīyadhyānādiṡu | "vitarkya vicārya vācaṃ bhāṡate" iti sūtram | nāmādyālambanatvaṃ punarāsāṃ pratisaṃvidāṃ samāpannasyāpi | vyutthitasyāpi | vyutthitasyāpi taprṡṭhalābhaira- vivartyairjñānairnāmādyālambanatvam | bhāṡaṇaṃ punastatprṡṭenaiva @862 prajñaptau tu pratisaṃvidāmeva nirdeśa: | "padavyañjane tasyaivārthe tasyaikadvibahu- strīpuruṡādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida" iti | ata evāsāṃ kramasiddhi: | nirvacanam = nirukti: | yathā-rūpyate tasmādrūpamityevamādi | uttarottarapratibhā pratibhānamityapare | āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavidyā hetuvidyā ca pūrvaprayogo yathākramam | nāpyeteṡvakrtakauśalastā utpādayituṃ śakrotīti | buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti | yasya caikā tasyāvaśyaṃ catasra: pratisaṃvido bhavanti | vikalābhirna tallābhī, nahi vikalābhistābhi: pratisaṃvillābhī bhavati | ye caita upadiṡṭā araṇādayo guṇā:, ṡaḍete prāntakoṭikā: ||40|| prāntakoṭikadhyānabalenaiṡāṃ lābha: ||40|| tat ṡaḍvidham, tadapi prāptakoṭikaṃ caturthaṃ dhyānaṃ ṡaḍātmakam | araṇāpraṇidhijñānaṃ tisra: prati- saṃvida: | tadeva prāntakoṭikam | niruktipratisaṃvidastadbalena lābha:, na tu sā caturthadhyānabhūmikā | ------------------- strīpuruṡādyadhivacana iti | ādiśabdena kālakārakādisaṃgraha: | adhivacanaṃ puna: paryāya: | tadadhikrtya vā vacanaṃ tadadhivacanam | tasyāsaktatāyāmiti | tasyādhivacanasya, tasya padavyañjanasya vā | ata evāsāṃ kramasiddhiriti | yathā padavyañjanānusāreṇārthapratipatti:, tasyaikadvibahustrīpuruṡādyadhivacanam, tasyāsaktā-ityata: kramasiddhiriti | tasmād rūpamityevamādi | ādiśabdena vijānātīti vijñānam, cinotīti cittam- ityevamādisaṃgrahata: | uttarottarapratibhā pratibhānamiti vādanyāyena | yathākramamiti | dharmapratisaṃvido gaṇitaṃ pūrvaprayoga: | arthapratisaṃvido buddhavacanam | niruktipratisaṃvida: śabdavidyā | pratibhānapratisaṃvido hetuvidyeti | buddhavacanameveti vaibhāṡikā: ||40|| "tat ṡaḍvidham" iti | kiñcit caturthaṃ dhyānamaraṇātmakam, kiñcit praṇidhi- jñānātmakam | kiñcit tripratisaṃvidātmakam | kiñcit tadvyākrtaṃ kevalaṃ prāntakoṭikamiti | tisra: pratisaṃvida iti | niruktipratisaṃvidaṃ muktvā tatra vitarkābhāvāt | savitarkavicāreṇa tadutthāpanam | kathaṃ tarhyaviśeṡeṇaitaduktam-`ṡaḍete prāntakoṭikā:' (abhi^ ko^ 7.40) iti ? ete ucyante niruktipratisaṃvida: tadbalena lābho na tu sā caturthadhyānabhūmikā | kiṃ tarhi ? kāmadhātuprathamadhyānabhūmiketyartha: | @863 kiṃ punaridaṃ prāntakoṭikaṃ nāma ? dhyānamantyam, caturtha dhyānam | sarvabhūmyanulomitam | vrddhikāṡṭhagataṃ tacca, kathaṃ sarvabhūmyanulomitam ? kāmāvacarāccittāt prathamaṃ dhyānaṃ samāpadyate, tato dvitīyam, evaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam | pratilomaṃ punaryāvat kāmāvacaraṃ cittam | tata: punaranulomaṃ yāvaccaturthadhyānam | evaṃ sarvabhūmyanulomitam | kathaṃ vrddhikāṡṭhāgatam ? tathābhāvitānmrduno madhyam, madhyādadhimātraṃ samāpadyate | vrddhiprakarṡo hi vrddhikāṡṭhā | idamīdrśaṃ prāntakoṭikam, pragatā'ntā koṭirasyeti krtvā | koṭi: punaratra vrddhi:, prakāro vā | catuṡkoṭikavat | ete puna: buddhaguṇā:- buddhānyasya prayogajā: ||41|| buddhādanyasya prāyogikā:, na vairāgyalābhikā: | buddhasya nāsti kiñcit prāyogikam | tasya sarvadharmeśvaratvādicchāmātrapratibaddha: sarvaguṇasampatsammukhībhāva: | ime tāvacchrāvakasādhāraṇaguṇā abhijñādaya: prthagjanairapi ||41|| keyamabhijñā nāma ? rddhi-śrotra-mana:-pūrvajanma-cyutyudaya-kṡaye | jñānasākṡīkriyābhijñā ṡaḍvidhā rddhiviṡayā jñānasākṡātkriyā abhijñā | divyaśrotra-ceta:paryāya-pūrvenivāsānu- smrticyutyupapādāsravakṡayajñānasākṡātkriyā abhijñā: | etā: ṡaḍabhijñā: | āsāṃ pañca prthagjanai: sādhāraṇā: | ------------------- "sarvabhūmyanulomitam" iti | sarvabhūmyanukūlitamityartha: | pragatā antā koṭirasyeti | pragatā antaṃ prāntā | prāntā koṭirasyeti prāntakoṭikā, catuṡkoṭikavaditi | yathā catuṡkoṭika: catu:prakārapraśnastadvat ||41|| rddhiviṡayeti vistara: | ṡaḍabhijñā: | rddhiviṡayajñānasākṡātkriyādivyaceta:paryāya- pūrvenivāsacyutyupapādāsravakṡayajñānasākṡātkriyā bhijñā iti | sūtraṃ cātra- "iha bhikṡuranekavidham rddhiviṡayaṃ pratyanubhavati | eko bhūtvā bahudhā bhavati, bahudhā bhūtvā eko bhavati" iti vistaragranthe rddhipādā ityatra likhito draṡṭavya: | yāvat, "iyamucyate-rddhiviṡayajñānasākṡātkriyābhijñeti | iha bhikṡurdivyena śrotreṇa viśuddhenāti- krāntamānuṡyakena ubhayān śabdān śrṇoti-mānuṡān amānuṡānapi, ye vā dūre ye vā antike @864 sarvāstvetā:- muktimārgadhī: ||42|| vimuktimārgaprajñāsvabhāvā:, śrāmaṇyaphalavat ||42|| catasra: saṃvrtijñānam, ceta: paryāyāsravakṡayajñānābhijñe hitvā | cetasi jñānapañcakam | ceta:paryāyābhijñā pañca dharmānvayamārgasaṃvrtiparacittajñānāni | ------------------- iti iyamucyate-divyaśrotrajñānasākṡātkriyābhijñā | iha bhikṡurdivyena cakṡuṡā viśuddhenātikrānta- mānuṡyakena sattvān paśyati" iti bahu: sūtravad grantha: | yāvad "iyamucyate divyacakṡurjñāna- sākṡātkriyābhijñā | iha bhikṡuranekavidhaṃ pūrvanivāsamanusmarati" iti sūtravad grantha: | yamucyate-pūrvenivāsānusmrtijñānasākṡātkriyābhijñā | iha bhikṡu: parasattvānāṃ parapudgalānāṃ vitarkitaṃ vicāritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti | sarāgacittaṃ `sarāgaṃ cittam' iti yathābhūtaṃ prajānāti, vigatarāgaṃ `vigatarāgam' iti yathābhūtaṃ prajānāti, sadveṡam....vigatadveṡam..... samoham.....vigatamoham.....vikṡiptam......saṃkṡiptam....līnam ....pragrhītam.....uddhatam...... anuddhatam.....avyupaśāntam...vyupaśāntam...samāhitam ...asamāhitam...abhā- vitam......bhāvitam...avimuktaṃ cittam `avimuktaṃ cittam' iti yathābhūtaṃ prajānāti | vimuktaṃ cittaṃ `vimuktaṃ cittam' iti yathābhūtaṃ prajānāti, iyamucyate-pratyayajñānasākṡātkriyā- bhijñā | iha bhikṡu: `idaṃ du:khamāryasatyam' iti yathābhūtaṃ prajānāti, `ayaṃ du:khasamudaya:'....ayaṃ du:khanirodha:....', `iyaṃ du:khanirodhagāminī pratipad āryasatyam' iti yathābhūtaṃ prajānāti, tasyaivaṃ jānata: evaṃ paśyata: kāmāsravāccittaṃ vimucyate, bhavāsravāccittaṃ vimucyate, avidyāsravāccittaṃ vimucyate, vimuktasya `vimukto'smi' iti jñānadarśanaṃ bhavati-`kṡīṇā me jāti:, yāvat nāhamasmāt bhavaṃ prajānāmi' iti | iyamucyate-āsravakṡayajñānasākṡātkriyā- bhijñā |" rddhi: = samādhi: | rddhiviṡayo nirmāṇaṃ gamanaṃ ca rddhiviṡaye jñānam, tasya sākṡātkriyā = sammukhībhāva:-rddhiviṡayajñānasākṡātkriyābhijñā | divyaṃ śrotram, tatra jñānam, tasya sākṡātkriyā-divyaśrotrajñānasākṡātkriyā | paryāyo viśeṡa: | raktaṃ dviṡṭaṃ mūḍhamiti vā kramo vā paryāya: | kadācit raktam, kadācid dviṡṭam, mūḍhaṃ ceti, tatra jñānam, tasya sākṡātkriyā | pūrve nivāsa:, `skandhega:' ivāluk, tasyānusmrti:, tatra jñānam, tasya sākṡātkriyeti | cyutiścopapādaśca cyutyupapādau, tayorjñānam, tasya sākṡātkriyā | āsravāṇāṃ kṡaya:, tatra jñānam, tasya sākṡātkriyābhijñeti pratyekamabhisambandha: | śrāmaṇyaphalavaditi | yathā saṃskrtaṃ śrāmaṇyaphalaṃ vimuktimārgasvabhāvam, tadvat ||42|| "cetasi jñānapañcakam" iti | cetasi ceta: paryāyairyābhijñā, sā jñānapañcakasvabhāvetyartha: | anāsravasya paracittajñānasya dharmānvayamārgaparacittajñānatvasambhavāt | sāsravasya ca saṃvrti- paracittajñānasambhavāt | @865 kṡayābhijñā balaṃ yadvat, yathāsravakṡayajñānabalamuktaṃ tathā veditavyā | ṡaḍ daśa jñānānīti | sarvabhūmikā- 'pyeṡā tathaiva jñātavyā | śeṡāstu pañca dhyānacatuṡṭaye ||43|| pañcābhijñā: caturthadhyānabhūmikā: | kasmādārūpyabhūmikā na santi ? tisrastāvanna santi, rūpālambanatvāt | ceta:- paryāyābhijñāpi nāsti; rūpatīrthābhiniṡpādyatvāt | pūrvenivāsasmrtirapyanupūrvāvasthāntara- smaraṇābhiniṡpatte: | sthānagotrādyālambanatvācca | paracittaṃ hi jñātukāma ātmana: kāyacittayornimittamudgrhṇāti-kīdrśe'pi ------------------- "balaṃ yadvat" iti | yathā āsravakṡayajñānabalam | āsravakṡayajñānamāsrava- kṡayālambanamiti cet ? ṡaḍ jñānāni | nirodhajñānasya dharmānvayakṡayānutpādajñānasaṃjñitatvāt | saṃvrtijñānasya ca nirodhālambanatvasambhavāt | āsravakṡaye sati yajjñānaṃ kṡīṇāsravasantāne daśajñānasadbhāvāt | evamāsravakṡaye ālambanabhūte yā'bhijñā sā cedāsravakṡayajñānasākṡātkriyā- bhijñā, ṡaḍ jñānāni | tadvat | āsravakṡave sati yā'bhijñā sā cet, daśa jñānāni tadvaditi | sarvabhūmikāpyeṡeti | `balaṃ yadvad' ityanenaiva vacanenāyamartho labhyate | yasmācca `pañcaiva dhyānacatuṡṭaye' ityavadhāryate, tasmādapīyaṃ ṡaṡṭhyabhijñā sarvabhūmiketi gamyate | tisrāstāvanna santīti | rddhi-divyaśrotra-divyacakṡurabhijñā: | kasmāt ? rūpālambana- tvāt | nahyārūpyāṇāṃ rūpamālambanam; vibhūtarūpasaṃjñātvāt | rūpatīrthābhiniṡpādyatvāditi | rūpatvadvāraniṡpādyatvāt | rūpālambanamārganiṡpādyatvādityartha: | īdrśe rūpe īdrśaṃ bhavatīti | na cārūpyāṇāṃ rūpamālambanam | pūrvanivāsānusmrtirapi nāsti; anupūrvāvasthānantarasmaraṇābhi- niṡpatte: | yasmādanupūrvamātmano'vasthāntarāṇi smaranto niṡpīḍayanti, na cārūpyāṇāṃ kāmāvacarā dharmā ālambanam | vakṡyati hi -"na maulā: kuśalārūpyā: sāsravādharagocarā:" (abhi^ ko^ 8.21) iti | tāni cāvasthāntarāṇi ātmana: kāmāvacarāṇyabhiniṡpīḍanakāle tasyālambanamiti etasmāt kāraṇāt tadbhūmikā nāstīti | sthānagotrādyālambanatvācca | tasmādapi cyuto- 'mutropapanna: | tathā hi sūtra uktam-"amī nāma te sattvā:, yatrāhamabhūvam evannāmā, evaṃjāti:, evamāhāra:, evaṃsukhadu:khapratisaṃvedī, evaṃ dīrghāyu:, evaṃ cirasthitika: evamāyu:paryanta: | yo'haṃ tasmāt cyuto'mutropapanna:, tasmādapi cyuto'mutropapanna:, tasmāccyuta ihopapanna:- iti sākāraṃ sauddeśamanekavidhaṃ pūrvanivāsamanusmarati | na cārūpyā: sthānagotrādyālambanā:, adhobhūmyālambanāśca" iti-etasmādapi kāraṇānnārūpyabhūmikā: | kathaṃ paracittajñānaṃ rūpatīrthābhiniṡpādyamiti ? ata āha-paracittaṃ hi jñātukāma @866 me kāye kīdrśaṃ cittaṃ bhavati | evaṃ pareṡāmapyābhujataścittajñānādabhiniṡpannā bhavati | abhiniṡpannāyāmabhijñāyāṃ rūpanirapekṡo jānāti | pūrvanivāsaṃ samanusmartukāma: samanantara- niruddhamanovijñāno nimittamudgrhya prātilomyena avasthāntarāṇi manasikaroti | yāvat sandhicittam | tato'ntarābhavasyaikakṡaṇaṃ maraṇe'pi niṡpanno bhavati | evaṃ parasyāpi smarati | abhiniṡpannāyāṃ vilaṅghyāpi smaraṇam | anubhūtapūrvasyaiva smaraṇam | śuddhāvāsānāṃ kathaṃ smaraṇam ? śravaṇenānubhūtatvāt | ārūpyacyutasyehopapannasya parasantatyadhiṡṭhānenotpādanam | anyeṡāṃ svasantatyadhiṡṭhānena | rddhyādīnāṃ tu laghutvaśabdālokamanasikaraṇaṃ prayoga: ||43|| tā: punaretā: pañcabhijñā:- svādhobhūviṡayā:, yadbhūmikā rddhyabhijñā bhavati tāṃ bhūmiṃ tayā gacchati | nirmiṇoti adharām, nottarām | evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śrṇoti adharabhūmikaṃ vā, nordhvabhūmikam | ceta: paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti | pūrvanivāsānusmrtyā na smarati | cyutopapādābhijñayā na paśyati | ata evārūpyabhūmikaṃ cittaṃ ceta: paryāyapūrvanivāsābhijñābhyāṃ na grhṇāti; ūrdhva- bhūmikatvāt | kathametā labhyante ? anucitā: prayogata: ------------------- iti vistara: | ābhujata iti | ābhogaṃ kurvata: | nimittamudgrhyeti | cittaprakāraṃ paricchidyetyartha: | tatprātilomyeneti | tasyaiva cittasya pratīpaṃ samanantaraniruddhāni avasthāntarāṇi manasi karoti vilaṅghyāpi smaraṇamiti | evaṃ janma dve vā vilaṅghyāpi vyatikramyāpi smaraṇam | śuddhāvāsānāṃ kathaṃ smaraṇamiti | yadyanubhūtapūrvasyaiva smaraṇam, na hi śuddhāvāsānāmihā- gamanamasti; anāgāmitvāt tena naiṡāmihānubhūti: | nāpi tatra, prthagjanānāṃ tatrānupapatte: ? śravaṇenānubhūtatvāditi | śrutaṃ hi tena bhavati-śuddhāvāsā nāma devā evambhūtā iti | dvividho hyanubhava:-darśanānubhava:, smaraṇānubhavaśca | parasantatyadhiṡṭhānenotpādanamiti | dhyānasaṃgrhītaṃ pūrvenivāsānusmrtijñānam, tena cārūpyāvacaraṃ cittaṃ na grhṇāti | kathaṃ ca puna: parasantatya- dhiṡṭhānenotpādanam ? samanantaraniruddhānmanovijñānāt parakīyaṃ nimittamudgrhyeti vistara: | anyeṡāmiti | ye ārūpebhyo na pracyutā:, teṡāṃ svasantatyadhiṡṭhānenaivotpādanam; pūrvenivāsānu- smrtijñānasya sukaratvāt | rddhyādīnāmiti | rddhi-divyaśrotra-divyacakṡurabhijñānāṃ tisrṇāṃ yathākramaṃ laghutva- manasikaraṇam rddhe prayoga: | śabdamanasikaraṇaṃ divyaśrotrasya | ālokamanasikaraṇaṃ divyacakṡuṡa: ||43|| kathametā labhyanta iti | prāptimadhikrtya praśna: | sammukhībhāvastu cittānām | anucittānāṃ @867 labhyā: ucitāstu virāgata: | janmāntarābhyastā abhijñā vairāgyato labhyante, vaiśeṡikya: prayogata: | sarvāsāṃ tu prayogeṇotpādanam | trtīyā trīṇyupasthānāni, ceta:paryāyābhijñā trīṇi vedanācittadharmasmrtyupasthānāni; cittacaittālambanatvāt | ādyaṃ śrotrarddhicakṡuṡi ||44|| `abhijñā' iti vartate | rddhidivyaśrotradivyacakṡurabhijñā: smrtyupasthānamityartha: | rūpālambanatvāt | rddhiścaturbāhyāyatanālambanā, anyatra śabdāt | divyaśrotracakṡurabhijñe śabdarūpāyatanālambane | kathaṃ tarhi "cyutyupapādajñānenaiva amī bata bhavanta: sattvā: kāyaduścaritena samanvāgatā:" ityevamādi ? na tattena jānāti | abhijñāparivārajñānaṃ tu tadanyadāryāṇā- mutpadyate yenaivaṃ jānanti | anirdhāraṇāccheṡe catu:smrtyupasthānasvabhāve iti siddham ||44|| avyākrte śrotracakṡurabhijñe itarā: śubhā: | divyacakṡu: śrotrābhijñe avyākrte | te punaścakṡu:śrotravijñānasamprayuktaprajñe | kathaṃ tarhi te caturdhyānabhūmike sidhyata: ? āśrayavaśena tadbhūminirdeśāt | tadāśraye ------------------- ca prayogata eva | anucitā: prayogata iti | vaiśeṡikyo yā anutpādapūrvā: | sarvāsāṃ tu prayogeṇotpādamiti | yāśca vairāgyāllabhyante, yāśca prayogata:, tāsāṃ sarvāsām | anyatra śabdāditi | uccheditvāt śabdo na nirmīyate | vakṡyati hi-"kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanam" (abhi^ ko^ 7.49) iti | kathaṃ tarhīti vistara: | yadi cakṡurabhijñā rūpāyatanālambanā, kathaṃ tarhi cyutyupapādajñānena amī bata bhavanta: sattvā: kāyaduścaritena samanvāgatā ityevamādi | na vāṅmanaskarmasamanvāga- māścakṡurvijñānena grhyante | ādiśabdena mithyādrṡṭigrahaṇam | na taditi | tad vāṅmanaskarmasamanvāga- mādi tena cakṡurjñānena na jānāti | kena tarhi ? ityāha-abhijñāparivārajñānaṃ tu taditi | mānasaṃ tadityartha: | śeṡe iti | pūrvenivāsānusmrti āsravakṡayābhijñe | te catu:smrtyupasthānasvabhāve | katham ? āsravakṡayābhijñā catu:smrtyupasthānasvabhāvā: daśajñānasvabhāvatvāt | ṡaḍjñāna- svabhāvatve'pi kāyavedanācittasmrtyupasthānānyapi anyagatāni bhāvyante ||44|| kathaṃ tarhi te caturdhyānabhūmike sidhyata: ? na hi dvitīyādidhyānabhūmikaṃ cakṡurjñānaṃ śrotrajñānaṃ vāsti; cakṡu:śrotravijñānasamprayuktatvāt | tayośca dvitīyādiṡu dhyāneṡu abhāvāt | vakṡyati hi- "kāyākṡiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat | dvitīyādau tadādyāptam" (abhi^ ko^ 8.13) iti | āśrayavaśeneti vistara: | cakṡu:śrotrāśayavaśena tajjñānayorapi caturdhyānabhūmikatvam | @868 hi cakṡu:śrotre caturdhyānabhūmike | ānantaryamārgavaśena vā | anyāścatasra: kuśalā: | yattarhi prakaraṇeṡūktam-"abhijñā katamā ? kuśalā prajñā" ( ) iti ? prādhānika eṡa nirdeśa:, bāhuliko vā | āsāṃ cābhijñānām- tisro vidyā:, purvanivāsacyutyupapādāsravakṡayajñānasākṡātkriyāstisra: aśaikṡyo vidyā ucyante | kasmādetā eva nānyā: ? avidyāyā: pūrvāntādau nivarttanāt ||45|| etā hi pūrvāparāntamadhyasammohaṃ vyāvartayanti yathākramam ||45|| āsāṃ paramārthena aśaikṡyantyā, āsravakṡayajñānasākṡātkriyaivāśaikṡī vidyā | tadākhye dve tatsantānasamudbhavāt | ------------------- cakṡu:śrotre caturdhyānabhūmike vyavasthāpyete | prādhānika eṡa nirdeśo bāhuliko veti | pradhāne bhava: prādhānika: | evaṃ bāhulika: | kuśalā abhijñā pradhānabhūtā | atastadapekṡyanirdeśa: kriyate- kuśalā prajñā abhijñeti | athavā-bāhulyenābhijñā: kuśalā: | ata evaṃ nirdeśa iti | mudgādibhāve'pi māṡarāśivyapadeśavat || "pūrvāntādau nivartanāt" | yāvad yathākramamiti | bhagavadviśeṡādayastāvadāhu:-pūrvāntasammohaṃ pūrvenivāsānusmrtyā nivartayati | cyutyupapādābhijñayā madhyasammoham | āsravakṡayābhijñayā aparāntasammoham | nāparamasmād bhavaṃ prajānātīti teṡāṃ vyākhyānakārāṇāmabhiprāya: | atīta:, pratyutpanna:, anāgato'dhveti adhvānukrama: | tasmādevamarthagatiriti | ācāryasaṅghabhadrastu vyācaṡṭe-pūrvāntādau nivartanāt | pūrvenivāsābhijñā hi pūrvāntasammohaṃ vyāvartayati | aparāntasammohaṃ cyutyupapādābhijñā | madhyasammohanāsravakṡayābhijñeti | ataśca tisrṇāmeva vidyātvam | pūrvayātmaparavipaddarśanāt saṃvegotpatte:, parayā pareṡāmeva | tathā saṃvigrasya bhūtārthāvagamāt trtīyeti | kimatra pratipattavyam ? ācāryasaṅghabhadravyākhyānameva yuktarūpaṃ paśyāma: | ācāryasyāpi tathaivābhiprāyo lakṡyate | tathāhi-`pūrvenivāsacyutyupapāda āsravakṡaya- jñānasākṡātkriyāstisra:' ityuktvā''ha-etā hi pūrvāntāparāntamadhyasammohaṃ vyāvartayanti yathākramam' iti | kathaṃ punargamyeteti ? tisra evābhijñāstisro vidyā iti | yasmādevamāha- "aśaikṡī pūrvenivāsānusmrtijñānasākṡātkriyā vidyā, aśaikṡī cyutyupapādajñāna-sākṡātkriyā vidyā, aśaikṡī āsravakṡayajñānasākṡātkriyā vidyā" iti vidyātrayavyavasthāpanānu-sūtrādeva | evaṃ hyāha-tripaṭo bhavati trividya iti ||45|| @869 anye dve aśaikṡyasantānasambhūtatvādaśaikṡyāvucyete | naiva tu te śaikṡyau nāśaikṡyau | kiṃ punarete abhijñe śaikṡyasya nocyete ? yata: śaikṡyau vidye nocyete | iṡṭe śaikṡasya nokte tu vidye sāvidyantate: ||46|| na hi sāvidyasantāne vidyāvyavasthānaṃ yujyate; punarapyavidyābhibhavāt ||46|| āsāṃ cābhijñānām ādyā trtīyā ṡaṡṭhī ca prātihāryāṇi, rddhiceta:paryāyāsravakṡayābhijñāstrīṇi prātihāryāṇi yathākramam rddhyādeśanā- nuśāsanapratihāryāṇi | vineyamanasāmādito'tyarthaṃ haraṇāt prātihāryāṇi; prātiśabda- yorādikarmabhrśārthatvāt | pratihatamadhyasthānāṃ manāṃsyebhi: pratiharantīti prātihāryāṇi vā | eṡāṃ puna: śāsanam | agryam, anuśāsanaṃ prātihāryamagryam | avyabhicāritvāddhiteṡṭaphalayojanāt ||47|| rddhyādeśane hi vidyā vikriyete | asti hi ca gāndhārī nāma vidyā yayākāśena gacchati | īkṡaṇikā ca nāma vidyā yayā paracittaṃ jānāti | na tu yathābhūtānuśāsanamanyathā śakyaṃ kartum; avyabhicāritvāt | pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṡṭena phalena yogo bhavati, upāyopadeśādityevāvaśyam rddhirityucyate ||47|| keyamrddhi: ? vaibhāṡikanyāyena rddhi: samādhi:, rdhyatyaneneti krtvā yojayitavyam | kiṃ tena samrdhyati ? ------------------- aśaikṡī vidyeti | anāsravatvādityabhiprāya: | naiva tu te pūrvenivāsacyutyupapādābhijñe na śaikṡyau nāśaikṡyau, sāsravatvāt ||46|| trīṇi prātihāryāṇi yathākramamiti | rddhiviṡayābhijñā rddhipratihāryam | ceta: paryāyā- bhijñā ādeśanāpratihāryam | īdrśaṃ te cittamiti | āsravakṡayābhijñā anuśāsanaprātihāryam | yathābhūtopadeśa ityartha: | prātiśabdayorādikarmabhrśārthatvāditi | pra-śabda: ādikarmārtha: | idamanena karma prārabdhamiti | ati-śabdaśca bhrśārtha:, atigata iti | tadidamuktaṃ bhavati-vineyamanasām ādita: ādau atibhrśaṃ harantyebhiriti prātihāryam | pratihatamadhyasthānāmiti | nairuktaṃ vidhimāśrityoktam | "varṇāgamo varṇaviparyayaśca" iti yojyam | "avyabhicāritvāt" iti | kleśakṡayanāntarīyatvāditi ||47|| @870 gamanaṃ nirmāṇaṃ ca, tatastatra gatistridhā | śarīravāhinī ādhimokṡikī, manojavā ca tatra gati: | śāsturmanojavā, manasa ivāsyā java iti manojavā gatirbuddhasyaiva, nānyasya; sudūramapi deśaṃ cittotpādakālena gamanāt | ataeva "acintyo buddhānāṃ buddhaviṡaya:" ityuktaṃ bhagavatā | itare tu gatī buddhasyānuktasiddhe | anyeṡāṃ vāhinyapyādhimokṡikī ||48|| śrāvaka-pratyekabuddhānāṃ śarīravāhinī ca gati: | pakṡivat krameṇa śarīravāhanāt | ādhimokṡikī ca; dūrasyāsannādhimokṡeṇāśvāgamanāt | nirmāṇaṃ punardvividham-kāmāvacaram, rūpāvacaraṃ ca ||48|| tatra tāvat kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanam, kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṡṭavyāyatanasvabhāvam | tat puna: dvidhā | svaparaśarīrasambaddham | rūpāptaṃ dve tu, rūpāvacaranirmāṇaṃ dve-rūpa-spraṡṭavyāyatane; tatra gandharasābhāvāt | tadapi dvividhaṃ tathaiva | kāmadhātāvidaṃ caturvidhaṃ nirmāṇam, evaṃ rūpadhātau-ityaṡṭavidhaṃ samāsato nirmāṇam | kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati ? vastrābharaṇavanna samanvāgama: | ------------------- rddhyatīti | sampadyata ityartha: | dūrasyāsannādhimokṡeṇeti | adhimokṡeṇa nirvrttā ādhi- mokṡikī | yad dūraṃ tadāsannamadhimucya tenā śvāgamanāt ādhimokṡikītyucyate ||48|| "bāhyaṃ caturāyatanam" iti | nādhyātmikaṃ nirmīyate | tannirmāṇe satyapūrvasattvaprādurbhāva- prasaṅgāt | svaparaśarīrasambaddhamiti | yat svātmā siṃhāyate, nāgāyate vā, tat svaśarīrasambaddham | yat svātmano bahirnirmīyate-siṃho nāgo vā, tat paraśarīrasambaddham | dvividhaṃ tathaiveti | svaparaśarīrasambaddham | evaṃ rūpadhātāviti | yathā kāmadhātūpapanno dvividhaṃ nirmāṇaṃ nirmiṇoti-kāmāvacaram rūpāvacaraṃ ca | tadapi dvividhaṃ svaparaśarīrasambaddhamiti caturvidham | evaṃ rūpadhātūpapanno'pi caturvidhaṃ nirmiṇoti | ityaṡṭavidhaṃ samāsato nirmāṇam | @871 dvyāyatanaṃ nirmiṇotītyapare | kiṃ khalvabhijñayaiva nirmāṇaṃ nirmīyate ? netyucyate | kiṃ tarhi ? abhijñāphalai: | nirmāṇacittaistāni caturdaśa ||49|| tāni punaścaturdaśa nirmāṇacittāni ||49|| yathākramaṃ dhyānaphalaṃ dve yāvat pañca, prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte | dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni | evaṃ trtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni | svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam | nordhvajam | nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti | dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikād gatito viśiṡyate | tallābho dhyānavat, teṡāṃ ca nirmāṇacittānāṃ dhyānavallābha: | kiṃ khalu nirmāṇacittādeva syāt vyutthānam ? nāstyetat | yasmādutpadyate- śuddhāt tat svataśca, śuddhakāddhyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittādvā, nānyata: | ------------------- vastrābharaṇavanna samanvāgama iti | yathā ca vastrābharaṇai: svaśarīrasambaddhairapyasattva- saṅkhyātatvāt indriyādhiṡṭhānāsambaddhatvād vā na samanvāgama:, tadvat | dvyāyatanamiti | rūpa-spraṡṭavyāyatanam, na gandharasāyatanam; samanvāgamābhāvādityabhi- prāya: | na śabdāyatanam, ucchidyatvāt | abhighātajatvādityapare | āgantukatvādityabhi- prāya: ||49|| dvitīyadhyānaphalaṃ trīṇīti | adharabhūmike ca dve, svabhūmikaṃ ceti | catvāri pañca ca yojyānīti | trtīyadhyānabhūmikāni catvāri | adharabhūmikāni trīṇi, svabhūmikaṃ ceti | dvitīyādidhyānaphalānīti vistara: | dvitīyadhyānaphalaṃ nirmāṇaṃ yannirmātrā nirmitam | prathamadhyānabhūmikāt nirmāṇaphalāt prathamadhyānaphalād gatito viśiṡyate | tad dvitīyadhyānaphalaṃ nirmāṇaṃ dvitīyāṃ dhyānabhūmiṃ gacchati | prathamadhyānaphalaṃ tu tāṃ na gacchati, kiṃ tarhi ? prathamadhyāna- bhūmimeveti gamanaviśeṡād viśiṡyate | evaṃ trtīyādidhyānaphalaṃ yojyam | dhyānavallābha iti | mauladhyānānāmiva vairāgyato nirmāṇacittānāṃ lābha: | śuddhakād dhyānād anantaraṃ nirmāṇacittamiti | nirmāṇacittasammukhībhāve yadādyaṃ tat śuddhakādutpadyate | nirmāṇacittādveti | dvitīyādipravāhe | @872 tato'pi te ||50|| nirmāṇacittādapi śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate, nānyat | na hi samādhiphalasthitasyāpraviśya puna: samādhiṃ tasmād vyutthānamasti ||50|| sarvasya ca nirmitasya svabhūmikena nirmāṇam, nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate | bhāṡaṇaṃ tvadhareṇa ca | svabhūmikena ceti ca-śabda: | kāmadhātuprathamadhyānabhūmiko hi nirmita: sva- bhūmikenaiva cittena bhāṡyate | ūrdhvabhūmikastu prathamadhyānabhūmikena; ūrdhvaṃ vijñaptisamutthā- pakābhāvāt | bahūnāṃ nirmitānāṃ bhāṡaṇaṃ nirmātraiva sahāśāstu:, buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṡyate | yadā ca bahavo nirmitā bhavanti tadā yugapad bhāṡante | ekasya bhāṡamāṇasya bhāṡante saha nirmitā: | ekasya tūṡṇībhūtasya sarve tūṡṇīmbhavanti te ||" ( ) iti gāthā | buddhasya pūrvaṃ paścādvā yathecchaṃ nirmitā bhāṡante | yadā bhāṡaṇacittaṃ tadā nirmāṇacittābhāva:, nirmāṇacittābhāvannirmitābhāva iti kathamenaṃ bhāṡayanti ? adhiṡṭhāyānyavarttanāt ||51|| nirmāṇamadhiṡṭhāyāvasthānakāmatayā anyena cittena vācaṃ pravartayanti ||51|| ------------------- nirmāṇacittādapi śuddhakamiti | nirmāṇacittād vyutthāne nirmāṇacittaṃ ca pravāhe | samādhiphalasthitasyeti | samādhinirmāṇacittasthitasya ||50|| urdhvabhūmikastviti | dvitīyādidhyānabhūmika: | prathamadhyānabhūmikena bhāṡyate | ūrdhvaṃ dvitīyādiṡu vijñaptisamutthāpakasya savitarkasya savicārasya cittasyā bhāvāt | nirmāṇacittābhāvānnirmitābhāva iti | nimittābhāve naimittikasyāpyabhāva ityasantaṃ kathamenaṃ nirmitaṃ bhāṡayantītyabhiprāya: | "adhiṡṭhāyānyavartanāt" iti | nirmāṇacittena nirmitaṃ nirmāya tataścādhiṡṭhāyāvasthāna- kāmatayā tiṡṭhatvetaditi | tata uttarakāla manyena vijñaptisamutthāpakena savitarkasavicārakeṇa cittena vācaṃ pravartayanti nirmātāra: | pūrvābhiprāyaṃ hi santatiranuvartate | pūrvaṃ hi tena cetasi vyavasthāpitam-nirmāṇaṃ nirmāsyāmi, tadadhiṡṭhāsyāmi, tadvācayiṡyāmīti ||51|| @873 kiṃ jīvita evādhiṡṭhānamanuvartate, atha mrtaścāpi ? mrtasyāpyastyadhiṡṭhānam, āryamahākaśyapādhiṡṭhānena tadasthiśaṅkalāvasthānāt | tattu- nāsthirasya, asthirasya tu bhāvasya nāstyadhiṡṭhānam; āryakāśyapena māṃsādīnāmadhiṡṭhānāt | apare tu na | apare punarāhu:-nāsti mrtasyādhiṡṭhānam | asthiśaṅkalāvasthānaṃ tu devatānu- bhāvāditi | kimekena cittenaikameva nirmitaṃ nirmiṇoti ? ādāvekamanekena jitāyāṃ tu viparyayāt ||52|| ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti | jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṡṭaṃ bhavati ||52|| atha kiṃ sarvanirmāṇacittamavyākrtaṃ bhavati ? avyākrtaṃ bhāvanājam, yadbhāvanāphalaṃ tadavaśyamavyākrtaṃ bhavati | trividhaṃ tūpapattijam | upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākrtaṃ bhavati devanāga- piśācādīnām | tatkrtaṃ ca svaparasambaddhaṃ nirmāṇaṃ navāyatanikaṃ bhavati; asvabhāvarūpyā- yatanatvāt, indriyāvinirbhūtatvāt | na tvindrayaṃ nirmīyate | ------------------- avasthādvaye'dhiṡṭhānasambhavāt prcchati-kiṃ jīvita evādhiṡṭhānamityādi | āryamahākāśyapādhiṡṭhāneneti | āryamahākaśyapādhimokṡeṇetyartha: ||52|| "trividhaṃ tūpapattijam" iti | kadāciddhi devādaya: parānugrahārthaṃ parān nirmiṇvanti, kadācid viheṭhanārthamityādi | tatkrtaṃ ceti vistara: | devādikrtaṃ ca | svaparasambaddhaṃ nirmāṇaṃ navāyatanikam | kuta: ? asvabhāvarūpyāyatanatvāt | yasmādaśabdāni cakṡurāyatanarūpāyatanādīni tatra santīti śabda: santānābhāvānna nirmīyate | acittakatvācca na manodharmāyatanam | acittako nirmātā iti kathaṃ gamyate ? śāstrāt | evaṃ hi āha-"tannirmitaścāturmahābhūmiko vaktavya: ? na cāturmahābhūmiko vaktavya: | āha-cāturmahābhūmiko vaktavya: upādāyarūpika:, nopādāya- rūpiko vaktavya: | āha-upādāyarūpiko vaktavya:, acittako vaktavya: | kasya cittavaśena vartanta iti vaktavyam ? āha-nirmātu: cittavaśena vartante iti | yadi tarhi navāyatanikaṃ nirmīyate, indriyanirmāṇāt kathaṃ nāpūrvasattvaprādurbhāvo bhavati ? sattvasaṅkhyātāni hīndriyāṇi" iti | ata āha-indriyāvinirbhūtatvāditi | yasmāccakṡurādibhirindriyai: pañcabhi: svapara- śarīrasambaddhaṃ nirmāṇaṃ rūpa-rasa-spraṡṭavyasvabhāvavinirbhāgenāvasthitaṃ bhavat navāyatanika- @874 kimeṡaiva dvividharddhi: bhāvanāmayī copapattilābhikā ca ? eṡā ca dvividhā rddhirmantrauṡadhābhyāṃ ca karmajā ceti pañcadhā ||53|| samāsata: pañcavidhāmrddhiṃ varṇayanti-bhāvanāphalam, upapattilābhikām, mantrajām, auṡadhajām, karmajāṃ ca | yathā māndhātu:, antarābhavikānāṃ ca ||53|| yadidaṃ divyaśrotramuktaṃ cakṡuśca, kimete divye eva ? āhosvit divye iva divye, yathā bodhisattvacakrarvitagrhapatiratnānām ? divyaśrotrākṡiṇī, yasmāt te rūpaprasādau dhyānabhūmikau | dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāyarūpa- prasādau nirvartete cakṡu: śrotrasāmantake rūpaśabdayordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṡu:śrotre | te ca puna:- sabhāgāvikale nityaṃ dūrasūkṡmādigocare ||54|| nāsti divyaṃ cakṡu: śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt, nāpi vikalam; kāṇavibhrāntābhāvāt, rūpāvacarasattvavat | dūrasūkṡmavrtānyapi rūpāṇi śabdāśca tayorviṡaya: | āha cātra- dūrasthamāvrtaṃ sūkṡmaṃ sarvataśca na paśyati | māṃsacakṡuryato rūpamato divyaṃ drgiṡyate || kiyad dūraṃ punardivyena cakṡuṡā paśyati ? yasya yādrśaṃ cakṡurbhavati | śrāvaka- pratyekabuddhabuddhāstvanabhisaṃskāreṇa sāhasra-dvisāhasra-trisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti ||54|| ------------------- mityucyate | na tvindriyaṃ nirmīyate-ityeṡa siddhānta: | yat punastadeva svaparaśarīrāsambaddhaṃ nirmiṇoti taccaturāyatanikameva bhavati || yathā māndhāturantarābhavikānāṃ ceti | karmajāyā rddheretadudāharaṇamucyate ||53|| kimete divye eveti | kimayaṃ divyaśabdo mukhyavrtti:, āhosvit aupacārika ityabhiprāya: | yadi hi `ete divi bhave divye' ityartho grhyate, mukhyavrttirayaṃ śabdo bhavati; atha tu divye iveti divye iti, aupacārika: | yathā bodhisattva-cakravarti-grhapatiratnānāmiti aupacārike drṡṭāntaṃ darśayati | vijñānasahitatvāditi | rūpadarśanamukhenābhinihatatvānnityaṃ vijñānasahitamiti sabhāga- meva | kāṇavibhrāntābhāvāditi | kāṇam = ābhyantaravikalam | vibhrāntam = kekaram, sarvataśca @875 abhisaṃskāreṇa tu dvitrisāhasrakāsaṃkhyadrśo'rhatkhaḍgadaiśikā: | sarvābhisaṃskāreṇa saha śrāvako'pi dvisāsahasraṃ lokadhātuṃ divyena cakṡuṡā paśyati | trisāhasraṃ khaḍgaviṡāṇakalpa: | buddhastu bhagavānasaṃkhyeyān lokadhātūn paśyati yāvadevecchati | kimrddhirevopapattilābhikā bhavati, athānyadapi ? anyadapyupapattyāptam, divyaśrotrādikamapi catuṡṭayamupapattipratilabdhamasti | na tūpapattyāptaṃ kiñcidabhi- jñākhyāṃ labhate | yattūpapattipratilambhikaṃ divyaṃ cakṡu:, tad drśyo nāntarābhava: ||55|| abhijñācakṡuṡaiva hyantarābhavo drśyate, nopapattipratilabdhena ||55|| cetojñānaṃ tu tat tredhā, `upapattyāptam' iti vartate | paricittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākrtam | tarkavidyākrtaṃ ca yat | yaccāpi tārkikaṃ paricittajñānam, naimittikānāṃ yacca vidyākrtam-tadapi trividhaṃ veditavyam | na yathā bhāvanāphalaṃ kuśalameva | upapattipratilambhikābhyāṃ tu paracittajñāna- pūrvanivāsānusmrtibhyām | jānate nārakā ādau, yāvanna du:khavedanābhyāhatā bhavanti | anyagatisthā nityaṃ jānate | ------------------- na paśyatīti | arthāduktaṃ bhavati-divyaṃ cakṡu: prṡṭhato'pi paśyati, pārśvato'pi paśyati; na tvevamadivyaṃ cakṡuriti ||54|| divyaśrotrādikamapi catuṡṭayamiti | ādi-śabdena divyaṃ cakṡu:, pūrvenivāsānusmrti:, paracittajñānaṃ ca | etadapi divyaśrotrādikaṃ catuṡṭayam | upapattipratilabdhamasti | divyaṃ cakṡu: keṡāmupapattipratilambhikam ? kāmāvacarāṇāṃ devānām, anāgāmināṃ ca rūpāvacarāṇām, nārūpyāvacarāṇām | tatra rūpābhāvād drṡṭi: gamanaṃ nirmāṇaṃ ca nāsti | nāpi divyaṃ śrotraṃ cakṡuścāsti | paracittajñānamapi nāsti; svaparasantānaparicchedābhāvāt | pūrvenivāsānusmrtirapi nāsti; kāmarūpāvacarasattvavat tādrśyātmabhāvasya asamudgamāt | athavā sarvā api abhijñā na santi; kāmarūpāvacarasattvavat tādrśasyātmabhāvasyāsamudgamāt ||55|| na yathā bhāvanāphalaṃ kuśalameveti | viparītadrṡṭānta: | anyagatisthā nityaṃ jānata iti | tābhyāṃ paracittapūrvenivāsānusmrtibhyāṃ devādigatisthā nityaṃ jānate; du:khavedanāvyāhatatvāt | @876 nrṇāṃ notpattilābhikam ||56|| manuṡyāṇāmetad yathoktamrddhyādikaṃ nāstyupapattilābhikam | yattarhi prakrtijātismarā bhavanti ? karmaviśeṡajā'sau teṡām | trividhā hi pūrvanivāsānusmrti:-bhāvanāphalam, upapattipratilabdhā, karmajā ceti ||56|| abhidharmakośabhāṡye jñānanirdeśo nāma saptamaṃ kośasthānaṃ samāptam || ------------------- "nrṇāṃ notpattilābhikam" iti | mānuṡyāṇāmetad yathoktam rddhyādikaṃ vairāgyalābhikaṃ tarkavidyauṡadhakarmakrtaṃ cāsti | na tūpapattikalābhikamasti | yattarhi prakrtijātismarā iti | prakrtijātismaratvaṃ pūrvenivāsānusmrtyā, sā copapattau bhavatīti | katham ? asāvutpattilābhikā na bhavatītyabhiprāya: | āha-karmaviśeṡajāsau teṡāmiti | teṡāṃ bodhisattvānāṃ karmaviśeṡanirvrttā: | upapattilābhikaṃ hi nāma yadupapattikāle eva sarveṡāṃ nisargo labhyate, na tu yat kasyacidevopattikālādūdhvam | yathā-pakṡiṇā- mākāśagamanam | tasmāt karmaviśeṡajāsau teṡām | kathamiti ? āha-trividhā hīti vistara: | bhāvanāphalaṃ yathoktam | upapattipratilabdhā devādīnām | karmajā yathā teṡāṃ bodhisattvānāmiti ||56|| ācāryayaśomitrakrtāyāmabhidharmakośavyākhyāyāṃ saptamaṃ kośasthānaṃ samāptam || @877 ūṃ^ namo buddhāya aṡṭamaṃ kośasthānam (samāpattinirdeśa:) jñānādhikāreṇa jñānamayānāṃ guṇānāṃ krto nirdeśa: | anyasvabhāvānāṃ tu kartavya ityādita eva dhyānānyārabhyante; sarvaguṇāśrayatvāt | dvidhā dhyānāni, samāsato dvividhāni dhyānāni, upapatti-samāpattidhyānabhedāt | tāni puna:- catvāri, prathamaṃ dhyānaṃ yāvaccaturtham | tatra dhyānopapattaya: punarna vaktavyā: | lokanirdeśakośasthāne (trtīye) hi proktāstadupapattaya: | kathaṃ proktā: ? "prthak prthak | dhyānaṃ tribhūmikaṃ tatra caturthaṃ tvaṡṭabhūmikam ||" (abhi^ ko^ 3.2) iti | samāpattidhyānaṃ tu vaktavyam | ata ucyate- samāpatti: śubhaikāgryam, abhedena kuśalacittaikāgratā dhyānam; samādhisvabhāvatvāt | pañcaskandhāstu sānugam ||1|| ------------------- sphuṭārthāvyākhyāyāṃ aṡṭamaṃ kośasthānam (samāpattinirdeśa:) saptamādanantaramaṡṭamasya kośasthānasyopanyāse sambandhaṃ darśayan āha-jñānādhikāreṇeti vistara: | jñānādhikāreṇa daśānāṃ jñānānāmadhikāreṇa jñānamayānāṃ jñānasvabhāvānāṃ praṇidhijñānā- bhijñādīnāṃ krto nirdeśa: | anyasvabhāvānāṃ tu samādhyādīnāṃ kartavya: | sarvajñāśrayatvāditi | kāmam ārūpyā api guṇāśrayā bhavanti, na sarvaguṇāśrayā: | dhyānāni tu sarvaguṇāśrayā iti | "dvidhā dhyānāni" iti | kāryadhyānāni, kāraṇadhyānāni cetyartha: | "śubhaikāgryam" iti | śubhānāṃ cittānāmaikāgryam | abhedeneti | sarveṡāmapi lakṡaṇānām etallakṡaṇam | ata āha-samādhisvabhāvatvāditi | dhyānānāmiti vākyaśeṡa: | athavā abhedeneti samādhimātragrahaṇam | bhedena "pañcaskandhāstu sānugam" iti | avijñaptirūpamātrarūpaskandha: | @878 saparivāraṃ tu pañcaskandhabhāvaṃ veditavyam | keyamekāgratā nāma ? ekālambanatā | evaṃ tarhi cittānyevaikālambanāni samādhi:, na caitasikaṃ dharmāntaramiti prāpnoti ? na cittānyeva samādhi: | yena tu tānyekāgrāṇi vartante sa dharma: samādhi: | saiva cittaikāgratā | nanu ca kṡaṇikatvāt sarvaṃ cittamekāgyram, dvitīyasya tasmādavikṡepa iti cet ? samprayukte samādhivaiyarthyam | yata eva ca kāraṇāt samādhi:, tata eva kāraṇāt cittānāmekālambanatvaṃ kiṃ neṡyate, mahābhūmikatvācca samādhe: sarvacittānāmekāgratā- prasaṅga: ? na; durbalatvātsamādhe: | cittānyevaikāgrāṇi samādhi: | tathā hyadhicittaṃ śikṡā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare | dhyānamiti ko'rtha: ? dhyāyantyaneneti | prajānantītyartha: | samāhitacittasya yathā- bhūtaprajñānāt | cintanārtho hyeṡa dhātu: | cintanaṃ ca prajñeti siddhānta: | ------------------- ekālambanatā ekālambanatvaṃ cittānām | kiṃ puna: kāraṇaṃ caittānāmapyekālambanatve ekālambanatvaṃ cittānāmityucyate, na punarekālambanatā cittacaittānāmityucyate ? prādhānyāt cittānyevaikālambanāni samādhiriti | avasthāviśeṡatvāccittaguṇabhāvavat | vaibhāṡika āha- na cittānyeva samādhi: | yena tu tānyekāgrāṇi vartante samāhitāni sa dharma: samādhi: | yathā vaiśeṡikanaye śuklaguṇayogācchuklena paṭa:, sa eva guṇo'sya śauklamityucyate, tadvat | nanu ca kṡaṇikatvāt sarva cittamekāgram | kimidamucyate-yena tu tāni ekāgrāṇi vartante sa dharma: samādhiriti | dvitīyasya tasmād avikṡepa iti cet | yadyetat syād- dvitīyasya cittasya tasmāt samādheravikṡepa: | kasminnālambane na vikṡepa: ? asminnālambane na vikṡepa iti | samprayukte samādhivaiyarthyam | yat prathamaṃ cittaṃ samādhisamprayuktam, tasmin samprayukte samādhivaiyarthyam | tatra kāritraṃ samādhirna karoti, dvitīye karotīti krtvā | kiñca yata eva ca kāraṇāt samādhirekāgratālakṡaṇo'bhipreta: | tata eva ca kāraṇāt cittānāmekālambanatvaṃ kiṃ neṡyate | kiṃ samādhinā arthāntarabhūteneti abhiprāya: | na; durbalatvāt samādhe: | na; mahābhūmikatvāt samādhe: sadbhāvāt sarvasya cittasyaikā- gratāprasaṅga: | yaccitaṃ durbalena samādhinā samprayujyate, na tadekāgraṃ bhavati | yat punarbalavatā, taccittamekāgramiti | satyapi mahābhūmikatve samādherna sarvacittānāmekāgratāprasaṅga: | cittānyeveti vistara: | cittānyevaikāgrāṇi samādhi: | nārthāntarabhūta iti | tathā hi adhicittaṃ śikṡeti | "adhicittaṃ śikṡā katamā ? catvāri dhyānāni" iti sarvam | tathā cittapariśuddhipradhānaṃ catvāryeva dhyānāni ityuktāni | likhitamidaṃ sūtram-"r#ddhipādā samādhaya:" (abhi^ ko^ 6.69) ityatra | yathā hi adhiśīlaṃ śikṡā śīlameva, na tasmādanyā | adhiprajñaṃ ca śikṡā prajñaiva, na tasyā anyā | evamadhicittaṃ śikṡā cittameva, na tasmādanyā | na @879 evaṃ tarhi sarvasamādhidhyānaprasaṅga: ? na; prakarṡayukte tannāmavidhānād, bhāskaravat | kaśca prakarṡayukta: ? yo'ṅgasamāyukta: samādhi: | sa hi śamathavipaśyanābhyāṃ yuganaddhavāhitvād drṡṭadharmasukha-vihāra ukta:, sukhā ca pratipaditi | sutarāṃ tena dhyāyanti | kliṡṭasya kathaṃ dhyānatvam ? mithyopanidhyānāt | atiprasaṅga: ? na; tatpratirūpa eva tatsaṃjñāviniveśāt pūtibījavat | uktāni cākuśalānyapi dhyānāni bhanavatā ||1|| kīdrśaṃ puna: kuśalamaikāgryaṃ prathamaṃ dhyānam, kīdrśaṃ yāvaccaturtham ? prathamaṃ tāvat- vicāraprītisukhavat, vicārāprītisukhasaṃyuktaṃ kuśalamaikāgryaṃ tat prathamaṃ dhyānam | vicāravacanād vitarko'pyukto bhavati; sāhacaryād dhūmāgnivat | na hi prītisukhavān vicāro vinā vitarkeṇāsti | ------------------- cittavyatiriktasamādhirastītyartha: |adhicittaṃ hi śikṡā samādhiriṡyate | yathā cāsminneva sūtre śīlapariśuddhipradhānaṃ vimuktipariśuddhipradhānamityukte na śīlapariśuddhi: śīlādanyā; evaṃ drṡṭi- pariśuddhi:, vimuktipariśuddhiśca | tathaiva cittapariśuddhirapi na cittādanyā | cittapariśuddhirhi caturdhyānalakṡaṇasamādhiriti | evaṃ tarhīti | yadi samādhisvabhāvāni dhyānāni | sarvasamādhidhyānaprasaṅga: | kuśala- kliṡṭāvyākrtānāmapi samādhīnāṃ dhyānaprasaṅga:; samādhermahābhūmikatvāt | na; prakarṡayukta iti vistara: | naitadevam; prakarṡayukte samādhau dhyāna nāmavidhānāt bhāskaravat | tadyathā ya eva prakarṡeṇa bhāsaṃ karoti sa eva bhāskara:, na khadyotakādi: | tadvat | sa hīti vistara: | sa hyaṅgasamāyukta: samādhi: śamathavipaśyanābhyāṃ yuganaddhābhyāmivāśvābhyāṃ ratho vahatīti yuganaddhavāhī, tadbhāvāt, drṡṭadharmasukhavihāra ukta: sūtre | sukhā ca pratipaditi | aṅgasamāyukta eva samādhi: | sukhā ca pratipadityukta:-iti vartate | sutarāṃ tena dhyāyanti sukhavat | kliṡṭasya kathaṃ dhyānatvamiti | yadi kuśalāṅgasamāyukta: samādhidhryānam, kliṡṭasyā- svādanāsamprayuktasya kathaṃ dhyānatvam ? yuktamiti vākyaśeṡa: | "āsvādanāsamprayuktaṃ śuddha- kamanāsravam" (abhi^ ko^ 8.6) iti vacanāt | mithyopanidhyānāditi | mithyānitīrṇādityartha: | atiprasaṅga iti | kāmarāgaparyavasthi- tenāpi cetasā mithyopanidhyānāt tatprasaṅga: | na; tatpratirūpa eveti vistara: | naitadevamatiprasaṅga iti | tatpratirūpa eva hi nātibahuvilakṡaṇe kliṡṭe dhyānamiti saṃjñāsanniveśa: | pūtibījavat | yathā kiñcidabījaṃ pāṡāṇādi atyantatajjātivilakṡaṇaṃ na pūtibījamityucyate, kiṃ tarhi ? bījajātīyamevopahataṃ yad bhavati tasminneva saṃjñāsanniveśa:-`pūtibījam' iti | uktāni cākuśalānyapi dhyānānīti | sa kāmarāgaparyavasthita: kāmarāgaparyavasthānamantarīkrtvā dhyāyati pradhyāyatīti vistara: ||1|| anena kāmarāgādiparyavasthānasyāpi dhyānatve sati na doṡa iti darśayati-dhūmāgni- @880 śeṡaṃ punardhyānatrayam pūrvapūrvāṅgavarjitam | `śubhaikāgrayam' vartate | vicāravivarjitaṃ prītisukhavad dvitīyam, vicāraprītivarjitaṃ trtīyam, vicāraprītisukhavarjitaṃ caturthamiti | yathā dhyānāni tathārūpyā:, kena prakāreṇa ? ete'pi hi dvidhā-upapatti-samāpattita: | catvāraśca copapattaya uktā: | samāpāttyārūpyāstvabhedena kuśalaikāgratāsvabhāvā iti | anena prakāreṇa saparivārā: catu:skandhā:, anuparivartakarūpābhāvāt | adhobhūmivikejā: ||2|| ------------------- vaditi | yathā `dhūmo'tra' iti dhūmavacanenāgnirapyukto bhavati; sāhacaryāt | na vināgninā dhūmo bhavatīti | anenaiva cāvinābhāvitvena dhūmasyābhyarhitatvam-yatra hi dhūmastatrāgni:, na tu yatrāgnistatra dhūma: | tathā hi-ayoguḍāṅgārādiṡvagnireva grhyate, na dhūma: | asmāccābhyarhitatvād dhūmasya pūrvanipāta:, vāsudevārjunavat | anyathā hi "dvandve ghi" (pā^ sū^ 2.2.32) ityagniśabdasya pūrvanipāta: syāt | kathaṃ puna: sāhacaryeṇa hi prītisukhavān vicāro vinā vitarkeṇa nāsti | yathā dhyānāntaravicāra: | na prītisukhavāniti avitarka:, naivamayaṃ vicāra: | viśeṡito hyayaṃ vicāra: prītisukhasahapaṭhita: "vicāraprītisukhavat" (abhi^ ko^ 8.2) iti vakṡyati | vitarkavarjitaṃ dvitīyaṃ dhyānamiti dhyānāntaramapi dvitīyaṃ dhyānaṃ prāpnoti | kiñca ca catvāryaṅgāni prathamadhyānanirdeśāvasāne'nenānukrameṇoktāni-`savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasampadya viharati' iti | tatra vicāraprītisukhasamādhya: prathame dhyāne bhavanti | ebhiścaturbhiraṅgairvitarkeṇa ca sarvaprathamoktena pañcāṅgamucyate | dvitīyaṃ punarucyate- `avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati' iti | caturṇāmeṡāṃ pūrvāṅgena vicāralakṡaṇena varjitamiti | trtīyamapyevamucyate-`sa prītervirāgāt upekṡako viharati vistareṇa, yāvat sukhavihārīti trtīyaṃ dhyānamupasampadya viharati' iti | prītilakṡaṇenāpareṇāṅgena varjitamiti | caturthaṃ punarevamucyate-`sa sukhasya ca prahāṇād, vistareṇa yāvat, adu:khāsukha- mupekṡāsmrtipariśuddhiṃ caturthaṃ dhyānamupasampadya viharati' iti | sukhenāpyaṅgena varjitaṃ samādhirevātra kevalamavaśiṡyate iti | ata eva sūtraṃ krtam-"vicāraprītisukhavat" (abhi^ ko^ 8.2) iti || eṡāmapi copattaya uktā iti |"ārūpyadhāturasthāna upapattyā caturvidha:" (abhi^ ko^ 3.3) iti vacanāt | anuparivartakarūpābhāvāditi | dhyānānāsravasaṃvarābhāvādityartha: | @881 caturthadhyānavivekajaṃ hyākāśānantyāyatanam, tadvivekajaṃ vijñānānatyāyatanam, tadvivekajamākiñcanyāyatanam, tadvivekajaṃ naivasaṃjñānāsaṃjñāyatanam-ityevaṃ catvāra ārūpyā: | ko'yaṃ viveko nāma ? yena mārgeṇādhastād vimucyate; vairāgyagamanāt ||2|| ta eva cārupyā: vibhūtarūpasaṃjñākhyā: saha sāmantakaistribhi: | ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvād vibhūtarūpasaṃjñākhyāṃ na labhate | na hi tatra rūpasaṃjñā vibhūtā, na vigatetyartha: | yaduktaṃ "catu:skandhā" (abhi^ ko^ 8.2) iti | sādhyaṃ tāvadetad-ārūpyeṡu rūpaṃ nāstīti | yadi hi syāt, kathamārūpyā ucyeran ? īṡadrūpatvād, āpiṅgalavat | kīdrśaṃ tāvadīṡadrūpaṃ tatreṡyate ? yadi kāyavāksaṃvaramātram, kathaṃ tadabhāve tatsaṃvarau bhaviṡyata: | na cāsati bhūte bhautikaṃ yujyate | anāsravasaṃvaravaccet ? sāsravabhūtasadbhāvāt | samāpattāvapi tatpratiṡedha ukta: | atha kāyo'pyastīndriyāṇyapi rūpīṇi | kathaṃ tadīṡadrūpā iṡyante ? parimāṇālpa- ------------------- viveka iti | vivicyate'neneti viveka: | yena mārgeṇeti | ānantaryamārgeṇa, vimukti- mārgeṇāpi vā; tadekakāryatvāt | vairāgyagamanāditi | tadvaimukhyagamanādityartha: ||2|| "vibhūtarūpasaṃjñākhyā:" iti | vibhūtā rūpasaṃjñā asyeti vibhūtarūpasaṃjña: vibhūtarūpa- saṃjñā ityākhyā yeṡāmiti vibhūtarūpasaṃjñākhyā: | sādhyaṃ tāvadetaditi | nikāyāntarīyā: | yadi hi syāditi vaibhāṡikā: | āpiṅgalavaditi yathā īṡat piṅgala āpiṅgala:, evam īṡad rūpā ārūpyā iti | kathaṃ tadabhāve tatsaṃvarau kāyavāksaṃvarau bhaviṡyata: | na cāsati bhūte ārūpyāvacare saṃvarabhautikaṃ ārūpyāvacaraṃ yujyate | anāsravasaṃvaravaccet | tatraitat syāt | yathā na santi anāsravāṇi bhūtāni | asti cānāsravasaṃvaro bhautikaṃ rūpam | evamihāpi nārupyāvacarāṇi bhūtāni syu: | athavā ārūpyā- vacarasaṃvara: syād bhautikaṃ rūpamiti | tacca na | sāsravabhūtasadbhāvāt | sāsravāṇi bhūtāni santi | tānyārūpyeṡu bhaveyu: | anāsravāṇi tu bhūtāni na santi | ato'nāsravasaṃvaro yatra jāta:, tatratyāni sāsravāṇyupādāya bhavatītyakalpaneyam; asāmyāt | samāpattāvapi tatpratiṡedha ukta iti | anenaivopapattirūpapratiṡedhena samāpattāvapi rūpapratiṡedha ukto bhavati | nātra yatnāntara- manuṡṭheyam | katham ? yadi kāyavāksaṃvaramātram, kathaṃ tadabhāve tatsaṃvaro bhaviṡyati ? na cāsati bhūte bhautikaṃ yujyate | anāsravasaṃvaravaccet ? na; sāsravabhūtasadbhāvāditi | "sarvaśo rūpasaṃjñānāṃ samatikramatvāt" iti vacanāt | samāpattāvapi tatpratiṡedha ukta ityapare | tadeva nārūpyasamāpattiṡu rūpamastīti darśitaṃ bhavati | @882 tvāccet, udakajantukeṡvapyadrśyārūpeṡu prasaṅga: ? acchatvāccet, antarābhavarūpā- vacareṡvapi prasaṅga: ? yato nācchataraṃ cet bhavāgramevārūpyaṃ syāt; samāpattivattadupa- pattiviśeṡāt | dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṡa: ! dvayordhātvoranvarthā saṃjñā, nārupyadhātoriti cet | kā'tra yukti: ? "āyurūṡmaṇo: saṃsrṡṭ vacanānnaḍakalāpīdvayavannāmarūpayoranyaniśritavacanāt vijñānapratyayaṃ nāmarūpam" ( ) iti vacanāt | anyatra rūpād yāvat saṃskārebhyo vijñānasyāgatigatipratiṡedhāccārūpyeṡu ------------------- parimāṇālpatvāccet | atha matam-parimāṇamātraṃ rūpamasti, ataste īṡadrūpā iṡyante | udakajantukeṡvapi aṇutvādadrśyārūpeṡu prasaṅga: | ārūpyaprasaṅga ityartha: | acchatvāccet | tatraitat syāt-rūpasyācchatvādārūpyā iti | antarābhavarūpāvacareṡvapi prasaṅga: | antarābhava- rūpāvacarā hi vajramayeṡvapi parvateṡvacchatvādasajjamānā gacchanti | teṡvārūpyaprasaṅga: | samāpattivat tadupapattiviśeṡāditi | yathaiva hi ākāśānantyādisamāpattayo viśiṡṭatamā:, evamupapattiviśeṡo'pi tāsāmabhyupagantavya:-acchācchataratama iti | atha samāpatti- vadupapattiviśeṡo'cchācchataratama iti tadevārūpyaṃ syāt | yadi cārupyopattirūpasyādharabhūmike- nendriyeṇācchataratvādagrahaṇamityārūpyā ucyante | dhyānopapattirūpasyāpi ceti vistara: | eṡa sambhavo dhyānopapattirūpasyāpi cādharabhūmikenendriyeṇāgrahaṇam | katham ? prathamadhyānabhūmike- nendriyeṇa caturthadhyānabhūmikasya rūpasyāgrahaṇam | evaṃ yāvat trtīyadhyānabhūmikenendriyeṇa caturthadhyānabhūmikasya rūpasyāgrahaṇam, ūrdhvabhūmikasyācchataratamatvāt | tadevaṃ dhyānopa- pattirūpasya cādharabhūmikenendriyeṇāgrahaṇāt | kastatra viśeṡa: | ārūpyadhātau yadacchataratamābhyām, sāmānye'pi ta evārūpyā īṡyante, na rūpāvacarā: | tasmānna tatra rūpam | atha matam-dvayordhātvoranvartha saṃjñā |kāmaguṇaprabhāvita: kāmadhātu:, rūpaprabhāvito rūpadhāturiti | nārūpyadhātoranvarthā saṃjñā | kiṃ tarhi ? yādrcchikīti | kā'tra yukti: | dvayordhātvoranvarthā saṃjñā, nārūpyadhātoriti yuktyā pratiṡiddhya `nārūpyadhātau rūpamasti' iti āgamaṃ parigrhyāśaṅkitaṃ vāryate | tatra rūpaprasiddhyarthaṃ āyurūṡmaṇoriti | vistara: | ārūpyeṡu rūpāstitvasiddhiriti cet iti | etat padaṃ pratyekaṃ yojyam | katham ? āyurūṡmaṇo: saṃsrṡṭavacanāt rūpāstitvasiddhiriti cet, tatraitat syāt sūtra uktam-"yaccāyuṡman kauṡṭhila ! āyu:, yaccoṡmakam, saṃsrṡṭāvimau dharmau na visrṡṭau" ( ) iti vistara: | atastatrāyuṡi satyūṡmaṇa bhavitavyam | ūṡmā ca rūpamiti sidhyati | naḍakalāpīdvayavat nāmarūpayoranyonyaniśritavacanāt | ārūpyeṡu rūpāstitvasiddhiriti cet ? sūtre uktam- "tadyathā āyuṡman śāriputra ! dve naḍakalāpyāvākāśe ucchite syātām | te anyonyaniśrite, anyonyaṃ niśritya tiṡṭheyātām | tatra kaścidekamapanayet, dvitīyā nipatet | dvitīyāmapanayet, ekā nipatet | evamāyuṡman sāriputra ! nāmaṃ ca rūpaṃ cānyonyaniśritam, anyonyaṃ niśritya tiṡṭhati" iti vistara: | @883 rūpāstitvasiddhiriti cet ? na; sampradhāryaṃ tāvadetat-yadidamāyurūṡmaṇo: saṃsrṡṭatva- muktam, kimidaṃ kāmāvacaramāyu: sandhāyoktam, āhosvit sarvamiti ? yacca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma sandhāyoktam, āhosvit sarvamiti ? yacca vijñānapratyayaṃ nāmarūpamuktam, kimatra sarvavijñānaṃ nāmarūpasya pratyayamuktam, āhosvit sarvaṃ nāmarūpaṃ vijñānapratyayamiti ? yaccānyatra rūpādibhyo vijñānasyāgatigatipratiṡedha: | ------------------- vijñānapratyayaṃ nāmarūpamiti vacanāt | tasmādārūpyeṡu rūpāstitvasiddhiriti cet ? pratītyasamutpādasūtre uktam-"ārūpyaprasiddhikṡaṇe vijñānapratyayaṃ nāmarūpam" iti vacanāt | tasmāt ārūpyeṡu rūpamastīti sidhyati | anyatra rūpāditi vistara: | sūtra uktam-"bhikṡavo vijñānaṃ tiṡṭhati | iti rūpālambanarūpapratiṡṭhitam | ya: kaścit bhikṡava evaṃ vadet-ahamanyatra rūpād vedanāyā: saṃjñāyā: saṃskārebhyo vijñānasyāgatiṃ gatiṃ vā vadāmīti, tasya tad vāgvastveva syāt" iti | asmādapi cāgamāt ārūpyeṡu rūpamastīti sidhyati evaṃ cet; tanna; sampradhāryatvāt | āhosvit sarvamiti | kāmarūpārūpyāvacaram | ayamatrābhiprāyārtha:-kāmarūpā- vacaramevāyu: sandhāyaivamuktam | tathā hyuktam- "āyurūṡmā ca vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṡṭhamacetana: ||" ( ) iti | na cārūpyadhātau kāyo'sti, kuta eva kāyanidānam ! rūpadhātau tu yadyapi kāyo'sti, na tu kāyanidānaṃ prajñāyata iti | yacca nāmarūpayoranyonyāśritatvamuktam, tadapi kāmarūpāvacarameva sandhāyoktam- iti lakṡyate | dvayasambhave hi anyonyāśritatvaṃ sambhavati | yacca vijñānapratyayaṃ nāmarūpamiti | vijñānaṃ pratyayo'syeti vijñānapratyayaṃ nāmarūpamityevaṃ ṡaṡṭhībahuvrīhisamāse | kimatra sarvavijñānaṃ kāmāvacarasaṃskārapratyayaṃ, yāvat, ārūpyasaṃskārapratyayaṃ nāmarūpasya pratyaya: | āhosvit sarvaṃ nāmarūpaṃ vijñānapratyayamiti | vayaṃ brūma:-vijñānapratyayaṃ nāmarūpamityevaṃ sarvasya nāmarūpasya vijñānaṃ pratyaya ityavadhāryate | na tu sarvaṃ vijñānaṃ nāmarūpasya pratyaya ityavadhāryate | kiñcid vijñānaṃ nāmna eva pratyayo yadā rūpyāvacarasaṃskārapratyayam | tadidamuktaṃ bhavati-pratyaya eva vijñānamasya nāmarūpasya, na tvasyaiva samuditasya nāmarūpasya pratyaya iti | sambhavaṃ pratyevamucyate | tathā hi-upapādukānāṃ vijñānapratyayaṃ ṡaḍāyatanameva bhavati, na nāmarūpam | aniṡpannaṡaḍāyatanā- vasthā hi pañcaskandhā: `nāmarūpam' ityākhyāyante | sūtraṃ ca etamevārthaṃ dyotayati-"vijñānaṃ cedānanda, mātu: kukṡiṃ nāvakramet, api tu tannāmarūpaṃ kalalatvāya sammūrchet ? na bhadanta | vijñānaṃ cedānandāvakrāmya kṡipramevāpakrāmed, api tu tannāmarūpamitthatvāya prajñāyeta ? no bhadanta | vijñānaṃ cedānanda, daharasya kumārasya kumārikāyā vā ucchidyeta, vinaśyet, na bhaved, api tu tannāmarūpaṃ vrddhiṃ vipulatāmāpadyeta ? no bhadanta | tadanenāpi paryāyeṇa veditavyam yad vijñānasya pratyayaṃ nāmarūpam nāmarūpapratyayaṃ ca vijñānam" ( )iti vistara: | @884 kimatra sarvairetairvinā tatpratiṡedha:, āhosvit ekenāpīti ? aviśeṡavacanānna sampradhāryamiti cet, atiprasaṅga: | bāhyasyāpi hyūṡmaṇa āyuṡā vinābhāvo na prāpnoti | bāhyasyāpi ca rūpasya vijñānāśritatvam; aviśeṡavacanāt | caturvijñānasthiti- vaccāhāracatuṡkavacanād rūpārūpyadhātvorapi kavalīkārāhāraprasaṅga: | "atikramya devān kavalīkārāhārabhakṡān" iti vacanāt, prītyāhāravacanāccā- prasaṅga iti cet ? ārūpyeṡvapi rūpasyāprasaṅga: | "rūpāṇāṃ ni: saraṇamārūpyā:" "ye te śāntā vimokṡā atikramya rūpāṇyārūpyā:", "arūpiṇa: santi sattvā:", "sarvaśo rūpasaṃjñānāṃ ------------------- kimatra savairetai rūpādibhirvinā tatpratiṡedha āgatigatipratiṡedha: | tatra pūrvasmāllokāt antarābhavasantatyā ihopapatti:=āgati: | antarābhavasantatyā punarasmāllokāt paraloka upapatti:=gati: | āhosvidekenāpirūpādīnām anyatamameva | vayaṃ brūma:-sarvairvinā tatpratiṡedha iti | aviśeṡavacanānna sampradhāryamiti cet | syādeṡā buddhi:-aviśeṡeṇedaṃ sūtravacanam- "yaccāyuṡman mahākauṡṭhila, āyuriti vistareṇa, yāvat rūpopagaṃ vijñānaṃ tiṡṭhati" iti | anena sūtravacanena viśeṡitaṃ kāmāvacaraṃ rūpāvacaraṃ vā āyu: sandhāyoktam, yāvat sarvaireva tairvinā rūpādibhistatpratiṡedha iti ? atrocyate-atiprasaṅga:; bāhyasyāpi hi ūṡmaṇa āyuṡā vinābhāvo na prāpnotityaviśeṡavacanāt | na hi evaṃ viśeṡitam-`yaccāyuṡman kauṡṭhila, āyu:, yaccoṡmā ādhyātmika:' ityādi | bāhyasyāpi rūpasya kāṡṭhakuḍyāderasattvasaṃkhyātasya vijñānāśritatvaṃ prāpnoti; aviśeṡavacanāt | caturvijñānasthitivacceti vistara: | yathā catasrṇāṃ vijñānasthitīnāmaviśeṡavacanāt ārūpyadhātau tava rūpāstitvam, evaṃ tava āhāracatuṡkavacanād rūpārūpyadhātvo: kavalīkārāhāraprasaṅga: | evaṃ hi sūtraṃ paṭhyate-"catvāra āhārā bhūtānāṃ sattvānāṃ sthitaye sambhavaiṡiṇāṃ cānugrahāya | katame catvāra: ? kavalīkārāhāra audarika: sūkṡma:, sparśo dvitīya:, mana:sañcetanā trtīya:, vijñānamāhāraścaturtha:" ( )iti | evamāhāracatuṡkavacanāt sattvānāṃ sthityarthamaviśeṡeṇa | kāmāvacarāṇāmityaviśeṡitatvāt tava rūpārūpyadhātvorapi kavalīkārāhāraprasaṅga: | atikramyeti vistara: | tatra nikāyāntarīyasyaitat syāt-astyasyotsargasyāpavāda: | atikramya devān kavalīkārāhārabhakṡāniti vacanāt | udāyisūtrādiṡu "bhedācca kāyasyātikramya devān kavalīkārāhārabhakṡān anyatamasmiṃ divye manomayakāye upapadyate" iti | prītyāhāravacanācceti | "bhavati bhikṡava: sa samayo yadayaṃ loka: saṃvartate, saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye utpadyante | tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyā: sarvāṅgapratyaṅgopetā: śubhā varṇasthānīyā: svayamprabhā: vihāyasaṅgamā: prītibhakṡā: prītyāhārā dīrghāyuṡo dīrghamadhvānaṃ tiṡṭhanti" ( ) ityevamādiṡu sūtreṡu vacanāt | aprasaṅga: kabalīkārāhārasya | yadyevam, ārūpyeṡvapi rūpasyāprasaṅga: | kiṃ kāraṇam ? apavādāt | katham ? rūpāṇāṃ ni:saraṇamārūpyā ityekaṃ sūtramapavāda: | ye te śāntā vimokṡā atikramya rūpāṇi ārūpyā @885 samatikramāt" ( ) iti vacanāt | sati hi rūpe svaṃ rūpamavaśyaṃ sañjānīranniti | audārikamadhobhūmikaṃ rūpamabhisandhāyoktamiti cet ? kavalīkārāhāre'pi tulyam | dhyānānāmapi cādhobhūmini:saraṇatvādā rūpyatvaprasaṅga: | vedanādini:saraṇaṃ ca kiṃ noktam ? adhobhūmikavedanāni:saraṇāt | rūpajātiṃ tu krtsrāmatikrāntā:, na vedanādijātim | ato rūpāṇāṃ ni:saraṇamuktam, na vedanādini:saraṇam | bhavena bhavasyāni:saraṇavacanaṃ tu tenaiva tasyāni: saraṇād, āsravānatyantani:- saraṇācca | dhyāneṡu coktaṃ bhagavatā-"yattatra bhavati rūpagataṃ vā yāvadvijñānagataṃ vā" iti | ārūpyeṡu tūktam-"yattatra bhavati vedanāgataṃ vā yāvadvijñānagataṃ vā" ( ) iti | satyāṃ teṡu rūpajātau kasmādrūpagataṃ veti nāvakṡyat | tasmāt ------------------- iti dvitīyam | arūpiṇa: santi sattvā iti trtīyam | sarvaśo rūpasaṃjñānāṃ samatikramāt iti caturtham | sati hi rūpa iti | yadyārūpyasamāpattyupapattiṡu rūpaṃ syāt | sati hi rūpe svaṃ rūpamavaśyaṃ sañjānīranniti | `sarvaśo rūpasaṃjñānāṃ samatikramatvād' iti vacanaṃ noktaṃ syāt | uktaṃ tu, ato'pi na tatra rūpamasti | audārikamiti vistara: | tatraitat syāt- audārika- madhobhūmikaṃ rūpamabhisandhāyoktam-ye te śāntā vimokṡā iti vistareṇa | atra brūma:- kavalīkārāhāre'pi tulyam | katham ? `atikramya devān kavalīkārāhārabhakṡān' iti audārikamadhobhūmikaṃ kavalīkārāhāramabhisandhāyoktam, na rūpāvacaraṃ kavalīkārāhāraṃ sūkṡmamiti | yadi ca adhobhūmyaudārikarūpani:saraṇādārūpyā ityucyante, dhyānānāmapi cādhobhūmini:saraṇatvādārūpyatvaprasaṅga: | katham ? kāmāvacaraudārikarūpāni: saraṇaṃ prathamaṃ dhyānam | evamuttarottaraudārikarūpani:saraṇam, yāvat, caturthadhyānamityārūpyatvaprasaṅga: | vedanādini:saraṇaṃ ca kiṃ noktam | yadi adhobhūmikaudārikani:saraṇāt satyapi svabhūmikarūpe ārūpyā ityucyante, vedanādini: saraṇāt ārūpyā avedanā:-iti kiṃ nocyante satyāmapi svabhūmivedanāyām | ādiśabdena, yāvad, avijñānā:-iti kiṃ nocyante satyapi svabhūmivijñāne iti | kiṃ kāraṇam ? adhobhūmikavedanādini:saraṇāt | adhobhūmyaudārika- vedanādini:saraṇādityartha: | rūpajātiṃ tu krtsrāmatikrāntā | yā kācid rūpajāti: audārikī vā sūkṡmā vā, ādhyātmikī vā bāhyā vā, tāṃ sarvāmatikrāntā ārūpyā: samāpattyupapattau; adu:khāsukhavedanāstitvāt | ādi-śabdena, yāvad vijñānaṃ vaktavyam | ato rūpāṇāṃ ni:saraṇa- muktam, na vedanādini:saraṇam | tasmādevaṃvādināmasmākaṃ na bhavatyayaṃ prasaṅga:-adhobhūmika- vedanādini:saraṇāt vedanādini: saraṇaṃ ca kiṃ noktamiti | āha-yadi rūpāṇāṃ ni:saraṇamārūpyā:, yattarhyuktaṃ sūtre-"nāhaṃ bhavena bhavasya ni:saraṇaṃ vadāmi" iti, tat kathaṃ rūpabhavasyārūpyabhavena ni:saraṇam ? bhavena bhavasyāni:- saraṇavacanaṃ tu tenaiva tasyāni:saraṇāt | tenaiva bhavena tasyaiva bhavasyāni: saraṇādevamuktam | āsravānatyantani:saraṇācca | āsravani:saraṇam | na hi rūpabhavena kāmabhavasya ni:saraṇamiti | @886 nārūpye rūpasadbhāva:, kathamidānīmanalpakalpocchinnād rūpāt punarapi rūpotpattistata: pracyutānām ? rūpotpattistu cittata: ||3|| rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavrttita: | kathamanāśritya rūpaṃ cittaṃ vartate ? kasmānna vartitavyam ? ihaivamadarśanāt | kavalīkārāntareṇā'pi vinā rūpadhātau na vartitavyam | kiṃ kāraṇam ? ihaivamadarśanāt | uktaṃ yathā vartate ||3|| gatametat || idaṃ vaktavyam-kimeṡāmākāśānantyāyatanādīnāmākāśādaya evālambanaṃ yata evaṃ samākhyāyate ? na hi | kathaṃ tarhi ? trayastāvat ākāśānantyavijñānānantyākiñcanyasaṃjñakā: | tathāprayogāt, anantamākāśam, anantaṃ vijñānam, nāsti kiñcidityeva manasikurvāṇāsteṡu prayujyante yathāsaṅkhyam | ata eṡāmetā: saṃjñā iti | māndyāttu nasaṃjñānāpyasaṃjñaka: ||4|| mrdutvāttu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam | na hi sā paṭvī saṃjñā, na ca punarnaiva saṃjñeti | "yadyapi tatrāpyevaṃ prayujyante saṃjñāroga: saṃjñāgaṇḍa: saṃjñāśalya: asaṃjñaka: ------------------- ārūpyabhavasyāpi tena ni:saraṇaṃ bhavati | na cātyantani:saraṇaṃ kāmabhavāt tena bhavati; puna- rāgamanāt | tathā ārūpyabhavena rūpabhavasya ni:saraṇam, na kāmabhavasya | na cātyantani:saraṇaṃ rūpabhavānāmārūpyabhavena | uktaṃ yathā vartata iti | "nikāyaṃ jīvitaṃ cātra niśritā cittasantati:" (abhi^ ko^ 3.3.) ityādi ||3|| traya iti pulliṅganirdeśa: | `ārūpyā:' ityabhisambandhanāt | "tathāprayogāt" iti | prayogakāle ākāśādīnyālambanāni bhavanti | anyadā tu anye'pi dharmā yathāsambhavamālambanānīti darśayati | "māndyāttu na saṃjñānāpyasaṃjñaka:" iti | caturtha ārūpya: kasmānna saṃjñītyucyate, nāpyasaṃjña iti ? māndyāt | tu-śabdena tasyākāro'ntarnītarūpo veditavya: | yena hi kāraṇena sa caturtha ārupyo naivasaṃjñānāsaṃjñāyatanamityucyate, tadeva `kāraṇam' ityucyate | māndyāditi prayogastu asyaivaṃ sūcito bhavati; anvarthasaṃjñākaraṇāt | ata evāha- yadyapi tatrāpyeva prayujyata ityādi | saṃjñāgandha: gandhavat gandha: | evaṃ yāvacchalya: | asaṃjñaka: sammohamiti | saṃjñāyā abhāvo hi sammohakāraṇamityartha: | śīyate iti saṃjñāsamucchedādityabhiprāya: | etacchāntametat praṇītam | kiṃ tat ? ityāha-yaduta naiva- @887 sammoham etacchāntametat praṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanam" iti | kasmāttu taistadevaṃ grhyata ityavaśyamidaṃ vaktavyaṃ jāyate | mrdutvāt saṃjñānāmityetadevoktam ||4|| iti maulaṃ samāpattidravyamaṡṭavidham, ityetānyaṡṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni, catvāra ārūpyā iti | teṡāṃ puna: tridhā | sapta, bhavāgrādanyāni sapta trividhāni | āsvādanavacchuddhānāsravāṇi, āsvādanāsamprayuktāni śuddhakānyanāsravāṇi ca | aṡṭamaṃ dvidhā ||5|| bhavāgramāsvādanāsamprayuktaṃ śuddhakaṃ ca | anāsravaṃ nāsti ||5|| tatra puna: āsvādanāsamprayuktaṃ satrṡṇam, trṡṇā hyāsvādanā | laukikaṃ śubham | śuddhakam, laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamucyate'lobhādi śuddhadharmayogāt | kiṃ punastenāsvādanāsamprayuktenāsvādyate ? tat tadāsvādyam, tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam | yadāsvādayati tasmād vyutthito yenāsvādayati tatsamāpanna: | lokottaramanāsravam ||6|| ------------------- saṃjñānāsaṃjñāyatanamiti saṃjñāmāndyamabhiprīyate | atra praśnayitavyam- kasmāt tu tairavaṃ grhyata iti | tairiti tatsamāpattibhi:, taditi naivasaṃjñānāsaṃjñāyatanam, evaṃ grhyata iti naivasaṃjñānā- saṃjñāyataneti grhyata ityartha: | tadevaṃ paripraśne nigrhītasyāvaśyamidaṃ vaktavyaṃ jāyate-mrdutvāt saṃjñānāṃ naivasaṃjñānāsaṃjñāyatanamucyate iti | etadevoktam ||4|| samāpattidravyāṇi maulānīti | śākhāsteṡāṃ nopanyasyanta ityabhiprāya: | kathaṃ sapta trividhānīti | āha-"āsvādanavat śuddhānāsravāṇi" iti | anāsravaṃ nāstīti | saṃjñāmāndyāt ||5|| @888 yāllokottaraṃ samāpattidravyaṃ tadanāsravam | eṡāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti, nārūpyā: ||6|| tatra pañcādye, prathame bhāge pañcāṅgāni | tarkacārau ca prītisaukhyasamādhaya: | vitarka:, vicāra:, prīti:, sukham, cittaikāgratā ca- ityetāni pañcāṅgāni | samādhi: kilāṅgaṃ dhyānaṃ ca | śeṡāṇyaṅgānīti | yathā tu caturaṅgasenā, evaṃ pañcāṅgadhyānam | prītyādaya: prasādaśca dvitīye'ṅgacatuṡṭayam ||7|| dvitīye dhyāne catvāryaṅgāni-adhyātmasamprasāda:, prīti:, sukham, cittaikāgratā ca ||7|| trtīye pañca tūpekṡā smrti: prajñā sukhaṃ sthiti: | trtīye tu dhyāne pañcāṅgāni-upekṡā, smrti:, samprajñānam, sukham, samādhiśca | samādhiparyāyo hi sthiti: | "samyaksamādhi: katama: ? yā cittasya sthiti:" iti sūtre vacanāt | catvāryante'sukhādu:khopekṡāsmrtisamādhaya: ||8|| caturthaṃ dhyānamantyam | tatra catvāryaṅgāni-adu:khāsukhā vedanā, upekṡāpariśuddhi:, smrtipariśuddhi:, samādhiśca | tānyetānyaṡṭādaśa dhyānāṅgāni bhavanti; prathamatrtīyayo: pañcāṅgatvāt, dvitīya- caturthayoścaturaṅgatvāt ||8|| nāmata evam, dravyato daśa caikaṃ ca, dravyata etānyekādaśa bhavanti | prathamadhyānikāni pañca | dvitīye'dhyātmasamprasādo ------------------- yadāsvādayati tasmād vyutthita iti | śuddhakāt | yenāsvādayati tatsamāpanna iti | āsvādanāsamprayuktam ||6|| yathā tu caturaṅgasenā | nāṅgebhyo'rthāntarabhūtā | evaṃ pañcāṅgadhyānaṃ nārthāntaramiti svamataṃ darśayati | prītyādaya iti | pūrvoktā: prīti-sukha-cittaikāgratā: | adhyātmasamprasādaśceti | caturaṅgaṃ dvitīyam ||7|| "trtīye pañca tūpekṡā" iti | saṃskāropekṡātra grhyate | yā prītiranābhogalakṡaṇā | smrti: upekṡānimittasyāsampramoṡa: | smrtyasampramoṡe samprajñānatā samprajñānam | caturthe upekṡāpari- śuddhi: | upekṡāyā: pariśuddhi: upekṡāpariśuddhi:; adhobhūmikāpakṡālavigamāt | aṡṭāvapakṡālā apakṡīyante | evaṃ smrtipariśuddhi: ||8|| @889 vardhate | trtīye upekṡāsmrtisamprajñānasukhāni | caturthe'du:khāsukhā vedaneti | ata evocyate-yānyaṅgāni prathame dhyāne dvitīye'pi tānīti | catuṡkoṭikam | prathamā koṭi- rvitarkavicārau | dvitīyā adhyātmasamprasāda: | trtīyā prīti: sukhaṃ cittaikāgratā ca | caturthī koṭiruktanirmuktā dharmā iti | evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni | kasmāt trtīye dhyāne sukhaṃ dravyāntaramucyate ? yasmāttad vedanāsukham | dhyānayostu prasrabdhisukhamādyayo: | prathamadvitīyayostu dhyānayo: prasrabdhisukhamityuktam | iha prasrabdhisukhaṃ tatra vedanāsukhamiti kuta etat ? dvayordhyānasamāpattyo: sukhendriyāyogāt | na hi tattayo: kāyikaṃ yujyate; samāpannasya vijñānakāyābhāvāt | nāpi caitasikam; prītivacanāt | prītirhi saumanasyam | na sukhasaumanasyayaugapadyamasti | na cāpi tayo: paryāyeṇa dhyāne vrttiryuktā; pañcāṅgavacanāditi | ------------------- prathamadhyānikānīti | prathamadhyāne bhavanti | ata evocyata iti | yasmād dvitīyādiṡu adhyātmasamprasādādayo vardhante | katham ? catuṡkoṭikam | syāt prathame dhyāne na dvitīye | syād dvitīye na prathame | syādubhayo: syānnobhayo: | evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni | katham ? yānyaṅgāni prathame dhyāne, trtīye'pi tāni | catuṡkoṭikam | prathamā koṭi:- vitarkavicāraprītisukhāni | dvitīyā-upekṡāsmrtisamprajñānasukhāni | trtīyā-samādhi: | caturthī koṭi:-uktanirmuktā dharmā: | yānyaṅgāni prathame dhyāne, caturthe'pi tāni | catuṡkoṭikam | prathamā koṭi:-vitarkavicāraprītisukhāni | dvitīyā-adu:khāsukhā vedanā | trtīyā- samādhi: | caturthī-uktanirmuktā dharmā: | yānyaṅgāni dvitīye dhyāne, trtīye'pi tāni | catuṡkoṭikam | prathamā koṭi:-adhyātmasamprasāda -prīti-sukhāni | dvitīyā-upekṡā-smrti- samprajñānasukhāni | trtīyā-samādhi: | caturthī uktanirmuktā dharmā: | yānyaṅgāni dvitīye dhyāne, caturthe'pi vā tāni | catuṡkoṭikam | prathamā koṭi:- adhyātmasamprasādaprītisukhāni | dvitīyā-tadaṅgāni, samādhi hitvā | trtīyā-samādhi: | caturthī-uktanirmuktā dharmā: | yānyaṅgāni trtīye dhyāne, caturthe'pi tāni | catuṡkoṭikam | prathamā koṭi:-samādhivajryāni tadaṅgāni | dvitīyāpi-evam | trtīyā samādhi: | caturthī-uktanimuktā dharmā: | etacca tadekāvacaraṃ nāma | kasmāt trtīye dhyāne sukhaṃ dravyāntaramucyate iti | kathamucyate-tānyetāni aṡṭādaśa- dhyānāṅgāni bhavantīti vistareṇoktvā punarāha-nāmata evam | "dravyato daśa caikaṃ ca" (abhi^ ko^ 8.9) dravyata etānyekādaśa bhavanti | prathamadhyānikāni pañca, dvitīye'dhyātma- samprasādo vardhate, trtīye upekṡāsmrtisamprajñānasukhānīti vacanāt | sukhendriyāyogāditi || sukhendriyasambhavāt | nāstyeva caitasikaṃ sukhendriyaṃ triṡvapi hi dhyāneṡu, kiṃ tarhi ? kāyikameva sukhamaṅgavyavasthāpitam; samāhitāvasthāntarālasamudācārāt | dārṡṭāntikānāṃ kilaiṡa pakṡa: | teṡāṃ hi na dvibhūmikameva sukhendriyaṃ kāmaprathamadhyānabhūmikamiti, @890 apare punarāhu:-nāstyeva caitasikaṃ sukhendriyaṃ triṡvapi hi dhyāneṡu | kiṃ tarhi ? kāyikameva sukhamaṅga vyavasthāpitamiti | yattarhi sūtra uktam-"sukhendriyaṃ katamam ? yat sukhavedanīyena sparśena sprṡṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatam-idamucyate sukhendriyam" iti ? kenāpi adhyāropita eṡa pāṭha:; sarvanikāyāntareṡu kāyikamityeva pāṭhāt | "sukhaṃ ca kāyena pratisaṃvedayate" iti svaśabdena vacanācca | mana: kāyeneti cet, evamuktvā ko guṇa: ? caturthe dhyāne prasrabdhibhūyastve'pi sukhāvacanācca | sukhavedanānukūlā prasrabdhi: sukhamiti cet, trtīye prasrabdhisukhavacanaṃ kasmāt | upekṡopahatatvāditi cet ? na; upekṡayaiva tadvrddhe: | pūrvikābhyāṃ tadviśeṡāt | "yasmin samaye āryaśrāvaka: pravivekajāṃ prītiṃ kāyena sākṡātkrtyopasampadya viharati" ( ) ityatra sūtre prasrabdhisukhayo: prathagvacanānna prasrabdhireva sukham | ------------------- kiṃ tarhi ? caturbhūmikamapi sukhendriyaṃ bhavati | kāmāvacaram, yāvat, trtīyadhyānabhūmikamiti | ata eva ca vibhāṡāyāṃ bhadantena sautrāntikenoktam- `ābhidhārmikāṇām araghaṭṭeneva cakṡurvijñānādikamadhastādūrdhva krṡyate' iti | tadevamasyeṡṭaṃ bhavati-cakṡurvijñānādikadvitīyādidhyānabhūmikamapi bhavatīti | adhyāropita eṡa pāṭha iti | yo'yaṃ caitasika iti pāṭha: | sukhaṃ ca kāyena pratisaṃvedayata iti sva-śabdena vacanācceti | trtīyadhyānanirdeśa evamuktam-`sa prītirvirāgād upekṡako viharati smrtimān samprajānamāna:, sukhaṃ ca kāyena pratisaṃvedayate | yattadāryā ācakṡate- upekṡaka: smrtimān sukhavihārī trtīyaṃ dhyānamupasampadya viharati' iti | yadi hi taccaitasikaṃ syāt, kathaṃ tat kāyena pratisaṃvedayate | mana:kāyeneti | mana: samudāyenaivamuktvā | ko guṇa iti | sukhaṃ ca manasā pratisaṃvedayati, sukhaṃ ca kāyena pratisaṃvedayate-ityevaṃ vā vaktavyaṃ syādityabhiprāya: | caturthe dhyāne praśrabdhibhūyastve'pi sukhāvacanācceti | caturthe dhyāne praśrabdhi- sukhaṃ bhūyo bhavati, bahutaraṃ bhavati | dhyānāntarebhyaśca caturthasya praśrabdhataratvāt | tadbhūyastve'pi sukhasyāvacanam | caturthe dhyāne sukhaṃ nocyate; tasya sukhasyāvacanāt | vedanāsukhameva tat trtīye dhyāne gamyate, na caturthe sukhā vedanāstīti tatra nocyate ityabhiprāya: | sukhavedanānukūlā praśrabdhi: sukhamiti cet | sukhamityuktvā, caturthe dhyāne praśrabdhi: sukhavedanānukūlā na bhavatīti noktā | yadyevaṃ trtīye praśrabdhisukhāvacanaṃ kasmāt | trtīyadhyānapraśrabdhirapi sukhavedanā- nukūlā bhavati | tatra praśrabdhisukhaṃ kasmānnoktam | vedanāsukhameva hi tatra bhavadbhirvyavasthāpitam | na praśrabdhisukham; dvisukhāpāṭhāt | upekṡopahatatvāditi cet | syānmatam-trtīye dhyāne upekṡākarmaṇyatālakṡaṇā bhavati, tayopahatā praśrabdhiriti nocyate iti ? na; upekṡayaiva tadvrddhe: | naitadevam; upakṡayaiva tu tatra trtīye dhyāne praśrabdhisukhavrddhe: | na hyupaghātahetunaiva vrddhiryujyata iti | kathamupekṡayaiva tadvrddhi: ? ato bravīti-pūrvikābhyāṃ tadviśeṡāditi | pūrvikābhyāmiti prathamadvitīyadhyānapraśrabdhibhyām | trtīyadhyānapraśrabdhirviśiṡṭā; pūrvakābhyāṃ dhyānābhyāṃ trtīyasya @891 samāpannasya kathaṃ kāyavijñānamiti cet ? samādhiviśeṡajena prasrabdhināmnā sukhavedanīyena vāyunā kāyaspharaṇāt | bahirvikṡepāt samādhibhraṃśa iti cet ? na; samādhi- jasyānta: kāyasambhūtasya kāyasukhasya samādhyanukūlatvāt | kāyavijñānakāle vyutthita: syāditi cet ? na; ataeva | kāmāvacareṇa kāyavijñānena rūpāvacaraspraṡṭavya- vijñānānutpattiriti cet ? na; prasrabdhivijñānasyotpatte: | anāsrave api spraṡṭavyakāyavijñāne syātām | mā bhūt kiñcidaṅgaṃ sāsravaṃ kiñcidanāsravamiti cet ? kāyikaprasrabdhisambodhyaṅgavacanāt | iṡṭe bodhyaṅgā- nukūlatvāditi cet ? anāsravatvamapyevam | ------------------- viśiṡṭatvāt | yasmin samaye iti vistara: | yasmin samaye āryaśrāvaka: pravivekajāṃ prītiṃ kāyena sākṡātkrtvopasampadya viharati, pañcāsya dharmā tasmin samaye prahīyante | pañca dharmā bhāvanāparipūriṃ gacchanti-adhyātmasamprasāda:, prīti:, praśrabdhi:, sukham, samādhiśceti | praśrabdhisukhayorananyatve kathameṡāṃ pañcatvaṃ syāt ! arthāntaratve ca sati kāyikameva sukhaṃ triṡvapi dhyāneṡu iti siddhaṃ bhavati | samāpannasya kathaṃ kāyavijñānamiti ? atrocyate-samādhiviśeṡajena praśrabdhināmnā sukhavedanīyena sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt | kim ? kāyavijñānaṃ bhavatyeveti | barhirvikṡepāt samādhibhraṃśa iti cet | yadi manyeta-kāyavijñānotpattyā bahi- rvikṡepāt bāhyaviṡayavikṡepāt samādhibhraṃśa iti ? na; samādhijasyeti | naitadevaṃ bhaviṡyati | kasmāt ? samādhijasyānta:kāyasambhūtasya abahirbhūtasyetyartha: | kāyasukhasya kāyavijñāna- samprayuktasya veditasukhasya samādhyanukūlatvānnāsmāt samādhibhraṃśa ityartha: | na; ataeveti | na kāyavijñānakāle vyutthita: syāt | ata eva | kāraṇāt | samādhyanukūlatvādityartha: | tatsammukhībhāvāntaraṃ hi punarupatiṡṭhate samādhi:-ityabhiprāya: | kāmāvacareṇa kāyavijñānena rūpāvacarasya spraṡṭavyasyāgrahaṇāt rūpāvacarametat kāyavijñānam, na kāmāvacaram | ataeva tatsamprayogi sukhaṃ dhyānāṅgaṃ na sidhyati | praśrabdhijñānasyotpatteriti | rūpāvacarasya kāmāvacareṇa kāyavijñānena kāyendriyeṇa samādhibalādhānāt | taddhi kāyendriyaṃ samāhitasya tāmavasthāṃ gatam yadūrdhvabhūmikasya kāyavijñānasyāśrayo bhavatīti | anāsrave apīti | spraṡṭavyaṃ ca praśrabdhilakṡaṇaṃ tadālambanaṃ ca kāyavijñānaṃ spraṡṭavya- kāyavijñāne anāsrave api syātām | kiṃ kāraṇam ? ityāha-mā bhūt kiñcidaṅgaṃ sāsravaṃ kiñcadanāsravamiti cet | yadyevaṃ manyeta | kāyikapraśrabdhisambodhyaṅgavacanādiṡṭe: |" yāpi kāya- praśrabdhi: tadapi praśrabdhisambodhyaṅgamabhijñāyai sambodhaye nirvāṇāya saṃvartate | yāpi cittapraśrabdhi:, yāvadeva spraṡṭavyāni sambodhyaṅgamabhijñāyai sambodhaye nirvāṇāya saṃvartate"-iti vacanāt | bodhyaṅgavacanādiṡṭe spraṡṭavyakāyavijñāne anāsrave iti | bodhyaṅgānukūlatvāditi cet | athaivaṃ parihriyeta-yasmāt kāyikī praśrabdhirbodhyaṅgānukūlā, tasmād bodhyaṅgamityupacaryate, na tu bodhyaṅgamiti | anāsravatvamapyevam | anāsravatvānukūlatvāt te spraṡṭavya-kāyavijñāne anāsrave ityupacaryete | na tvanāsrave eveti | evamanayoranāsravatvam | @892 "sāsravā dharmā: katame ? cakṡuryāvadeva spraṡṭavyam" iti | asya sūtrasya virodhāditi cet ? na:, anyaspraṡṭavyakāyavijñānābhisandhivacanāt | na cānāsrave kiñcidaṅgaṃ sāsravaṃ kiñcidanāsravaṃ syāditi cet ? ayaugapadyāt ko doṡa: ? sukhaprītya- samavadhānānna pañcāṅgaṃ syāditi cet, na; sambhavaṃ pratyupadeśāt vitarkavicāravat | sādhyamiti cet ? siddham; vitarkavicārayorvirodhāt, doṡāvacanācca | tasmādyānyeva prathamadhyāne pañcāṅgāni, teṡāṃ dvitricaturaṅgāpakarṡeṇa dvitīyādidhyāna- vyavasthānam | ata eva ca prathame dhyāne pañcānāmaṅgatvamuktam; tadapakarṡeṇottara- dhyānavyavasthāpanāt | na tu saṃjñādīnāmaṅgatvamuktam | kimarthaṃ pañcānāmevāṅgatvamuktam | upakāratvāditi cet ? na; vitarkavicārābhyāṃ smrtiprajñayorupakārakataratvāt | astyeṡa ekeṡāṃ vāda: | naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvanta: prajñāntam | ------------------- sāsravā dharmā iti vistara: | "sāsravā dharmā katame ? yāvadeva cakṡu:, yāvantyeva rūpāṇi, yāvadeva cakṡurvijñānam, yāvat yāvāneva kāya:, yāvantyeva spraṡṭavyāni, yāvadeva kāyavijñānam" ( ) iti | asya sūtrasya virodha iti evaṃ cen manyeta | tanna; anyaspraṡṭavyakāyavijñānābhisandhivacanāt | tat praśrabdhivyatiriktānāṃ kāyavijñānyatiriktānāṃ ca kāyavijñānāmabhisandhivacanāt | na cānāsrava iti vistara: | nanvanāsrave'nāsravavyavasthāne kiñcidaṅgaṃ sāsravaṃ kiñcidanāsravaṃ syāditi | yadyeṡa doṡa iti manyet, tatspraṡṭavyakāyavijñānasya sāsravatvāt, taditarasyānāsravatvāt | atrocyate-ayaugapadyāt ko doṡa iti | yadā sāsravamaṅgaṃ samudācarati, na tadānāsravaṃ samudācarati; yadānāsravamaṅgam, na tadā sāsravamityadoṡa: | sukhaprītyasamavadhānāt | sukhasya kāyikasya prīteśca mānasyā: asamavadhānāt ayaugapadyāt | na pañcāṅgaṃ prathamaṃ dhyānaṃ cet | yadyevaṃ manyeta, na sa doṡa: | kasmāt ? sambhavaṃ pratyupadeśāt vitarkavicāravat | yathā savitarkaṃ savicāraṃ prathamaṃ dhyānamiti paryāyeṇa vitarkavicārau bhavata:, evaṃ sukhaprīti api sambhavaṃ prati upadeśāt adoṡa eṡa iti | sādhyamiti cet | vitarkavicārau paryāyeṇa bhavata: iti sādhyamiti | āha-siddham | katham ? ityāha-vitarkavicāra- yorvirodhāditi | yadyaudārikatā cittasya, sūkṡmatā nāsti; yadi sūkṡmatā, audārikatā nāstīti virodhāt vitarkavicārayoraryaugapadyam | doṡāvacanācceti | āpekṡikī ca audārikasūkṡmatā, bhūmiprakārabhedāditi ābhavāgrād vitarkavicārau syātāmityādi | keṡāñcit pāṭho bhavati- doṡavacanācceti | asamavadhānena ca na kaścid doṡa ucyata ityartha: | dvi-tri-caturaṅgāpakarṡeṇeti | dvyaṅgāpakarṡeṇa dvitīyadhyānavyavasthānam | tatra vitarka- vicārayorabhāvāt | tryaṅgāpakarṡeṇa trtīyadhyānavyavasthānam | tatra prītirapi nāstīti | caturaṅgāpa- karṡeṇa caturthadhyānavyavasthānam | tatra sukhamapi nāstīti | na tu saṃjñādīnāmaṅgatvamuktamiti | na hi saṃjñādīnāṃ dhyānāntareṡvapakarṡo'stīti | kimartha pañcānāmevāṅgatvamiti | yadyayamartho nābhipreta iti | yadyupakāratvāt pañcānā- @893 tasmādvicāryametat-adhyātmasamprasādo nāma ka eṡa dharma: ? vitarkavicārakṡobha- virahāt praśāntavāhitā santateradhyātmasamprasāda: | sormikeva hi nadī vitarkavicāra- kṡobhitā santatiraprasannā vartate iti | na tarhi sa dravyāntaramiti kathaṃ dravyata ekādaśāṅgāni bhavanti ? tasmāt tarhi śraddhāprasāda:, tasya hi dvitīyadhyānalābhāt samāhitabhūmini:saraṇe sampratyaya utpadyate | so'trādhyātmasamprasāda iti | naiva hi vitarkavicārasamādhayo nāpyadhyātmasamprasādo dravyāntarāṇītyapare | kathamasati dravyāntaratve caitasikatvaṃ sidhyati ? avasthāviśeṡo'pi hi nāma cetasaścaitasiko bhavati | na tveṡa śāstrasiddhānta: | yaduktam-"prītirhi saumanasyam" iti | kathamidaṃ gamyate ? kimanyad bhavatu ? yathecchanti nikāyāntarīyā:- ------------------- mevāṅgatvam, tanna; vitarkavicārābhyāṃ smrtiprajñayorupakāratvāt | na hi tathā vitarkavicārāvupakārau yathā smrtiprajñe iṡṭe | sūpasthitasmrteryathābhūtaṃ prajānatau layauddhatyādyabhāvata: | tasmād vicāryametaditi | yogācārabhūmidarśanena vicāryametaditi | tatra kautūhalaṃ pātayatyācārya: | ayaṃ cātrārthasaṃkṡepo draṡṭavya: | kiṃ punaradhikrtya vitarkādaya evāṅgatvena vyavasthāpitā: ṡaṭtsvanyeṡu dharmeṡu ? tāvadbhi: pratipakṡānuśaṃsatadubhayāṅgaparisamāpte: | ārūpye- ṡvaṅgavyavasthānaṃ nāsti; śamathaikarasatāmupādāya | taduktam-pratipakṡāṅgamupādāya, anuśaṃsāṅga- mupādāya, tadubhayasanniśrayāṅgaṃ copādāya | prathame tāvad dhyāne vitarko vicāraśca pratipakṡāṅgam; tābhyāṃ kāmavyāpādavihiṃsāvitarkaprahāṇāt | prīti: sukhaṃ cānuśaṃsāṅgam; vitarkavicārābhyāṃ pratipakṡite vipakṡe tadvivekajaprītisukhalābhāt | cittaikāgratā tadubhayasanniśrayāṅgam; sanniśraya- balena vitarkādipravrtteriti | tathā dvitīye dhyāne'dhyātmasamprasāda: pratipakṡāṅgam; tena vitarka- vicārapratipakṡaṇāt | prīti-sukhe cittaikāgratā ca śeṡe aṅge pūrvavat | trtīye dhyāne upekṡāsmrti- samprajanyaṃ ca pratipakṡāṅga:; tai: prītipratipakṡaṇāt | sukhaṃ cittaikāgratā ca śeṡe aṅge yathākramaṃ pūrvavat | caturthe dhyāne upekṡāpariśuddhi: smrtipariśuddhiśca pratipakṡāṅgam; tābhyāṃ dhyāneṡu sukhapratipakṡaṇāt | adu:khāsukhā vedanā anuśaṃsāṅgam, cittaikāgratā tadubhayasanniśrayāṅgamiti | "śraddhāprasāda:" iti | śraddhaiva prasāda: śraddhāprasāda: | kathamasati dravyāntaratve caitasikatvamiti | vitarkādīnām | avasthāviśeṡo'pi hi nāma cetasaścaitasiko bhavati | cetasi bhavatvāt | paryeṡakamanojalpāvasthā = vitarka: | pratyavekṡaka- manojalpāvasthā = vicāra: | vāksamutthāpikāvasthā = vitarka: | pratyavekṡakamanojalpāvasthā = vicāra: | vāksamutthāpikāvasthā cittasya vitarka:, tadanyāvasthā vicāra iti bhagavadviśeṡa: | avikṡiptāvasthā samādhi: | praśāntavāhitāvasthā cittasyādhyātmasamprasāda: @894 dharmāntarameva caitasikaṃ prīti:, saumanasyaṃ tu triṡvapi dhyāneṡu sukhamiti ? na vai sukhaṃ dhyāneṡu saumanasyaṃ yujyate | prītistu saumanasyaṃ dvidhāgamāt ||9|| uktaṃ hi bhagavatā aviparītakasūtre trtīyaṃ dhyānamuktvā "atrāsyotpannaṃ saumanasyendriyamapariśeṡaṃ nirudhyate" iti | "caturthe ca dhyāne sukhendriyaṃ nirudhyate" ityuktam | punaścoktam-"sukhasya ca prahāṇāt du:khasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṅgamāt" iti | ato'pi na trtīye dhyāne saumanasyendriyamasti | tasmāt prītireva saumanasyaṃ na sukham ||9|| kiṃ puna: kliṡṭeṡvapi dhyāneṡu yathāvihitānyaṅgāni bhavanti ? na hi | kiṃ teṡu na vidyate ? kliṡṭeṡvasatprītisukhaṃ prasāda: sampradhī: smrti: | upekṡāsmrtiśuddhiśca, prathame dhyāne vivekajaṃ prītisukhaṃ nāsti; kleśāviviktatvāt | dvitīye dhyāne'dhyātmasamprasādo nāsti, kleśāvilatvāt | trtīye smrtisamprajanyaṃ nāsti; kliṡṭasukhasambhramitatvāt | caturthe upekṡāsmrtipariśuddhirnāsti; kleśamalinatvāt | evaṃ tāvat kecidāhu: | kecit prasrabdhyupekṡaṇe ||10|| kecit puna:-prathamadvitīyayo: kliṡṭayo: prasrabdhirnāsti | trtīyacaturthayorupekṡā ------------------- na vai sukhaṃ dhyāneṡu saumanasyaṃ yujyate iti | tulyasukhavedanāsravābhāvye mānasatve'pi sati | kasmāt saumanasyaṃ sukhamiti nocyate ? asti kāraṇam | iyaṃ hi prītiranupaśāntā, tayā hi tat samāhitamapi cittaṃ kṡipyata iva unnamyata iva sāmodaṃ sahāsaṃ viplutamiva vyavasthāpyate | tad yadopaśāntaṃ bhavati, tadā bhūmyantaraprāptā tajjātīyaiva vedanā sukhamityucyate ||9|| kleśāviviktatvāditi | tadbhūmikai: kleśairaviviktatvādityartha: | kleśāvilatvāditi | kleśairaprasannatvādityartha: | kliṡṭasukhasambhramitatvāditi | kliṡṭena sukhena sambhramitatvāt smrti: samprajanyaṃ ca bhavata: | kleśamalinatvāditi | tadbhūmikai: kleśairmalinatvāt | upekṡāyā: smrteśca pariśuddhirnāsti | kuśalamahābhūmikatvādanayoriti | praśrabdhyupekṡe kuśalamahābhūmike paṭhite | śraddhā'pramāda: praśrabdhirupekṡā hrīrapatrapā | mūladvayamahiṃsā ca vīrya ca kuśale sadā || (abhi^ 2.25) iti vacanāt | kiṃ punarete pūrvasmin pakṡe kliṡṭeṡvapi dhyāneṡu bhavata: ? na ca bhavata ityāha | kasmādetannoktam ? anuktasiddhatvāt | @895 nāsti; kuśalamahābhūmikatvādanayoriti | trīṇi ca dhyānāni señjitāni uktāni bhagavatā; sāpakṡālatvāt ||10|| aṡṭāpakṡālamuktatvādāniñjaṃ tu caturthakam | ke punaste'pakṡālā: ? vitarkacārau śvāsau ca sukhādi ca catuṡṭayam ||11|| vitarkavicārau sukhadu:khe saumanasyadaurmanasye śvāsapraśvāsāśca-eṡā- maṡṭānāmeko'pyapakṡālaścaturthe nāsti, atastadāneñjyamuktam | vitarkavicāraprītisukhairakampanīyatvādāneñjyaṃ caturtha dhyānam; sūtre nivātapradīpa- nidarśanādityapare ||11|| dvayordhyānayo: saumanasyamuktam; prītivacanāt | trtīye sukham, caturthe upekṡā | tat kiṃ yā dhyānasamāpattiṡu vedanāstā eva dhyānopapattiṡu ? netyāha | kiṃ tarhi ? saumanasyasukhopekṡā upekṡāsumanaskate | sukhopekṡe upekṡā pravido dhyānopapattiṡu ||12|| prathamadhyānotpattau tisro vedanā:-sukhaṃ trivijñānakāyikam, saumanasyaṃ mano- bhūmikam, upekṡā caturvijñānakāyikī | dvitīyadhyānopapattau dve vedane-saumanasyopekṡe manobhūmike | sukhaṃ nāsti; asya vijñānakāyābhāvāt | trtīyadhyānopapattau dve vedane- sukhopekṡe manobhūmike | caturthadhyānopapattāvupekṡaiva ||12|| yadi dvitīyādiṡu dhyāneṡu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca, kathaṃ te paśyanti ? yāvat sprśanti | kathaṃ cāvijñaptiṃ samutthāpayanti ? na vai teṡūpapannānāṃ cakṡurvijñānādayo na santi | na tu svabhūmikā: | kiṃ tarhi ? kāyākṡiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat | dvitīyādau tadādyāptam, prathamadhyānabhūmikaṃ cakṡu:śrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṡu ca dhyāneṡu sammukhīkurvanti | nirmāṇacittavad yena te paśyanti yāvadvijñaptiṃ samutthāpayanti | akliṡṭāvyākrtaṃ ca tat ||13|| ------------------- kuśalamahābhūmikayo: praśrabdhyupekṡayoraparigrahād bhavata eva te ityapare ||10|| "śvāsau" iti | āśvāsapraśvāsau | dvitvapradarśanārthaṃ cātra dvivacananirdeśa: | vitarkavicāra- prītisukhairakampanīyatvāditi | yathā pūrvakāni trīṇi dhyānāni vitarkādibhi: kampyante; prathamaṃ dhyānaṃ vitarkavicārābhyāṃ kampyate, dvitīyaṃ prītyā, trtīyaṃ sukhena; naivamebhiścaturtha kampyate | yathā nivāte dīpo na kampyate vāyunā tadvadityuktaṃ sūtre ityapara āhu: | aṡṭāpakṡālamukta- tvāt ||11|| "ādyāptam" iti | ādyadhyānasaṃgrhītam | @896 anivrtāvyākrtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte sammukhī- kurvanti | na kliṡṭaṃ vītarāgatvāt, na kuśalaṃ hīnatvāditi ||13|| avasitaṃ dhyānakāryam || atha śuddhakādīnāṃ dhyānārūpyāṇāṃ kathaṃ lābha: ? atadvān labhate śuddhaṃ vairāgyeṇopapattita | asamanvāgatastena śuddhakaṃ dhyānamārūpyaṃ vā pratilabhate; adhobhūmivairāgyādvā | adhobhūmyupapattito vā; anyatra bhavāgrāt | na hi tasyopapattito lābha: | atadvāniti kimarthaṃ samanvāgata: ? śuddhakena prayogato nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate | parihāṇito'pi hānabhāgīyam | ata evocyate-"syācchuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta, vairāgyeṇa vijahyāt | evaṃ parihāṇyā copapattyā ca | āha-syāddhānabhāgīyaṃ prathamaṃ dhyānam | taddhi kāmavairāgyeṇa labhyate | brahmalokavairāgyeṇa tyajyate | brahmalokavairāgyaparihāṇyā labhate | kāmadhātuvairāgyaprahāṇyā ------------------- nirmāṇacittavaditi | yathādharabhūmikaṃ nirmāṇacittaṃ tadbhūmikaṃ nirmāṇaṃ nirmātukāmā nirmātāra: sammukhīkurvanti, tadvat | na kuśalaṃ hīnatvāditi | taddhi prathamadhyānabhūmikaṃ kuśalaṃ dvitīyadhyānabhūmikān nihīnaṃ nikrṡṭam, ato na sammukhīkurvanti | prayojanena hi te prathamadhyānabhūmikaṃ sammukhīkurvanti, na bahumānena | savipākaṃ tat kuśalam | na ca tadvipākena te'rthina iti kuśalacittasammukhīkaraṇe yatnaṃ na kurvanti ||12-13|| "vairāgyeṇopapattita:" iti | vairāgyeṇopapattito veti vāśabdo luptanirdeśa: | adhobhūmi- vairāgyād vā | asamanvāgatastena śuddhakaṃ vā pratilabhate dhyānam, ārūpyaṃ vā | kāmavairāgyāt prathamaṃ śuddhakaṃ pratilabhate triprakāram, anyatra nirvedhabhāgīyāt | evaṃ yāvat ākiñcanyāyatana- vairāgyād bhavāgraṃ pratilabhate | adhobhūmyupapattito veti | upariṡṭāt adharāyāṃ bhūmau upapadyamāna- stallabhate | anyatra bhavāgrāditi | tasyādhobhūmivairāgyādeva lābha: | prayogato nirvedhabhāgīyamiti | tasya vairāgyopapattikrta: sa lābho na bhavati | parihāṇito'pi hānabhāgīyamiti | sthitibhāgīyāt parihīyamāṇo hānabhāgīyaṃ labhate | ata evocyata iti | yasmāt parihīṇo'pi hānabhāgīyaṃ labhate | evaṃ parihāṇyā copapattyāpiyojyam | katham ? syācchuddhakaṃ parihāṇyā labhet parihāṇyā vijahyāt | syācchuddhakaṃ dhyānamupapattyā labheta, upapattyā vijahyāditi | āha-syāt | katham ? ityāha-hānabhāgīyaṃ prathamaṃ dhyānamiti | brahmaloka: prathamaṃ tribhūmikam; `viśeṡeṇa brahmaloke upapadyamānatvād' iti vacanāt | brahmalokavairāgyeṇa tyajyata iti | yasmāt prathamadhyānavairāgyeṇa hānabhāgīyaṃ dhyānaṃ kleśānuguṇyāt tadbhūmikakleśamiva tyajati, ato brahmalokavairāgyeṇa tyajyate- ityucyate | evaṃ prathamasya praśnasya vivarjanam | @817 tyajyate | upariṡṭād brahmaloke upapadyamāno labhate | tasmāt kāmadhātāvupapadyamāno vijahāti" iti | anāsravaṃ tu vairāgyāt, `atadvān labhate' iti vartate | tadvāṃstu kṡayajñānato'pyaśaikṡaṃ labhate | indriya- sañcārato'pi śaikṡāśaikṡam | nanu ca niyamāvakrāntito'pyanāsravaṃ prathamato labhate ? nāvaśyam; ānupūrvikeṇālābhāt | yathā tvavaśyaṃ labhate tathoktam | kliṡṭaṃ hānyupapattita: ||14|| `atadvān labhate' ityevānuvartate | parihāṇito yadi tadvairāgyāt parihīyate | upapattito yadyuparibhūmeradharāyāmupapadyate ||14|| katamasmāt samāpattidravyādanantaraṃ katyupapadyante ? anāsravaprathamadhyānāntaraṃ ṡaḍutpadyante-svabhūmike śuddhānāsrave dvitīyatrtīyadhyānabhūmike ca | ākiñcanyāyatanā- nantaraṃ sapta-svabhūmike śuddhakānāsrave, vijñānākāśānantyāyatanabhūmike ca | bhavāgraṃ śuddhakameva; anāsravābhāvāt | dvitīyadhyānāntaramaṡṭau-svabhūmike śuddhakānāsrave trtīyacaturthaprathamadhyānabhūmike ca | vijñānānantyāyatanāntaraṃ nava-svabhūmike dve, ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri, ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti | ------------------- brahmalokavairāgyaparihāṇyā labhate | yadi brahmalokavairāgyaparihāṇyā parihīyate, punastaddhānabhāgīyaṃ pratilabhate; tadbhūmikakleśavat | kāmadhātuvairāgyaparihāṇyā tyajyate | yadā kāmadhātuvairāgyāt parihīyate, tadā śuddhakaṃ tyajyate | upariṡṭād brahmaloka upapadyamāno labhata iti | dvitīyādibhyo brahmaloka upapadyamāne hānabhāgīyaṃ tadbhūmikakleśavadeva labhate | tasmāt kāmadhātāvupapadyamāno vijahātīti | tasmād brahmalokāt kāmadhātāvupapadyamāno vijahāti | indriyasañcārato'pi śaikṡāśaikṡamiti | śraddhāvimukto drṡṭiprāptāyāṃ śaikṡaṃ labhate | samaya- vimukto'pyaprativedhe aśaikṡaṃ labhate | nāvaśyam, ānupūrvikeṇālābhāditi | yadyānupūrviko'nāgamyasanniśrayeṇa niyāma- mavakrāmati, na labhate ||14|| svabhūmike śuddhānāsrave iti | vyutthānakāle, pravāhe ca | dvitīya-trtīyadhyānabhūmake ceti | miśrakāmiśrakānulomasamāpattau vyutkrāntakāsamāpattau ca | saptasvabhūmike śuddhakānāsrave iti | pūrvavat vijñānākāśānantyāyatanabhūmike ca | tathaiva pratilomasamāpattau | bhavāgraṃ śuddhakameva, anāsravābhāvāditi | māndyādanāsravaṃ nāstītyuktam | anulomasamāpattau tu vyutthānakāle tad bhavati | trtīyacaturthaprathamadhyānabhūmike ceti | amiśraka-miśrakānuloma-pratiloma-vyutkrānta- samāpattikāleṡu | ākāśānantyāyanacaturthadhyānabhūmikāni catvārīti | teṡveva kāleṡu | trīṇīti | @898 evamanyadhyānārūpyādanantaraṃ daśa dravyāṇi yojyāni | eṡa tu saṃkṡepa:- trtīyād yāvadūrdhvādho'nāsravānantaraṃ śubham | utpadyate, śubhagrahaṇena śuddhamanāsravaṃ ca grhyate kuśalatvāt | anāsravasya samāpattidvayasyā- nantaraṃ svabhūmike ca śuddhānāsrave utpadyete | ūrdhvādhobhūmike ca trtīyād yāvat | vyutkrāntakasamāpattāro hi trtīyāt pareṇa laṅghayituṃ notsahante | anvayajñānāntaraṃ cārūpyān samāpadyante, na dharmajñānānantaram; tasyādharāśrayālambanatvāditi | yathā cānāsravādanantaramuktaṃ veditavyam, tathā śuddhāt kliṡṭaṃ cāpi svabhūmikam ||15|| svabhūmikaṃ kliṡṭamadhikaṃ śuddhakādanantaramutpadyate | śeṡaṃ yathaivānāsravāt | anāsravasya hi samanantaraṃ kliṡṭotpattirnāstīti ||15|| kliṡṭāt svaṃ śuddhakaṃ kliṡṭam, kliṡṭāt samāpattidravyādanantaraṃ svabhūmike śuddhakakliṡṭe utpadyete | evaṃ cādharaśuddhakam | kleśotpīḍito hyadharamapi samāpattiṃ śuddhakaṃ bahu manyate | yadi kliṡṭaṃ paricchidyādha: sañcarati | kuśalāt sañcarito bhavati na kliṡṭāt | athāparicchidya kathaṃ sañcarati ? pūrvāvedhāt | pūrvaṃ hi sa evaṅkāmo bhavati-varamadhastāt śuddhakaṃ nopariṡṭāt kliṡṭamiti | pūrvābhiprāyaṃ ca santatiranuvartane sattvānām, praṇidhāya suptasyābhipretakāla- ------------------- anāsravābhāvāt | evamanyadhyānārūpyādanantaraṃ daśa dravyāṇi yojyānīti | tadyathā trtīya- dhyānādanantaraṃ daśa-svabhūmike dve śuddhakānāsrave, caturthadhyānākāśantyāyatanabhūmakāni catvāri, tathaiva ca prathamadvitīyadhyānabhūmikāni catvārīti | caturthadhyānādanantaraṃ daśa-svabhūmike dve śuddhakānāsrave, ākāśavijñānānantyāyatanabhūmikāni catvāri, dvitīyatrtīyadhyānabhūmikāni catvārīti | ākāśānantyāyatanādanantaraṃ daśa-svabhūmike dve, vijñānākiñcanyāyatanabhūmikāni catvāri, trtīyacaturthadhyānabhūmikāni catvāryutpadyante-ityevaṃ daśa bhavanti | anvayajñānāntaraṃ ceti vistara: | idaṃ vyutpādyate, ūrdhvādharabhūmyālambatvāddhyānānāmasti prasaṅga iti krtvā | tasyādharāśrayālambanatvāditi | yasmāt taddharmajñānam adharāśrayakāmadhātvā- śrayamadharālambanaṃ kāmadu:khādyālambanam | tasyādharāśrayatvālambatvānna dharmajñānānantaramārūpyān samāpadyante | śeṡaṃ yathaivānāsravāditi | svabhūmike ca śuddhānāsrave utpadyete; ūrdhvādadhobhūmike ca, yāvat trtīyāditi ||15|| praṇidhāyeti vistara: | yadi kaścidevaṃ buddhimutpādya `ardharātre candrodaye candrāstamaye @899 prabodhavat | anāsravaṃ tu kliṡṭādanantaraṃ sarvathā notpadyate | samāpattikālaṃ pratyetaduktam | śuddhakāt kliṡṭācca samanantaraṃ svabhūmikameva kliṡṭamutpadyate, nānyabhūmikamiti | cyutau tu śuddhakāt kliṡṭa sarvam, cyutikāle tu upapattilābhikācchuddhakādanantaraṃ sarvabhūmikaṃ kliṡṭamutpadyate | kliṡṭāttu nottaram ||16|| kliṡṭāttu dhyānārūpyādanantaraṃ cyutikāle svādharabhūmikaṃ kliṡṭamutpadyate | nordhvabhūmikam ||16|| na ca sarvasmācchaddhakādanāsravaṃ samāpattidravyamutpadyate | kiṃ tarhi ? caturdhā śuddhakaṃ hānabhāgīyādi, hānabhāgīyam, viśeṡabhāgīyam, sthitibhāgīyam, nirvedhabhāgīyamiti caturvidhaṃ śuddhakam | bhavāgraṃ tu trividham; anyatra viśeṡabhāgīyāt | kimasya lakṡaṇam ? yathākramam | kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi yat ||17|| kleśotpattyanuguṇaṃ hānabhāgīyam, svabhūmyanuguṇaṃ sthitibhāgīyam, ūrdhvabhūmyanuguṇaṃ viśeṡabhāgīyam, anāsravānuguṇaṃ nirvedhabhāgīyam | tasmādanāsravamutpadyate ||17|| athaiṡāṃ caturṇāṃ kati kasmādanantaramutpadyante ? dve trīṇi trīṇi caikaṃ ca hānabhāgādyanantaram | ------------------- vā mayā praboddhavyam' iti svapet, sa pūrvābhiprāyānuvartanāt santate:, tasminneva kāle prabuddhyate | yathā'syaivaṃ praṇidhāya suptasya tasyābhiprete kāle prabodho bhavati | tadvadetat | sarvathā notpadyata iti | nāpi svabhūmikam, nāpyadharabhūmikamutpadyateityartha: | samāpattikālaṃ pratyetadityuktamiti | śuddhakāt kliṡṭācca samanantaraṃ svabhūmikameva kliṡṭamutpadyate, nānyabhūmikamiti | katham ? tathā śuddhāt kliṡṭaṃ vāpi svabhūmikam, kliṡṭāt svaṃ śuddhaṃ kliṡṭamityevam | cyutikāle tu | maraṇabhave | upapattilābhikācchuddhāditi vistara: | upapattidhyāneṡu yadupapattilābhikaṃ kuśalaṃ samāhitam, tadapi śuddhakaṃ dhyānamityucyate | ata idamucyate- cyutikāle tviti vistareṇa | kiṃ kāraṇam ? asamāhitatvānmaraṇabhavasya | na hi tadānīṃ śuddhakaṃ samāpattidhyānamastīti | atha sarvabhūmikaṃ kliṡṭamutpadyata iti | svabhūmikādharordhvabhūmikaṃ pratisandhicittaṃ kliṡṭamasamāhitamutpadyate ityartha: | nordhvabhūmikamiti | kliṡṭasadbhāve sati tatropapattyasambhavāt ||16|| anyatra viśeṡabhāgīyāditi | ita ūrdhvabhūmyabhāvāt | tasmādanāsravamutpadyata iti | nirvedhabhāgīyāt ||17|| @900 hānabhāgīyaṃ hānabhāk | tasmādanantaraṃ dve utpadyete-hāni-sthitibhāgīye | sthiti- bhāgīyādanantaraṃ trīṇi, anyatra nirvedhabhāgīyāt | viśeṡabhāgīyādanantaraṃ trīṇi, anyatra hānabhāgīyāt | nirvedhabhāgīyādanantaraṃ tadevaikamiti | kathaṃ vyutkrāntakasamāpattirutpadyate ? gatvāgamya dvidhā bhūmīraṡṭākrṡṭaikalaṅghitā: ||18|| vyutkrāntakasamāpattirvisabhāgatrtīyagā | gatveti | anulomaṃ samāpadya | āgamyeti | pratilomaṃ samāpadya | dvidheti | sāsravānāsravā bhūmī: | aṡṭāviti | dhyānārūpyasamāpattī: | ākrṡṭā iti | anukrameṇa | ekalaṅghitā iti | ekāmekāmutkramya | sāsravā aṡṭau bhūmīranulomapratilomasamāpattito nirjitya anāsravāśca sapta | paścāt sāsravāt prathamāddhyānāt sāsravaṃ trtīyaṃ samāpadyate, tasmādākāśānantyāyatanam, tasmādākiñcanyāyatanam | evaṃ puna: pratilomaṃ nirjitya anāsravā apyekalaṅghitā anulomapratilomaṃ ca samāpadyante | ayaṃ prayogo vyutkrāntaka- samāpatte: | yadā tu prathamāt sāsravāt trtīyamanāsravaṃ dhyānaṃ samāpadyate, tasmāt sāsrava- mākāśānantyāyatanam, tasmādanāsravamākiñcanyāyatanam | evaṃ puna: pratilomam | tadā visabhāgatrtīyadravyagamanādabhiniṡpannā bhavati | ativiprakrṡṭatvānna caturthī samāpadyate | tāṃ ca triṡu dvīpeṡu asamayavimukta evārhannutpādayati; ni:kleśatvāt, samādhivaśitvācca | drṡṭiprāptasya yadyapi tīkṡṇendriyatvāt samādhau vaśitvam, na tu ni:kleśa: | samayavimukto yadyapi ni:kleśa:, na tvasya samādhau vaśitvamiti | kenāśrayeṇa kati dhyānārūpyā: sammukhīkriyante ? svādhobhūmyāśrayā eva, dhyānāśrayā eva | dhyānārūpyā:, bhavāgraṃ bhavāgre va sammukhīkriyate, adhaśca yāvat kāmadhātau | śeṡāṇi svasyāṃ bhūmāvadhaśceti | ki kāraṇamūrdhvopapanno nādharāṃ samāpattiṃ sammukhīkaroti ? yasmāttasya vrkṡā'dharam ||19|| ------------------- hānasthitibhāgīye iti | hānabhāgīyaṃ pravāhakāle, sthitibhāgīyaṃ viśeṡagamanakāle | anyatra hānabhāgīyāditi | viśeṡabhāgīyāddhīyamānasya sthitibhāgīyāparityāge tasyaivotpatti- yogāt | tadevaikamiti | tadeva nirvedhabhāgīyaṃ pravāhayogena | ākrṡṭā ityanukrameṇeti | anulomānukrameṇa, pratilomānukrameṇa ca | @901 nahi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate; nihīnatvāt ||19|| utsargaṃ krtvā'pavādaṃ karoti- āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṡaya: | bhavāgre tūpapannasyānāsravākiñcanyāyatanasammukhībhāvā- dāsravakṡayo bhavati | kathaṃ tatropapannasya tatsammukhībhāva: ? svasyābhāvāt, tasya cābhyāsāt | athaiṡāṃ dhyānārūpyāṇāṃ kimālambanam ? satrṡṇā: svabhavālambā:, āsvādanāsamprayuktā: svabhūmikaṃ bhavamālambante | bhavagrahaṇena sāsravaṃ vastu grhyate | nādharamālambante; vītarāgatvāt | nottaram; trṡṇāparicchinnatvād bhūmīnām | nānā- sravam; kuśalatvaprasaṅgāditi | dhyānaṃ sadviṡayaṃ śubham ||20|| kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca | tat sarvālambanaṃ yatkiñcidasti saṃskrtama- saṃskrtaṃ vā ||20|| na maulā: kuśalārūpyā: sāsravādharagocarā: | maulānāṃ kuśalārūpyāṇāmadhobhūmikaṃ sāsravaṃ vastu nālambanam, svordhvabhūmyā- ------------------- vidhīyata iti | kriyata ityartha: | sthāpyata iti vā | kiṃ kāraṇam ? nihīna- tvāt ||18-19|| "āryākiñcanyasāmmukhyāt" iti | āryam anāsravam | anāsravasya ākiñcanyā- yatanasya sāmmukhyāt sammukhībhāvāt | bhavāgre jātasyā sravaprahāṇaṃ bhavati | tu-śabdo'pavādārthaṃ dyotayati | svasyābhāvāditi | bhāvāgrikasyānāsravasya mārgasyābhāvādityartha: | tasya cābhyāsāditi | tasya ākiñcanyāyatanasya anāsravasyābhyāsāt, sannikrṡṭatvāt | trṡṇāparicchinnatvād bhūmīnāmiti | yā yasyāṃ bhūmau, tasyāmeva bhūmāvanuśayanāt, tayā sā bhūmi: paricchinnā bhavati | anyathā hi tasyottaratvameva na sidhyet, ekabhūmisthānāntaratvāt | atha evauttarādharye'pi sthānāntarāṇāṃ trayāṇāṃ trayāṇām, aṡṭānāṃ caikabhūmitā sidhyati; trṡṇā- vyatihārayogāt | nānāsravaṃ kuśalatvaprasaṅgāditi | tatprārthanā hi kuśalo dharmacchanda iti ||20|| "na maulā: kuśalārūpyā: sāsravādharagocarā:" iti | maulagrahaṇaṃ sāmantakanirārtham | ārūpyasāmantakāni hyadharāṃ sāsravāṃ bhūmimālambante | kuśalagrahaṇam āsvādanāsamprayukta- nirāsārtham | ubhayakuśalagrahaṇārthaṃ ca | yadi hi `ārūpyā' ityevocyeta, āsvādanāsamprayuktā maulā ārūpyā na sāsavādharagocarā iti sambhāvyeran | anāsravā evārūpyā evamiti grhyeran | ārūpyagrahaṇaṃ dhyānanirāsārtham | dhyānāni hi maulānyapi sāsravādharavastvālambanāni bhavanti; samantālocanatvād dhyānānām | @902 lambanatvāt | anāsravaṃ tvālambanam | sarvānvayajñānapakṡo na dharmajñānapakṡa:, nādhobhūmi- nirodha: | sāmantakānantaryamārgāṇāṃ tvadharā bhūmirālambanam | eṡāṃ ca punastrividhānāṃ dhyānānāṃ rūpyārūpyāṇām anāsraveṇa hīyante kleśā:, na śuddhakena | kuta eva kliṡṭena ! vītarāgatvānnādha: | tasyaiva tadapratipakṡatvānna svabhūmau | viśiṡṭataratvānnordhvamiti | sāmantakena ca ||21|| dhyānārūpyasāmantakena ca kleśā: prahīyante | śuddhakenāpi; adhobhūmipratipakṡa- tvāt ||21|| kati puna: sāmantakāni ? aṡṭau sāmantakānyeṡām, ekaikasyaikaikaṃ yena tatpraveśa: | ------------------- sāsravagrahaṇaṃ anāsravanivrttyartham | anāsravā hi adharā dharmā maulānāṃ kuśalānāmā- rūpyāṇāmālambanāni sambhavanti | adharagrahaṇamūrdhvaviśeṡaṇārtham; ūrdhvabhūmikasāsravā- lambanasambhavāt | anāsravaṃ tvālambanamityudgrāhya darśayati-sarvānvayajñānapakṡa iti | sarva iti navabhūmika indriyagotrādibhedabhinno'pi grhyate | anvayajñānapakṡa iti pakṡagrahaṇena du:khā- dyanvayajñānakṡāntaya tatsahabhuvaśca grhyante | na dharmajñānapakṡa iti | kāmadu:khādyālambatvena viprakrṡṭa- tvāt | nādhobhūminirodha: | adhobhūmigrahaṇaprasaṅgāditi | vyākhyātametat purastāt || "anāsraveṇa hīyante kleśā:" iti | dhyānārūpyāṇāṃ yo'nāsrava: sambhavati, tena yathāsambhavaṃ kleśā: prahīyante | katamenānāsraveṇa ? maulena | vakṡyati hi-sāmantakena ceti | (abhi^ ko^ 8.21) | apavādakarūpeṇa sāmantakarūpeṇa śuddhakena kleśā: prahīyante- ityadhikrtam | kuta eva kliṡṭeneti | kliṡṭena kleśagrahaṇaṃ naiva sambhavatītyabhiprāya: | kiṃ kāraṇaṃ śuddhakena kleśā: na prahīyante iti ? āha-vītarāgatvānnādha iti vistara: | adharabhūmi- vītarāgatvānna śuddhakenādharabhūmikā: prahīyante, kuta eva kliṡṭena ! tasyaiva tadapratipakṡatvānna svabhūmau | tasyaiva prathamadhyānasya, yāvat, naivasaṃjñānāsaṃjñāyatanasya | tadapratipakṡatvāt-tasyā- pratipakṡa: tadapratipakṡa:, tadabhāvastasmāt tadapratiprakṡatvānna svabhūmau kleśā: prahīyante | na hi bhavena bhavasya ni:saraṇamasti | viśiṡṭataratvānnordhvamiti | nordhvabhūmikānām | na ca adharabhūmikena śuddhakena prahīyante; viśiṡṭataratvāt kleśānām | na ca nyūnamāśritya viśiṡṭānāṃ prahāṇaṃ yujyate iti anena śuddhakenāpi kleśā na prahīyante kuta eva kliṡṭeneti siddhametat | śuddhakenāpīti | apiśabdāt anāsraveṇāpīti | sambhavatastvetaduktam | ata evocyate-adhobhūmiprati- pakṡatvāditi | kāmāvacarā hi kleśā: prathamadhyānasāmantakena prahīyante | prathamadhyānabhūmikā dvitīyadhyānasāmantakena | evaṃ yāvat ākiñcanyāyatanabhūmikā naivasaṃjñānāsaṃjñāyatanasāmanta- keneti ||21|| @903 kiṃ tānyapi trividhāni, tathaiva ca teṡu vedanā ? necyucyate | śuddhādu:khāsukhāni hi | śuddhakāni ca tānyupekṡendriyasamprayuktāni ca yatnabāhyatvād, adhobhūmyudve- gānapagamāt, vairāgyapathatvācca nāsvādanāsamprayuktāni | āryaṃ cādyam, ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca | yadyapi sāmantakacittena sandhibandha: kliṡṭo bhavati | samāhitasya tu kliṡṭatvaṃ pratiṡidhyate | tridhā kecit, kecit punaricchanti-āsvādanāsamprayuktamapyanāgamyaṃ sāmantakaṃ cocyate, dhyānāntaraṃ ca | kimidamekārtham, āhosvinnārtham ? sāmantakaṃ hi vairāgyamārga: | atarkaṃ dhyānamantaram ||22|| dhyānameva hi vitarkāsamprayuktaṃ dhyānāntaram; dhyānaviśeṡatvāt | ata eva dvitīyādiṡu dhyāneṡu na vyavasthāpyate; viśeṡābhāvāditi ||22|| ------------------- yena tatpraveśa iti | yena sāmantakena teṡāṃ maulānāṃ dhyānārūpyāṇāṃ praveśa: | kiṃ tānyapi trividhānīti | āsvādanāsamprayuktādibhedāt | tathaiva ca teṡu vedaneti | prathamayordhyānayo: prīti:, trtīye sukham, caturthe upekṡetyuktam, kimevaṃ sāmantakeṡu | upekṡendriyasamprayuktāni ca yatnabāhyatvāditi | anabhisaṃskāravāhī mārga: prītisukhābhyāṃ samprayujyate | tāni ca sāmantakāni yatnabāhyāni sābhisaṃskārabāhyānīti ata upekṡendriya- samprayuktāni | punara dhobhūmyudvegānapagamāt prītisukhayorayoga iti | ato'pi upeksendriya- samprayuktāni | vairāgyapathatvācca nāsvādanāsamprayuktānīti | yadi hyāsvādanāsamprayuktāni syu:, vairāgyamārgo na syāt | na hi trṡṇāsamprayukto mārga: kleśaprahāṇāya bhavati | athavā ayamabhisambandha:-upekṡendriyasamprayuktāni ca yatnabāhyatvāt | adhobhūmyuddhe- gānapagamād vairāgyapathatvācceti dvābhyāṃ kāraṇabhyāṃ nāsvādanāsamprayuktānīti | pūrvavat vaktavyaṃ śeṡam | yadyapi sāmantakacittena sandhibandha iti | aṡṭāsvapi dhyānārūpyeṡu yasya yat sāmantake, tasya tena sāmantakacittena kliṡṭenāsamāhitena sandhibandha ityeṡa siddhānta iti | ata idamucyate-yadyapi sāmantakacitteneti vistara: | āsvādanāsamprayuktamapyanāgamyamiti | anāgamyasya paṭutvāt | yathā hi tadanāsravamapi sambhavati, tathāsvādanāsamprayuktamapītyabhiprāya: | maulapratispardhitvādāsvādanāsamutpattisadbhāvāditi ācāryasaṅghabhada: | dhyānaviśeṡatvāditi | tadevaṃ maulaṃ prathamaṃ dhyānaṃ vitarkāpagamād viśiṡṭaṃ dhyānāntara- @904 tat punardhyānāntaram, tridhā, āsvādanāsamprayuktam, śuddhakam, anāsravaṃ ca | adu:khāsukhaṃ tacca, nātra sukhaṃ du:khamityadu:khāsukham | upekṡendriyasamprayuktamityartha: | na prītisamprayuktam; sābhisaṃskāravāhitvāt | ata eva du:khā pratipat | tasya tarhi dhyānāntarasya ka: phalaviśeṡa: ? taddhi mahābrahmaphalaṃ ca tat | tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati | puna: sarvasamādhīn saṅkalayya traya: samādhaya: uktā: sūtre-1. savitarka: savicāra: samādhi:, 2. avitarko vicāramātra:, 3. avitarko'vicāra iti | tatra dhyānāntaraṃ tāvadavitarko vicāramātra: samādhiriti jñāpitam; vitarkamātra- pratiṡedhāt | tata:- savitarkavicāro'dha:samādhi:, tasmād dhyānāntarādadha:samādhi: savitarka: savicāra: | prathamaṃ dhyānamanāgamyaṃ ca | parato'dvaya: ||23|| nātra dvayamastītyadvaya: | pareṇa tu dhyānāntarāt samādhiravitarko'vicāra: | dvitīya- dhyānasāmantakād yāvad bhavāgram ||23|| punastraya: samādhaya uktā:-śūnyatāsamādhi:, apraṇihita:, ānimittaśca | tatra ānimitta: samākārai:, nirodhasatyākārai: samprayukta: samādhirānimittaścaturākāra: | nirvāṇaṃ hi daśa- nimittāpagatatvādanimittam | tadālambana: samādhirānimitta: | pañcaviṡayastrīpuruṡa- trisaṃskrtalakṡaṇānimittāni daśa | śūnyatānātmaśūnyata: | ------------------- mucyate-ityartha: | viśeṡābhāvāditi | yathā prathame dhyāne viśeṡo bhavati-kvacid vitarka- vicārau kvacid vicāra eveti, na tathā dvitīyādiṡviti | ato dhyāneṡu na vyavasthāpyate dhyānāntaram ||22|| ata eva du:khā pratipaditi | ata eva hi saṃskāravāhitvāt | vitarkamātrapratiṡedhāditi | "atarka dhyānamantaram" (abhi^ ko^ 8.22) iti vacanāt ||23|| tadālambana: samādhirānimitta iti | animitte bhava ānimitta: | @905 pravartate, anātmaśūnyatākārābhyāṃ samprayukta: śūnyatāsamādhirdvyākāra: | apraṇihita: satyākārairata: parai: ||24|| parai: śeṡai: satyākārai: samādhipraṇihito daśākāra: | anityadu:khataddhetubhya udvegāt mārgasya ca kolopamatayā'vaśyatyājyatvāt tadākāra: samādhirapraṇihita:; tadatikramābhi- mukhatvāt | śūnyatānātmatābhyāṃ tu nodvega; nirvāṇasāmānyāt ||24|| ta ete traya: samādhayo dvividhā:- śuddhāmalā:, śuddhakāśca, anāsravāśca; laukikalokottaratvāt | laukikā ekādaśasu bhūmiṡu | lokottarā yatra mārga: | nirmalāstu te vimokṡamukhatrayam | anāsravāstvete traya: samādhayastrīṇi vimokṡamukhānyucyante | śūnyatā vimokṡa- mukham, apraṇihitam, ānimittaṃ vimokṡamukhamiti; mokṡadvāratvāt | punaścocyante- śūnyatāśūnyatādyākhyāstrayo'parasamādhaya: ||25|| ------------------- daśākāra iti | anityadu:khākārau dvau, samudāyākārāścatvāra:, mārgākārāścatvāra:- ityete daśa ākārā: | anityadu:khataddhetubhya udvegāditi | anityād du:khāt, taddhetośca | tasya du:khasya hetośca samudayādudvegāt | kim ? apraṇihita: | akrtasaṃskāra ityartha: | mārgasya kolopamatayā'vaśyatyājyatvāt | kola ucyate uḍupa: | sa upamā asyeti kolopamo mārgastadbhāvastayā | kolopamatayā mārgasyāvaśyatyājyatvam, tasmāt | apraṇihita ityadhikrta: | yathā hi komalamāśritya nadīmuttaran na kolaniṡṭho bhavati, tasyāvaśyatyājyatvāt; evaṃ mārga- māśritya na mārganiṡṭho bhavati, tasyāvaśyatyājyatvāt | tadākāra iti | taddaśākāro yathokta: | tadatikramābhimukhatvāditi | tasya mārgasyātikrame'bhimukhatvāt | anenāvaśyatyājyatvamasya darśayati | anityadu:khataddhetvatikramābhimukha ityanuktamapyetad gamyata eva | śūnyatānātmatābhyāṃ tu nodvega iti | śūnyānātmākārābhyāṃ tu nodvego yogino bhavati | yadyapi hi du:khasatyaṃ śūnyānātmākārābhyāmākāryate, na tu tābhyāṃ tasmād du:khādudvega: | kasmāt ? nirvāṇasāmānyāt | nirvāṇamapi śūnyānātmalakṡaṇam | śūnyatā anātmatā hi sarvadharmāṇāṃ lakṡaṇamiti | na ca tābhyāṃ tasmān nirvāṇād udvega: | tasmānna tadākāro'praṇihitasamādhi- riti ||24|| laukikā ekādaśasviti | kāmadhātāvanāgamye dhyānāntare, dhyānārūpyeṡu ceti | yatra mārga iti | kāmadhātubhavāgradvitīyādisamāntakavarjitāsu bhūmiṡu | mokṡadvāratvāditi | dvārārtho mukhārtha iti darśayati || śūnyatādyālambanatvāttannāmeti | śūnyatāpraṇihitānimittālambanatvāt | @906 śūnyatāśūnyatā, apraṇihitāpraṇihita:, ānimittānimittaśca | śūnyatādyālambana- tvāttannāma ||25|| teṡāṃ puna:- ālambete aśaikṡaṃ dvau śūnyatā cāpyanityata: | aśaikṡaṃ samādhiṃ dvāvaparasamādhī ālambete | śūnyatāśūnyatā aśaikṡaṃ śūnyatā- samādhimālambate śūnyatākāreṇa | apraṇihitāpraṇihito'pyaśaikṡamapraṇihitamanityākāreṇa | na du:khato na hetvādito'nāsravasyātallakṡaṇatvānna mārgākārai: dūṡaṇīyatvāt | ānimittānimittastu śāntato'saṅkhyayā kṡayam ||26|| ānimittānimittastu mādhiraśaikṡasyānimittasyāpratisaṅkhyānirodhamālambate | śāntākāreṇa; anāsravasya pratisaṅkhyānirodhābhāvāt | na nirodhapraṇītani:saraṇākārai:; anityatānirodhasādhāraṇatvād, avyākrtatvād, avisaṃyogācca ||26|| ------------------- śūnyatāśūnyateti nāma | apraṇihitāpraṇihiteti animittānimitteti ca ||25|| "śūnyatā cāpyanityata:" iti | yathāsaṅkhyena | śūnyatāśūnyatā hi śūnyatākāreṇāśaikṡaṃ śūnyatāsamādhimālambate | nāyamātmīyamiti | nātmākāreṇa | āha-kimatra kāraṇaṃ yacchūnyatāśūnyatāsamādhi: śūnyatākāra eva, na punaranātmā- kāro'pi śūnyatāvaditi ? atrocyate- śūnyatākārapravrttaśūnyatāprṡṭhotpādyatvāt | āha-kimarthaṃ puna: śūnyatākārapravrttaśūnyatāprṡṭhenotpatti:, na punaranātmākārapravrttaśūnyatāprṡṭheneti ? atrocyate- tadutpattyānukūlyāt | sa eva hi śūnyatākārapravrttaśūnyatāsamādhistasya śūnyatāśūnyatā- samādherutpattau ānukūlyenāvatiṡṭhate, nānātmākāra: | na hyevam anātmadarśanamudvejayati, yathā śūnyatādarśanam | drṡṭeṡvapi hi anātmato bhaveṡvabhiratirasti; saṃsāre śūnyatādarśanābhāvāt | tadyathā adhvagasyāsambandhād adhvagadarśanādapi prīti: | ekākinastu tacchūnyatvādaprītiriti, tadvat | anityākāreṇeti | daśānāmākārāṇām | na du:khata iti vistara: | na du:khata ākāra- yanti | anāsravasyātallakṡaṇatvāt | āryapratikūlatayā hi du:khamiṡyate, na hetusamudayaprabhava- pratyayākārairanāsravasyātallakṡaṇatvādeva, anāsravasyāsamudayādilakṡaṇatvādityartha: | na mārgākārai- rdūṡaṇīyatvāditi | so'śaikṡa: samādhirdūṡayitavya:, na ca mārgākārā dūṡaṇarūpā iti | ato na mārgākāraistaṃ samādhimālambate | nirodhākāraistu naiva sambandha iti na taiścintyate | pāriśeṡyāda- nityākāreṇaiva | asaṅkhyayā kṡayamiti | apratisaṅkhyānirādhamityartha: | aśaikṡasyānimittasya samādhera- pratisaṅkhyānirodhamālambate | śāntata: | śānto'yamiti | kathaṃ tasyāpratisaṅkhyānirodha: ? aśaikṡādanimittāt samādhervyutthitasya tadanantaraṃ ye sāsravā: kṡaṇā atikrāmanti, anye cānāsravā: | yadi te notpannā: syu:, aśaikṡā animittakṡaṇā utpannā: syu: | teṡāṃ sāsravāṇām, anyānāsravāṇāṃ cotpattikāle teṡāmaśaikṡāṇāmanimittakṡaṇānām apratisaṅkhyānirodho labhyate; @907 ekāntena caite parasamādhaya:- sāsravā:, āryamārgadveṡitvāt | na hyevamanāsravā iti | kutrotpadyante ? nrṡu, manuṡyeṡveva, na deveṡu | kasyotpadyante ? akopyasya, nānyasyārhata: | katibhūmikā: ? saptasāmantavarjitā: | sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṡu | kāmadhātvanāgamyadhyānāntara- dhyānārūpyeṡu | ------------------- pratyayavaikalyāt | tamapratisaṅkhyānirodhamālambate śāntākāreṇa; anāsravasya pratisaṅkhyā- nirodhābhāvāt | na pratisaṅkhyānirodhamālambate | kasmāt punaranāsravasya pratisaṅkhyānirodho nāsti ? apratikūlatvāt | yadvi pratikūlamāryāṇām, tatsaṃyogasya visaṃyogāya yataste yatante | visaṃyogaśca pratisaṅkhyānirodha: | ato'nāsravasya na pratisaṅkhyānirodha: | kiñca-aśaikṡasyā- nimittasya samādhe: pratisaṅkhyānirodhābhāvāt, apratisaṅkhyānirodhasya ca tatpratyarthikabhūtatvāt, tatprotsāhanenaiva tadvidūṡaṇamabhilaṡan tadapratisaṅkhyānirodhamevālambate | śatrūpagraheṇa hi loke mārgopaghāta: kriyamāṇo drśyata iti | na nirodhapraṇītani:saraṇākārairiti | nirodha: sādhāraṇa:, na nirodha iti tadbhāva:, tasmāt | anityatānirodhasādhāraṇatvād | ayamapratisaṅkhyānirodha:, na nirodhākāreṇākāryate | anyathā hi śāntākāreṇa tadviśiṡṭena nālambita: syāt | nirodhākāreṇa hi anityatānirodhenaiva dūṡita evāsau apratisaṅkhyānirodha: syāt | taddūṡaṇena nāśaikṡa ānimittasamādhidūṡita: syādityabhiprāya: | na praṇītākāreṇa; avyākrtatvād apratisaṅkhyā- nirodhasya | kuśalaṃ hi praṇītam, nāvyākrtam | ato na praṇītākāreṇālambate | avisaṃyogācca | apratisaṅkhyānirodhasya | na ni:saraṇākāreṇa tamālambate | saṃkleśaviyogo hi saṃkleśani:- saraṇamiṡyate | tasmānnāpratisaṅkhyānirodhena saṃsārani:saraṇaṃ bhavati | tathā hi satyapi aprati- saṅkhyānirodhe keṡāñcit kuśalākuśalānāṃ dharmāṇāṃ tai: samprayukta eva, tatprāptyavicchedāt ||26|| āryamārgadveṡitvāditi | kathaṃ dviṡati ? śūnyatādibhirākāraistadvaimukhyāt | "akopyasya" iti | akopyadharmaṇa: | tasya tīkṡṇendriyatvāt tadutpādane sāmarthyamasti, nānyasyārhata: | tebhyo drṡṭadharmasukhavihāratvāt āsaṅgāspadabhūtebhyo'śaikṡebhya: śūnyatādi- samādhibhyo vaimukhyārthamaparasamādhīn samāpadyante | @908 punaścatasra: samādhibhāvanā ucyante | "asti samādhibhāvanā āsevitā bhāvitā bahulīkrtā drṡṭadharmasukhavihārāya saṃvartate" iti vistara: | tatra- samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi ||27|| kuśalaṃ prathamaṃ śuddhakamanāsravaṃ drṡṭadharmasukhavihārāya; samādhibhāvanā | tadādi- katvādanyānyapi jñeyāni | nāvaśyaṃ samparāyasukhavihārāya; aparihīṇordhvopapannapari- nivrttānāṃ ca tadabhāvāt ||27|| darśanāyākṡyabhijñeṡṭā, divyacakṡurabhijñā jñānadarśanāya samādhibhāvanā | dhībhedāya prayogajā: | prayogajā: sarve guṇāstraidhātukā anāsravā: prajñāprabhedāya samādhibhāvanā | vajropamo'ntye yo dhyāne sāsravakṡayabhāvanā ||28|| ------------------- vistara iti | "asti samādhibhāvanā āsevitā bhāvitā bahulīkrtā divyacakṡurabhijñā- jñānadarśanāya saṃvartate | asti samādhibhāvanā āsevitā bhāvitā bahulīkrtā āsravakṡayāya saṃvartate | asti samādhibhāvanā āsevitā bhāvitā bahulīkrtā āsravakṡayāya saṃvartate" ( ) iti sūtram | tatrāsevitā niṡevaṇabhāvanayā, bhāvitā vipakṡaprahāṇatayā, bahulīkrtā vipakṡadūrīkaraṇatayā | āha-`divyacakṡurabhijñājñānadarśanāya saṃvartate' iti uktam, na ca divyacakṡurabhijñā- samādhibhāvanā ? atrocyate-ayaṃ phale hetūpacāra: | yasya heto: samādhibhāvanāyā divyacakṡura- bhijñāphalam, tatra phale hetūpacāra: | jñānadarśanāya samādhibhāvaneti | yeṡāṃ punarayaṃ pakṡa:- "ṡaḍvidhā muktimārgadhī:" (abhi^ ko^ 7.42) iti, dhyānasaṃgrhīta eva mānaso vimuktimārga: ṡaḍabhijñā iti | teṡāmacodyamevaitat; teṡāṃ vimuktimārgāṇāṃ samāhitatvāt | pūrvaka eva tu pakṡa: abhidharmakośacintakānāmityavagantavyam | divyacakṡu:- śrotravijñānayo: abhijñātvenābhīṡṭatvāt, tadādikatvāt | anyo'nyānyapīti | udāharaṇatvarūpoktatvāt | nāvaśyaṃ samparāyasukhavihārāyeti | samparāya: = anāgataṃ janma, tatra sukhavihāra: | tasmai nāvaśyametad bhavati | kasmād ? ityāha- parihīṇānāṃ prathamadhyānāt | ūrdhvopapannānāṃ dvitīyādiṡu | parinirvrttānāṃ ca samparāyasukha- vihārasyābhāvāt ||27|| jñānadarśanāyeti | jñānāya, darśanāya ceti samāsa: | prajñā | "amī bhavanta: sattvā: kāyaduścaritena prajñā | "amī bhavanta: sattvā: kāyaduścaritena samanvāgatā:" ityevamādi vikalpād | darśanaṃ cakṡurvijñānasamprayuktā prajñā avikalpikā | traidhātukā anāsravā iti | traidhātukā aśubhānāpānasmrtyaraṇāpraṇidhijñānaprati- saṃvidabhijñāvimokṡābhibhvāyatanādaya: | anāsravā: vimokṡasukhavyutkrāntakasamāpattyāsravakṡayā- bhijñādaya: | atra tu samādhisamprayogāt prāyogikāṇāṃ guṇānāṃ samādhibhāvanetyupacāra: | @909 yaścaturthadhyāne vajropama: samādhi: sa āsravakṡayāya samādhibhāvanā | ātmo- panāyikā kilaiṡā bhagavato dharmopadeśanā | ataścaturtha evāha ||28|| krta: samādhīnāṃ kālagato nirdeśa: || idānīṃ samādhisanniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante- apramāṇāni catvāri, maitrī, karūṇā, mudritā, upekṡā ca; apramāṇasattvālambanatvāt | kimarthaṃ catvāryeva ? vyāpādādivipakṡata: | vyāpādavihiṃsā'ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṅkhyam | aśubhopekṡayo: kāmarāgapratipakṡatve ko viśeṡa: ? varṇarāgasyāśubhā maithuna- rāgasyopekṡeti vaibhāṡikā: | evaṃ tu yujyate-maithunarāgasyāśubhā, mātāpitrputrajñātirāgasyopekṡeti | tatra maitryadveṡa:, adveṡasvabhāvā maitrī | api karuṇā, karuṇāpyevam | muditā sumanaskatā ||29|| saumanasyasvabhāvā muditā ||29|| upekṡā'lobha:, alobhātmikopekṡā | ------------------- prajñāprabhedāyeti | prajñāviśeṡakarṡāya | ātmopanāyikā kilaiṡā bhagavato dharmopadeśaneti | ātmana upanāyikā, ātmano deśiketyartha: | bodhisattvo hi karmāntapratyavekṡaṇāya cakṡuṡā sattvān cyutyupapattisaṅkaṭasthān abhivīkṡya tatparitrāṇāya madhyame yāme dhyānavimokṡasamāpattī: sammukhīkrtavān | te'sya prāyogikā guṇā: prajñāprabhedāya jāyante | tatastrtīye yāme caturthaṃ dhyānaṃ ni:srtya niyāmamavakramya yāvad vajropamena samādhinā sarvasaṃyojanaprahāṇaṃ krtavāniti | yasmāccaivamātmopanāyikā dharmadeśanā, ataścaturtha eva | "vajropamo'ntye yo dhyāne" iti ||28|| apramāṇasattvālambanāditi | apramāṇasaṃjñākaraṇe kāraṇametat | yathāsaṅkhyamiti | vyāpādabahulānāṃ tatprahāṇāya muditā | kāmarāgavyāpādabahulānāṃ tatprahāṇāyopekṡeti | kāmarāgapratipakṡatve ko viśeṡa iti | kāmarāgabahulān prati cintā | mātāpitrputrajñātirāgasyopekṡeti | yathaivāsambaddhā: puruṡā:, evamevaite ityupekṡetyabhiprāya: ||29|| @910 kathaṃ vyāpādapratipakṡa: ? tasya lobhākrṡṭatvāt | ubhayasvabhāvā tvasau yujyate | eṡāṃ tu maitryādīnām ākāra: sukhitā du:khitā bata | modantāmiti sattvāśca, `sukhitā bata sattvā:' iti manasikurvan maitrīṃ samāpadyate | `du:khitā bata sattvā:' iti karuṇām `modantāṃ bata sattvā:' iti muditām, `sattvā:' ityeva manasi kurvannupekṡāṃ samāpadyate; mādhyasyāt | atadvatāṃ sukhādhimokṡatvāt kathaṃ na viparītatvaṃ bhavati ? santvityabhiprāyāt | āśayasyāviparītatvād vā; adhimuktisaṃjñānāt | atha vā ka evaṃ viparītatve doṡa: ? akuśalatvamiti cet, na; kuśalamūlatvāt, vyāpādādipratipakṡatvācca | ukta eṡāmākāra: || ------------------- tasya lobhākrṡṭatvāditi | yasmāllobhākrṡṭo vyāpādastasmāllobhapratipakṡatāṃ bhajate ityabhiprāya: | ubhayasvabhāvā tu asau yujyate iti | alobhasvabhāvā ca, adveṡasvabhāvā ca yujyate ityartha: | kiṃ kāraṇam ? rāgadveṡayo: pratipakṡatvāt | atastu naiko dharma: ubhayasvabhāva iti grahītavyam | kiṃ tarhi ? alobhādveṡayorupekṡāśabdo vartate iti | sukhitā bata sattvā iti | santu ityabhiprāya: | du:khitā bata sattvā iti | du:khitā du:khād vimucyantām-ityabhiprāya: | tathā hi vyākhyāsyate-vyāpādādaya: kleśopakleśā: dūrīkriyante, atastatpratipakṡatvamuktam | kathamiti ? darśayati-kāmadhātubhūmikāni anāgamya- bhūmikāni ca maitryādīni trīṇi maulāpramāṇasadrśāni vidyante | prayogālambanākārasvabhāva- sādrśyāt maulai: sadrśāni bhavanti | tairapramāṇaistribhistān kleśān viṡkambhya prahāṇamārga: | maitrī vihiṃsābahulānāṃ tatprahāṇāya | mādhyasthyāditi | apakṡapātitvenāpi anunīta:, nāpi prathita ityartha: | atadvatāmiti vistara: | asukhavatāṃ sukhamastītyadhimokṡāt kathaṃ na viparītatvaṃ bhavati | santvityabhiprāyāditi | sukhitā: santvityabhiprāyāt | na viparītatvamityabhiprāya: | āśayasyā- viparītatvādveti | asya kuśalā dharmā: sukhitā bata sattvā ityete cittacaittā: saparivārā: | asyāśayasyāviparītatvānna viparītatvaṃ bhavati | kathaṃ punarasyāśayasyāviparītatvāditi ? āha-adhimuktisaṃjñānāditi | adhimukte: saṃjñānam adhimuktisaṃjñānaṃ tasmāt | yasmāt tāmadhimuktiṃ tathaiva sañjānīte | ādhimokṡako'yaṃ manaskāra iti paricchinatti | akuśalatvamiti | viparītagrahaṇata: | na; kuśalatvāt | naitadevam; kasmāt ? kuśalamūlatvāt | kathaṃ puna: kuśalamūlam ? ityāha-vyāpādādipratipakṡatvāditi | adveṡasvabhāvatvāt maitrī vyāpādapratipakṡa: | du:khāpanayanākāratvācca karuṇā du:khopasaṃhārā- kārāyā vihiṃsāyā: pratipakṡo bhavati | muditā ca arate: pratipakṡa:; saumanasyarūpatvāt | upekṡā ca mādhyasthyāt kāmarāgavyāpādayo: pratipakṡa iti | @911 kāmasattvāstu gocara: ||30|| kāmāvacarā: sattvā eṡāmālambanam; tadālambanānāṃ vyāpādādīnāṃ pratipakṡatvāt | yattūktam-ekāṃ diśamadhimucyeteti ? tadbhājanena bhājanagataṃ darśitam ||30|| katibhūmikānyetāni ? dhyānayormuditā, prathamadvitīyadhyānayormuditā; saumanasyatvāt | anyāni ṡaṭsu, anyāni trīṇi apramāṇāni ṡaṭsu bhūmiṡu, anāgamye dhyānāntare dhyāneṡu ca; saprayogamaulagrahaṇāt | kecit tu pañcasu | kecit puna: anāgamyaṃ hitvā pañcasvetānīcchanti | daśasvityapare | kāmadhātuṃ sāmantakāni ca prakṡipya samāhitāsamāhitamaulaprayoga- grahaṇāt | yaduktam-"vyāpādādivipakṡata:" (abhi^ ko^ 8.29) iti, kimapramāṇairapi kleśaprahāṇaṃ bhavati ? na tai: prahāṇam, mauladhyānabhūmikatvāt, adhimuktimanaskāratvāt, sattvālambanatvācca | tatprayogeṇa tu vyāpādādiviṡkambhaṇāt tatpratipakṡatvamuktam | prahīṇadūrīkaraṇācca | kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadrśāni saṃvidyante | taistān ------------------- tadālambanānāmiti | kāmāvacarasattvālambanānāmityartha: | tadbhājanena bhājanagataṃ darśitamiti | sthānena sthānīyasattvaloko darśita ityartha: ||30|| samāhitāsamāhitamaulaprayogagrahaṇāditi | ṡaṭ-pañca-daśabhūmikatvāt trayāṇāmapi kāraṇamucyate sambhavata: | tatrāsamāhita: kāmadhātu: | prayogā: sāmantakānīti sambhavato yojyam | ṡaḍbhūmikavyavasthāne anāgamyasāmantakamapīṡyate | sāmantakānyapi prayogabhūtāni grhyante | kimaṅga maulānīti | mauladhyānabhūmikatvāditi | maula-śuddhaka-dhyānabhūmikatvādityartha: | na hi śuddhakai- rmauladhyānai: kleśā: prahīyante-ityuktaṃ prāk | adhimuktimanaskāratvānna tai: kleśā: prahīyante | tattvamanaskāreṇa hi kleśaprahāṇam | sattvālambanatvācca na tai: prahāṇam | dharmasāmānya- lakṡaṇamanaskāreṇa hi kleśaprahāṇamiti siddhānta: | kathaṃ tarhi ? ityāha-tatprayogeṇa tviti vistara: | maitryādiprayogeṇa vyāpādādi- viṡkambhanāt tatpratipakṡatvamuktamiti | vyāpādādipratipakṡatvamuktam | viṡkambhaṇaprahāṇāni tānītyartha: | prahīṇadūrīkaraṇācceti | yasmādānantaryamārgairlaukikai: lokottarairvā mārgai: vyāpādādaya: @912 viṡkambhya prahāṇamārgai: prajahāti | tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt | bala- vatpratyayalābhe'pi tairanādhrṡyo bhavati | kathaṃ punarādikarmiko maitryāṃ prayujyate ? yathā sukhitamātmānaṃ manyate parān vā śrṇoti buddhabodhisattvāryaśrāvakāṃstathā sattvānāṃ tatsukhamadhimucyate evaṃ sukhitā bata santu iti | na cecchaknoti kleśasyodbhūtavrttitvāt sa mitrapakṡaṃ tridhā labhate tata udāsīnapakṡe | tata: śatrupakṡaṃ tridhā bhittvā mrdau tat sukhamadhimucyate | tato madhye'dhimātre ca | tataścedadhimātra iva mitrapakṡe sukhādhimokṡo na vyāvartate | tata: krameṇa grāmarāṡṭra- sukhādhimokṡo yāvadekāṃ diśaṃ yāvat sarvaṃ lokaṃ maitryā spharati | yastu sarvaguṇagrāhī sa maitrīṃ kṡipramutpādayati | śakyaṃ hi samucchinnakuśalamūle'pi guṇagrāhiṇā bhavitum, pratyekabuddhe ca doṡagrāhiṇā; pūrvapuṇyāpuṇyaphalasandarśanāt | evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate | amī sattvā bahuvidhavyasanaughanimagnā apyeva du:khādvimucyeran, apyevābhipramoderan ityadhimucyamāna upekṡāṃ tūdāsīna- pakṡādārabhate | etāni cāpramāṇāni nrṡveva janyante, manuṡyeṡūtpādyante, nānyatra | kiṃ punarya ekenāpramāṇena samanvāgata: so'vaśyaṃ sarvai: ? kintu tryanvito dhruvam ||31|| trtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati | tribhistvapramāṇalābhī nityaṃ samanvāgato bhavati ||31|| ------------------- kleśopakleśā: dūrīkriyante, atastatpratipakṡatvamuktam | katham ? iti darśayati-kāmadhātu- bhūmikāni anāgamyabhūmikāni ca maitryādīnitrīṇi maulāpramāṇasadrśāni saṃvidyante; prayogā- lambanākārasvabhāvasādrśyānmaulai: sadrśāni bhavanti | tairapramāṇai: tribhistān kleśān viṡkambhya prahāṇamārgai: ānantaryamārgai: prajahāti | balavatpratyayalābhe'pīti | vyāpādādipratyayalābhe'pi balavati sati tai: kleśai ranādhrṡyo bhavati | sammukhībhāvata: | adhimātra iti | mitrapakṡe | paramamitre hi sukarā maitrī | spharatīti | vyāpnoti | pūrvapuṇyā- puṇyaphalasandarśanāditi | pūrvapuṇyaphalasandarśanāt samucchinnakuśalamūle'pi pudgale śakyaṃ guṇa- grahaṇenānena bhavituṃ `puṇyamanena krtamāsīd yenāsya rūpādisampad' iti | pratyekabuddhe ca doṡagrāhiṇa: `nūnamanena apuṇyaṃ krtamāsīd yenāsyaivaṃ rūpādivaikalyam' iti | apyeva du:khād vimucyeran ityadhimucyamāna: karuṇāyāṃ prayujyate | apyevābhi- pramoderanniti | adhimucyamāno muditāyāṃ prayujyate | muditayā na samanvāgata iti | trtīyacaturthayo: saumanasyābhāvāt ||31|| @913 aṡṭau vimokṡā:, `rūpī rūpāṇi paśyati' iti prathamo vimokṡa: | `adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyati' iti dvitīya: | `śubhaṃ vimokṡaṃ kāyena sākṡātkrtvopasampadya viharati' iti trtīya: | catvāra ārūpyā: | saṃjñāveditanirodhaścāṡṭama: | teṡām prathamāvaśubhā, prathamau dvau vimokṡāvaśubhāsvabhāvau; vinīlakādyālambanatvāt | ata etayora- śubhāvannayo veditavya: | etau ca dhyānayordvayo: | prathamadvitīyayordhyānayo:, nānyasyāṃ bhūmau | kāmāvacaraprathamadhyānabhūmikayorvarṇa- rāgayo: pratipakṡeṇa yathāsaṅkhyam | trtīyo'ntye, ------------------- "aṡṭau vimokṡā:" iti | yathāsūtram | "aṡṭau vimokṡā: | katame'ṡṭau ? `rūpī rūpāṇi paśyati' ityayaṃ prathamo vimokṡa: | `adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyati' ityayaṃ dvitīyo vimokṡa: | `śubhaṃ vimokṡaṃ kāyena sākṡāt krtvopasampadya viharati' ityayaṃ trtīyo vimokṡa: | `sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānāmastaṅgamāt, nānātvasaṃjñānāmamanasikārāt `anantamākāśam, anantamākāśam' ityākāśānantyāyatanamupasampadya viharati, tadyathā- devā ākāśānantyāyatanopagā:-ayaṃ caturtho vimokṡa: | punaraparaṃ sarvaśa ākāśānantyāyatanaṃ samatikramya `anantaṃ vijñānam, anantaṃ vijñānam' iti vijñānānantyāyatanamupasampadya viharati, tadyathā-devā vijñānānantyāyatanopagā:-ayaṃ pañcamo vimokṡa: | punaraparaṃ sarvaśo vijñānā- nantyāyatanaṃ samatikramya `nāsti kiñcid' ityākiñcanyāyatanamupasampadya viharati, tadyathā- devā ākiñcanyāyatanopagā:-ayaṃ ṡaṡṭho vimokṡa: | punaraparaṃ sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasampadya viharati, tadyathā-devā naivasaṃjñānāsaṃjñāyatanopagā:-ayaṃ saptamo vimokṡa: | punaraparaṃ sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃjñāveditanirodhakāyena sākṡātkrtvopasampadya viharati-ayamaṡṭamo vimokṡa:" ( ) iti | rūpī rūpāṇīti | svātmani rūpāṇi vibhāvya bahirapi rūpāṇi paśyati; binīlakādyā- lambanatvāt | aśubhāvannayo veditavya iti | adhirāgasya varṇarāgādipratipakṡamārabhya sambhavato vistareṇa yojyam | "alobhā daśabhū: kāmadrśyālambā nrjā śubhā" (abhi^ ko^ 5.12) iti | yathāsaṃkhyamiti | kāmāvacarasya varṇarāgasya pratipakṡeṇa prathamadhyānabhūmiko vimokṡa: | prathamadhyānabhūmikasyāpi varṇarāgapratipakṡeṇa dvitīyadhyānabhūmiko vimokṡa: | etau ca dvau punardūrī- bhāvapratipakṡau veditavyau | @914 śubho vimokṡaścaturthadhyāne | sa cālobha:, so'pyalobhasvabhāvo na tvaśubhāsvabhāva:, śubhākāratvāt | saparivārāstvete pañca- skandhasvabhāvā: | ārūpyavimokṡāstu śubhārūpyā: samāhitā: ||32|| kuśalā: samāhitā eva cārūpyavimokṡākhyāṃ labhante, na kliṡṭā nāpyasamāhitā:; tadyathā maraṇabhave | anyadāpyasamāhitā: santītyapare | sāmantakavimuktimārgā api vimokṡākhyāṃ labhante, nānantaryamārga:; adharālambanatvāt | vaimukhyārtho hi vimokṡārtha iti ||32|| nirodhastu samāpatti:, saṃjñāveditanirodhastu aṡṭamo vimokṡo nirodhasamāpatti: | sā ca pūrvaṃ nirdiṡṭā | saṃjñāveditavaimukhyāt, sarvasaṃskrtādvā | samāpattyāvaraṇavimokṡaṇādvimokṡa ityapare | tāṃ tu samāpadyante sūkṡmasūkṡmādanantaram | bhavāgraṃ hi saṃjñā sūkṡmaṃ tat puna: sūkṡmataraṃ krtvā nirodhaṃ samāpadyante | samāpannānāṃ tu svaśuddhakādharāryeṇa vyutthānaṃ cetasā tata: ||33|| bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavatyākiñcanyāyatanabhūmikena vā sāsraveṇa | tadevaṃ tasyā: sāsravaṃ samāpatticittaṃ bhavati, sāsravānāntaryaṃ tu vyutthāna- cittamiti ||33|| ------------------- āha-dvitīyādidhyāneṡu varṇarāgo nāstīti kathaṃ gamyate ? cakṡurvijñānābhāvāt | yo hi yasmād viṡayād virakta:, niyatamasau tadgrāhakādapi vijñānād virakta:, dvitīyādiṡu ca dhyāneṡu ca kṡurvijñānādi nāsti, ityato varṇavītarāgāste-iti siddham | "śubhārūpyā:" iti | śuddhakānāsravā: | anyadāpyasamāhitā: santīti | ārūpyeṡu vipākajān cittacaittān abhisandhāyocyate | pūrvasmiṃstu pakṡe maraṇabhavāvasthāyāmevāsamāhitā ārūpyā iti darśayati | sāmantakavimuktimārgā api vimokṡākhyāṃ labhanta iti | kimaṅga maulā ityapi-śabdārtha: | nānantaryamārga iti vistara: | yasmād adharabhūmivaimukhyād vimokṡā ityucyante, tasmād ānantaryamārgā na vimokṡākhyāṃ labhante; adharālambanatvāt | vimuktimārgāstu labhante; ūrdhvālambanatvāt ||32|| "nirodhastu samāpatti:" | aṡṭama iti vākyaśeṡa: | saṃjñāveditavaimukhyāditi | saṃjñā- vaimukhyāt, veditavaimukhyācca vimokṡa: | sarvasaṃskrtādvā | vaimukhyād vimokṡa: | "samāpattyāvaraṇavimokṡaṇād vimokṡa iti | samāpattyāvaraṇavimokṡavaimukhyāt vimokṡa @915 eṡāṃ ca vimokṡāṇām- kāmāptadrśyaviṡayā: prathamā:, kāmāvacarameṡāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam | ye tvarūpiṇa: | te'nvayajñānapakṡordhvasvabhūdu:khādigocarā: ||34|| ārūpyavimokṡāṇāṃ svabhūmikordhvabhūmikaṃ du:khaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṡo mārga: | apratisaṅkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti | kasmānna trtīye dhyāne vimokṡa: | dvitīyadhyānabhūmikavarṇarāgābhāvāt, sukha- maṇḍeñjitatvācca | kasmācchubhaṃ vimokṡamutpādayati ? aśubhayā līnāṃ santatiṃ pramodayituṃ jijñāsanārthaṃ vā | kaccidaśubhāvimokṡau niṡpannāviti | evaṃ ca punastau niṡpanau bhavato yadi śubhato'pi manasi kurvata: kleśo notpadyata iti | dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṡādīnutpādayanti-kleśadūrīkaraṇārtham, ------------------- iti | tatra samāpattyāvaraṇam-yasminnāvaraṇe cittākarmaṇyatā, tridhātukavītarāgā api santa: prathamamapi maulaṃ dhyānaṃ notpādayanti ||33|| yathāyogamiti | dvayorvinīlakādya manojñaṃ rūpamālambanam | trtīyasya manojñamā- lambanamiti | taddhetunirodhau ceti | tasya du:khasya samudaya-nirodhau | sarvaścānvayajñānapakṡa iti | ūrdhvādha: svabhūmika ityartha: | apratisaṅkhyānirodhaśceti | apratisaṅkhyānirodhaścārūpya- vimokṡāṇāmālambanamiti vaktavyam | "ye tvarūpiṇa: | te'nvayajñānapakṡordhvasvabhūdu:khādigocarā:" || iti atra vacanāt | āha-katama: punarapratisaṅkhyānirodhasteṡāmālambanam ? atrocyate-aśaikṡasyā- nimittasya samādherapratisaṅkhyānirodhamālambate | ete hi ārūpyā vimokṡā animittānimitta- samādhisvabhāvā: sambhavanti | te ca sapta sāmantakāni hitvā anyāsvekādaśasu bhūmiṡu kāmādhātāvanāgamye dhyānāntareṡu dhyānārūpyeṡu cāṡṭāsviti | sopasaṃkhyānaṃ śāstramiti śāstra- lakṡaṇaṃ darśitaṃ bhavati | ākāśaṃ caikasyeti | vaktavyam-ākāśānantyāyatanavimokṡasyā- lambanam | dvitīyadhyānabhūmikavarṇarāgābhāvāditi | dvitīyadhyānabhūmikasya varṇarāgaprati- pakṡayitavyasyābhāvādityartha: | tadabhāva: kāyikavijñānābhāvāt | sukhamaṇḍeñjitatvācca | sukhasya maṇḍa: | sarvasukhasyoparisthasukhamityartha: | teneñjitatvāt kampitatvāt | na trtīye dhyāne vimokṡo vyavasthāpyate | yadi trtīyadhyānabhūmiko varṇarāgo nāsti, kasmāt śubhaṃ vimokṡamutpādayatīti | ata āha-aśubhayā līnāṃ santatiṃ pramodayituṃ jijñāsanārthaṃ veti | vimokṡādīniti | ādi- @916 samāpattivaśitvārthaṃ ca | araṇādiguṇābhinirhārāya āryāyāśca rddhe: | sā punaryayā vastupariṇāmādhiṡṭhānāyurutsargādīni kriyante | kasmāt trtīyāṡṭamayoreva sākṡātkaraṇamuktam, nānyeṡām ? pradhānatvād, dhātubhūmi- paryantāvasthitatvācca ||34|| abhibhvāyatanānyaṡṭau, adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyatītyevaṃsaṃjñī bhavati-idaṃ prathamamabhibhvā- yatanam | evamadhimātrāṇi | adhyātmamarūpasaṃjñyevameva | ityetāni catvāri | adhyātmamarūpasaṃjñyeva punarnīlapītalohitāvadātāni paśyatītyaṡṭau bhavanti | teṡām ------------------- śabdenābhibhvāyatanādyupragaha: | kleśadūrīkaraṇārtham | vimokṡādīnāṃ dūrībhāvapratipakṡatvāt | samāpattivaśitvārthaṃ ca | tacca samāpattivaśitvamaraṇādiguṇābhinirhārāya bhavati | āryāyāśca rddhe: | kim ? abhinirhārāyeti prakrtam | sā punaryayā vastupariṇāmādhiṡṭhāna āyurutsargādīnīti | tatra vastupariṇāmam-yadvastu yathādhimucyate tathaiva tadbhavati, yathā-suvarṇasya mrtkaraṇam | tathādhimokṡādadhiṡṭhānam-sthirasya vastuna: | imaṃ tu kālamavatiṡṭhāmīti, tathā āyuṡā utsarga: | ādiśabdena sumero: paramāṇau praveśa ityevamanyacca sūtre draṡṭavyam | kasmāt trtīyāṡṭamayoreva sākṡātkaraṇamuktam, nānyeṡāmiti | kasmāt trtīyasya sākṡātkaraṇamuktam-śubhaṃ vimokṡaṃ kāyena sākṡātkrtvopasampadya viharatīti | aṡṭamasyāpi saṃjñāveditanirodhaṃ kāyena sākṡātkrtvopasampadya viharatīti | atra sākṡātkrtveti, pratyakṡī- krtyetyartha: | upasampadya viharatīti, tāṃ samāpadya samāpattiṃ viharatītyartha: | atrocyate-prathamadvitīyābhyāṃ vimokṡābhyāṃ trtīyasya vimokṡasya prādhānyāt | rūpi- vimokṡāvaraṇasākalyaprahāṇādāśrayaparivrtti- tastrtīyasya sākṡātkaraṇamuktam | evaṃ aṡṭamasyāpi prādhānyāt | rūpyavimokṡāvaraṇasākalyaprahāṇādāśrayaparivrttita: sākṡātkaraṇamuktam | dhātubhūmiparyantāvasthitatvācceti | caturthaṃ dhyānaṃ rūpadhātubhūmiparyantāvasthitam | bhavāgramapi ārūpyadhātubhūmiparyantāvasthitam ||34|| evamadhimātrāṇīti | "adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvarṇāni"-iti vistara: | yāvat "idaṃ dvitīyamabhibhvāyatanam" | adhyātmamarūpasaṃjñī evameveti | katham ? "adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parittāni suvarṇadurvaṇāni" iti pūrvavat, yāvat, "idaṃ dvitīyamabhibhvāyatanam" | tathā "adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvaṇāni" iti pūrvavat, yāvat "idaṃ trtīyamabhibhvā- yatanam" | tathā adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati adhimātrāṇi suvarṇadurvarṇāni" iti pūrvavat, yāvat "idaṃ caturthamabhibhvāyatanam" | ityetāni catvārīti | arūpasaṃjñī eva punarnīla-pīta-lohitāvadātāni paśyatīti | katham ? "adhyātmamarūpasaṃjñī bahirdhā rūpāṇi @917 dvayamādyavimokṡavat | yathā prathamo vimokṡa:, evaṃ dve abhibhvāyatane prathamadvitīye | dve dvitīyavat, yathā dvitīyo vimokṡa evaṃ dve abhibhvāyatane trtīyacaturthe | anyāni puna: śubhavimokṡavat ||35|| yathā śubho vimokṡa evamanyāni catvāri | ------------------- paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni | tadyathā-umakāpuṡpaṃ sampannaṃ vārāṇaseyaṃ vā vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsaṃ tāni khalu rūpāṇyabhibhūya jānāti, abhibhūya paśyati, evaṃsaṃjñī ca bhavati-idaṃ pañcamamabhibhvāyatanam | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni, pītanidarśanāni pītanirbhāsāni | tadyathā- karṇikārapuṡpaṃ sampannaṃ vārāṇaseyaṃ vā vastraṃ pītamiti vistara:-idaṃ ṡaṡṭhamabhibhvāyatanam | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, tadyathā bandhūkapuṡpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ lohitamiti vistara:- idaṃ saptamamabhibhvāyatanam | adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati avadātāni avadāta- varṇāni avadātanidarśanāni avadātanirbhāsāni, tadyathā-uśanastārakāsampannaṃ vā vārāṇaseyaṃ vastramavadātamiti vistara:-idamaṡṭamamabhibhvāyatanamiti | mūrdhakāni catvāri, imāni catvārītyaṡṭau bhavanti | "dvayamādyavimokṡavat" iti | yathā rūpī rūpāṇi paśyatīti prathamo vimokṡa:, ātmagataṃ rūpaṃ paśyan bahirgataṃ rūpaṃ paśyati-evamādye abhibhvāyatane | tayorhyekamātgataṃ rūpaṃ paśyan bahirgataṃ paśyati | tathā hyetat paṭhyate-"adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parittāni" iti vistara: | dvitīyamapi tathaiva | ayaṃ tu viśeṡa:-bahirdhā rūpāṇi paśyati adhimātrāṇi | kiñca-yathā prathamo vimokṡa: prathamadhyānabhūmika: kāmāvacaravarṇarāgapratipakṡa: kāmāvacararūpā- yatanālambanaśca, tatheme prathame abhibhvāyatane veditavye | "dve dvitīyavat" iti | yathā adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatītyevaṃlakṡaṇo dvitīyo vimokṡa: | evaṃlakṡaṇe trtīyacaturthe abhibhvāyatane | te api hyevaṃ paṭhyete-"adhyātma- marūpasaṃjñī bahirdhā rūpāṇi paśyati parittāni" iti trtīya: paṭhyate | "adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi" iti caturtha: paṭhyate | kiñca-yathā dvitīyo vimokṡo dvitīyadhyānabhūmika: prathamadhyānabhūmakavarṇarāgapratipakṡa: kāmāvacararūpālambanaśca, tathā trtīyaṃ caturthaṃ cābhibhvāyatanam | "anyāni puna: śubhavimokṡavat" iti | yathā śubho vimokṡa: caturthadhyānabhūmika: kāmāvacaramanojñarūpāyatanālambanaśca, tathā nīlapītalohitāvadātābhibhvāyatanāni | kevalaṃ tviha varṇacatuṡṭayaṃ vibhajya grhyate | śubhasya ca vimokṡasyālobha: svabhāva: | evameṡāmapi | yathāyaṃ śubho vimokṡa: saparivāragrahaṇāt pañcaskandhasvabhāva:, tathaiva tānyapīti avagantavyam | tairvi- @918 ayaṃ tu viśeṡa:-tairvimokṡamātram, ebhistvālambanābhibhavanam; yatheṡṭa- madhimokṡāt, kleśānutpādācca ||35|| daśa krtsnāni, daśa krtsnāyatanāni nirantarakrtsnaspharaṇāt | prthivyaptejovāyunīlapītalohitā- vadātakrtsnāni | ākāśavijñānānantyāyatanakrtsne ca | teṡām alobho'ṡṭau, prathamānyaṡṭāvalobhasvabhāvāni | dhyāne'ntye, caturtha eva dhyāne | gocara: puna: | kāmā:, kāmāvacararūpāyatanameṡāmālambanam | vāyau spraṡṭavyāyatanamityeke | dve śuddhakārūpye, dve paścime krtsne śuddhakārūpyasvabhāve | svacatu:skandhagocare ||36|| svabhūmikāścatvāra: skandhā anayorālambanam | vimokṡaprāveśikānyabhibhvā- yatanāni, abhibhvāyatanaprāveśikāni krtsnāyatanāni; uttarottaraviśiṡṭatvāt | sarvāṇi caitāni vimokṡādīni prthagjanāryasāntānikāni, sthāpayitvā nirodhavimokṡam ||36|| ------------------- mokṡamātramiti | nālambanābhibhavanam | kathaṃ cābhibhvāyatanairālambanābhibhvāyatanamiti ? ata āha-yatheṡṭamadhimokṡāditi | yatheṡṭaṃ tairnīlapītādyādhimokṡāt kṡaṇena pītamityādi | amanojñasya vā vinīlakādermanojñādhimokṡāt | kleśānutpādācceti | śubhato'pi ca sāṃkleśikaṃ vastvā- kārayata: kleśānutpattestairabhibhvāyatanairālambanābhibhavanaṃ bhavati ||35|| nirantaraṃ krtsnaspharaṇāditi | nirantaraṃ krtsnānāṃ prthivyādīnāṃ spharaṇād vyāpanāt | tasmāt krtsnāyatanānītyucyante kāmāvacaraṃ rūpāyatanamiti | "prthivī varṇasaṃsthānamucyate lokasaṃjñayā | āpastejaśca vāyuśca dhātureva tathāpi ca ||" (abhi^ ko^ 1.13) iti vacanāt | vāyau spraṡṭavyāyatanamityeka iti | ye vāyau rūpāyatanaṃ necchanti, te āhu:-vāyau spraṡṭavyāyatanamālambanamiti | vimokṡaprāveśikānīti | praveśā evaṃ prāveśikāni-iti svārthavrddhividhānāt | praveśe bhavāni vā | uttarottaraviśiṡṭatvāditi | yasmād vimokṡebhya uttarāṇi abhibhvāyatanāni viśiṡṭāni, @919 nirodha ukta:, nirodhavimokṡa: pūrvamevokta: sarvai: prakārai: | vairāgyaprayogāptaṃ tu śeṡitam | nirodhādanyāni vimekṡādīni vairāgyalābhikāni prāyogikāṇi ca; ucitā- nucitatvāt | tridhātvāśrayasārūpyasaṃjñaṃ śeṡaṃ manuṡyajam ||37|| ārūpyavimokṡā ārūpyakrtsne ca traidhātukāśrayāṇi | śeṡaṃ manuṡyāśrayameva; upadeśasāmarthyenotpādanāt ||37|| kathaṃ rūpārūpyadhātvorārūpyadhyānaviśeṡotpādanam ? tribhi: kāraṇairdhyānārūpya- samāpattīnāmupapatti:, hetukarmadharmatābalai: | tatra- hetukarmabalāddhātvorārūpyotpādanaṃ dvayo: | dvayo: rūpārūpyadhātvorārūpyasamāpattyutpādanam | hetubalācca, āsannābhīkṡṇā- bhyāsāt, karmabalācca ūrdhvabhūmikasyāparaparyāyavedanīyasya karmaṇa: pratyupasthita- vipākatvāt | nahyadhastādavītarāgeṇordhva śakyamupapattumiti | ------------------- abhibhvāyatanebhya uttarāṇi krtsnāyatanāni viśiṡṭānīti, taduktaṃ bhavati-vimokṡān utpādya abhibhvāyatanāni utpādayati | abhibhvāyatanānyutpādya krtsnāyatanānyutpādayatīti | sthāpayitvā nirodhavimokṡamiti | tasyaikāntenāryasāntānikatvāt ||36|| ucitānucitatvāditi | ucitāni vairāgyalābhikāni | anucitāni prāyogikāṇi | śeṡamiti | vistara: | kiṃ puna: śeṡam ? prathamāstrayo vimokṡā abhibhvāyatanānyaṡṭau | krtsnā- yatanānyaṡṭau | etanmanuṡyāśrayameva | kiṃ kāraṇam ? upadeśasāmarthyenotpādanāt | anyatra devādiṡūpadeśābhāvāt ||37|| kathaṃ rūpārūpyadhātvorārūpyadhyānaviśeṡotpādanamiti | ārūpyadhātau rūpadhātau vā yasyāṃ bhūmāvupapanna:, tadūrdhvaṃ yadārūpyaṃ dhyānaṃ ca, tat tato viśiṡyeta ityārūpyadhyānaviśeṡa: | tasyā- rūpyadhyānaviśeṡasya kathamupadeśamantareṇa bhavatīti ? yata: śeṡaṃ manuṡyāśrayameva | upadeśa- sāmarthyenotpādanādityuktam, ato'nena sambandhena prṡṭam-kathaṃ rūpārūpyadhātvoriti vistara: | hetubalācca āsannābhīkṡṇābhyāsācca | āsannābhyāsād, abhikṡṇābhyāsācca | kathaṃ krtvā ? kaścid ārūpyasamāpattiṃ samāpadya tataśca parihāyanānantarameva rūpadhātāvupapadyate | ārūpya- samāpattilakṡaṇasya sabhāgahetorbalīyastvāt tasya rūpadhātau ārūpyasamāpattirutpatsyate | abhīkṡṇābhyāsādapi | yadi kaścid ārūpyasamāpattimabhīkṡṇaṃ samāpadya, tataśca parihāya rūpadhātau upapadyate, tasyārūpyasamāpattilakṡaṇasya sab hāgahetorbalīyastvād rūpadhātau ārūpyasampatti- rutpadyate | evaṃ vijñānānanyāyatanasamāpatterapi parihīṇasyākāśānantyāyatanopapannasya tathaiva tatsamāpattīnāmutpādanam | evaṃ tadūrdhvopapannasya | @920 dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca ||38|| rūpadhātau dhyānotpādanametābhyāṃ ca hetukarmabalābhyāṃ dharmatayāpi ca saṃvartanīkāle | tadānīṃ hi sarvasattvā evādharabhūmikāstaddhyānamutpādayanti; kuśalānāṃ dharmāṇāmudbhūta- vrttitvāt ||38|| kiyacciraṃ punarayaṃ saddharma: sthāsyati ? yatreme īdrśā dharmāṇāṃ prakārā: prajñāyante ? saddharmo dvividha: śāsturāgamādhigamātmaka: | tatrāgama: sūtravinayābhidharmā:, adhigamo bodhipakṡyā:-ityeṡa dvividha: saddharma: | dhātārastasya vaktāra: pratipattāra eva ca ||39|| āgamasya hi dhārayitāro vaktāra: | adhigamasya pratipattāra: | ato yāvadete sthāsyanti tāvat saddharma iti veditavyam | teṡāṃ tu varṡasahasramavasthānamāhu: | ------------------- karmabalācceti | rūpadhātāvupapannasya aparaparyāyavedanīyasya karmaṇa: pratyupasthita- vipākatvāt | tadvairāgyānukūlā santatiravatiṡṭhate | na hyadhastād avītarāgeṇordhvamārūpya- dhātāvaśakyamupapattumiti | evamārūpyeṡu ākāśānantyāyatanopapannasya karmabalāt | ūrdhva- bhūmikasya vijñānānantyāyatanabhūmikasyāparaparyāyavedanīyasya karmaṇa: pratyupasthitavipāka- tvāt | tadvairāgyānukūlā santatiravatiṡṭhate | na hyadhastādavītarāgeṇordhvaṃ śakyamupapattumiti | etābhyāṃ ca hetukarmabalābhyām | kathaṃ prathamādiṡu dhyāneṡu dvitīyādidhyānotpādanam ? hetubalācca āsannābhīkṡṇābhyāsāt | karmabalāccordhvabhūmikasyeti vistareṇa yojyam | "dharmatayāpi ca" iti | kathaṃ dharmatā nāma ? kecit tāvat sautrāntikā āhu:- eṡāmeva dharmāṇāmudbhūtavrttīnāṃ pūrvadhyānavāsanādhipatyāt tadutpattau upadeśamantareṇa dhyānotpattā- vānuguṇyaṃ dharmatā, prakrti: | svabhāvatetyartha: | vaibhāṡikā api kecidāhu:-pūrvajānmanikāt samāgaheto: niṡyandaphalaṃ dhyānotpādanam, tadupadeśamantareṇa anyato dharmateti | kuśalānāṃ dharmāṇāmudbhūtavrttitvāditi | tatra saṃvartanīkāle kuśalānāṃ karmapathānā- mityartha: | vrttisteṡāmeva dharmāṇāṃ yat kāritram | udbhūtā utkrṡṭā vrttireṡāmityudbhūtavrttaya:, tadbhāva:, tasmāt | etaduktaṃ bhavati-teṡāṃ kuśalānāṃ prakarṡeṇātmalābhāt tadutpattyānuguṇyena ātmalābhāt tadupadeśamantareṇānyata: pūrvadhyānavāsanāyāṃ satyāṃ dhyānotpattiriti ||38|| ima īdrśā dharmāṇāṃ prakārā iti | sāsravānāsravāṇāṃ dharmāṇāṃ dhātubhūmyā- lambanākārādiprakārā yathāyogamityartha: | "dhātārastasya vaktāra: pratipattāra eva ca" iti | tasya āgamādhigamātmakasya saddharmasya yathāsaṃkhyaṃ āgamasya ye vaktāra: te'sya dhātāra:, adhigamasya ca ye pratipattāra: te'sya dhātāra iti | @921 adhigamasyaivam | āgamasya tu bhūyāṃsaṃ kālamityapare ||39|| yo'yamiha śāstre'bhidharma ukta: kimeṡa eva śāstrā'bhidharmo deśita: ? kāśmīravaibhāṡikanītisiddha:, prāyo mayā'yaṃ kathito'bhidharma: | yad durgrhītaṃ tadihāsmadāga:, saddharmanītau munaya: pramāṇam ||40|| prāyeṇa hi kāśmīravaibhāṡikāṇāṃ nītyā siddha eṡo'smābhirabhidharma ākhyāta: | yadatrāsmābhirdurgrhītaṃ so'smākamaparādha: | saddharmanītau tu punarbuddhā eva pramāṇam, buddhaputrāśca ||40|| nimīlite śāstari lokacakṡuṡi kṡayaṃ gate sākṡijane ca bhūyasā | adrṡṭatatvairniravagrahai: krtaṃ kutārkikai: śāsanametadākulam ||41|| ------------------- adhigamasyaivamiti | varṡasahasramavasthānamiti | āgamasya tu bhūyāṃsaṃ kālamiti | varṡasahasrādūrdhvamapītyartha: | eṡa eva pakṡo yukta iti paśyāma: ||39|| yo'yamiti | yo'yamiha abhidharmakośalakṡaṇe abhidharma ukta:-kimeṡa eva śāstrā'bhi dharmo jñānaprasthānādilakṡaṇo deśita: ? ata idamucyate- "kāśmīravaibhāṡikanītisiddha:" iti vistara: | kaśmīre bhavā: kāśmīrā: | vibhāṡayā dīvyanti vaibhāṡikā: iti vyākhyātametat | santi kāśmīrā na vaibhāṡikā:, ye vinayavidādaya: sautrāntikā: bhadantādaya: | santi vaibhāṡikā na kāśmīrā:, ye bahirdeśakā vaibhāṡikā:- ityubhayaviśeṡaṇam | teṡāṃ nītyā ya: siddho'bhidharma:, sa prāyeṇeha mayā deśita: | arthāduktaṃ bhavati-anyanītisiddho'pi deśita iti | yad durgrhītamiti | kāśmīravaibhāṡikanayena, anyanayena vā | tadiha vacane asmadāga: asmadaparādha: | kiṃ kāraṇam ? ityāha-saddharmanītau munaya: pramāṇamiti | saddharmasya āgamādhi- gamalakṡaṇasya nītau varṇane munayo buddhā bhagavanto buddhaputrāśca āryaśāradvatīputrādaya: pramāṇam | sarvākārasarvadharmāvabodhe ityartha: ||40|| "nimīlite śāstari lokacakṡuṡi" iti | parinirvrte bhagavati lokasya cakṡurbhūte mārgāmārgasandarśake | anenāndhabhūtatāṃ lokasya darśayati | "kṡayaṃ gate sākṡijane ca bhūyasā" iti | sākṡād drṡṭari | sākṡī mārgāmārgajño bhagavān iti | yo'dhigatatattvo bhagavata: sākṡijana: sahāyabhūta:, tasmin parinirvāṇe kṡīṇe | avidyāndhena adrṡṭatattvairniravagrahai: niraṅkuśai: kutarkāpannairbhavadbhirbhagavata: śāsanaṃ granthataścārthataśca ākulaṃ krtam ||41|| @922 gate hi śāntiṃ paramāṃ svayambhuvi svayambhuva: śāsanadhūrdhareṡu ca | jagatyanāthe gaṇaghātibhirmalai:, niraṅkuśaṃ svairamihādya caryate ||42|| evaṃ kaṇṭhagataprāṇaṃ viditvā śāsanaṃ mune: | balakālaṃ malānāṃ ca na pramādyaṃ mumukṡubhi: ||43|| iti abhidharmakośabhāṡye samāpattinirdeśo nāmāṡṭamaṃ kośasthānam || ------------------- "gate hi śāntiṃ paramāṃ svayambhuvi" ityādi | pūrvaślokoktasyārthasya heturūpo'yaṃ dvitīya: śloka upanyasyate | buddha-buddhaputreṡu hi parinirvrteṡu anāthe jagatiśāsanāntardhānahetubhi: | drṡṭyādibhirmalai: doṡairniraṅkuśaṃ svairaṃ yathecchamiha loke adya samprati caryate | bhāvasādhana- metat ||42|| tataśca evaṃ kaṇṭhagataṃ prāṇam | kaṇṭhagataprāṇamivetyartha: | tad viditvā | balakālaṃ ca malānāṃ doṡāṇāṃ viditvā na pramādyaṃ mumukṡubhiriti | bhāvasādhanamiti ||43|| ācāryarājaputrayaśomittrakrtau sphuṭārthāyāṃ nāmābhidharmakośavyākhyāyāṃ samāpattinirdeśo nāmāṡṭamaṃ kośasthānam || @923 oṃ^ namo buddhāya pudgalaviniścaya: kiṃ khalvato'nyatra mokṡo nāsti ? kiṃ kāraṇam ? vitathātmadrṡṭiniviṡṭatvāt | nahi te skandhasantāna evātmaprajñaptiṃ vyavasyanti | kiṃ tarhi ? dravyāntaramevātmānaṃ parikalpayanti, ātmagrāhaprabhavāśca kleśā iti | kathaṃ punaridaṃ gamyate-skandhasantāna evedamātmābhidhānaṃ vartate, nānyasminnabhidheye iti ? pratyakṡānumānābhāvāt | ye hi dharmā: santi teṡāṃ pratyakṡamupalabdhirbhavatyasatyantarāye | tadyathā-ṡaṇṇāṃ viṡayāṇāṃ manasaśca | ------------------- pudgalaviniścayasya sphuṭārthavyākhyā kiṃ khalvato'nyatra mokṡo nāstīti | `na pramādyaṃ mumukṡubhi:' (abhi^ 8.43) iti vacanāt ayameva mokṡopāya:, nāstyato'nyo mokṡopāya: | tadatra moktukāmai: pramādo na kartavya ityarthāduktamācāryeṇa | codaka: prcchati-kiṃ khalvata iti vistara: | atrocyate-nāstīti | kiṃ kāraṇam ? ityāha-vitathātmadrṡṭiniviṡṭatvāditi | vitathāyāmātmadrṡṭau niviṡṭā: kutīrthyā: vitathātmadrṡṭiniviṡṭā:, tadbhāva:, tasmāt | nāstyanyatra mokṡa iti | stotrakāreṇāpyeṡo'rtha ukta:- "sāhaṅkāre manasi na śamaṃ yāti janmaprabandho nāhaṅkāraścalati hrdayādātmadrṡṭau ca satyām | anya: śāstā jagati ca yato nāsti nairātmyavādī nānyastasmādupaśamavidhestvanmatādasti mārga: ||" iti | sādhanaṃ cātra-"nāsti kapilolūkādīnāṃ mokṡa:, vitathātmadrṡṭiniviṡṭatvāt, adrṡṭa- tattvapuruṡavat |" ātmagrāhaprabhavāśca kleśā iti | yathoktam-yāni vā punarihaikatyānāṃ śramaṇabrāhmaṇānāṃ prthagloke drṡṭigatāni satkāyadrṡṭimūlakāni tānīti vistara: | ātmadrṡṭau ca satyāmātmasnehādaya: kleśā: pravartante | skandhasantāna evedamātmābhidhānamiti | ātmetya- bhidhānam | ātmaprajñaptirityartha: | nānyasminnabhidheya iti | skandhasantānavyatirikte kalpita ityartha: | kasmādevam ? ityāha-pratyakṡānumānābhāvāditi | pratyakṡasyānumānasya cābhāvānna tasyāstitvamityabhiprāya: | āgamasyānumānāntarbhāvāt prthagvacanam | teṡāṃ pratyakṡamupalabdhiriti | pratyakṡamityupalabdhiviśeṡaṇam | pratyakṡaṃ tadupalabdhi:, pratyakṡata upalabdhirityartha: | athavā pratyakṡaṃ pramāṇamupalabdhi:, upalabhyate'nayetyupalabdhi: | asatyantarāya iti | asatyupalabdhivighne'tisannikarṡātiviprakarṡādike | teṡām | ṡaṇṇāṃ @924 anumānaṃ ca | tadyathā pañcānāmindriyāṇām | tatredamanumānam-sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo drṡṭo bhāve ca punarbhava:, tadyathā-aṅkurasya | satyeva vābhāsaprāpte viṡaye manaskāre ca kāraṇe viṡayagrahasyābhāvo drṡṭa: punaśca bhāva:, andhaba- dhirādīnāmanandhābadhirādīnāṃ ca | atastatrāpi kāraṇāntarasyābhāvo bhāvaśca niścīyate | yacca tatkāraṇāntaraṃ tadindriyamityetadanumānam | na caivamātmato'stīti nāstyātmā | yattarhi vātsīputrīyā: pudgalaṃ santamicchanti | ------------------- viṡayāṇāmiti | rūpa-śabda-gandha-rasa-spraṡṭavyāyatanānāṃ dharmāyatanasya ca vedanādilakṡaṇasya yogiviṡayasya cāgamavikalpātītasyeti | manasaśca | kim ? pratyakṡam upalabdhi: | samanantara- niruddhaṃ hi mano'nantaropapannena manovijñānena vijñāyate | raktaṃ vā dviṡṭaṃ vā sukhasamprayuktaṃ vā du:khasamprayuktaṃ vā-ityevamādi svasaṃvedyatayetyapare | tadetad dvividhaṃ pratyakṡam- 1. grāhyagatam, 2. grāhakagataṃ ceti | anumānaṃ ceti vistara: | yatra pratyakṡasyāpravrtti: tatrānumānatastadupalabdhi: | tadyathā pañcānāmindriyāṇāmiti | cakṡurindriyādīnām | sati kāraṇe kṡetrodakādike | kāraṇāntarasya bījalakṡaṇasyā bhāve | kāryasyāṅkurākhyasyā bhāvo duṡṭa: | bhāve ca tasya bījasya punarbhavo'ṅkurasya drṡṭa: | tadyathā'ṅkurasyeti drṡṭāntopanyāsa: | evaṃ drṡṭāntamupanyasya dārṡṭāntikamupadarśayannāha- satyeva vābhāsaprāpta iti vistara: | vidyamāna eva sammukhīprāpte viṡaye rūpādike manaskāre ca tajje kāraṇe | viṡayagrahaṇasya cakṡurādivijñānasyā bhāvo drṡṭa:, punaśca bhāva: | keṡāmiti ? yathāsaṅkhyaṃ darśayati-andhavadhirādīnāmabhāva: | anandhāvadhirādīnāṃ ca bhāva iti | ādi- śabdenopahatānupahataghrāṇendriyādīnāṃ grahaṇam | atastatrāpi kāraṇāntarasya kasyāpi anirbhinna- rūpasyābhāvo bhāvaścayathāsaṅkhyameva niścīyate | kiṃ punastad ? ityāha-yacca tatkāraṇāntarama- pekṡyate tadindriyam | cakṡurādikamityabhiprāya: | sādhanaṃ cātra-"kāraṇāntarasahita: svakārya- janaka: pañcavijñānakāyajanakasammato viṡayamanaskāralakṡaṇo bhāva:; kadācideva svakārya- nirvartakatvāt | kadācideva svakāryanirvatakaṃ tat kāraṇāntarasahitasvakāryāntarajanakaṃ hi kṡetrodakaṃ kadācideva svakāryanirvartakam, bījasadbhāvāvasthāyāmaṅkuranirvartakatvāt | bījā- sadbhāvāvasthāyāṃ ca svasvakāryājanakatvāt | tathā ca sa viṡayamanaskāralakṡaṇo bhāva: | sa hi anandhāvadhirādyavasthāyāṃ cājanaka: | tasmādasau kāraṇāntarasahita: svakāryajanaka:" iti | tadindriyamiti | kathaṃ tadindriyamiti paricchidyate; kāraṇāntaramastītyetāvadeva hi paricchidyate, na tu tadindriyamiti ? siddhamevaitat | maharṡipraṇidhijñānaparicchannatvādastyeva cakṡurindriyamindriyaṃ cakṡurvijñānādikāraṇamiti | sarveṡāmavivādācca | na caivamātmato'stīti nāstyātmeti nigamayati | uktaṃ hyevamarthata: sādhanam-`nāstyātmā, pramāṇenānupalabhyamānatvāt, atyantābhāvavad' iti | astyanumānam, ato'siddho heturiti cet ? na; yadi hi tadasti, taducyatām ! na vāṅmātreṇa asiddho hetu:-iti pratyavasthātavyamiti | yattarhi vātsīputrīyā iti vistara: | vātsīputrīyā āryasāmmatīyā: | anena vitathātma- @925 vicāryaṃ tāvadetat-kiṃ te dravyata icchanti, āhosvit prajñaptita: ? kiṃ vedaṃ dravyata iti ? kiṃ vā prajñapti: ? rūpādivad bhāvāntaraṃ ced, dravyata: | kṡīrādivat samudāyaścet, prajñaptita: | kiṃ cāta: ? yadi tāvad dravyata: ? bhinnasvabhāvatvāt skandhebhyo'nyo vaktavya:, itaretaraskandhavat | kāraṇaṃ cāsya vaktavyam | asaṃskrto vā | atastīrthikadrṡṭiprasaṅgo niṡprayojanatvaṃ ca | atha prajñaptita: ? vayamapyevaṃ brūma: | naiva hi dravyato'sti, nāpi prajñaptita: | kiṃ tarhi ? ādhyātmikānupāttān varttamānān skandhānupādāya pudgala: prajñapyate | tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe | kimidamupādāyeti ? yadyayamartha:-skandhānālambyeti; teṡveva pudgalaprajñapti: ------------------- drṡṭiniviṡṭalakṡaṇo heturanaikāntika iti darśayati | na hi vātsīputrīyāṇāṃ mokṡo neṡyate, bauddhatvāt | atha vā parapakṡavirodhasāpakṡālo'yaṃ pakṡo nāstyātmetyanena darśayati | svapakṡo vātsīputrīyo nikāya iti | vicāryaṃ tāvadetaditi | tannikāye prajñaptisatpudgala ityadoṡa eṡa ityabhiprāya: | kiṃ vedaṃ dravyata iti kiṃ vā prajñaptita iti codita ācārya āha-rūpādivad bhāvāntaraṃ ced dravyata: | yadi yathā rūpādi: śabdāderbhāvāntaramabhiprīyate, dravyata: pudgala ityupagato bhavati | bhinnalakṡaṇaṃ rūpaṃ śabdāt ityādi | kṡīrādivat samudāyaścet prajñaptita: | tathā kṡīra-grha- senādikaṃ rūparasagandhaspraṡṭavyebhya:, trṇakāṡṭheṡikādibhya:, hastyaśvarathādibhyaśca na bhāvāntara- miṡyate, kiṃ tarhi ? teṡāmeva samudāyamātramityevaṃ cet; prajñaptita: pudgala ityevamupagato bhavati | na hi rūpādibhya:, trṇādibhya:, hastyaśvādibhyo vā kṡīra-grha-seneti vā kaścid bhāvo'sti | kiṃ cāta: | kaścāto doṡa ityabhiprāya: | yadi tāvad dravyata iti pakṡa āśrīyate, sa pudgalo bhinnasvabhāvatvāt bhinnasvalakṡaṇatvāt skandhebhyo'nyo vaktavya: | na skandhasamudāyamātra: | itaretaraskandhavat | yathā rūpādiskandhāt vedanādiskandho'nyo bhinnalakṡaṇatvāt; evaṃ skandhebhya: pudgala: syāt; arūpaskandhādi- lakṡaṇatvāt pudgalasya | kāraṇaṃ cāsya vaktavyam | yadi saṃskrta ityabhiprāya: | asaṃskrto vā | atastīrthikadrṡṭiprasaṅga: | ato'saṃskrtatvāt vātsīputrīyāṇāṃ tīrthikadrṡṭi: prasajyate | niṡprayojanatvaṃ ceti | varṡātapābhyāṃ kiṃ vyomnaścarmaṇyasti tayo: phalam | carmopamaścet so'nitya:, khatulyaścedasat phalam || ityartha: | idamandhavacanamanunmīlitārthamiti | andhamivāndham | kasmāt ? yasmādanunmīlitārtham | avyañjitārthamityartha: | skandhānālambyeti | grhītvetyartha: | yathā rūpādīn grhītvā apekṡya @926 prāpnoti | yathā rūpādīn grhītvā teṡveva kṡīraprajñapti: | athāyamartha:-skandhān pratītyeti; skandhānāṃ pudgalaprajñaptikāraṇatvāt ? sa eva doṡa:; na sa evaṃ prajñapyate | kathaṃ tarhi ? yathendhanamupādāyāgni: | kathaṃ cendhanamupādāyagni: prajñapyate ? na hi vinendhanenāgni: prajñapyate, na cānya indhanādagni: śakyate prajñapayitum, nāpyananya: | yadi hyanya: syād, anuṡṇamindhanaṃ syāt | athānanya: syāt, dāhyameva dāhakaṃ syāt | evaṃ na ca vinā skandhai: pudgala: prajñapyate | na cānya: skandhebhya: śakyate pratijñātum; śāśvataprasaṅgāt | nāpyananya:; ucchedaprasaṅgāditi | aṅga tāvad brūhi-kimindhanam, ko'gniriti ? tato jñāsyāma:-kathamindhana- mupādāyāgni: prajñapyata iti ? kimatra vaktavyam ! dāhyamindhanam, dāhako'gni: | etadevātra vaktavyam-kiṃ dāhyam ? ko dāhaka iti ? loke hi tāvadapradīptaṃ kāṡṭhādikamindhana- mucyate, dāhyaṃ ca | pradīptamagnirdāhakaśca | yacca bhāsvaraṃ coṡṇaṃ ca, bhrśaṃ ca, tena hi tadidhyate dahyate ca; santativikārāpādānāt | taccobhayamaṡṭadravyakaṃ taccendhanaṃ pratītyāgni- rutpadyate | yathā kṡīraṃ pratītya dadhi, madhu pratītya śuktam | tasmādindhanamupādāyetyucyate | anyaśca sa:; tasmādbhinnakālatvāt | ------------------- kṡīraprajñapti: | na rūpādivyatiriktaṃ kṡīramastīti | yadi tathā | pudgala iti prajñapti:, asatpudgala: prāpnotītyartha: | skandhān pratītyeti | yadi skandhān pratītya prāpya iti | sa eva doṡa: | teṡveva skandhādiṡu pudgalaprajñapti: prāpnotītyartha: | atha vā-pudgalaprajñapte: skandhā: pratyayo na pudgala: | pudgalastu tathaiva prajñaptisanniti sa eva doṡa: | yathendhanamupādāyāgni: | prajñapyata iti | dravyasan pudgala: | nānyo nānanya iti | svamupādānamupādāya prajñapyamānatvāt | so hi bhāvo nānyo nānanya iti svamupādāya prajñapyamāna:, sa dravyasan; tadyathā-agni: | iti vātsīputrīyābhiprāya: | ata eva cāha-yadi hyanya: syāditi vistareṇa | lokavirodhaṃ svasiddhāntavirodhaṃ vā darśayati | śāśvataprasaṅgāditi | asaṃskrtatvāt | ucchedaprasaṅgāditi | skandhavat | apradīptaṃ kāṡṭhādikamindhanamiti vistara: | anenāsiddhatāṃ drṡṭāntasya darśayati | anyatvameva hi aganīndhanayoriṡyate | tena hi tadidhyate dahyate ceti | tena agninā | tadindhanam | idhyate dīpyata ityartha: | dahyate bhasmīkriyate | santativikārāpādānāt | bhasmatāpādānādityartha: | idhyate dahyate ceti paryāyāvitya pare | santativikārāpādānāt | bhasmatāpādānādityartha: | idhyate dahyate ceti paryāyāvitya pare | taccobhayamaṡṭadravyakamiti | indhanaṃ cāgni ścaitadubhayamapyaṡṭadravyakam- catvāri mahābhūtāni catvāri copādāyarūpāṇi rūpam yāvat spraṡṭavyamiti; "kāme''ṡṭadravya- ko'śabda:" (abhi^ ko^ 2.23) iti siddhāntāt | bhinnakālatvāditi | pūrvamindhanam, paścādagni: | bhinnakālayoścānyatvaṃ drṡṭaṃ bījāṅkurayo: | @927 yadi caivaṃ pudgala: skandhān pratītyotpadyate, sa tebhyo'nyaścānityaśca prāpnoti | atha punastatraiva kāṡṭhādau pradīpte yadauṡṇyaṃ tadagni:, tatsahajātāni trīṇi bhūtānīndhana- miṡyante | tayorapi siddhamanyatvam; lakṡaṇabhedāt | upādāyārthastu vaktavya:-kathaṃ tadindhanamupādāya so'gni: prajñapta: iti ? na hi tattasya kāraṇam, nāpi tat prajñapte: | agnireva hi tatprajñapte: kāraṇam | yadyāśrayārtha:; upādāyārtha: sahabhāvo'rtho vā | skandhā apyevaṃ pudgalasyāśrayasahabhūtā: prāpnuvantīti skandhata: spaṡṭamanyatvaṃ pratijñāyate | tadabhāve ca pudgalābhāva: prāpnoti | indhanābhāva ivāgnyabhāva: | yattu taduktam-yadīndhanādanyo'gni: syād, anuṡṇamindhanaṃ syāditi | kimida- muṡṇaṃ nāma ? yadi tāvadauṡṇyam, anuṡṇamevendhanam; anyabhūtasvabhāvatvāt | atha yadauṡṇya- vat, anyadapi taduṡṇasvabhāvādagnerauṡṇyaṃ sidhyati; auṡṇyayogāditi | nāstyanyatve doṡa: | atha puna: sarvameva tat pradīptaṃ kāṡṭhādikamindhanaṃ cāgniśceṡyate | tadupādāyārthaśca vaktavya: | skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti | tasmānna sidhyatyetat-yathendhanamupādāyāgni: prajñapyate evaṃ skandhānupādāya pudgala iti | yadi cāyamanya: skandhebhyo na vaktavya:, "pañcavidhaṃ jñeyamatītānāgataṃ pratyupannamasaṃskrtama- vaktavyam" ( ) iti na vaktavyaṃ prāpnoti | naiva hi tadatītādibhya: pañcamaṃ nāpañcamaṃ vaktavyam | ------------------- anityaśca prāpnotīti | utpattimato rūpāderanityatvadarśanāt | tatraiva kāṡṭhādau pradīpta iti | tadubhayalakṡaṇe samudaye | tayorapi siddhamanyatvam, lakṡaṇabhedāditi | tayorapi agnīndhana- yorevalakṡaṇayo: siddhamanyatvam; lakṡaṇabhedāt | prthivīdhātvādīnāṃ lakṡaṇānyatvāt | bhinna- lakṡaṇānāṃ hyanyatvaṃ drṡṭaṃ rūpavedanādīnām | upādāyārthastu vaktavya iti | ananyatvādityabhiprāya: | na hi tat tasya kāraṇamiti | na hi tadindhanaṃ bhūtatrayalakṡaṇaṃ tasyoṡṇalakṡaṇasyāgne: kāraṇaṃ yujyate; sahajātatvāt | savyetaragoviṡāṇavat | nāpi tatprajñapteriti | agnitatprajñapte: | yadyāśrayārtha iti | indhanamupādāya = indhanamāśrityetyartha: | sahabhāvo'rtho veti | sahotpadārtha: | indhanaṃ sahabhūtvenāgrhyetyartha: | āśrayasahabhūtā: prāpnuvantīti | āśrayabhūtā:, sahabhūtāśca, prāpnuvantītyartha: | skandhata: spaṡṭamanyatvaṃ pratijñāyate vātsīputrīyai: | tadabhāva iti skandhābhāve | anyabhūtasvabhāvatvāditi | prthvīdhātvādisvabhāvatvāt | anyadapīti | na kevala- mauṡṇyamuṡṇam, anyadapi tatpradīptāgnisambandhaṃ bhūmyādikamuṡṇaṃ sidhyati | ato yathā tasyānyatve na doṡa:, tathāsyāpīti | tataścāvaktavya iti | tatpakṡalopa: syāt | kāṡṭhādikamiti | kāṡṭha- trṇagomayādikam | avaktavyamiti | pudgala: | anirbhinnatvānnapuṃsakaliṅgatā | `kiṃ te jātam' iti yathā | @928 yadā ca pudgala: prajñapyate, kiṃ tāvat skandhānupalabhya prajñapyate ? āhosvit pudgalam ? yadi tāvat skandhān, teṡveva pudgalaprajñapti: prāpnoti; pudgalasyānupambhāt | atha pudgalam ? kathamasya skandhānupādāya prajñaptirbhavati | pudgala eva hi tasyā upādānaṃ prāpnoti | atha matam-satsu skandheṡu pudgala upalabhyate, tata: skandhānupādāyāsya prajñaptirucyata iti ? tadevaṃ rūpasyāpi cakṡurmanaskārālokeṡu satsūpalambhāt tānyupādāya prajñaptirvaktavyā | rūpavacca pudgalasyānyatvaṃ spaṡṭam | idaṃ tāvad vaktavyam-ṡaṇṇāṃ vijñānānāṃ katamena pudgalo vijñeya: ? ṡaḍbhira- pītyucyate | kathaṃ krtvā ? cakṡurvijñeyāni cedrūpāṇi pratītya pudgalaṃ prativibhāvayati, cakṡurvijñeya: pudgalo vaktavya:, no tu vaktavya:-rūpāṇi vā no vā | evaṃ yāvat, manovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati, manovijñeya: pudgalo vaktavya:, no tu vaktavya:-dharmā vā no vā | evaṃ tarhi kṡīrādibhi: samāna: prāpnoti | cakṡurvijñeyāni cedrūpāṇi pratītya kṡīraṃ prativibhāvayatyudakaṃ ca, cakṡurvijñeyaṃ kṡīramudakaṃ ceti vaktavyam, no tu vaktavyam- rūpāṇi vā no vā | evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyam, no tu vaktavyam-spraṡṭavyāni vā no vā | mā bhūt kṡīrodakayoścatuṡṭvaprasaṅga iti ? ato yathā rūpādīnyeva kṡīramudakaṃ vā prajñapyate samastāni, evaṃ skandhā: pudgala iti siddham | yaccocyate-cakṡurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti, ko'sya vākyasyārtha: ? kiṃ tāvadrūpāṇi pudgalopalabdhe: kāraṇaṃ bhavatīti ? āhosvid rūpāṇyu- ------------------- na vaktavyaṃ prāpnotīti | pañcavidhaṃ jñeyamiti | kathaṃ tarhi vaktavyam ? ityāha-naiva hi tadatītādibhya: pañcamaṃ nāpañcamaṃ vaktavyamiti | rūpasyāpīti | vistara: | rūpasyāpi prajñaptirvaktavyā | cakṡurādiṡu satsu tasyopalambhāt tāni cakṡurādīnyupādāya rūpaṃ prajñapyata iti | prativibhāvayatīti | upalakṡayati | tadupādānatvāt | na tu vaktavyo rūpāṇi vā no veti | atallakṡaṇatvāt, avaktavyatvācca | evaṃ yāvad dharmo vā no veti | kṡīraṃ prativibhāvatyudakaṃ ceti | udāharaṇadvayam | tadevaṃ vaktavyam-cakṡurvijñeyāni ced rūpāṇi pratītya kṡīraṃ pratibhāvayati, cakṡurvijñeyaṃ kṡīraṃ vaktavyam | no tu vaktavyam-rūpāṇi vā no veti sarvam | mā bhūt kṡīrodakayo: catuṡṭvaprasaṅga iti | rūpāṇīti yadyucyeta, catu:prakāraṃ kṡīram, udakaṃ vā prāpnotītyartha: | śabda āgantukatvānnātrādhikrta: | ato yathā rūpādīnyeva samastāni samuditāni kṡīramiti udakamiti vā prajñapyate tathā skandhā eva samastā: pudgala iti prajñapyanta iti siddham | @929 palabhamāna: pudgalamupalabhata iti ? yadi rūpāṇi pudgalopalabdhe: kāraṇaṃ bhavanti, sa ca tebhyo'nyo na vaktavya: | idaṃ tarhi rūpamapyālokacakṡurmanaskārebhyo'nyatra vaktavyam; teṡāṃ tadupalabdhikāraṇatvāt | atha rūpāṇyupalabhamāna: pudgalamupalabhate, kiṃ tayaivopalabdhyopalabhate ? āhosvidanyayā ? yadi tayaiva, rūpādabhinnasvabhāva: pudgala: prāpnoti, rūpa eva vā tatprajñapti: | idaṃ ca rūpamayaṃ pudgala iti kathamidaṃ paricchidyate ! athaivaṃ na paricchidyate, kathamidaṃ pratijñāyate-rūpamapyasti pudgalo'pyastīti ! upalabdhivaśena hi tasyāstitvaṃ parijñāyate | evaṃ yāvaddharmebhyo vaktavyam | athānyayā ? bhinnakālopalambhādanyo rūpāt prāpnoti | nīlādiva pītam, kṡaṇādiva ca kṡaṇāntaram | evaṃ yāvaddharmebhyo vaktavyam | ------------------- rūpāṇi pudgalopalabdhe: kāraṇamiti | rūpāṇyupalabhamāna: pudgalamupalabhata iti | ko'nayo: pakṡayoviśeṡa: ? pūrvasmin pakṡe rūpāṇāṃ kāraṇatvamadhikriyate; dvitīye na tu kāraṇatvam, kiṃ tarhi ? rūpāṇyupādāya pudgalopalabdhiriti | tatra rūpāṇāṃ yadi kāraṇatvamiṡyate, sa ca pudgalastebhyo rūpebhyo'nyo na vaktavya iti | idaṃ tarhi va: prasajyate rūpamapīti vistara: | yathā rūpāṇi pudgalopalabdhe: kāraṇaṃ bhavanti sa ca tebhyo'nyo na vaktavya: | ālokacakṡurmanasikārā api rūpopalabdhe: kāraṇaṃ bhavanti, tadapi rūpaṃ tebhya ālokādibhyo'nyanna vaktavyaṃ bhavadbhi:; teṡāṃ tadupalabdhikāraṇatvāt | teṡāmālokādīnāṃ rūpopalabdhikāraṇatvāt | rūpādabhinnasvabhāva: pudgala: prāpnoti; tayaivaikayopalabdhyopalabhyamānatvāt, rūpāntaravat | rūpa eva vā tatprajñapti: | pudgalaprajñapti: prāpnotīti vartate | kuta: ? tata eva heto: | idaṃ ca rūpamiti | vistara: | upalabdherakatve rūpapudgalayo: paricchedo na prāpnotīti | athaivaṃ na paricchadyate `idaṃ rūpam' `ayaṃ pudgala:' iti | kathamubhayaṃ pratijñāyate | rūpameva hi pratijñātavyaṃ syāt, tadupalabdhisadbhāvāt | evaṃ yāvad dharmebhyo vaktavyamiti | katham ? yaccocyate- śrotravijñeyān śabdān pratītya pudgalaṃ prativibhāvayatīti, ko'sya vākyasyārtha: ? kiṃ tāvacchabdā: pudgalopalabdhe: kāraṇaṃ bhavanti, āhosvicchabdānupalabhamāna: pudgalamupalabhate iti ? yadi tāvacchabdā: pudgalopalabdhe: kāraṇaṃ bhavanti, sa ca tebhyo'nyo na vaktavya: | evaṃ tarhi śabdo'pyālokaśrotramanaskārebhyo'nyo na vaktavya:; teṡāṃ tadupalabdhikāraṇatvāt | atha śabdānupalabhamāna: pudgalamupalabhate, kiṃ tayaivopalabdhyopalabhate, āhosvidanyayā ? yadi tathaiva, śabdādabhinnasvabhāva: pudgala: prāpnoti | śabdā eva vā tatprajñapti: | `ayaṃ ca śabda:' `ayaṃ ca pudgala:' iti kathamidaṃ paricchidyate ! athaivaṃ na paricchidyate, kathamidaṃ parijñāyate- śabdo'pyasti, pudgalo'pyasti | upalabdhivaśena hi tasyāstitvaṃ parijñāyate | anayā diśā yāvad dharmebhyo yojayitavyam | nīlādiva pītamiti | yadā paricchedena pītamupalabhyate, na tadā pītamupalabhyate, paścāttūpalabhyata iti | anyayopalabdhyopalabhyate | tacca `nīlāt pītamanyat' iti pratītam | @930 atha rūpapudgalavat tadupalabdhyorapyanyānanyatvamavaktavyam | tena tarhi saṃskrtamapya- vaktavyaṃ bhavatīti siddhāntabheda: | yadi cāyamasti-no tu vaktavyo rūpāṇi vā no vā, kiṃ tarhi ? etad bhagavatoktam-"rūpamanātmā iti yāvadvijñānamanātmā" iti ! yena cāyaṃ cakṡurvijñānena pudgala upalabhyate, kiṃ tadrūpāṇi pratītyotpadyate ? āhosvit pudgalam ? ubhayaṃ vā ? yadi rūpāṇi pratītyotpadyate ? notsahiṡyate pudgalaṃ vijñātuṃ śabdādivat | yameva hi viṡayaṃ cakṡurvijñāneṡu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyaya: | atha pudgalaṃ pratītyotpadyate ? ubhayaṃ vā ? idamutsūtram | sūtre hi nirdhāritam- dvayaṃ pratītya vijñānasyotpādo bhavatīti | tathā "cakṡurbhikṡo hetū rūpāṇi pratyayaścakṡu- rvijñānasyotpādāya | tat kasya heto: ? yatkiñcit bhikṡo cakṡurvijñānaṃ sarvaṃ taccakṡu: pratītya rūpāṇi ca" iti | anityaśca pudgala evaṃ prāpnoti; "ye hi hetavo ye pratyayā vijñānasyotpādāya, te'pyanityā:" iti sūtre vacanāt | atha pudgalo na tasyālambanam, na tarhi tena vijñeya: | ------------------- tathā ca pudgalo'nyayopalabdhyopalabhyata iti | rūpādanya: prāpnoti | evaṃ kṡaṇādapi kṡaṇāntara- manyadityudāhāryam | evaṃ yāvad dharmebhyo vaktavyam iti | katham ? athānyayā bhinnakālopalambhāt anya: śabda: prāpnoti, yathā bherīśabdānmrdaṅgaśabda: | kṡaṇādiva ca kṡaṇāntaram | yathā pūrvamuktam- nīlādiva pītam, kṡaṇādiva kṡaṇāntaram, iti | bhinnalakṡaṇe viṡaye abhinnalakṡaṇe ca bhinna- kālopalabdhyā anyatvaṃ darśitameva | athānyeti vistareṇa yāvad dharmebhyo yojyam | atha rūpapudgalavaditi vistara: | yathā rūpapudgalayo ranyānanyatvamavaktavyam, evaṃ tadupalabdhyorapi anyānanyatvamavaktavyamityevaṃ yadi brūyāt, tena tarhi saṃskrtamapyavaktavyaṃ bhavati | tadupalabdhilakṡaṇaṃ saṃskrtamapyetadavaktavyamiti | siddhāntabheda: | yo'yaṃ siddhānta:- `pudgala evāvaktavya:' iti, ayaṃ bhidyate | saṃskrtamapyavaktavyamiti krtvā | yadi cāyamiti vistara: | yadyevaṃ rūpāṇi no veti na vaktavya:, kiṃ tarhi etad bhagavatoktam-rūpamanātmeti | yāvad vijñānamanātmeti | evaṃ hi bruvato vaktavya eva pudgala:, nāvaktavyam iti darśitaṃ bhavati | śabdādivaditi | na rūpavijñānenopalabhyate pudgala:; tadanālambanapratyayabhūtatvāt, śabdādivat | ādiśabdena gandhavat, rasavat-ityādi yojyam | evaṃ śrotrādivijñānānu- palabhyamānatvamasya vaktavyam | eṡā hi dik | anena copanyāsena dharmiviśeṡaviparyāyapratijñādoṡa udbhāvyata ityavagantavyam | dvayaṃ pratītyeti | dvayaṃ pratītya, na tu trayaṃ pratītyeti | ata idamutsūtramiti | cakṡurbhikṡo heturiti vistara: | hetu: = āsanna: pratyaya: | viprakrṡṭastu pratyaya eva | `janako hetu:, pratyayastvālambanamātram' itya pare | `paryāyāvetau' itya pare | @931 yadi ca pudgala: ṡaḍvijñānavijñeya: pratijñāyate, sa śrotravijñānavijñeyatvād rūpādanya: prāpnoti, śabdavat | cakṡurvijñānavijñeyatvācchabdādanya: prāpnoti, rūpavat | evamanyebhyo'pi yojyam | idaṃ ca sūtrapadaṃ bādhitaṃ bhavati-"yānīmāni, brāhmaṇa, pañcendriyāṇi nānāgocarāṇi nānāviṡayāṇi svakaṃ svakaṃ gocaraviṡayaṃ pratyanubhavanti | nānyadanyasya gocaraviṡayaṃ pratyanubhavati | tadyathā cakṡurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam | mana eṡāṃ pañcānāmindriyāṇāṃ gocaraviṡayaṃ pratyanubhavati, manaścaiṡāṃ pratiśaraṇam" iti | na vā pudgalo viṡaya: | na ced viṡayo na tarhi vijñeya: | yadyevam, manaindriya- syāpyavyabhicāra: prāpnoti | "ṡaḍimānīndriyāṇi nānāgocarāṇi nānāviṡayāṇi svakaṃ svakaṃ gocaraviṡayamākāṅkṡante" ityuktaṃ ṡaṭprāṇakopame ? na tatrendriyamevendriyaṃ krtvoktam | pañcānāṃ darśanādyākāṅkṡaṇāsambhavāt, tadvijñānānāṃ ca | atastadādhipatyādhyāhrtaṃ tu manovijñānamindriyam ityuktam | yacca tatkevalaṃ ------------------- rūpādanya: pudgala iti pakṡaprasaṅga: | śrotravijñānavijñeyatvācchabdavat | tathā śabdādanya: pudgala iti pakṡaprasaṅga:; cakṡurvijñānavijñeyatvāt rūpavat | ityevamanyebhyo'pi yojyamiti | rūpaśabdābhyāmanya: pudgala iti pakṡaprasaṅga:; ghrāṇavijñeyatvāt, gandhavat-ityeṡā dig yojanaṃ pratīti | svakaṃ svakaṃ gocaraviṡayaṃ pratyanubhavantīti vacanāt pudgalena pratyanubhavantīti uktaṃ bhavati | manaścaiṡāṃ pratiśaraṇamiti | anuṡaṅgenedamuktam, nedamudāharaṇam | tathāpi tu manaścaiṡā- mindriyāṇāṃ pratiśaraṇamiti tadapekṡāṇīndriyāṇi vijñānotpattau kāraṇaṃ bhavantītyartha: | na vā pudgalo viṡaya iti | yadi sūtraṃ pramāṇīkriyate | tata: kim ? ityāha-na ced viṡaya iti | yadi na kasyacid vijñānasya viṡaya: | na tarhi vijñeya: | tataśca `pañcavidhaṃ jñeyam' iti svasiddhānto bādhyate | yadyevam | sūtre vacanāt nānyadanyasya gocaraviṡayaṃ pratyanubhavatīti pañcānāṃ cakṡurādīnāṃ pramāṇīkriyate svaviṡayāvyabhicāra: | svaviṡayāvyabhicāre ca na cakṡurvijñānādibhirvijñeya: pudgala: | tadevaṃ sati manaindriyasyāpyavyabhicāra: prāpnoti | ṡaḍimānīndriyāṇi nānāgocarāṇīti vistareṇa sūtre vacanāt | kukkura-pakṡi-śrgāla-śiśumāra-sarpa-markaṭā: ṡaṭ prāṇakā: kenacid baddhā madhye granthi krtvotsrṡṭā: | te svakaṃ svakaṃ gocaraviṡayamākāṅkṡante | grāmākāśaśmaśāno- dakāntabalmīkavanākāṅkṡaṇāt | evameva ṡaḍimānīndriyāṇi svakaṃ svakaṃ gocaraviṡaya- mākāṅkṡante | ityevamupamātra kriyate | atha satyapi sūtravacane manaindriyasya vyabhicāra:, evaṃ cakṡurādīnāmapīndriyāṇāṃ vyabhicāra:, vyabhicāre ca cakṡurvijñānādibhirvijñeya: pudgalo bhaviṡyatīti | atra brūma:-na tatreti vistara: | tatra ṡaṭprāṇakopamasūtre nendriyameva cakṡurādikam indriyaṃ krtvoktam | kiṃ kāraṇam ? cakṡurādīnāṃ pañcānām indriyāṇāṃ darśanādyākāṅkṡaṇāsambhavāt | yasmādeṡāṃ darśana śravaṇādyākāṅkṡaṇaṃ na sambhavati; rūpasvabhāvatvāt | tadvijñānānāṃ ca | cakṡurādi- @932 manaādhipatyādhyāhrtaṃ manovijñānam naiva tadanyeṡāṃ viṡayamākāṅkṡati | ato nāstyeṡa doṡa: | uktaṃ ca bhagavatā-"sarvābhijñeyaṃ vo bhikṡavo dharmaparyāyaṃ deśayiṡyāmi" ityuktvā "cakṡurabhijñeyaṃ rūpāṇi cakṡurvijñānaṃ cakṡu:saṃsparśo yadapi taccakṡu: saṃsparśa- pratyayamadhyātmamutpadyate veditaṃ sukhaṃ du:khaṃ vā adu:khāsukhaṃ vā, yāvat mana:saṃsparśa- pratyayam | ayamucyate-sarvābhijñeyaparijñeyo dharmaparyāya:" iti | ata etāvadevābhijñeyaṃ cetyavadhāryate, na pudgala: | tasmād vijñeyo'pyasau na bhavati; prajñāvijñānayo: samānaviṡayatvāt | cakṡuṡā ca pudgalaṃ paśyāma iti paśyanta: paudgalikā:-`ātmanā ātmānaṃ paśyāma:' iti drṡṭisthānamāpannā bhavanti | sūtre ca bhagavatā nītametat | "skandheṡveva pudgalākhyā" iti mānuṡyakasūtram | "cakṡu: pratītya rūpāṇi cotpadyate cakṡurvijñānaṃ trayāṇāṃ sannipāta: sparśa: sparśasahajātā vedanā saṃjñā cetanā itīme catvāro rūpiṇa: skandhāścakṡurindriyaṃ ca rūpam-etā- vanmanuṡyatvamucyate | atreyaṃ saṃjñā-sattvo naro manuṡyo mānavaśca poṡa: puruṡa: pudgalo jīvo janturiti | atreyaṃ pratijñā-ahaṃ cakṡuṡā rūpāṇi paśyāmīti | atrāyaṃ vyavahāra:- ityapi sa āyuṡmānevaṃnāmā evaṃjanya evaṃgotra evamāhāra evaṃsukhadu:khapratisaṃvedī evaṃ dīrghāyurevaṃcirasthitika evamāyu: paryanta iti | iti hi bhikṡava: saṃjñāmātrakamevaitad, vyavahāramātrakamevaitat | sarva ime dharmā anityā: saṃskrtāśceti tā: pratītyasamutpannā:" iti | ------------------- vijñānānāṃ ca darśanādyākāṅkṡā'sambhavāt | kasmādeṡāṃ darśanaśravaṇādyākāṅkṡaṇā na sambhavati ? avikalpakatvāt | tadādhipatyādhyāhrtaṃ tu manovijñānamindriyamityuktam | indriyamiveti krtvā | kathaṃ jñāyate-tadādhipatyādhyāhrtaṃ taditi ? yadi hi cakṡurādidvāreṇa cakṡurvijñānādi notpannaṃ syāt, kathamanyathā vikalpaṃ manovijñānamutpannaṃ syāt ! ityato jñāyate-tadādhipatyādhyāhrtamiti | tat manovijñānaṃ cakṡurādīndriyabhūtaṃ svakaṃ svakaṃ gocaraviṡayaṃ rūpādikamākāṅkṡatīti | yacca tat kevalamiti vistara: | naiva tadanyeṡāṃ cakṡurādīnāṃ viṡayamākāṅkṡati yanmana- ādhipatyādhyāhrtam | kiṃ tarhi ? svaviṡayameva dharmāyatanamevālambata iti | ato nāstyeṡa doṡa: | `yadyevam, manaindriyasyāpyavyabhicāra: prāpnoti' iti yaduktamiti | na pudgala: | kim ? abhijñeya:, parijñeyaśceti | tasmād vijñeyo'pyasau pudgalo na bhavati | nanu cāsāvarthādabhijñeya: parijñeyaśca na bhavatīti ukta: | na tvartho vijñeya iti ? ata āha- prajñāvijñānayo: samānaviṡayatvāditi | vijñeyamapi hi cakṡurādikaṃ bhavati, na kevalamabhijñeyaṃ parijñeyaṃ ceti | anātmaneti | cakṡuṡā | cakṡurvijñānenetyartha: | @933 nītārthaṃ ca sūtraṃ pratiśaraṇamuktaṃ bhagavatā | tasmānna puna: parīkṡyate | tathā coktam-"sarvamastīti, brāhmaṇa, yāvadeva dvādaśāyatanāni" iti | yadi cāyaṃ pudgalo nāyatanam, na so'stīti siddham | athāyatanam, na tarhyavaktavya: | teṡāmapi caivaṃ paśyata: "yāvatā bhikṡo cakṡuryāvatā rūpāṇi, vistareṇa, etāvatā bhikṡo tathāgata: sarvaṃ ca prajñāpayati ca" iti | bimbisārasūtre coktam-"ātmā ātmeti bhikṡavo bālo'śrutavān prthagjana: prajñaptimanupatita: | na tvatrātmā vā ātmīyaṃ vā du:khamidamutpadyamānamutpadyate" iti vistara: | śailayāpyarhantyā māramārabhyoktam- "manyase kiṃ nu sattveti māradrṡṭigataṃ hi te | śūnya: saṃskārapuñjo'yaṃ nahi sattvo'tra vidyate || yathaiva hyaṅgasambhārāt saṃjñā ratha iti smrtā | evaṃ skandhānupādāya saṃvrtyā sattva ucyate ||" iti | kṡudrake'pi cāgame daridrabrāhmaṇamadhikrtyoktam- "śrṇu tvaṃ svādare dharmaṃ sarvagranthipramācanam | yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati || ātmaiva hyātmano nāsti viparītena kalpyate | nāstīha sattva ātmā ca dharmāstvete sahetukā: || dvādaśaiva bhavāṅgāni skandhāyatanadhātava: | vicintya sarvāṇyetāni pudgalo nopalabhyate || śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam | na vidyate so'pi kaścid yo bhāvayati śūnyatām ||" iti | tathoktam-"pañcādīnavā ātmopalambhe-1. ātmadrṡṭirbhavati yāvajjīvadrṡṭi:, ------------------- nītārthaṃ ca sūtraṃ pratiśaraṇamuktamiti | "catvārīmāni bhikṡava: pratiśaraṇāni | katamāni catvāri ? 1. dharma: pratiśaraṇam, na pudgala: | 2. artha: pratiśaraṇam, na pudgala: | 3. nītārthasūtraṃ pratiśaraṇam, na neyārtham | 4. jñānaṃ pratiśaraṇam, na vijñānam" ( ) iti | prajñaptimanupatita iti | yatraiva prajñapti: krtā-ātmeti vyavahārārtham tāmeva | ātmetya- bhiniviṡṭa ityartha: | nāstīha sattva ātmā ceti | idamihodāharaṇam | pudgalo nopalabhyata iti | etacca | na vidyate so'pi kaściditi | idaṃ vāpyudāharaṇam | yogyapi nāsti ya: śūnyatā- mabhyasyatīti | ātmadrṡṭirbhavati, yāvajjīvadrṡṭiriti prathama ādīnavo nirviśeṡo bhavati | tīrthikairiti @934 2. nirviśeṡo bhavati tīrthikai: sārdham, 3. unmārgapratipanno bhavati, 4. śūnyatāyāmasya cittaṃ na praskandati na prasīdati na santiṡṭhate nādhimucyate, 5. āryadharmā asya na vyavadāyante" iti | na vaita evaṃ granthaṃ pramāṇaṃ kurvanti | kiṃ kāraṇam ? `nāsmākamayaṃ nikāye paṭhyate' iti | kiṃ punasteṡāṃ nikāya eva pramāṇam ? āhosvid buddhavacanam ? yadi nikāya eva pramāṇam, na tarhi buddha: śāstā | na ca te śākyaputrīyā bhavanti | atha buddhavacanaṃ pramāṇam, ayaṃ grantha: kasmānna pramāṇam ? nahi kilaitad buddhavacanamiti | kiṃ kāraṇam ? `nāsmākaṃ nikāye paṭhyate' iti-ayamanyāyo vartate | ko'trānyāya: ? yo hi grantha: sarveṡu nikāyāntareṡvāmnāyate, na ca sūtraṃ dharmatāṃ vā bādhate, so'smābhirapāṭhānna buddhavacanamiti vacanaṃ kevalaṃ sāhasamātram | kiñca-idamapi teṡāṃ sūtraṃ nāsti "sarvadharmā anātmāna:" iti ! syāt matam-naiva hi pudgalo dharma ucyate, nāpyanyo dharmāditi | evaṃ tarhi na manovijñeya: sidhyati | `dvayaṃ pratītya vijñānasyotpāda:' ityavadhāraṇāt | iha caivaṃ vikalpyate "anātmanyātmeti viparyāsa:, na tvātmani | kiṃ ca puna: ? "nātmā skandhāyatanadhātava:" | yattāvaduktaṃ prāk-"no tu vaktavyaṃ rūpāṇi vā no vā" iti, tattāvadapoḍham | uktaṃ ca sūtrāntare-"ye kecid bhikṡava: śramaṇā vā brāhmaṇā vā ātmeti samanupaśyanta: samanupaśyanti, sarve ta imāneva pañcopādānaskandhān" iti | tasmāt sarva evānātmanyātmagrāha: | tathoktam-"ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmaranta: samanusmārṡu:, samanusmaranti, samanusmariṡyanti vā, puna: sarve ta imāneva pañcopādāna- skandhān" iti | ------------------- dvitīya: | unmārgapratipanno bhavatīti trtīya: | śūnyatāyāmasya cittaṃ na praskandati yāvat nādhimucyata iti caturtha: | āryadharmā asya na vyavadāyanta iti pañcama: | na tarhi teṡāṃ buddha: śāsteti | buddhavacanameṡāṃ na pramāṇamityabhiprāyāt | na kilaitad buddhavacanamiti | kenāpyadhyāropitānyetāni sūtrāṇītyabhiprāya: | sarva- nikāyāntareṡviti | tāmraparṇīyanikāyādiṡu | na ca sūtraṃ bādhate | na ca sūtrāntaraṃ bādhate | na ca sūtrāntaraṃ virodhayati | na dharmatāṃ bādhate iti | pratītyasamutpādadharmatām | sarvadharmā anātmāna iti | na caita ātmasvabhāvā: | na caiteṡu ātmā vidyata iti anātmāna: sarvadharmā: | dvayaṃ pratītyeti | cakṡū rūpāṇi yāvan manodharmāniti | na pudgalo na dharmā iti | nātmā skandhāyatanadhātava iti vacane yat kaścit pūrvaṃ no tu vaktavyaṃ rūpāṇi vā no vetyuktam, apoḍham apāstaṃ tad bhavati; ātmano'nyatvāt | tasmāt sarva evānātmanyātmagrāha iti | nāto'nyo'stīti darśayati | @935 yadyevamidam, kasmādāha-"rūpavānahamabhūvamatīte adhvani" iti | evamaneka- vidhaṃ ye samanusmarantīti pradarśayati | yadi tu rūpavantaṃ pudgalaṃ paśyet, satkāyadrṡṭiprasaṅga: syāt | apāṭha eva cātra śaraṇaṃ syāt | tasmāt prajñaptisatpudgalo rāśidhārādivat | yadyevam, tarhi na buddha: sarvajña: prāpnoti, na hi kiñciccittamasti caittā vā yat sarvaṃ jānīyād; kṡaṇikatvāt | pudgalastu jānīyāt ? evaṃ tarhi cittavināśe pudgalasyā- vināśabhyupagamāt nityatvamasyābhyupetaṃ bhavati ? naiva ca vayaṃ sarvatra jñānasammukhībhāvād buddhaṃ sarvajñamācakṡmahe | kiṃ tarhi ? sāmarthyāt | yāhyasau buddhākhyā santatistasyā idamasti sāmarthyaṃ yadābhogamātreṇāviparītaṃ jñānamutpadyate yatreṡṭam | āha cātra- "santānena samarthatvād yathāgni: sarvabhuṅmata: | tathā sarvavideṡṭavyo'sakrtsarvasya vedanāt ||" kathamidaṃ gamyate ? atītādivacanāt | "ye cābhyatītā: sambuddhā ye ca buddhā anāgatā: | yaśca etarhi sambuddho bahūnāṃ śokanāśana: ||" iti || skandhā eva ca traiyadhvikā iṡyante na pudgalā yuṡmābhi: | yadi skandhā eva pudgalā:, kasmādidamāha-"bhāraṃ ca vo bhikṡavo deśayiṡyāmi bhārādānaṃ ca bhāranikṡepaṇaṃ ------------------- yadyevamiti vistara: | yadīmāneva pañcopādānaskandhān samanusmaranta: samanvasmārṡu:, samanusmaranti, samanusmariṡyanti vā na pudgalam | kasmādāha rūpavānahaṃ babhūvātīte'dhvanīti | ahamiti vacanāt pudgala ucyata iti darśayati | evamanekavidhaṃ ye samanusmaranti ta evaṃ samanu- smarantīti | vākyādhyāhāra: | apāṭha eva cātra śaraṇaṃ syāditi | ahamiti pāṭhe hi sati satkāyadrṡṭiparigrahaprasaṅga: syādityartha: | viṃśatikoṭikā hi satkāyadrṡṭi: paṭhyate- 1. rūpa- mātmeti samanupaśyati, 2. rūpavantamātmānam, 3. ātmīyaṃ rūpam, 4. rūpe ātmeti | evaṃ yāvad vijñānaṃ vaktavyam | rāśidhārādivacca | rāśivat, dhārāvacca | ādiśabdena pānakādigrahaṇam | ekasmin kṡaṇe bahūnāṃ rāśi: | bahuṡu kṡaṇeṡu samavahitānāṃ dhārā | rāśidrṡṭāntena bahuṡu dharmeṡu pudgalaprajñaptiṃ darśayati | dhārādrṡṭāntena bahutve sati rūpavedanādīnāṃ skandhānāṃ pravāhe pudgalaprajñaptiṃ darśayati | kathamidaṃ gamyata iti | buddhākhyāyā: santateridaṃ sāmarthyam yad ābhogamātreṇāviparītaṃ jñānamutpadyate yatreṡṭam, na puna: pudgalasyeti | ucyate-atītādivacanāt | ye cābhyatītā iti | vistareṇokta upasaṃhāra: | tasmāt skandhasantāna eva buddhākhyā, na pudgala iti | bhāraṃ ca vo bhikṡavo deśayiṡyāmīti vistara: | "bhāraṃ ca vo bhikṡavo deśayiṡyāmi bhārādānaṃ ca bhāranikṡepaṇaṃ ca bhārahāraṃ ca | tacchrṇuta, sādhu ca suṡṭhu ca manasikuruta, bhāṡiṡye | bhāra: katama: ? pañcopādānaskandhā: | bhārādānaṃ katamat ? trṡṇā paunarbhavikī, nandīrāgasahagatā @936 ca bhārahāraṃ ca" ( ) iti ? kasmādidaṃ na vaktavyaṃ syāt ? na hi bhāra eva bhārahāro yukta: | kiṃ kāraṇam ? na hyevaṃ drśyate | bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca | ityarthameva ca bhārahāraṃ nirdideśa bhagavān | "yo'sāvāyuṡmānevannāmā yāvadevaṃcirasthitika evamāyu: paryanta:" sa eva yathā vijñāyeta | mānyathā vijñāyi-nityo vā, avaktavyo veti | skandhā eva ca skandhānāmupaghātāya saṃvartante pūrvakā uttareṡāmiti bhāraṃ ca bhārahāraṃ ca krtvoktā: | upaghātārtho hi bhāra iti | astyeva pudgala:; yasmāduktam-"nāsti sattva upapāduka iti mithyādrṡṭi:" | kaścaivamāha-nāsti sattva upapāduka iti | sattvastu yathā'sti tathā vibhakto bhagavateti brūmo mānuṡyakasūtre | yasmād ya: paratropapādukasattvākhyaskandhasantānāpavādaṃ karoti, tasyaiṡā mithyādrṡṭi:-`nāsti sattva upapāduka:' iti; skandhānāmupapādukatvāt | athaiṡā mithyādrṡṭi: pudgalāpavādikā satī kimprahātavyā bhavet ? nahyeṡā darśana- bhāvanāprahātavyā yujyate; pudgalasya satyeṡvantarbhāvāt | "eka: pudgalo loka utpadyamāna ------------------- tatratatrābhinandinī | bhāranikṡepaṇaṃ katamat ? yadasyā eva trṡṇāyā: paunarbhavikyā nandīrāga- sahagatāyā tatratatrābhinandinyā: aśeṡaprahāṇam, pratini:sarga:, vyantībhāva:, kṡaya:, virāga:, nirodha:, vyupaśama:, astaṅgama: | bhārahāra: katama: ? pudgala iti syād vacanīyam | yo'sā- vāyuṡmān evaṃnāmā evaṃjanya evaṃgotra: evamāhāra evaṃsukhadu:khapratisaṃvedī evaṃdīrghāyu: evaṃcirasthitika: evamāyu: paryanta:" ( ) iti | bhāraṃ haratīti bhārahāra: pudgala ityabhiprāya: | atredamudāharaṇam | ata evāha-nahi bhāra eva bhārahāra iti | bhārādānasyāpi yathoktalakṡaṇasya skandhāsaṃgrahaprasaṅgācca | pudgalavat askandhasaṃgraha- prasaṅga: | na caivamiṡyate | tasmād bhārādānavān na skandhebhyo'rthāntarabhūta: pudgala: | ityarthameva ceti vistareṇa sarvamuktvā vaktavyaṃ mānyatheti | yadi dravyasan syāt pudgala:, "bhārahāra: katama: ? pudgala iti syād vacanīyam" ityetāvadevoktaṃ syāt tatra sūtre | pareṇa sa na vibhaktavya: syāt-`yo'sāvāyuṡmān' iti vistareṇa yāvat `āyu:paryanta:' iti | prajñapti- satpudgalapratipattyarthaṃ hyetat pareṇa viśeṡaṇamityabhiprāya: | sa eva tu prajñaptisan kuto vijñāyate ! mā'nyathā vijñāyi nityo vā'vaktavyo vā dravyasatpudgala iti | skandhānāmiti vistara: | tatra ye upaghātāya saṃvartante du:khahetava: skandhā: te bhāra iti krtvoktā: | uttare ye pīḍyante te bhārahāra iti krtvoktā iti | upapādukatvāditi | upapādane sādhukāritvādityartha: | pudgalasya satyeṡvanantarbhāvāditi | yasmād yathāparikalpitasya pudgalasya satyeṡu du:khādiṡu nāntarbhāva: | nahi pudgalo du:kham, yāvat mārga iti | ato na satyadarśanaprahātavyaiṡā pudgalāpavādikā mithyādrṡṭi: | yā hi drṡṭi: yasmin satye vipratipannā, tatsatyadarśanāt tasyā: prahāṇaṃ bhavet | tathā du:kha-samudayasatyayo: pudgalasyānantarbhāvāt nāpi bhāvanāprahātavyā | bhāvanāprahātavyo hi kleśo bhāvanāprahātavyameva vastu du:khaṃ samudayaṃ vā''lambate-ityevaṃ tasyā: bhāvanāprahātavyatvaṃ yujyate | na ca @937 utpadyate" iti vacanāt na skandhā iti cet ? na; samudāye'pyekopacārādeka- tilaikataṇḍulavat, ekarāśyekavacanavacca | saṃskrta iti vā pudgalo vaktavya:, utpattimattvābhyupagamāt | na sa evamutpadyate yathā skandhā:, apūrvaprādurbhāvāt | kiṃ tarhi ? skandhāntaropādānāt | yathā hi yājñiko jāta:, vaiyākaraṇo jāta ityucyate; vidyopādānāt | bhikṡurjāta:, parivrājako jāta iti; liṅgopādānāt | buddho jāta:, vyādhito jāta iti; avasthāntaropādānāditi ? na; pratikṡepāt | sūtra eva hi pratikṡiptaṃ bhagavatā paramārthaśūnyatāyām-"iti hi bhikṡavo'sti karma, asti vipāka:, kārakastu nopalabhyate | ya imāṃśca skandhānnikṡipati, anyāṃśca skandhān pratisandadhātyanyatra dharmasaṃketāt" ( ) iti | phalgusūtre coktam-"upādatta iti phalgunā na vadāmi" iti | tasmānnāsti skandhānāṃ kaścidupādātā, nāpi nikṡiptā | kaṃ ca tāvadbhavān yājñikaṃ yāvadvyādhitamadhimucyate drṡṭāntaṃ karoti ? pudgalaṃ yadi ? so'siddha: | atha cittacaittā: ? na; teṡāṃ pratikṡaṇamapūrvotpattireva | atha śarīram ? tasyāpi tathā | ------------------- pudgalastayorantarbhūta ityato bhāvanāprahātavyā sā na bhavati | atha vā na kadācidapi drṡṭirbhāvanā prahātavyeti nāsau bhāvanāprahātavyā | ekatilaikataṇḍulavad ekarāśyekavacanavacceti | yathā aṡṭadravyakatve'pi ekatila ekataṇḍula iti cocyate, tathā eko rāśirekavacanamiti | tāvad eka: pudgala iti | utpattimattvābhyupagamāditi | utpadyata iti vacanāt upattimattvamasyābhyupagataṃ bhavati | tataśca saṃskrta iti vaktavyo bhavadbhi: | skandhāntaropādānāditi | nāsya saṃskrtatvamāpadyata ityabhiprāya: | yathā hi yājñiko jāta iti vidyopādānāducyate | na cāsau bhūtārthena jāta: | tadvaditi sarvaṃ yojyam | kārakastu nopalabhyata iti vistara: | karmaṇa: kārako nopalabhyate | kīdrśo'sāviti ? āha-ya imāṃ^śca aihikān skandhān nikṡipati tyajati | anyāṃ^śca pāratrikān skandhān pratisandadhāti upasaṃgrhṇāti dravyasannavasthita iti | anyatra dharmasaṃketāditi | pratītyasamutpāda- lakṡaṇāntenāha-yaduta asmin satīti | upādatta iti phalgunā na vadāmīti | ahaṃ cedevaṃ vadeyam-upādatta iti, atra te kalpa: syāt vacanāya-`ko nu, bhadanta, upādānamupādate' iti | tasmānnāsti skandhānāṃ kaścit upādātā, nikṡipteti | tasyāpi tatheti | pratikṡaṇamapūrvotpattirevetyartha: | yadi pudgala: so'siddha ityevamādi- nopanyāsenāsiddhatāṃ drṡṭāntasya darśayati | @938 śarīravidyāliṅgavacca skandhapudgalayoranyatvamāpadyate | jīrṇaṃ śarīrāntarameva vyādhitaṃ ca | pratiṡiddho hi sāṅkhyeya: pariṇāmavāda: | tasmādapadrṡṭāntā ete | yadi ca skandhānāmapūrvotpādo na pudgalasyeṡyate so'nyaśca tebhyo nityaśca sphuṭaṃ dīpito bhavati | pañca skandhā eka: pudgala iti bruvatā kathamanyatvaṃ nocyate | kathaṃ tāvad bhūtāni catvāri rūpaṃ caikaṃ, na ca bhūtebhyo'nyadrūpam ? pākṡika eṡa doṡa: | katamasmin pakṡe ? bhūtamātrikapakṡe | tathāpi tu yathā bhūtamātraṃ rūpam evaṃ skandhamātraṃ pudgala ityabhyupetaṃ bhavati | yadi skandhamātraṃ pudgala:, kasmād bhagavatā-"sa jīvastaccharīramanyo vā" iti na vyākrtam ? praṡṭurāśayāpekṡayā | sa hi jīvadravyamekamantarvyāpārapuruṡamadhikrtya prṡṭavān | sa ca kasmiṃścinnāstīti kathamasyānyatvamananyatvaṃ vā vyākriyatām | kaurmasyeva romṇo'nta: kharatā mrdutā vā | eṡa ca grantha: pūrvakaireva nirmocita: | sthaviro hi nāgasena: kaliṅgena rājñopasaṃkramyokta:-"prccheyamahaṃ bhadantam, bahubollakāśca śramaṇā bhavanti, yadi yadeva prccheyaṃ tadeva vyākuryā:" iti | prcchetyukta: prṡṭavān-"kiṃ nu sa jīvastaccharīram, anyo jīvo'nyaccharīram" iti ? "avyākrtametat" ityavocat sthavira: | sa āha- ------------------- śarīravidyāliṅgavacceti | vidyā ca liṅgaṃ ca vidyāliṅgam, śarīraṃ ca vidyāliṅgaṃ ca śarīravidyāliṅgam, tayoriva śarīravidyāliṅgavat | skandhapudgalayoranyatvamāpadyate | yathopādeyāyā vidyāyā liṅgācca śarīrasyānyatvam, evamupādeyāt skandhāt pudgalasyānyatvam, upādātrtvādityabhiprāya: | jīrṇaṃ taṃ śarīrāntarameva, vyādhitaṃ ceti pratikṡaṇamanyatvamavasthānādityabhiprāyāt | tatra yaduktam-jīrṇo jāta:, vyādhito jāta ityasiddho drṡṭānta iti darśayati | athāpi syāt-avasthitasya śarīrasyāvasthāntara- nivrttāvavasthāntaraprādurbhāva iti ? tacca nāpratiṡiddho hi sāṅkhyeya: pariṇāmavāda: pūrvasmin kośasthāne | katham ? sa eva dharmī na saṃvidyate, yasyāvasthitasya dharmāntaravikalpa: parikalpyeta | tadeva cedaṃ tathetyapūrvikā vāco yuktiriti | bhūtāni catvāri, rūpaṃ caikamiti | "rūpaṃ katamat ? catvāri mahābhūtāni" ( ) ityādi | pākṡika eṡa doṡa iti | ekasmiṃ pakṡe ayaṃ doṡavāda ityartha: | bhūtamātrikapakṡa iti | sthavirabuddhadevapakṡe, nāsmatpakṡa ityartha: | tathāpi tviti | bhūtamātrikapakṡe'pi bhūtebhyo rūpaṃ nānyat | bhūtamātrikapakṡe'pi bhūtebhyo rūpavat skandhebhyo nānya: pudgala ityupagataṃ bhavatīti svasiddhāntasya parityāga: syādityabhiprāya: | kasmād bhagavatā sa jīva: taccharīram, anyo veti na vyākrtamiti | ayameṡāmabhi- prāya:-yadi skandheṡu pudgalopacāra:, kasmāccharīrameva jīva iti noktamiti | pūrvakaireveti | sthavira nāgasenādibhi: | bahubollakā iti | bahupralāpā iti | @939 "nanu bhadanta: pūrvameva pratijñāṃ kārita:-nānyadvyākartavyamiti ! kimidamanyadevoktam- avyākrtametaditi" | sthavira āha-"ahamapi mahārājaṃ prccheyam, bahubollakāśca rājāno bhavanti, yadi yadeva prccheyaṃ tadeva vyākuryā:" iti | prcchetyukta: prṡṭavān- "yaste'nta: pure āmravrkṡastasya kimamlāni phalāni, āhosvit madhurāṇi iti ? "naiva mamānta: pure kaścidāmravrkṡo'sti" ityāha | "nanu mayā pūrvameva mahārāja: pratijñāṃ kārita:-nānyadvyākartavyamiti ! kimidamanyadevoktam-āmra eva nāsti" iti | sa āha-"kathamasato vrkṡasya phalānāmamlatāṃ madhuratāṃ vā vyākaromi" iti | "evameva mahārāja, sa eva jīvo nāsti, kuto'sya śarīrādanyatāmananyatāṃ vā vyākaromi" ( ) iti | kasmāt bhagavatā'pi noktam-nāstyeveti ? praṡṭurāśayāpekṡayā | sa hi yasyāpi skandhasantānasya jīva ityākhyā, tasyāpyabhāvaṃ pratīyāditi mithyādrṡṭiṃ pātita: syāt; pratītyasamutpādasyājñānāt | sa ca taddeśanāyā akṡama: | itaścaitadevaṃ niścīyate | yat bhagavatoktam-`astyātmetyānanda ! vatsasagotrāya parivrājakāya praśnaṃ prṡṭo vyākuryāṃ nanvakalpaṃ syādvacanāya-sarvadharmā anātmāna iti | nāstyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ prṡṭo vyākuryām, nanu vatsasagotra: parivrājaka: pūrvameva sammūḍho bhūyasyā mātrayā sammohamāpadyeta-abhūt me ātmā, sa me etarhi nāstīti | astyātmetyānanda śāśvatāya paraiti | nāstyātmetyānandocchedāya paraiti" iti vistara: | āha cātra- "drṡṭidaṃṡṭrāvabhedaṃ ca bhraṃśaṃ cāpekṡya karmaṇām | deśayanti jinā dharmaṃ vyāghrīpotāpahāravat || ------------------- itara āha-yadi pudgalo nāvaktavya:, kasmānnokto nāstyeveti | sa ca taddeśanāyā akṡama iti | nairātmyadeśanāyā ayogya ityartha: | pūrvamevaṃ sammūḍhā iti | satkāyadrṡṭisahagatena mohena | bhūyasyā mātrayā sammohamāpadyeteti | ucchedadrṡṭisahagataṃ drṡṭyantaramutpādayedityabhiprāya: | ata evāha-abhūnme ātmā, sa etarhi nāstīti | āha cātreti | bhadantakumāralāta:- drṡṭidaṃṡṭrāvabhedaṃ ceti vistara: | drṡṭireva daṃṡṭrā, tayāvabhedam | apekṡya deśayanti buddhā bhagavanto dharma nairātmyaṃ tatpratipakṡeṇa | bhraṃśaṃ ca karmaṇām apekṡya krtavipariṇāśamapekṡya pudgalāstitvamiva darśayanto'nyathā deśayanti | vyāghrīpotāpahāravat iti | yathā vyāghrī nātiniṡṭhureṇa dantagrahaṇena svapotamapaharati nayati-`māsya daṃṡṭrayā śarīraṃ kṡataṃ bhūt' iti | nāpyatiśithilena dantagrahaṇena tamapaharati-`māsya bhraṃśapāto'smin viṡaye bhūt' iti | yuktenaiva grahaṇenāpaharatī- tyartha: | apaharatītyapare paṭhanti, sthānāntarād apaharati apanayatītyartha: | @940 ātmāstitvaṃ hyupagato bhinna: syād drṡṭidaṃṡṭrayā | bhraṃśaṃ kuśalapotasya kuryādaprāpya saṃvrtim ||" ( ) iti | punarāha- "asattvādbhagavān jīvaṃ tattvānyatvena nāvadat | nāstītyapi ca nāvocanmā bhūt prājñaptiko'pyasan || yatra hi skandhasantāne śubhāśubhaphalāstitā | jīvākhyā tatra sā na syāt jīvanāstitvadeśanāt || prajñaptimātraṃ skandheṡu jīva ityapi nāvadat | abhavya: śūnyatāṃ boddhuṃ tadānīṃ tādrśo jana: || tathā hyātmāsti nāstīti prṡṭo vāstyeva nāvadat | āśayāpekṡayā praṡṭu: sati tvastīti nāha kim ||" ( ) śāśvatalokādīnāmapyavyākaraṇaṃ praṡṭurāśayāpekṡayā | yadi hi tāvadātmā loka iṡṭa: syāt, tasyābhāvādayuktaṃ caturdhā vyākaraṇam | atha sarva eva saṃsāro loka:, tasyāpyayuktam | śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt | aśāśvate sarveṡāmuccheda: prāpnuyāt | ubhayathātve niyamata ekeṡāṃ parinirvāṇaṃ prāpnuyāt, ekeṡāṃ na | anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt | ato mārgādhīnatvāt, parinirvāṇasya caturdhāpi niyamo na vyākriyate nirgranthaśrāvakacaṭakavat | ata evāntavān loka iti catuṡkāvyākaraṇam | tulyārtho hyeṡa catuṡka: | ------------------- tathā'rthadarśane kāraṇaṃ darśayannāha-ātmāstitvamiti vistara: | ātmāstitvaṃ prati- pannaścet kaścit drṡṭidaṃṡṭrayā satkāyadrṡṭilakṡaṇayā bhinna: sa vineyajana: syāt | aprāpya saṃvrtigatim | dharmasaṃketamajānāna: kuśalapotasya kuśalakarmaṇa: vyāghrīpotabhūtasya bhraṃśaṃ kuryāt-`nāsti karmaṇa: phalam' iti | prājñaptika iti prajñaptau bhava: prājñaptika: | saṃvrtisannapi pudgalo nāstīti kaścid grhṇīyādityato nāstīti nāvocat | sati tvastīti nāha kim iti | yadi bhūtārthena pudgalo'sti, kimiti krtvā bhagavān `asti pudgala:' iti na bravīti | nahi `rūpamasti' iti vacanena doṡo bhavati; tasyāstitvāt | nirgranthaśrāvakacāṭakavaditi | nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ grhītvā bhagavān puṡṭa:- kimayaṃ caṭako jīvati na veti | tasyāyamabhiprāya:-yadi śramaṇo gautama ādiśet-`jīvati' iti, sa taṃ nipīḍanena mārayitvā darśayet | yadi punarbhagavān evamādiśet-`mrta:' iti, sa taṃ jīvantameva darśayet-`kathaṃ nāmāyamajña: iti loko jānīyāt' iti tasyābhiprāya: | bhagavatā tu tasyāśayaṃ viditvā na vyākrtam | tvaccittapratibaddhamevaitat-`jīvati vā na veti ca' ityevābhihitam, tadvadetanna vyākrtamiti | @941 tathāhi muktika: parivrājaka evaṃ catuṡkaṃ prṡṭvā puna: puṡṭavān-"kiṃ nu sarvo loko'nena mārgeṇa niryāsyati, āhosvidekadeśo lokasya" iti ? sthavira ānanda āha- "yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ prṡṭavān, tvamevaitat prcchasyanena paryāyeṇa" ( ) iti sarvam | `bhavati tathāgata: paraṃ maraṇāt' ityapi catuṡka: praṡṭurāśayāpekṡayā na vyākrta: | sa hi muktvātmānaṃ tathāgataṃ krtvā prṡṭavān | paudgalikastu paryanuyojya:-kiṃ kāraṇaṃ bhagavān jīvantaṃ pudgalam astīti vyākaroti, paraṃ maraṇānna vyākarotīti ? śāśvatadoṡaprasaṅga: | idaṃ tarhi kasmādvyākaroti-"bhaviṡyasi tvaṃ maitreyānāgate'dhvani tathāgato'rhan samyaksambuddha:" iti ? kasmācca śrāvakamabhyatītaṃ kālagatamupapattau vyākaroti- amuko'mutropapanna iti ? evamapi hi śāśvatatvaprasaṅga: | yadi ca bhagavān pūrvaṃ pudgalaṃ drṡṭvā parinirvrtaṃ puna: na paśyati, ajñānānna vyākarotīti, sārvajñaṃ śāsturutpāditaṃ bhavati, na vā so'stītyabhyupagantavyam | atha paśyati, anucyamāno'pyasāvasti śāśvataśceti siddhaṃ bhavati | athaitadapi na vaktavyam-paśyati vā naveti | evaṃ tarhi idamapi śanai: śanairavaktavyaṃ kriyatām-sarvajño vā na vā bhagavānna veti | astyeva pudgalo yasmāt satyata: sthitito nāsti me ātmeti drṡṭisthānamuktam ? astītyapi drṡṭisthānamuktam | tasmādajñāpakametat | ------------------- tulyārtho hyeṡa catuṡka iti | `śāśvato loka:, aśāśvato loka:' ityanena catuṡkena `antavān loka: anantavān loka:' ityayaṃ catuṡkastulyārtha: | yadyevam, kathaṃ caturdaśāvyā- krtavastūni bhavanti ? `śāśvato loka:' ityekacatuṡka: | `antavān' iti dvitīyaścatuṡka: | `bhavati tathāgata:' iti trtīyaścatuṡka: | `sa jīvastaccharīram, anyo jīvo'nyat śarīram' iti dvika: | trayaścatuṡkā:, ekaśca dvika iti caturdaśāvyākrtavastūni | paryāyarūpatvavyasthāne'pi caturdaśatvaṃ bhavatītyadoṡa: | tvamevaitat prcchasīti | `antavān' iti yaṃ prṡṭavān | katham ? kiṃ nu sarvo loko'nena mārgeṇa niryāsyati ? iti `antavān' iti `aśāśvata:' iti ca prṡṭaṃ bhavati | āhosvit `ekadeśo lokasya' ityanena `antavāṃśca, anantavāṃ^śca' iti `śāśvataśca, aśāśvataśca' iti prṡṭaṃ bhavati | jīvantaṃ pudgalamastīti vyākarotīti | tattvānyatvenāvaktavyaṃ santameva pudgalaṃ vyākarotī- tyabhiprāya: | śāśvatadoṡaprasaṅgāditi | vātsīputrīyavacanam | idaṃ tarhi kasmād vyākarotīti vistareṇa ācāryavacanam | sārvajñamiti | aṅbhāvapratyaya:, yauvanamiti yathā | na vaktavyaṃ paśyati vā na veti | paśyati, na paśyatīti na vaktavyamityartha: | śaanairavaktavyaṃ kriyatāmiti | sarvajño vā bhagavān, na veti | na vaktavyamiti | śanai: śanairgrahaṇaṃ samānaśākyaputrīyaprakoparihārārtham | @942 ubhayamapi tvetadantagrāhadrṡṭiśāśvatocchedadrṡṭisaṃ- grhītamityābhidhārmikā: | tathaiva ca yuktam | "astyātmetyānanda śāśvatāya paraiti nāstyātmetyānandocchedāya paraiti" ( ) iti vātsyasūtre vacanāt | yadi tarhi pudgalo nāsti, ka eṡa saṃsarati ? nahi saṃsāra eṡa saṃsaratīti yuktam | uktaṃ ca bhagavatā-"avidyānivaraṇānāṃ sattvānāṃ sandhāvatāṃ saṃsaratām" ( ) iti | atha pudgala:, kathaṃ saṃsarati ? skandhāntaratyāgopādānāt ? uktottara eṡa pakṡa: | yathā tu kṡaṇiko'gri: santatyā sañcaratītyucyate, tathā sattvākhya: skandhasamudāya- strṡṇopādāna: saṃsaratītyucyate | yadi skandhamātramidam, kasmādāha bhagavān-"ahameva sa tena kālena tena samayena sunetro nāma śāstā'bhūvam" iti ? kasmānna vaktavyaṃ syāt ? anyatvāt skandhānām | atha kiṃ pudgala: ? sa evāsau | śāśvato hi syāt ! tasmādahameva sa ityekasantānatāṃ darśayati | yathā sa evāgnirdahannāgata iti | yadi cātmā bhavet, tathāgatā eva suvyaktaṃ paśyeyu: | paśyatāṃ cātmagrāho drḍhatara: syādātmasnehaśca | "ātmani ca satyātmīyaṃ bhavati" iti sūtre vacanādātmagrāhe'pyeṡāṃ skandheṡvadhikaṃ pravarteta | saiṡāṃ syāt satkāyadrṡṭi: | ātmīyadrṡṭau ca satyāmātmīyasneha: | evameṡāṃ drḍhatarātmātmīyasnehaparigāhitabandhānāṃ mokṡo dūrībhavet | ------------------- satyata: sthitita iti | sthitirūpeṇetyartha: | drṡṭisthānamuktamiti | mithyādrṡṭisthānamukta- mityabhiprāya: | ācārya āha-astītyapi drṡṭisthānamuktamiti | satkāyadrṡṭisthānamuktamityartha: | uktottara eṡa pakṡa iti | kathaṃ ca na ? pratikṡepāt | sūtra eva hi pratikṡiptaṃ bhagavateti vistareṇa yāvad' apadrṡṭāntā ete' iti | kimidamupādāyeti ārabhya | etadapareṡāṃ vyākhyānam | svamatena tu yathā saṃsarati tathā darśayannāha-yathā tu kṡaṇiko'gniriti vistara: | kṡaṇiko'gni:prasiddha: | sa ca deśāntarotpatti santatyā sañcaratītyucyate | tathā sattvākhyaskandha- samudāyastrṡṇopādāna: | trṡṇā upādānamasyeti trṡṇopādāna: | kṡaṇiko'pi santatyā saṃsaratīti | sunetro nāma śāsteti | saptasūryodayasūtre'yameva bhagavān rṡi: sunetro nāma babhūveti | anyatvāt skandhānāmiti | kṡaṇikatve satyanyatvādityabhiprāya: | ekasantānatāṃ darśaya- tīti | yasmāt sunetro buddhasantāna evāsīt | atha `sa evāham' ityabhedopacāra: | yathā sa evāgnirya: pūrvaṃ drṡṭo dahannāgata iti | santānavrttyā sa evetyucyate, tadvat | saiṡāṃ syāt satkāyadrṡṭiriti | saiṡāṃ tathāgatānāmātmātmīyākārā satkāyadrṡṭi: syāt | drḍhatarātmātmīya- snehaparigāhitabandhanānāmiti | ātmadrṡṭau ātmīyadrṡṭau ca satyām ātmasneha ātmīyasnehaśca bhavati, ityato rāgo bandhanamiti krtvā drḍhīkrtabandhanānāṃ satāṃ mokṡo dūrībhavet | naiva bhaveditya- bhiprāya: | @943 atha matam-naivātmani pravartate sneha iti | tat ka idānīmeṡa yogo yadanātma- nyātmādhimokṡāt sneha utpadyate, ātmanyeva tu notpadyate ! tasmād drṡṭyarbudametasmin śāsane utpannam-ya eṡa ekeṡāṃ pudgalagrāha:, ekeṡāṃ sarvanāstitāgrāha: | ye'pi ca dravyāntaramevātmānaṃ manyante tīrthakarā:, teṡāmeva mokṡābhāvadoṡo niṡkampa: | yadi tarhi sarvathāpi nāstyātmā, kathaṃ kṡaṇikeṡu citteṡu cirānubhūtasyārthasya smaraṇaṃ bhavati, pratyabhijñānaṃ vā ? smrtiviṡayasaṃjñānvayāccittaviśeṡāt | kīdrśāccitta- viśeṡāt yato'nantaraṃ smrtirbhavati ? tadābhogasadrśasambandhisaṃjñādimato'nupahataprabhāvād āśrayaviśeṡaśokavyākṡepādibhi: | tādrśo'pi hyatadanvayaścittaviśeṡo na samarthastāṃ smrtiṃ bhāvayitum, tadanvayo'pi cānyādrśo na samarthastāṃ smrtiṃ bhāvayitum | ubhayathā tu samartha ityevaṃ smrtirbhavati; anyasya sāmarthyādarśanāt | kathamidānīmanyena cetasā drṡṭamanyat smarati, evaṃ hi devadattacetasā drṡṭaṃ yajñadattaceta: smaret na; asambandhāt | na hi tayo: sambandho'sti; akāryakāraṇabhāvād, ------------------- ya ekeṡāṃ pudgalagrāha iti | vātsīputrīyāṇām | ekeṡāṃ sarvanāstigrāha iti | madhyamakacittānāmityabhiprāya: | smrtiviṡayasaṃjñānvayāccittaviśeṡāditi | smrterviṡaya: = anubhūto'rtha:, tatra saṃjñā = sānvayo heturasyeti smrtiviṡayasaṃjñānvayaścittaviśeṡa: | kiñcideva cittam, na sarvamityartha: | tasmāt smaraṇaṃ bhavati, pratyabhijñānaṃ vā | evamubhayaviśeṡaṇe krte prcchati-kīdrśāccittaviśeṡāditi | āha-tadābhoga iti vistara: | tasmin smartavya ābhoga: = tadābhoga: | yatra tena sadrśā: sambandhinaśca saṃjñādayo ye te vidyante'syeti tadābhogasadrśasambandhisaṃjñādimān citta- viśeṡa: | ādigraheṇa praṇidhānanibandhābhyāsādigrahaṇam | āśrayaviśeṡaśca śokataśca vyākṡepataśca ādireṡāmiti āśrayaviśeṡaśokavyākṡepādīni, tai: anupahataprabhāvaścittaviśeṡa: | sa evamanena darśito bhavati | tasmād īdrśāccittaviśeṡāt smrtirbhavati | tadidamuktaṃ bhavati-tadābhogavata: yadi tatrābhoga: kriyate sadrśasaṃjñādimata:, yatra sādrśyāt smrtirbhavati | praṇidhānanibandhā- bhyāsādimataśca yatra praṇidhānam-atra kāle smartavyam, abhyāso vā'sya tatsmaraṇe āśraya- viśeṡādibhiranupahataprabhāvatvāditi | vyādhilakṡaṇenāśrayaviśeṡeṇa śokena vyākṡepeṇānyatra kāye | ādiśabdagrhītaiśca karmavidyādibhi: | tādrśo'pīti vistara: | tadābhoga-yāvat-saṃjñādimān anupahataprabhāvo'pītyartha: | atadanvaya iti | asmrtiviṡayasaṃjñānvaya ityartha: | bhāvayitum utpādayitum | anyādrśa iti | atadābhoga-yāvat-saṃjñādimān anupahataprabhāvo vā | anyasya cittaviśeṡādanyasya | na; asambandhāditi | devadattayajñadattaceta- sorakāryakāraṇabhāvenāsambandhādityartha: | yathaikasāntānikayoścetaso: kāryakāraṇabhāvāt sambandha:, naiva devadattayajñadattacetaso: sambandha: | ityanena drṡṭāntadārṡṭāntikayorasāmyaṃ darśayati | tatra yadi pareṇaivaṃ sādhanamabhidhīyate-na devadattānu- @944 yathaikasantānikayo: | na ca brūma:-anyena cetasā drṡṭamanyat smaratīti ! api tu darśanacittāt smrticittamanyadevotpadyate | santatipariṇatyā yathoktamiti ka evaṃ sati doṡa: ! smaraṇādeva ca pratyabhijñānaṃ bhavati | asatyātmani ka eṡa smarati ? smaratīti ko'rtha: ? smrtyā viṡayaṃ grhṇāti | kiṃ tadgrahaṇamanyat smaraṇāt ! smrtiṃ tarhi ka: karoti ? ukta: sa yastāṃ karoti smrtihetucittaviśeṡa: | yattarhi caitra: smaratītyucyate | tato hi caitrākhyāt santānāt bhāvadrṡṭyocyate- caitra: smaratīti | asatyātmani kasyeyaṃ smrti: | kimarthaiṡā ṡaṡṭhī ? svāmyarthā | yathā kasya ka: svāmī | yathā gauścatra: | kathamasau tasyā: svāmī ? tadadhīno hi tasyā vāhadohādiṡu viniyoga: | kva ca puna: smrtirviniyoktavyā, ya evaṃ tasyā: svāmī mrgyate ? smartavye'rthe | kimarthaṃ viniyoktavyā ? smaraṇārtham | aho sūktāni sukhaidhitānām ! saiva hi nāma tadarthaṃ viniyoktavyeti | kathaṃ ca viniyoktavyā ? utpādanata:, āhosvit sampreṡaṇata: ? smrtigatyayogādutpādanata: | hetureva tarhi svāmī prāpnoti phalameva ca svam | yasmāddhetorādhipatyaṃ phale phalena ca tadvān heturiti | yo hyeva hetu: smrtestasyaivāsau | yaścāpi sa caitrābhidhāna: saṃskāra- samūhasantāna ekato grhītvā gavākhyasvāmītyucyate, sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi krtvā | na tu khalu kaścidekaścaitro nāmāsti, na cāpi gau: | tasmāt tatrāpi na hetubhāvaṃ vyatītyāsti svāmibhāva: | evaṃ ko vijānāti, kasya vijñānam-ityevamādiṡu vaktavyam | tasya heturindri- yārthamanaskāro yathāyogamityeṡa viśeṡa: | ------------------- bhavacittānubhūtamarthaṃ tatsmaraṇacittaṃ smarati; anyatvāt, yajñadattacittavat' iti | tadasādhanam; heto: svayamaniścitatvāt, pratyakṡavirodhena ca pūrvapakṡasāpakṡālatvāt | atha devadattānubhavacittānu- smaraṇacittayoranyatvapratijñāyāmidaṃ dūṡaṇamudgrāhyeta ? tadadūṡaṇam; drṡṭabādhāyāṃ dūṡaṇānupapatte: | bhavatsiddhānte'pi hi devadattānubhavacittānubhūtamarthaṃ tatsmaraṇacittaṃ smarati | na ca brūma:- anyena cetasā drṡṭamanyat smaratīti | na yat kiñcidanyat smaratītyabhiprāya: | darśanacittāt smrticittamanyadevotpadyata iti | vidyamānakāraṇatvāt, vidyamānabījāṅkuravadityartha: | smaraṇādeva ca pratyabhijñānamiti | `tadevedaṃ yanmayā drṡṭam' iti smaraṇāt | yat tahīti | yadi cittaviśeṡa eva smrti: | yat tarhi caitra: smaratīti | tat kathamiti vākyādhyāhāra: | sa cāpi tasyeti vistara: | sa cāpi caitrābhidhāna: saṃskārasamūhasantānastasya gavākhyasya deśāntaravikārotpattau deśāntarotpattau vikārotpattau ca kāraṇabhāvaṃ cetasikrtvā | kim ? svāmītyucyate | na tu pudgalam | kāryakāraṇabhāvāpekṡo'yaṃ vyavahāra:, na pudgalāpekṡa ityabhiprāya: | ata evāha-na tu kaściditi vistara: | @945 yo'pyāha-bhāvasya bhavitrapekṡatvāt sarvo hi bhāvo bhavitāramapekṡate | yathā devadatto gacchatītyatra gatirbhāvo gantāraṃ devadattamapekṡate | tathā vijñānaṃ bhāva: | tasmād yo vijānāti tena bhavitavyamiti | sa vaktavya:-ko'yaṃ devadatta iti ? yadyātmā ? sa eva sādhya: | atha vyavahārapuruṡa: ? so'pi na kaścideka: | saṃskārā hi ta evannāmāna: | tatra yathā devadatto gacchati yathā vijānāti | kathaṃ ca devadatto gacchati ? kṡaṇikā hi saṃskārā abhinnasantānā devadatta iti bālairekasattvapiṇḍagrāheṇādhimuktā: svasya santānasya deśāntare kāraṇaṃ bhavanta ucyante- gacchati devadatta iti | sā ca deśāntarotpattigatiriti | jvālāśabdasantānayorgacchati- gamanābhidhānavat | ta eva ca punarvijñānasya kāraṇaṃ bhavanta ucyante-vijānāti devadatta iti | āryairapi teṡāṃ saṃjñayā tathocyante vyavahārārtham | yattarhi "vijñānaṃ vijānāti" iti sūtra uktam, kiṃ tatra vijñānaṃ karoti ? na kiñcit karoti | yathā tu kāryaṃ kāraṇamanuvidhīyata ityucyate, sādrśyenātmalābhādakurvadapi kiñcit | evaṃ vijñānamapi vijānātītyucyate, sādrśyenātmalābhādakurvadapi kiñcit | ------------------- evaṃ ko vijānātīti | asatyātmani ka evaṃ vijānāti | vijānātīti ko'rtha: ? vijñānena viṡayaṃ grhṇāti | kiṃ tad grahaṇam anyad vijñānāt | vijñānaṃ tarhi kiṃ karoti ? ukta: sa:, yastat karoti | vijñānaheturindriyārthamanaskāra: | cittaviśeṡa iti tanna vaktavyam | indriyādihetvantarayogāt | ata eva cocyate yathāyogamityeṡa viśeṡa iti | yat tarhi caitro vijānātītyucyate | tato hi caitrākhyād santānād bhāvadrṡṭyocyate | asatyātmani kasyedaṃ vijñānam ? kimarthaiṡā ṡaṡṭhī ? svāmyarthā | yathā kasya ka: svāmīti vistareṇa yāvat kva ca puna: vijñānaṃ viniyoktavyam; yata etasya svāmī mrgyate ? vijñātavye'rthe | kimarthaṃ viniyoktavyam ? vijñānārtham | aho sūktāni sukhaidhitānām | tadeva hi nāma tadarthaṃ viniyoktavyamiti | kathaṃ ca viniyoktavyam ? utpādanata:, āhosvit sampreṡaṇata: ? vijñānagatyayogādutpādanata: | hetureva tarhi svāmīti vistareṇa yāvad yo hi heturvijñānasya, tasyaivāsau | yaścāpi sa caitrābhidhāna iti vistareṇa yāvanna tatrāpi hetubhāvaṃ vyatītyāsti svāmibhāva iti | ādi-śabdena `ko vedayate', `kasya vedanā' `ka: sañjānīte' `kasya saṃjñā' ityevamādi | eṡā digiti | yo'pyāha-bhāvasya bhāvitrapekṡāditi | vaiyākaraṇa: | tena bhavitavyamiti | vijñātrā bhavitavyaṃ pudgalenetyabhiprāya: | gacchati-gamanābhidhānavaditi | yathā jvālā gacchati, śabdo gacchatīti gacchati- śabdābhidhānam | yathā jvālāyā: śabdasya vā gamanam | anena drṡṭāntena vijānāti devadatta iti sidhyati | sādrśyenātmalābhāditi | kāraṇasadrśyena kāryātmalābhāt | akurvadapi kiñciditi | parispandanamakurvadapītyartha: | @946 kiṃ punarasya sādrśyam ? tadākāratā | ata eva tadindriyādapyutpannaṃ viṡayaṃ vijānātī- tyucyate, nendriyam | athavā tathā'trāpi vijñānasantānasya vijñāne kāraṇabhāvād vijñānaṃ vijānātīti vacanānnirdoṡam, kāraṇe kartrśabdanirdeśāt | ghaṇṭā rautīti yadvat | api khalu yathā pradīpo gacchati, tathā vijñānaṃ vijānātīti | kathaṃ ca pradīpo gacchati ? pradīpa ityarciṡāṃ santāna upacaryate, sa deśāntareṡūtpadyamānastaṃ deśaṃ gacchatī- tyucyate | evaṃ vijñānamapi cittānāṃ santāna upacaryate | tadviṡayāntareṡūtpadyamānaṃ taṃ viṡayaṃ vijānātītyucyate | yathā cābhijāyate tiṡṭhati rūpamityatra bhaviturbhāvādanarthāntaratvam, evaṃ vijñāne'pi syāt | yadi vijñānād vijñānamutpadyate nātmana:, kasmānna nityaṃ tādrśamevotpadyate, na ca kramaniyamenāṅkurakāṇḍapatrādivat ? sthityanyathātvasya saṃskrtalakṡaṇatvāt | eṡa hi saṃskrtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati | anyathā hi nikāmadhyāna- samāhitānāṃ sadrśakāyacittotpattau prathamakṡaṇanirviśeṡatvāt paścādapi na syāt svayaṃ vyutthānam | ------------------- tadākārateti | nīladiviṡayākāratetyartha: | vijñāne kāraṇabhāditi vijñānaṃ vijñānāntarasya kāraṇam, ato vijñānāntaraṃ utpādād vijānātīti ucyate | kāraṇe kartrśabdaniveśāditi | kāraṇaṃ kartrbhūtamiti krtvā tadyathā nādasya kāraṇaṃ ghaṇṭeti ghaṇṭā rautītyucyate, tadvat | pradīpa iti | arciṡāṃ santāne pradīpa ityupacaryate | eka iveti krtvā sa deśāntare- ṡūtpadyamāna: santānarūpa: pradīpadeśāntareṡūtpadyamāna: | taṃ taṃ deśaṃ gacchatītyucyate | evaṃ cittānāṃ santāne vijñānamityupacarya te | ekamiveti krtvā tat santānarūpaṃ vijñānaṃ viṡayāntareṡūtpadyamānaṃ taṃ taṃ viṡayaṃ vijānātītyucyate | santānena vijñānotpattyā vijānātītyabhiprāya: | yathā vā rūpaṃ bhavatīti vistara: | yathā bhavitū rūpasya bhāvāt, janiturjāte:, sthātu: sthiteranarthāntaratvam, evaṃ vijñāne'pi syāt vijñāturvijñānasya bhāvādanarthāntaratvam; vyatiriktasya bhāvasyānupalabdhe: | vaiśeṡikasūtrānusārād vā | nātmana iti | yadi nātmano vijñānamutpadyate vijñānalakṡaṇasyāviśeṡāt | tādrśameva vijñānamutpadyeta | yadi tvātmata: tasyābhiprāyaviśeṡād viśiṡṭaṃ jñānamutpadyeta ityabhiprāya: | na ca kramaniyameneti | kasmācca na kramaniyamenotpadyate | aniyamenāpi hi utpadyate, gobuddheranantaraṃ strībuddhi: | strībuddhermahiṡabuddhi: | kasmād gobuddheranantaraṃ notpadyate ! aṅkura-kāṇḍa- patrādivaditi | aṅkurāt kāṇḍa evotpadyate, na patrādi | kāṇḍāt patramevotpadyate, na puṡpādi, aṅkurādi vā, tadvat | nikāmadhyānasamāhitānāmiti | nikāmena = paryāptena, samāptena dhyānena samāhitānām | sadrśakāyacittotpattau | sadrśasya kāyasya cittasya cotpattau | svayaṃ vyutthānamiti | na paropa- krameṇetyabhiprāya: | evamanena kasmāt na nityaṃ sadrśamevotpadyata iti yat prṡṭaṃ tadvisarjanam | @947 kramo'pi hi cittānāṃ niyata eva | yato nūtpattavyam; tata eva tasyotpādāt | tulyākāramapi hi kiñcidutpādane samarthaṃ bhavati; gotraviśeṡāt | tadyathā strīcittādanantaraṃ yadi tatkāyavidūṡaṇācittamutpannaṃ bhavati tatpatiputrādicittaṃ vā punaśca paścāt santati- pariṇatyā strīcittamutpadyate, tat samarthaṃ bhavati tatkāyavidūṡaṇācittotpādane tatpati- putrādicittotpādane vā; tadgotratvāt | anyathā na samartham | atha puna: paryāyeṇa strīcittād bahuvidhaṃ cittamutpannaṃ bahutaramāsannataraṃ vā tadevotpadyate; tadbhāvanāyā balīyastvāt | anyatra tātkālikāt kāyabāhyapratyaya- viśeṡāt | saivaṃ balīyasī bhāvanā kasmānnityaṃ na phalati ? sthityanyathātvasya saṃskrta- lakṡaṇatvāt | tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt | etaddhi sarvacittaprakāreṡu diṅmātram | ------------------- yattu prṡṭam-na ca kramaniyameneti, tad darśayannāha-kramo'pi hi cittānāṃ nityameveti | abhīṡṭamevaitat | gotraviśeṡāditi | bhāvanāviśeṡāt | strīcittāditi vistara: | strīcittāt stryālambanāccittāt anantaraṃ tasyā: striyā: kāyastatkāya: | tatkāyasya vidūṡaṇāyai yadi parivrājakasyānyasya vā sādhościttamutpannaṃ bhavati | tatpatiputrādicittaṃ vā | tasyā: patiputrādaya: | ādiśabdena duhitrādayo grhyante | tadālambanaṃ cittaṃ tatpatiputrādicittam | tad vānyatarad yadidaṃ tasmāt strīcittād anantaramutpannaṃ bhavati | punaśca kālāntareṇa santatipariṇāmena strīcitta- mutpadyate | tat paścādutpannaṃ strīcittaṃ samarthaṃ bhavati tatkāyavidūṡaṇācittotpādane | tatstrīkāya- vidūṡaṇācittotpādane, tatpatiputrādicittotpādane vā samartham | kasmād ? ityāha-tadgotratvā- diti | tatkāyavidūṡaṇācittaṃ tatpatiputrādicittaṃ vā gotraṃ bījamasyeti tadgotraṃ | cittam, tasya bhāva:, tasmāt | tajjātīyatvādityabhiprāya: | anyatheti | atadgotram | atha puna: paryāyeṇeti vistara: | paryāyeṇa = ayugapat | strīcittāt tatkāya- vidūṡaṇācittam, tataśca tatpaticittam, tataśca tatputracittam, tata eva ca tadduhitrcittam, tata eva ca tadupakaraṇādicittamutpannaṃ bhavati | tata: strīcittād anantarotpannebhyaścittebhyo yad bahutaraṃ pravāhata: paṭutaraṃ śaktita: āsannataraṃ vāsyotpādyasya cittasya, tadeva cittamutpadyate; tadbhāvanāyā balīyastvāt | tasya bahutarasya paṭutarasyāsannatarasya vā bhāvanāyā balavattaratvāt | anyatreti vistara: | tatkālapratyupasthitastātkālika: kāyapratyayaviśeṡo bāhyapratyayaviśeṡaśca, tasmādanyatra | tasmādrta ityartha: | tadeva hyutpadyate, yasya kāyo bāhyo vā pratyayaviṡaya upatiṡṭhate | saiva balīyasīti | yā bahutarasya paṭutarasya āsannatarasya vā abhihitā, saiva balīyasī bhāvanā kasmānnityaṃ na phalati | nahi taccittaṃ nivartate | vartate itītareṇa codita āha-sthityanyathātvalakṡaṇatvāt | sthirenyathātvaṃ lakṡaṇama- syeti sthityanyathātvalakṡaṇatvāt, tadbhāvāt | tasya cānyathātvasya saṃskrtalakṡaṇasya | anya- bhāvanāphalotpattau anyabhāvanāphalasya cittāntarasyotpattau ānuguṇyānnityaṃ na phalati tadevetyartha- sambandha: | @948 nirantarakāraṇajñāne tu buddhānāṃ prabhutvam | evaṃ hyāhu:- "sarvākāraṃ kāraṇamekasya mayūracandrakasyāpi | nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānam ||" iti prāgevārūpiṇāṃ cittabhedānām || ya eva tvayamekīyastīrthika ātmaprabhavāṃ cittotpattiṃ manyate, tasyaivedaṃ sphuṭaṃ codyamāpadyate-kasmānna nityaṃ tādrśamevotpadyate na ca kramaniyamena, aṅkurakāṇḍapatrādi- vaditi | mana:saṃyogaviśeṡāpekṡatvāditi cet ? na; anyasaṃyogāsiddhe: | saṃyoginośca paricchinnatvādaprāptipūrvikā prāpti: saṃyoga iti lakṡaṇavyākhyānāccātmana: pariccheda- prasaṅga: | tato mana: saṃcārādātmana: sañcāraprasaṅgāt, vināśasya vā | pradeśasaṃyoga iti cet ? na; tasyaiva tatpradeśatvāyogāt | ------------------- evaṃ hyāhuriti | sthavirarāhula: | sarvākāramiti | sarvaprakāram | yāvanto mayūracandrakasya varṇasanniveśādiprakārā:, teṡāṃ kāraṇam | idamasya kāraṇam, yenaivaṃ varṇa:, evaṃ sanniveśa:, evaṃ snigdhatetyevamādibhirākārairna jñeyam | na jñātuṃ śakyam | kai: ? asarvajñai: | śrāvakapratyekabuddhādibhi: | sarvajñabalaṃ hi tajjñānam | sarvavidvalaṃ hi tad jñānam, yena tatkāraṇaṃ jñāyata ityabhiprāya: | prāgevārūpiṇāṃ cittabhedānāmiti | rūpakāraṇamapi sarvathā jñātumaśakyam, kimarūpiṇā- mityartha: | ekīyastīrthika iti | vaiśeṡika: | mana:saṃyogaviśeṡāpekṡatvāditi cet | syānmatam- tulye'pyātmanaprabhāvatve cittotpatterātmā kadācit karhicit mana:saṃyogaviśeṡamapekṡate, ityato na nityaṃ tādrśameva cittamutpadyate | na ca kramaniyamenāṅkurakāṇḍapatrādivaditi | na, anya- saṃyogāsiddhe: | naitadevam | kasmāt ? tābhyām ātmamanobhyām anyasya saṃyogasyāsiddhe: | nahi saṃyogo nāma bhāva: kaścid asmākaṃ siddho'sti | saṃyoginośceti vistara: | abhyupagate'pi saṃyoge, saṃyoginośceti vistara: | lokaprasiddhayo: kāṡṭhayoranyayorvā kayościt | paricchinnatvāt | paricchinnadeśadrṡṭatvādityartha: | lakṡaṇavyākhyānācceti | vaiśeṡikatantre saṃyogalakṡaṇanirdeśāt | tata: kim ? ātmana: paricchedaprasaṅga: | paricchinnadeśatvaprasaṅga: | yatrātmā na tatra mana:, yatra mano na tatrātmeti | anenānumānāgamāpatito dharmiviśeṡaviparyayo'sya pakṡasya sandrṡṭo bhavati | manasā saṃyoga ātmaneti ātmā dharmī, tasya viśeṡa: sarvagatatvam | tadviparyayo'sarvagatatvamiti | tato mana:sañcārādātmana: sañcāraprasaṅgāditi | tato lakṡaṇād aprāptipūrvikā prāpti: saṃyoga iti mana:sañcārāt yaṃ yaṃ śarīrapradeśaṃ mana: sañcarati tatastata ātmā sañcarati = apaitīti prasajyate | tadyathā-yaṃ yaṃ prthivīpradeśaṃ puruṡa: sañcarati, tatastata ātapo'pasarati | tathāca sati niṡkriyatvamasya bādhitaṃ bhavatīti sa eva pratijñādoṡa: | vināśasya vā | prasaṅga iti vartate | ātmana iti ca | yatra yatra mana: sañcarati tatra tatra ātmā vinaśyatīti sa eva cātra pratijñādoṡa: @949 astu vā saṃyoga:, tathāpi nityamaviśiṡṭe manasi kathaṃ saṃyogaviśeṡa: ? buddhi- viśeṡāpekṡatvāditi cet ? sa evoparicodyate-kathaṃ buddhiviśeṡa iti ? saṃskāraviśeṡā- pekṡādātmamana:saṃyogāditi cet ? cittādevāstu saṃskāraviśeṡāpekṡāt | nahi kiñcidātmana: upalabhyate sāmarthyam, auṡadhakāryasiddhāviva kuhakavaidyaphū:svāhānām | satyātmani tayo: sambhava iti cet ? vāḍmātram | āśraya: sa iti cet ? yathā ka: kasyāśraya: ? ------------------- ātmano nityatvanivrtte: | pradeśasaṃyoga iti cet | syānmatam-ātmanā pradeśena saṃyogo manasa:, ātmano vā pradeśena manasā saha saṃyoga: | yasmin śarīrapradeśe mano'vasthitaṃ bhavati, tadgatenātmapradeśena mano na saṃyujyate, pradeśāntareṇānyapārśvata: saṃyujyate | tasmādaprāptipūrvakatve'pi saṃyogasyāprāptenaivātmapradeśena mana: saṃyujyata iti | tanna; tasyaiva tatpradeśatvāyogāt | na hyātmano'nyapradeśā vidyante | na caivātmaivātmana: pradeśo yujyate | astu vā saṃyoga iti vistara: | abhyupetyāpi saṃyogam, tathāpi nirvikāratvād aviśiṡṭe manasi kathaṃ saṃyogaviśeṡa: ! kathaṃ viśiṡṭa: saṃyogo bhavati | yata evamuktam-mana:saṃyogaviśeṡapekṡatvāditi | buddhiviśeṡā- pekṡatvāditi cet | sa evopari codyate-kathaṃ buddhiviśeṡa iti | kasmānna nityamīdrśamevotpadyate cittamaviśiṡṭa ātmanīti | kāraṇaviśeṡāddhi kāryaviśeṡa iṡyate, śaṅkhapaṭahādiśabdavat | saṃskāraviśeṡāpekṡādātmamana: saṃyogāditi cet | syānmatam-nityamaviśiṡṭe'pyātmani manasi ca saṃskāraviśeṡāpekṡāt ātmamanaso: saṃyogād buddhiviśeṡa iti | taduktaṃ bhavati-saṃskāra- viśeṡād bhāvanāviśeṡalakṡaṇāt ātmamana:saṃyogaviśeṡa: tadviśeṡād buddhiviśeṡa iti | atra brūma:-cittādevāstu iti vistara: | ayamihā cāryasyābhiprāya:-sāntarbhavaścittamastītya- vivāda: | mama tava ca cittamastītyavivāda: | saṃskāraviśeṡo'pyasti | bhāvanāviśeṡalakṡaṇo yo'sau vāsanā bījaṃ vā asmābhirvyavasthāpyate | bhāvanāntaraṃ na veti tu viśeṡa: | tasmāccittādeva saṃskāraviśeṡāpekṡād buddhiviśeṡo'stu, kimātmanā tatsaṃyogena vā kalpiteneti | nahi kiñciditi vistara: | kuhakenaikatareṇa vaidyena kasmaiścid glānīyauṡadhaṃ dadānena cintitam-`idamauṡadhaṃ sulabham, viditaṃ cāsya saparijanasya glānasya, etena cauṡadhenāsya glānasya glānopaśamo bhavet | tadevaṃ māmavadhūyānye'pi kariṡyanti, tataśca mamārthalābho na bhaviṡyati' | iti cintayitvā tadabhimantrya `phū: svāhā, phū: svāhā' iti janasya darśitam-`anena mantreṇedamauṡadhaṃ sidhyati' iti | tatra tathā kuhakavaidyaphū:svāhānām auṡadhakāryasiddhau sāmarthyaṃ nāsti, auṡadhasyaiva tu sāmarthyam; evamātmano buddhiviśeṡotpattau nāsti sāmarthyam, cittasyaiva sāmarthyamiti | satyātmani tayo: sambhava iti cet | syānmatam-satyātmani tayo: saṃskāracittayo: sambhava:-ityato- 'styātmeti ? atra brūma:-vāḍmātram | nātra kācid yuktirasti | āśraya sa iti cet | syānmatam-ātmāśrayastayoriti | yathā ka: kasyāśraya iti | āśrayarūpeṇodāharaṇaṃ mrgyate | tamasyāśrayārthamayuktaṃ darśayannāha-na hi te iti vistara: | te = saṃskāracitte | citrabadarādivat | yathā kuḍye citram ādhāryam, badaraṃ ca kuṇḍe | ādi-śabdena bhājane bhojanamityādi | naiva te saṃskāracitte tatrātmanyādheye ādhārye | nāpi sa kuḍyakuṇḍādivadādhāro yukta: | nāpi sa @950 na hi te citrabadarādivadādhārye | nāpi sa kuḍyakuṇḍādivadādhāro yukta: | pratighāti- yutatvadoṡāt naiva sa evamāśraya: | kathaṃ tarhi ? yathā gandhādīnāṃ prthivīti cet ? atiparitoṡitā: sma: ! idameva hi na: pratyāyakam-nāstyātmeti | yathā na gandhādibhyo'nyā prthivīti | ko hi satpuriso gandhādibhyo'nyāṃ prthivīṃ nirdhārayati | vyapadeśastu prthivyā gandhādaya iti viśeṡaṇārtham | te hyeva tadākhyā gandhādayo yathā vijñāyerannānya iti | kāṡṭhapratimāyā: śarīravyapadeśavat | satyapi ca saṃskāraviśeṡāpekṡatve kasmānna yugapat sarvajñānotpatti: ? yo hi baliṡṭhastenānyeṡāṃ pratibandha: | sa eva baliṡṭha: kasmānnityaṃ na phalati ? yo'sya nyāya: so'stu bhāvanāyā: | ātmā tu nirarthaka: kalpyate | ------------------- ātmā kuḍyādivat kuṇḍādivacca ādhāro yukta: | ādiśabdena bhājanādigrahaṇam | kiṃ kāraṇam ? ityāha-pratighātiyutatvadoṡāditi | pratighātitvadoṡāt, yutatvadoṡācca | sapratighatva- prasaṅgāt, prthagdeśatvaprasaṅgāccetyartha: | yathā citrabadarayo:, kuḍyakuṇḍayośca ādhāryādhārabhāve pratidhātitvaṃ yutatvaṃ ca drṡṭe, evameteṡāmapi syāt | aniṡṭaṃ caitat | ato'nātmāśraya: | yathā na gandhādibhyo'nyā prthivī | tathā buddhyādibhyo'nyo na ātmeti | ko hi satpuruṡo gandhādibhyo'nyāṃ prthivīṃ nirdhārayati | nahi prthivī katamā ?-ityukte rūpa-gandha- rasa-sparśebhyo'nyā darśayituṃ śakyate, yathā rūpaṃ gandhādibhyo'nyaditi | yadi na gandhādibhyo'nyā prthivī, kathamayaṃ vyapadeśa:-prthivyāṃ gandhādaya iti | anyena hyanyasya vyapadeśo drṡṭa:-caitrasya kambala iti | ata ucyate-vyapadeśastvati vistara: | viśeṡaṇārthamiti | abādibhyo viśeṡaṇārthamityartha: | katham ? iti pratipādayati-te hyeveti vistara: | te hyeveti evakārastadvyatiriktaprthivīdravyanivrttyartha: | ta eva gandhādaya: | tadākhyā: prthivyākhyā: | yathā vijñāyeran, tathā viśeṡaṇārthaṃ vyapadeśa ityabhisambandha: | nānya iti | nābādyākhyā: | prthivyākhyebhyo'nye vijñāyerannityartha: | kāṡṭhapratimāyā: śarīra- vyapadeśavaditi | yathā kāṡṭhapratimāyā: `śarīram' iti vyapadiśyate ! anyebhyo mrṇmayādi- viśeṡaṇārtham | na ca kāṡṭhapratimāyā: śarīramanyat | evamihāpi vyapadeśa: syāt-na ca gandhādibhyo'nyā prthivīti | saṃskāraviśeṡāpekṡatva iti | ātmamana:saṃyogasya | yo hi baliṡṭha iti | saṃskāraviśeṡa: | tenānyeṡāṃ saṃskāraviśeṡāṇāṃ pratibandha: | sa eva baliṡṭha: kasmānnityaṃ na phalatīti | ācāryavacanam | sa eva punarāha- yo'sya nyāyo ya: saṃskārasya nyāyo vināśa:, pratibandho vā | so'stu bhāvanāyā bījānti- kāyā: | ātmā tu nirarthako niṡprayojana: kalpyate | saṃskārārthā hi tatkalpanā syāt | tasya ca saṃskārasya yat kāryam, tad bhāvanayaiva kriyata iti | @951 avaśyamātmā'bhyupagantavya: | smrtyādīnāṃ guṇapadārthatvāt tasya ca guṇapadārtha- syāvaśyaṃ dravyāśritatvāt teṡāṃ cānyāśrayāyogāditi cet ? na; na hyeṡāṃ guṇapadārthatvaṃ siddham | sarvameva no vidyamānaṃ dravyam; "ṡaḍ dravyāṇi śrāmaṇyaphalāni" iti vacanāt | nāpyeṡāṃ dravyāśritvaṃ siddham | parīkṡito hyāśrayārtha: | tasmādyatkiñcideva tat | ātmanyasati kimartha: karmārambha:-ahaṃ sukhī syām, ahaṃ du:khī na syāmityevamartha: ? ko'sāvahaṃ nāma yadviṡayo'yamahaṅkāra: ? skandhaviṡaya: | kathaṃ jñāyate ? teṡu snehāt | gaurādibuddhibhi: sāmānādhikaraṇyāttu gauro'ham, ahaṃ śyāma:, sthūlo'ham, ahaṃ krśa:, jīrṇo'ham, ahaṃ yuveti gaurādibuddhibhi: samānādhikaraṇo'yamahaṅkāro drśyate | na cātmana ete prakārā drśyante | tasmādapi skandheṡvayamiti gamyate | ātmana upakārake'pi śarīra ātmopacāro yathā ya evāyaṃ sa evāham, sa evāyaṃ me bhrtya iti bhavatyupakārake'pi ātmopacāro na tvahaṅkāra: | sati śarīrālambanatve paraśarīrā- lambano'pi kasmānna bhavati ? asambandhāt | yenaiva hi sahāsya sambandha: kāyena cittena vā tatraivāyamahaṅkāra utpadyate, nānyatra; anādau saṃsāra evamabhyāsāt | kaśca sambandha: ? kāryakāraṇabhāva: | yadyātmā nāsti, kasyāyamahaṅkāra: ? idaṃ punastadevāyātam-`kimarthaiṡā ṡaṡṭhīti ? yāvadya evāsya hetustasyaivāyam' iti | kaścānyo hetu: ? pūrvāhaṅkāraparibhāvitaṃ svasantativiṡayaṃ sāvadyaṃ cittam | ------------------- smrtyādīnāmiti vistara: | syānmatam-smrtisaṃskārecchādveṡādīnāṃ guṇapadārthatvāt tasya ca guṇapadārthasya avaśyadravyāśritatvāt dravyāśrayaśca guṇavānityevaṃ lakṡaṇopadeśāt | na caiṡāmanya āśraya: prthivyādiko yujyate aparapratyakṡatvādibhi: kāraṇai: | ato ya eṡāmāśraya: sa ātmā | tasmādastyātmeti ? na; asiddhe | naitadevam | kasmāt ? smrtyādīnāṃ guṇapadārthatvāsiddhe: | vidyamānaṃ dravyamiti | yat svalakṡaṇato vidyamānam, tad dravyam | ṡaḍ dravyāṇi śrāmaṇyaphalānīti | rūpaskandhādīni pañca skandhāni śrāmaṇyaphalāni asaṃskrtaṃ ca ṡaṡṭhamiti ṡaḍ dravyāṇi bhavanti | nāpyeṡāmiti | smrtyādīnām | parīkṡito hyāśrayārtha iti | "yathā ka: kasyāśraya:, na hi te citrabadarādivad ādhārye" iti vistareṇa | ete prakārā iti | gaurādiprakārā: | skandheṡvayamiti | ahaṅkāra: | na tvahaṅkāra iti | na tu `aham' ityevamākāra: pratyaya ityartha: | idaṃ punastadevāyātamiti | kimarthaiṡā ṡaṡṭhī ? svāmyarthā | yathā ka: kasya svāmī | yathā goścaitra:, kathamasau tasyā: svāmī | tadadhīno hi tasyāvāhadohādiṡu viniyoga: | kva ca punarahaṅkāro viniyoktavyo yata etasya svāmī mrgyate ? ahaṅkartavye'rthe | kimarthaṃ viniyoktavya: ? ahaṅkārārtham | aho sūktāni sukhaidhitānām | sa eva hi nāma tadarthaṃ viniyoktavya iti | kathaṃ @952 asatyātmani ka eṡa sukhito du:khito vā ? yasminnāśraye sukhamutpannaṃ dukhaṃ vā | yathā puṡpito vrkṡa:, phalitaṃ vanamiti | ka: punaranayorāśraya: ? ṡaḍāyatanam | yathā krtvā tathoktam | asatyātmani ka eṡāṃ karmaṇāṃ kartā, kaśca phalānāṃ bhoktā bhavati ? karteti | ka eṡa bāhyārtha: ? karotīti kartā | bhuṅkta iti bhoktā | paryāya ucyate, nārtha: | "svatantra: kartā" (pā^ 1.4.54) iti kartrlakṡaṇamācakṡate lākṡaṇikā: | asti puna: kvacideva kārye kasyacit svātantryam | loke drṡṭaṃ devadattasya snānāsanagamanādau | ka: punarbhavān devadattamudāharati ? yadyātmānam ? sa eva sādhya: | atha pañcaskandhakam ? sa eva kartā | trividhaṃ cedaṃ karma kāyavāḍmanaskarma | tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vrtti: | cittasyāpi kāye svakāraṇaparatantrā hi sarve bhāvā: pravartante | ātmano'pi ca nirapekṡasyākāraṇatvābhyupagamānna svātantryaṃ sidhyati | tasmānnaivaṃlakṡaṇa upalabhyate kaścit kartā | yattu yasya pradhānakāraṇaṃ tattasya kartetyucyate | na ca ātmana: kvacidapi kāraṇatvaṃ ------------------- ca viniyoktavya: ? utpādanata:, āhosvit sampreṡaṇata: | ahaṅkāragatyayogāt utpādanata: | hetureva tarhi svāmī prāpnoti, phalameva ca svam; yasmāddhetorādhipatyaṃ phale | phalena ca tadvān heturiti | ya evāsya heturahaṅkārasya tasyaivāyamiti | puṡpito vrkṡa iti drṡṭānta: | yatra siddhānte vrkṡāvayavī neṡyate, vijātīyacaturmahābhūtakāyārammaṇamīṡṭe | yatra tu vrkṡāvayavo'sti, tatra dvitīyo drṡṭānta:-phalitaṃ vanamiti | na hi vanaṃ nāma kiñcidasti | yathā yasmin vane phalamutpannam, tat phalitamityucyate | yathā yasminnāśraye ṡaḍāyatanalakṡaṇe sukhamutpannaṃ du:khaṃ vā, sa sukhito du:khito vā | tathoktamiti | yathā āśraya: ṡaḍāyatanaṃ tathoktam | "tadvikāravikāraritvādāśrayāścakṡurādaya:" (abhi^ ko^ 1.44) iti | atha pañcaskandhakam | bhavānudāharatītyadhikrtam | sa eva karteti | sa eva pañcaskandha- lakṡaṇa: kartā, nātmā iti siddho na: pakṡa: | tatrāpi svātantryaṃ nāstīti darśayannāha-trividhaṃ cedaṃ karmeti | vistara: | kāyasya cittaparatantrā vrtti: cittapravartitvāt kāyakarmaṇa: | cittasyāpi kāye vrtti: svakāraṇaparatantrā; manodharmamanaskārādiparatantratvāt tasyāpyevaṃ tasya cittaparatantrasya svakāraṇaparatantrā vrttiriti nāsti kasyacidapi svātantryaṃ kāyasya, cittasya, cittakāraṇa- syānyasya vā | pratyayaparatantrā hi sarve bhāvā: | "caturbhiścittacaittā hi samāpattidvayaṃ tribhi: | dvābhyāmanye tu jāyante" (abhi^ ko^ 2.65) iti vacanāt | ātmano'pi ca nirapekṡasya buddhiviśeṡādyutpattāvakāraṇatvābhyupagamānna svātantryaṃ sidhyati | tasmānnaivaṃlakṡaṇa iti | svatantra: karteti | @953 drśyate | tasmāt sa evamapi na kartā yujyate | smrtito hi cchanda:, cchandād vitarka:, vitarkāt prayatna:, prayatnādvāyu:, tata: karmeti kimatrātmā kurute ! phalasyāpi ca ka upabhogo yamayamātmā kurvannupabhoktā kalpyate ? upalabdhiriti cet ? nātmana: upalabdhau sāmarthyam; vijñāne pratiṡedhāt | asatyātmani kasmādasattvādhiṡṭhāna: pāpapuṇyopacayo na bhavati; vedanādyanā- śrayatvāt | tadāśrayaśca ṡaḍāyatanam, nātmā yathā tathoktam | kathamasatyātmani vinaṡṭāt karmaṇa āyatyāṃ phalotpatti: ? ātmanyapi sati kathaṃ vinaṡṭāt karmaṇa āyatyāṃ phalotpatti: ? tadāśritāddharmādharmāt | yathā ka: kimāśrita ityuktottaraiṡā vācoyukti: | tasmādanāśritādeva dharmādharmāt bhavatu | naiva tu vayaṃ vinaṡṭāt karmaṇa āyatyāṃ phalotpattiṃ brūma: | kiṃ tarhi ? tatsantatipariṇāmaviśeṡād, bījaphalavat | yathā bījāt phalamutpadyata ityucyate | na ca tadvinaṡṭād bījādutpadyate | nāpyanantarameva | kiṃ tarhi ? tatsantatipariṇā- maviśeṡādaṅkurakāṇḍapatrādikramaniṡpannāt puṡpāvasānāt | tat puna: puṡpānniṡpannaṃ kasmāttasya bījasya phalamityucyate | tadāhitaṃ hi tat paramapuṡpe sāmarthyam | yadi hi tatpūrvakānnābhaviṡyat, tattādrśasya phalasyotpattau na samarthamabhaviṡyat | evaṃ karmaṇa: phalamutpadyata ityucyate | na ca tadvinaṡṭāt karmaṇa utpadyate, nāpyanantarameva | kiṃ tarhi ? tatsantatipariṇāmaviśeṡāt | kā puna: santati:, ka: pariṇāma:, ko viśeṡa: ? ya: karmapūrva uttarottaracittaprasava: sā santati: | tasyā anyathotpatti: pariṇāma: | sa punaryo'nantaraṃ phalotpādanasamartha: so'ntyapariṇāmaviśiṡṭatvāt pariṇāmaviśeṡa: | tadyathā sopādānaṃ maraṇacittaṃ punarbhavasya | trividhakarmapūrvakatve'pi yatkarma guru vā bhavatyāsannamabhyastaṃ vā tatkrtaṃ sāmarthyaṃ dyotyate, na tvanyasya | yathoktam- ------------------- evaṃ tarhi ka: kartetyāha-yattu yasya pradhānakāraṇaṃ tat tasya kartetyucyate | prādhānye tatpratītyotpatte: | sa evamapi kartā na yujyate | pradhānakāraṇabhāvenāpi na yujyata ityartha: | tasyākāraṇatvamupadarśayannāha-smrtito hi chanda iti vistara: | pūrvasmartavye'rthe smrti- rutpadyate | smrteśchanda:, kartukāmatā | chandād vitarka: cetanāviśeṡo'bhisaṃskāralakṡaṇa:, prajñā- viśeṡo vā yogācāranayena | vaibhāṡikanayena tu abhirūpaṇavikalpalakṡaṇa: | vitarkāt prayatna: | vīryam | prayatnād vāyu: | tato vāyo: karma deśāntarotpattilakṡaṇamiti | kimatrātmā kurute ! vijñāne pratiṡedhāditi | yaivopalabdhi: tadeva vijñānam | vijñāne ca ātmana: sāmarthyaṃ pratiṡiddham | cittād evāstu saṃskāraviśeṡāpekṡāt | na hi kiñcidātmana upalabhyate sāmarthyam | auṡadhakāryasiddhāviva kuhakavaidyaphū:svāhānāmiti | yathā tathoktamiti | "tadvikāravikāritvādāśrayāścakṡurādaya: |" (abhi^ ko^ 1.44) tadāśritāditi | ātmāśritāt | uktottaraiṡā vācoyuktiriti | yathā ka: kasyāśraya: | na hi te citrabadarādivad ādhārye | nāpi sa kuḍyakuṇḍādivadādhāro yukta: | pratighātitva- @954 "yad guru yaccāsannaṃ yaccābhyastaṃ krtaṃ ca yat pūrvam | pūrvaṃ pūrvaṃ pūrvaṃ vipacyate karmasaṃsāre ||" tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate | sabhāgahetvāhitaṃ tu niṡyandaphaladānasāmarthyaṃ kliṡṭānāṃ pratipakṡodayād vinivartate | akliṡṭānāṃ cittasantānātyantavinivrtteryadā parinirvāti | atha kasmādvipākād vipākāntaraṃ nopadyate ? bījaphalādiva phalāntaram | na tāvat drṡṭāntena sarvaṃ samānaṃ bhavati | tatrāpi tu na phalādeva puna: phalāntaramutpadyate | kiṃ tarhi ? viklittiviśeṡajād vikāraviśeṡāt | yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya bījam, nānya: | bhāvinyā tu saṃjñayā sādrśyādvā pūrvako'pi santāno bīja- mityākhyāyate | evamihāpi tasmād vipākād yadi sadasaddharmaśravaṇādipratyayaviśeṡaja: | kuśalasāsravo'kuśalo vā cittavikāra utpadyate, tasmāt punarvikārāntaramutpadyate, nānyatheti samānametat | athavā punaretadevaṃ vijñātavyam-yathā lākṡārasañjitāt mātuluṅgapuṡpāt ------------------- yutatvādidoṡānna vai sa evamāśraya: | kathaṃ tarhīti vistara: | tadāhitaṃ hi taditi | tena bījena āhitaṃ tatsāmarthyamityartha: | yathoktamiti | sthavirarāhulena | yad guru yaccāsannamiti vistara: | ekasmin santāne catvāri karmāṇi-guru, āsannam, abhyastam, pūrvakrtaṃ ca | eṡāṃ caturṇāṃ gurukarma pūrvakamiti tribhyastat pūrvaṃ vipacyate | āsannābhyastapūrvakrtānāmapi āsannaṃ pūrvam, tat pūrvaṃ dvābhyāṃ vipacyate | abhyastapūrvakrtayośca abhyastaṃ pūrvam iti ekasmāt pūrvaṃ vipacyate | asatsveteṡu pūrvajanmakrtaṃ vipacyate aparaparyāya- vedanīyam | akliṡṭānāmiti | kuśalānām, anivrtāvyākrtānāṃ ca | viklittiviśeṡajāditi | bhūmyudakasambandhāt phalasya sūkṡmo vikāro viklitti: | tasya viśeṡa: sa evātiviprakrṡṭa: | tasmājjāto vikāraviśeṡa: | tasmāt | phalāntaramutpadyate | kīdrśādvikāraviśeṡāt ? iti darśayannāha-yo hi tatra bhūtaprakārāṅkuraṃ nivartayati sa tasya bījam | nānyo bhūtaprakāra: | na pūrvabījāvastho bhūtaprakāra ityartha: | bhāvinyā tu saṃjñayeti | `odanaṃ pacati' `saktuṃ pinaṡṭi' iti yathā bhāvinyā saṃjñayā vyapadeśa:, evaṃ pūrvako'pi santāna: aviklinnabījāvastha: bījamityākhyāyate bhāviyānyā saṃjñayeti | sādrśyādveti | viklinnaviśeṡajena bhūtavikāraviśeṡeṇa sadrśa: | sa pūrvaka: santāna iti krtvā `bījam' ityākhyāyate | evamihāpīti vistara: | yadi saddharmaśravaṇayoniśomanaskārapratyayaviśeṡājjāta: kuśalasāsravaścittavikāra utpadyate | asaddharma- śravaṇayoniśomanaskārapratyayaviśeṡājjāta: akuśalo vā cittavikāra utpadyate | tasmāt tadvipākāntaramutpadyate | nānyatheti samānametat | yathā na phalādeva phalāntaramutpadyate, kiṃ tarhi ? vikāraviśeṡāt; evaṃ na vipākādeva vipākāntaramutpadyate, kiṃ tarhi ? cittavikāraviśeṡāt utpadyate iti tulyametat | @955 santatipariṇāmaviśeṡaja: phale rakta: keśara upajāyate, na ca tasmāt punaranya: | evaṃ karmajādvipākāt, na punarvipākāntaramiti | yathāsthūlamidamasmadbuddhigamyaṃ darśitam | nānāvidhaśaktibhinnaistu karmabhiradhi- vāsitā: santataya etāmavasthāṃ gatā īdrśaṃ phalamabhinivartayantīti buddhānāmeva viṡaya: | āha khalvapi- "karma tadbhāvanāṃ tasyā vrttilābhaṃ tata: phalam | niyamena prajānāti buddhādanyo na sarvathā || ityetāṃ suvihitahetumārgaśuddhāṃ buddhānāṃ pravacanadharmatāṃ niśamya | andhānāṃ vividhakudrṡṭiceṡṭitānāṃ tīrthyānāṃ matamapavidhya yāntyanandhā: || ------------------- phale rakta: keśara iti | phalābhyantare keśara: | yatra bījapūrakarasa amlo'vatiṡṭhate | na ca sa tasmāt punaranya iti | na rasarakta: keśarastasmāduktāt keśarāt punarupajāyate | kiṃ tarhi ? prākrta evārakta: keśara upajāyata ityartha: | idamatrodāharaṇam | yathā lākṡārasarakta- mātuluṅgapuṡpaphalād raktakeśarānna raktaṃ keśarāntaraṃ punarbhavati | evaṃ karmajādvipākānna punarvipākāntaramiti | āha cātra- "cittaṃ hyetadanantabījasahitaṃ santānato vartate, tattad bījamupaiti puṡṭimudite sve pratyaye cetasi | tat puṡṭaṃ drumalābhavrtti phaladaṃ kālena sampadyate, raṅgasyaiva hi mātuluṅgakusume'nyastasya tatkesare" || punarāha- "karpāsabīje puṡpe ca mātuluṅgasya rañjite | lākṡayā jāyate raktaṃ yathā karpāsakesaram || tasminnastamite raṅge santānād bhāvitakramāt | karmaṇyastamite caiva bhāvanāta: phalodaya: ||" iti | karmeti sarvam | tadbhāvanām karmabhāvanām | tasyā: bhāvanāyā: | vrttilābham | tadvrttaṃ lābham | tatastadvrttilābhāt | phalamityetaccatuṡṭayam niyamena yadrcchayā buddhādanya: śrāvakādi, sarvathā sarvākāraṃ na prajānāti | arthāduktaṃ bhavati-buddha eva tatsarvaṃ sarvathā prajānātīti || ityetāmiti vistara: | iti-karaṇa: samāptyartha: | pradarśanārtho vā | etāṃ buddhānāṃ pravacanadharmatāṃ suvihitena heto: mārgeṇa hetumārgeṇa śuddhāṃ niravadyāṃ niśamya drṡṭā | andhāstīrthyā:; yathābhūtadarśanavaikalyāt | kutsitā drṡṭi: kudrṡṭi:, tasyā: ceṡṭitāni kudrṡṭiceṡṭitāni, vividhāni kudrṡṭiceṡṭitāni eṡāmiti vividhakudrṡṭiceṡṭitā: svargāpavargahetvapratipannā mithyāprati- pannāścetyartha: | teṡāmevaṃvidhānāṃ tīrthyānāṃ kapilolūkādīnām, mataṃ darśanam apavidhyatyaktvā yānti saṃsārānnirvāṇamiti vākyādhyāhāra: | ke te sattvā: ? prajñācakṡuṡmanta āryaśrāvakā: | @956 imāṃ hi nirvāṇapuraikavartinīṃ tathāgatādityavacoṃ'śubhāsvatīm | nirātmatāmāryasahasravāhitāṃ na mandacakṡurvivrtāmapīkṡate || ------------------- atha vā tameva pravacanadharmatāṃ yānti pratipadyanta ityartha: | pravacanadharmatā punaratra nairātmyam, buddhānuśāsanī vā | anya āhu:-pravacanaṃ sūtrādidvādaśāṅgavacogatam | tasya dharmatā svākhyātatā, yuktyupetatvāt | nirvāṇadharmatā ca nirvāṇadyotanāt | yathoktam-"sarva ime dharmā: nirvāṇapravaṇā:, nirvāṇaprāgbhārā: nirvāṇamevābhivadanto'bhivadanti | anātmasaṃjñinaśca nirvāṇe śāntasaṃjñina: santiṡṭhante; ātmocchedaśaṅkāpagamāt" iti | tadevamanandhā eva yānti, nāndhā: | andhāstu bhramantyeva saṃsārārṇave nairātmyamapaśyanta: | taddarśayannāha-imāṃ hīti vistara: | iyaṃ nirātmatā | nirvāṇameva puraṃ nirvāṇapuram | tasyaikā vartinīti nirvāṇapuraikamārga: | nānyo mārga ityartha: | tathāgata evādityo gambhīradharmābhiprakāśakatvādādityabhūtastathāgata:, tasya vacāṃsi tānye- vāṃśava:, tairbhāsvatī ālokavatī tathāgatādityavacoṃśubhāsvatī | āryāṇāṃ sahasrairvāhiteti āryasahasravāhitā | vivrtāmapīti | tāmimāṃ nirvāṇapuraikavartinīṃ tathāgatādityavacoṃ'śubhāsvatīṃ vivrtāmapi nirātmatām | prajñācakṡuṡo viśadasyābhāvāda vidyākośapaṭalaparyavanaddhanetratvādvā mandacakṡustīrthiko vātsīputrīyo vāpi nekṡate | trayaśceha mārgaguṇā: varṇayante | tadyathā- 1. ekāyanatā, abhipretadeśaprayāṇāt | 2. sālokatā, yato ni:śaṅko gacchati | 3. yātānuyātatā ca, parimarditasthāṇukaṇṭakāditvāt yena sukhaṃ gacchati | tatsādharmyeṇeyaṃ nirātmatāvartinī draṡṭavyā | caturbhiśca kāraṇairmārgo na vidyate- 1. sattvānutamaskatayā, 2. prakāśito'pyādityenāvāhitatayā, 3. bahupuruṡavāhito'pyāvrtatayā, 4. vivrto'pi draṡṭu: mandacakṡuṡkatayeti | teṡāmihaikameva kāraṇamasya mārgasyādarśana uktam; yato draṡṭu: doṡeṇaivāyaṃ mārgo na drśyate | mārgadoṡeṇeti | yata eṡa mandacakṡu: etāṃ na paśyantīti avagantavyam | iti diṅmātramevedamiti | sarvamiti yathoktam | digeva diṅmātram | evakārārtho mātraśabda: | dik pramāṇamasyeti diṅmātramiti vā | mahato'bhidharmaśāstrādalpamidamupadiṡṭam | mayeti vākyaśeṡa: | keṡām ? sumedhasām | matimatāmityartha: | tādarthye ṡaṡṭhī | kiṃvad ? ityāha- vraṇadeśo viṡasyeva svasāmarthyavisarpiṇa iti | yathā viṡaṃ svasāmarthyād vraṇadeśaṃ prāpya sarveṡvaṅgapratyaṅgeṡvatyantaṃ visarpatīti matvā kenacit tasya vraṇadeśa: krta:-kathaṃ nāmedaṃ visarpatīti | evaṃ sumedhasa: svasāmarthyavisarpitvād viṡasthānīya:-ityatasteṡāṃ sumedhasām uddhaṭitajñānāṃ prājñānāmidamupadiṡṭaṃ mayā | katham ? alpena granthena mahad abhidharmaśāstram kāśmīravaibhāṡikanītisiddhamarthata: pratipadyeranniti | @957 iti diṅmātramevedamupadiṡṭaṃ sumedhasām | vraṇadeśo viṡasyeva svasāmarthyavisarpiṇa: || iti | pudgalakośamabhidharmakośabhāṡyaṃ samāptamiti | krtiriyamācāryavasubandhupādānāmiti (1. devadharmo'yaṃ pravaramahāyānasakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthavira śrīlāmāvākasya yadatra puṇyamityādi-kā^ |) ------------------- apare punarvyācakṡate-iti diṅmātramevedamiti | idameva nairātmyaprativedhamadhi- krtyoktamiti; "kāśmīravaibhāṡikanītisiddha: prāyo mayāyaṃ kathito'bhidharma:" ityane- naivārthasyābhihitatvāditi | samāptaścāyamaṡṭamakośasthānasambaddha eva pudgalaviniścaya: || nānābhidharmārthakaraṇḍabhūta- metad viva.......ra:.......... | prasūtatrṡṇāyamrtamadbhutayonibhūtam | vyākhyāpadārkakiraṇai: sphuṭitaṃ madīyai: śāstrāmbujaṃ budhajanabhramarā bhajantām || yo'dhītya sarvaśāstrāṇi vidvadyaśā: yaśomittra: | sa imāṃ krtavān vyākhyāṃ vyākhyāsvanyāsvasantuṡṭa: || tena śrībhāratībhartrā paramārthāgamā vyākhyā | iyaṃ devarūpasya devakalpasya kalpitā || ācāryayaśomittrakrtāyāṃ sphuṭārthāyām abhidharmakośavyākhyāyām aṡṭamaṃ kośasthānaṃ samāptamiti śubham (2. granthakārasaṅkhyā 25000-jā^ |) @958 abhidharmakośasthakārikāṇām akārādikrameṇa sūcī [atra prathamo'ṅka: adhyāyasya, apare cāṅkā: kārikāṇāṃ bodhakā: santi] akṡīṇabhāvanāheya: 6/34 agantukāmatā mārga^ 5/44 agamyagamanaṃ kāma^ 4/74 aṇavo'nugatāścaite 5/39 atadvān labhate śuddham 8/14 atikrāntamanaskāro 6/11 ato'nyat kliṡṭamityanye 4/77 ato'bhisamayāntyākhyam 7/21 ato'samayamukto'sau 6/57 adhonrsuragājānām 3/34 adho'pi madhyamastveke 4/48 adha: sahasrairviṃśatyā 3/58 anāgamye prahāṇākhyau 4/18 anāgāmyaphalaṃ sarvā: 5/66 anāsravaviyogāpte: 5/68 anāsravāṇi bodhyaṅga^ 6/71 anāsravā mārgasatyam 1/5 anāsravaṃ puna: śeṡam 4/88 anicchāvasanānnānye 3/7 anutpādakṡayajñāne 6/67 anta: kalpo'mitād yāvat 3/91 anyatra sā saumanasyam 2/8 anyasyāpyupavāso'sti 4/30 anyā avarabhāgīya^ 5/65 anye narakavedyānya^ 4/63 apāmekādaśodvedham 3/46 apramāṇāni catvāri 8/29 aprahīṇādanuśayād 5/34 apraheyasya te tvekam 4/94 abhibhvāyatanānyaṡṭau 8/35 ardhārdhavrddhirūrdhvaṃ tu 3/77 ardhārdhahāniraṡṭāsu 3/51 ardhena meroścandrārkau 3/60 ardhaṃ pratāpane'vīcau 3/83 avijñaptistradhā jñeyā 4/13 avyākrtāntarmukhā hi 5/36 avyākrte śrotracakṡu^ 7/45 avyākrtaṃ bhāvanājam 7/53 aśubhasya śubhādyā 4/89 aśubhā: ṡaḍavijñapti: 4/67 aśubhaṃ kāyakarmādi 4/65 aśubhaṃ rūpakāmāptam 4/60 aśaikṡyantyā tadākhye dve 7/46 aśaikṡyaparipūrṇatvam 6/65 aśaikṡaṃ kāyavākkarma 4/64 aśvakarṇo vinatako 3/49 aṡṭadhā prātimokṡākhya: 4/14 aṡṭādaśāveṇikāstu 7/28 aṡṭāpakṡālamuktatvād 8/11 aṡṭābhirekādaśabhi: 2/19 aṡṭābhyo nivrtaṃ tasmāt 2/69 aṡṭau vimokṡā: prathamau 8/32 aṡṭau sāmantakānyeṡām 8/22 asaṃvarastha: śubhayā 4/22 asaṃvarasya kriyayā 4/37 asaṃvara: saṃvarāpti^ 4/41 asaṃskrtā kleśahānam 6/76 asaṃskrtaiva dhātvākhyā 6/78 ahrīragurutā'vadye 2/32 ākāśānantyavijñānā^ 8/4 @959 ākīryate caturthaṃ prāk 6/42 ājñāsyāmyākhyamājñākhyam 2/4 ātmātmīyadhruvoccheda^ 5/7 ādāvante'rbudāt pūrvam 4/102 ādikarmikanirvedha^ 6/70 ādyā dve parihāṇyā ca 6/22 ānantaryasabhāgāni 4/207 ānantaryāṇi karmāṇi 4/91 ānāpānasmrti: prajñā 6/12 ānāpānau yata: kāya: 6/13 ānimitta: samākārai: 8/24 āpañcamaprakāradhno 6/35 ābodhe: sarvamekatra 6/24 ābhavāgrāṡṭabhāgakṡid 6/44 ābhyantara: samudro'sau 3/52 āyurjīvitamādhāra: 2/45 ārūpyadhāturasthāna: 3/3 ārūpyāptā manodharma^ 1/31 ārūpyāsaṃjñisattveṡu 4/84 ārūpye viṃśati: kalpa^ 3/81 āryamārgasya sarvā dve 5/67 āryākiñcanyasāmmukhyāt 8/20 ālambanaparijñānāt 5/60 ālambete aśaikṡaṃ dvau 8/26 ālasyāt sannidhiṃ krtvā 3/97 āvasthika: kileṡṭo'yam 3/25 āveṇike tvakuśale 2/29 āsamudrāsthivistāra^ 6/10 āsayantyāsuvantyete 5/40 āsvādanāsamprayuktam 8/6 āhrīkyamanapatrāpyam 5/47 iti nirvedhabhāgīyam 6/20 iti maulaṃ samāpatti^ 8/5 iti ṡoḍaśacitto'yam 6/27 indriyārthāsta eveṡṭā: 1/14 ihottareṇa kīṭādri^ 3/57 īśvarādiṡu nityatva^ 5/8 uktaṃ ca vakṡyate cānyad 3/36 utkarṡa ekaste'śīti 3/92 upakāriguṇakṡetra^ 4/103 upapattibhava: kliṡṭa: 3/38 upekṡā lobha ākāra: 8/30 ubhayākaraṇaṃ dharmeṇa 6/18 ubhābhyāmapi cakṡurbhyām 1/43 ūrdhvamavyākrtā: sarve 5/19 ūrdhvaṃ saptadaśasthāno 3/2 ūrdhvaṃsroturabhedena 6/40 rddhiśrotramana: pūrva^ 7/42 rddhi: samādhirgamanam 7/48 ekajñānānvito rāgī 7/19 ekadvitricaturdvīpā: 3/69 ekākṡepādasāvaiṡyat 3/13 ekādaśabhirarhattvam 2/17 ekāntākuśalaṃ yasmāt 5/42 ekāṃśato vyākaraṇam 5/22 ekaikaṃ puṇyaśatajam 4/110 ekaṃ janmākṡipatyekam 4/95 karoṭapāṇayastāstu 3/64 karmajaṃ lokavaicitryam 4/1 karmāntena tribhirvrtti: 6/8 kalpasya śastrarogābhyām 3/99 kavalīkāra āhāra: 3/39 kāmadu:khe tato'traiva 6/26 kāmadevāyuṡā tulyā 3/82 kāmadhātau bhavāgre ca 6/73 kāmadhātau śubhaṃ karma 4/46 kāmadhyāneṡu dharme vit 7/40 kāmarūpajadevānām 4/44 @960 kāmādyāptāmalāntaṃ ca 2/40 kāmāptadu:khaviṡayā 6/19 kāmāptadrśyaviṡayā: 8/34 kāmāptamamalaṃ hitvā 2/12 kāmāptaṃ kuśalārūpam 4/42 kāmāptaṃ nirmitaṃ bāhyam 7/49 kāmāśrayāṇyagradharmān 6/21 kāme'kuśalamūlāni 5/20 kāme trayāptirantyasya 6/55 kāme navaśubhāccittāt 2/67 kāme nivaraṇānyeka^ 5/59 kāme'pi nivrtā nāsti 4/8 kāme'ṡṭadravyako'śabda: 2/22 kāmeṡvādau vipākau dve 2/14 kāme saparyāvasthānā: 5/35 kāme svālambanā: sarve 3/33 kāmopapattayastisra: 3/71 kāyākṡi śrotravijñānam 8/13 kāraṇaṃ sahabhūścaiva 2/49 kālyaṃ grāhyo'nyato nīcai: 4/28 kāśmīravaibhāṡikanītisiddha: 8/40 kiṃ vighnaṃ tat kathaṃ nānyat 5/27 kukūlaṃ kuṇapaṃ cātha 3/59 kurubāhyo'ntarā mrtyu: 3/85 kuśalasyāvitarkasya 4/57 kuśalākuśalaṃ kāme 2/66 kaukrtyamiddhākuśalāni 2/31 kaukrtyaṃ vicikitsājam 5/49 kramamrtyostu catvāri 2/16 krodhamrakṡau ca, rāgotthā: 5/48 krodhopanāhaśāṭhyerṡyā^ 2/27 kliṡṭāt svaṃ śuddhakaṃ kliṡṭam 8/16 kliṡṭā vipākajā: śeṡā: 2/60 kliṡṭe tridhātuke lābha: 2/73 kliṡṭeṡvasatprītisukham 8/10 kleśaprahāṇamākhyātam 6/1 kleśāt kleśa: kriyā caiva 3/27 kleśāstrīṇi dvayaṃ karma 3/26 kṡayajñānaṃ hi satyeṡu 7/7 kṡāntijñānānyāntaryam 6/28 kṡīṇasaptāṡṭadoṡāṃśa: 6/26 kṡemākṡemetarat karma 4/45 gatidu:khopakāritva^ 4/117 gate hi śāntiṃ paramāṃ svayambhuvi 8/42 garbhāvakrāntayastisra: 3/17 gotrāccaturṇāṃ pañcānām 6/58 godānīya: sahasrāṇi 3/55 cakrabheda: sa ca mato 4/101 cakravartisamutpatti: 3/95 cakṡuśca dharmadhātośca 1/41 cakṡu: paśyati rūpāṇi 1/43 cakṡu: śrotramanaścittai: 4/75 catasra: saṃvrttijñānam 7/43 caturdhā naratiryañcau 3/9 caturdhā śuddhakaṃ hāna^ 8/17 caturbhiścittacaittā hi 2/64 caturbhi: sukhakāyābhyām 2/18 caturbhyo'nye tu saṃskāra^ 1/15 caturviṃśatiraṅgulyo 3/87 caturṡvartheṡu pañcānam 2/1 catuṡkoṭikamityanye 4/51 catuṡphalavyavasthā tu 6/52 catūratnamayo meru: 3/50 catvāro bhāvanāheyā: 5/5 catvāro'rūpisāmante 3/35 cittakṡepo manaścitte 4/58 cittacaittā acaramā: 2/62 cittacaittā: sahāvaśyam 2/23 @961 cittacaittāstathānye'pi 2/61 cittāśrayastadvikalpa: 2/5 cittaṃ mano'tha vijñānam 2/34 cetojñānaṃ tu tat tredhā 7/56 caittā dvau saṃvarau teṡām 2/51 caitye tyāgānvayaṃ puṇyam 4/121 chidramākāśadhātvākhyam 1/28 chinātti chidyate caiva 1/36 chinatti strī pumān drṡṭi^ 4/80 chedasandhānavairāgya^ 4/42 jambūdvīpe pumāṃścaiva 4/109 jātigocaravijñāna^ 1/19 jātijātyādayasteṡām 2/46 jāmbūdvīpā: pramāṇena 3/75 jñānāṡṭakasya lābho'tha 6/53 tajjā: ṡaḍ vedanā: pañca 3/32 tata ūrdhvaṃ vimāneṡu 3/69 tata ūṡmagatotpatti: 6/17 tato'ntagrahaṇaṃ tasmāt 5/33 tatkṡayāptyā kṡayajñānam 6/45 tatpāñcavidhyāt pañcaiva 6/43 tatra bhājanalokasya 3/45 tatrāvatāro'śubhayā 6/9 tat ṡaḍvidhaṃ dhyānamantyam 7/41 tat sahasraṃ dvisāhasro 3/74 tathānye'pi yathāyogam 1/27 tathā paramanojñānam 7/11 tathā śrotraṃ trayāṇāṃ tu 1/47 tathā'saṃjñisamāpatti: 2/42 tathaiva praṇidhijñānam 7/37 tathaivāsaṃvarastho'pi 4/20 tathaughayogadrṡṭīnām 5/37 tadanye bhāvanāheyā: 5/52 tadapakṡālasādharmyāt 3/101 tadavadyamrṡāvāda: 4/99 tadanantarasambhūte: 4/69 tadvikāravikāritvāt 1/45 tasmāccatvāri cittāni 2/71 tāsāṃ saṅkalanaṃ dhātu^ 5/70 tiryak trīṇi sahasrāṇi 3/47 tiṡyastotreṇa vīryasya 4/112 tisro nāmārthavāgjñānam 7/38 tīvrakleśaprasādena 4/54 tuṡitaṇḍulavat karma 3/37 trtīyād yāvadūrdhvādho 8/15 trtīye pañca tūtpekṡā 8/8 te eva satyabhedena 7/4 te tu vijñaptyavijñaptī 4/2 te puna: saṃskrtā dharmā: 1/7 te bhāvalakṡaṇāvasthā^ 5/26 te'ṡṭau yojanamityāhu: 3/28 tridhā'du:khāsukhaṃ tacca 8/23 tridhādyaṃ kuśalānyanyāni 7/14 tridhā naśaikṡāśaikṡāṇām 2/38 tridhānye kāmadhātvāptā: 1/30 tridhānye dravyavāneka: 1/38 tribhirghrāṇādibhistulya^ 1/44 trividhāmalarūpokti^ 4/4 triṡu dvīpeṡvānantaryam 4/97 trīṇi catvāri caikaṃ drg 4/93 traidhātukāmalā dharmā: 7/18 traiyadhvikānāṃ trividhā 2/37 daśakrtsnānyalobho'ṡṭau 8/36 daśa bhāvanayā heyā: 1/40 daśaite sapta saptāṡṭau 5/4 darśanāyākṡyabhijñeṡṭā: 8/28 dātā viśiṡṭa: śraddhādyai: 4/115 divyaśrotrākṡiṇī rūpa^ 7/54 @962 dīyate yena taddānam 4/113 du:khahetudrgabhyāsa^ 5/29 du:khahetvanvayajñāne 7/5 du:khāstridu:khatāyogād 6/3 du:khendriyamasātā yā 2/7 dūṡaṇaṃ māturarhantyā 4/106 drgbhāvanā'śaikṡapathe 2/9 drṡṭadharmaphalaṃ karma 4/55 drṡṭaya: pañca satkāya^ 5/3 drṡṭitrayād viparyāsa^ 5/9 drṡṭyāptatāyāmekaiko 6/61 drṡṭyāmarśāt pradāśastu 5/51 deśasthottaptapūrṇatvai: 3/97 dehā: videhā: kurava: 3/56 daurmanasyena kaukrtyam 5/57 dau:śīlyataddhetvahatam 4/123 dau:śīlyamaśubhaṃ rūpam 4/122 dravyato daśa caikaṃ ca 8/9 dravyata: ṡoḍaśākāśa: 7/13 dvādaśādhyātmikā hitvā 1/39 dvāviṃśatividaṃ kāmeṡu 4/53 dviguṇottaramūrdhvānām 3/80 dvitīye'nyatra saṅkalpāt 6/72 dvitrisāhasrakāsaṅkhya^ 7/55 dvidhā dhyānāni catvāri 8/1 dvidhā bhūtāni taddhetu: 2/65 dvidhā sānuśayaṃ kliṡṭam 5/32 dve trīṇi trīṇi caikaṃ ca 8/18 dvaidhordhvavrtternāto'nyo 5/21 dharmakṡāntiṡu vairāgye 4/61 dharmajñānānvayajñānam 7/10 dharmajñānaṃ nirodhe yat 7/9 dharmadānaṃ yathābhūtam 4/125 dharmaskandhasahasrāṇi 1/25 dharmāṇāṃ pravicayamantareṇa 1/3 dharmā: śaikṡādikā ekam 4/92 dhyānajo dhyānabhūmyaiva 4/26 dhyānayormuditānyāni 8/31 dhyānāt sāmantakād vāntyo 6/48 dhyānādhyakṡādhimokṡeṡu 7/29 dhyāneṡvanyamanojñānam 7/15 dhyāneṡu mārga: pratipat sukhā 6/66 na kasyacidaheto: syāt 4/3 na kāyasyādharaṃ cakṡu: 1/46 na dharmānvayadhīpakṡyam 7/6 na parāvrtajanmārya: 6/41 na maulā: kuśalārūpyā: 8/21 narakapretatiryañco 3/1 narakādiṡvanāmoktā: 3/4 na rāgastasya varjyatvāt 5/16 nava cittāni tat ṡaṇṇām 2/70 navaprakārā doṡā hi 6/33 navamārgānvayadhiyo: 7/17 navame cetanā yā sā 4/62 navānāṃ tu kṡayajñāne 7/25 navordhvālambanā eṡām 5/13 nātmāsti skandhamātraṃ tu 3/18 nānāsravordhvaviṡayā: 5/18 nānātvakāyasaṃjñāśca 3/5 nāmakāyādayaśceti 3/36 nāmakāyādaya: saṃjñā^ 2/47 nāma tvarūpiṇa: skandhā: 3/30 nāmalā: kṡāntayo jñānam 7/1 nārāyaṇaṃ balaṃ kāye 7/31 nāvyākrtāstyavijñapti: 4/7 nikāyasthitisaṃkleśa^ 2/3 nimīlite śāstari lokacakṡuṡi 8/41 niyatāniyataṃ tacca 4/50 @963 nirudhyamāne kāritram 2/63 nirūpaṇānusmaraṇa^ 1/33 nirodha ukto vairāgya^ 8/37 nirodhayatyuparaman 2/15 nirodhamārgadrgdheyā: 5/31 nirodhalābhyubhayato^ 6/64 nirodhastu samāpatti: 8/33 nirodhākhyā tathaiveyam 2/43 nirvrtiśceha puṡṭyartham 3/41 nirvidyate du:khahetu^ 6/79 nivrtasya ca rūpasya 2/39 nivrtānivrtābhyāṃ ca 4/24 nivrte'ṡṭādaśānyatra 2/30 niṡpannaśamatha: kuryāt 6/14 nrṇāmasaṃvaro hitvā 4/43 nrṇāṃ varṡāṇi pañcāśat 3/79 naiṡyandikī ca sattvākhyā 4/6 naikayā pañcabhiryāvat 5/69 naikāgrācittayoretau 4/43 pañcadhāvarabhāgīyam 5/43 pañcadhaivordhvabhāgīyam 5/45 pañca bāhyā dvivijñeyā: 1/48 pañcabhyo'nivrtaṃ tasmāt 2/68 pañcavarṡopamo yāvad 3/70 pañcādye tarkacārau ca 8/7 pañcāṡṭādaśasarvebhya: 4/15 patanīyena cetyeke 4/39 parijñā nava kāmādya^ 5/64 pariṡaṇḍāścatasro'sya 3/63 parihāṇistridhā jñeyā 6/59 pādavrddhyā tanuryāvat 3/79 punastrīṃstrividhān krtvā 6/39 pūrvakleśadaśā'vidyā 3/21 prthivī varṇasaṃsthānam 1/13 prṡṭhaṃ kṡetramadhiṡṭhānam 4/119 paiśunyaṃ kliṡṭacittasya 4/76 prajñā'malā sānucarābhidharma: 1/2 prajñā śrutādimayyanye 6/15 pratilambhaniṡevākhye 7/27 pratisaṅkhyānirodho yo 1/6 pradāśa upanāhaśca 5/50 prayogajastayoreva 2/53 prayogākṡasamāpatti^ 6/63 pravartake śubhādau hi 4/12 pravrtterāśrayotpatti^ 2/6 prahāṇamārge samale 4/87 prahāṇādhāradūratva^ 5/61 prahīṇe du:khadrggheye 5/28 prāk pañca vārtamānārtyāt 1/23 prāk ṡaḍāyatanotpādāt 3/22 prāṅnivāsacyutotpāda^ 7/30 prāṇātipāta: sañcitya 4/73 prātimokṡadamatyāga: 4/38 prātimokṡasthito nityam 4/19 prātimokṡānvitā aṡṭau 4/17 prāvrṇmāse dvitīye'ntya^ 3/61 phale phalaviśiṡṭasya 6/32 bahubhiryukta ekānna 2/21 buddhatvam, apakarṡetu 3/94 buddhasaṅghakarān dharmān 4/32 buddhe na tāḍanecchasya 4/104 bodhilabhyā munerna prāk 2/44 bodhisattva: kuto yāvad 4/108 brāhmaṇyaṃ brahmacakraṃ ca 6/54 brīhisantānasādharmyād 3/11 bhavāgrajā: kṡāntivadhyā: 5/6 bhavāgrārdhavimuktordhva^ 6/47 bhikṡurdrkcarito vrttī 4/100 @964 bhūmisañcārahānibhyām 4/40 bhūtāni prthivīdhātu^ 1/22 madhye sārdhadvisāhasra^ 3/66 mano'nyavittiśraddhādī^ 2/11 manovittitrayaṃ tredhā 2/13 mahākrpā saṃvrtidhī: 7/33 mātāpitrglānadhārma^ 4/118 māyā śāṭhyamatho mrakṡo 5/58 māyā śāṭhyaṃ ca kāmādya^ 5/53 mārgaśca dravyatastu dve 6/75 mithyācārātigarhyatvāt 4/33 mithyādrṡṭestu mohena 4/71 mūrdhalābhī na mūlacchit 6/23 mithyādrṅvimatī tābhyām 5/14 mūlacchedastvasaddrṡṭyā 4/79 mūlaṃ bhavasyānuśayā: 5/1 mrtasyāpyastyadhiṡṭhānam 7/52 mrtyūpapattibhavayo: 3/10 mrdutīkṡṇendriyau teṡu 6/29 mrṡāvādaprasaṅgācca 4/34 merumūrdhni trayastriṃśā: 3/65 moha: pramāda: kauśīdyam 2/26 mriyate na phalabhraṡṭa: 6/60 ya: sarvathā sarvahatāndhakāra: 1/1 yatra bhinnena tadbuddhi: 6/4 yathākramaṃ dhyānaphalam 7/50 yathākṡepaṃ kramād vrddha: 3/19 yathoktā eva sā'vidyā 5/38 yathotpannāni bhāvyante 7/20 yadbalājjāyate yat tat 2/58 yadyakopya: kṡayajñānāt 6/50 yadvirakta: sthiro bāla: 4/52 yadvairāgyāya yallābha: 7/26 yāvajjīvaṃ samādānam 4/27 yāvat pañcaprakāraghnau 6/30 yugapad yāvadaṡṭābhi: 4/81 ye nirodhāraṇāmaitrī 4/56 ye'pyanye caitasā: kliṡṭā: 5/46 ye sāsravā upādānaskandhā: 1/8 yogapravartitaṃ cakram 4/126 rāgapratighamānai: syād 5/23 rāśyāyadvāragotrārthā: 1/20 rūpaṃ dvidhā viṃśatidhā 1/10 rūpaṃ pañcendriyāṇyarthā: 1/9 lakṡatrayaṃ sahasrāṇi 3/53 lavaśo rātryaharvrddhī 3/52 lābho mārgābhisamaye 6/74 lobhajaṃ kāyavākkarma 4/86 lohāpśaśāvigocchidra^ 3/86 laukikenāryavairāgye 6/46 vaṅkadoṡakaṡāyokti: 4/59 vadhavyāpādapāruṡya^ 4/70 varṇādisampadā vastu 4/116 vartamānā: phalaṃ pañca 2/59 vāṅmārgālambanā cāsau 7/39 vāhād varṡaśatenaika^ 3/84 vikṡiptācittakasyāpi 1/11 vicāraprītisukhavat 8/2 vijñaptyā tu yutā: sarve 4/23 vijñaptyaivānvita: kurvan 4/25 vijñānasthitaya: sapta 3/6 vijñānaṃ na sthitiproktam 3/8 vijñānaṃ prativijñapti: 1/16 vitarkacārāvaudārya^ 2/33 vitti: prāṅmaithunāt trṡṇā 3/23 vidyā'vidyetarasparśā: 3/31 viparyayāt sucaritam 4/66 viparyastamatiryāti 3/15 @965 viparyāsāt tadvipakṡau 6/7 vipākajairyāpathika^ 2/72 vipākajaupacayikā: 1/37 vipākaphalamantyasya 2/56 vipāko jīvitaṃ dvedhā 2/10 vipāko'vyākrto dharma: 2/57 viprayuktāstu saṃskārā: 2/35 vibhavecchā na cāryasya 5/11 vibhūtarūpasaṃjñākhyā: 8/3 vimuktyānantaryapathā 6/49 vimucyate jāyamānam 6/77 vivartate'kṡasaṃvarta: 3/93 vivādamūlasaṃsāra^ 1/21 viśeṡaṇārthaṃ prādhānyād 1/24 viṃśatyantaritānyeṡām 3/68 vīryaṃ samyakprahāṇākhyam 6/69 vrttastha: śrutacintāvān 6/5 vedanā cetanā saṃjñā 2/24 vailakṡaṇyād vipakṡatvād 5/62 vaiśāradyaṃ caturdhā tu 7/32 vyapakarṡadvayavato 5/6 vyāpāda: sattvavidveṡa: 4/78 vyutkrāntakasamāpatti: 8/19 śāstrapramāṇamityeke 1/26 śiṡyasādhāraṇā anye 7/35 śīlāṅgānyapramādāṅgam 4/29 śīlaṃ sucaritaṃ karma^ 4/16 śuddhāmalā: nirmalāstu 8/25 śeṡe caturdaśākāre 7/12 śaikṡottāpanamuktau vā 7/24 śraddhā'pramāda: praśrabdhi: 2/25 śraddhā vīryaṃ smrti: prajñā 6/68 śrāmaṇyamamalo mārga: 6/51 śrutacintāmayaṃ trīṇi 6/25 ṡaḍarhanto matāsteṡām 6/56 ṡaḍ rāgabhedā: saptoktā: 5/2 ṡaṇṇāmanantarātītam 1/17 ṡoḍaśe tu phalasthau tau 6/31 ṡoḍaśe ṡaṭ sarāgasya 7/22 sakrt kṡayo visaṃyoga^ 5/63 saṅghabhedastvasāmagrī 4/98 saṅghabhede mrṡāvādo 4/105 sañcetanasamāptibhyām 4/120 sajātiśuddhadivyākṡi^ 3/14 satyānyuktāni catvāri 6/2 saddharmo dvividha: śāstu: 6/16 sanidarśana eko'tra 1/29 saptabhūmijayābhijñā^ 7/23 saptama: svayamapyatra 4/83 sapta mānā navavidhā: 5/10 sapta sālambanāścitta^ 1/34 saptāgninādbhirekaikam 3/102 sa pratītyasamutpādo 3/20 sa pluto'rdhapluta: sarva^ 6/38 sa bhaviṡyadbhavaphalam 3/24 sabhāgatā sattvasāmyam 2/41 sabhāgatā sā tu puna: 2/48 sabhāgahetu: sadrśā: 2/52 samantatastu triguṇam 3/48 samānasiddhā drgdheyā: 5/54 samāhitāryamārgasthau 4/21 samutthānaṃ dvidhā hetu^ 4/10 samaṃ prāk ca mitasyāsti 4/72 samprajānam viśatyeka: 3/16 samprayogeṇa tadyuktā: 4/9 sambhāradharmakāyābhyām 7/34 sambhinnālāpapāruṡya^ 4/82 sarvakālāstitoktatvāt 5/25 @966 sarvatraga: sabhāgaśca 2/52 sarvatragā anuśayā: 5/17 sarvatragākhya: kliṡṭānām 2/54 sarvatragā du:khahetu^ 5/12 sarvatra sarvaṃ dadata: 4/111 sarvatrānāgatairebhi: 5/24 sarvasaṃgraha ekena 1/18 sarvālpairniśa: śubho'ṡṭābhi: 2/20 sarve cet saṃvrtā eka^ 4/31 sarve'tītasya catvāri 4/90 sarve'dhipatiniṡyanda^ 4/85 sarvobhayebhya: kāmāpto 4/35 savitarkavicāratvāt 2/28 savitarkavicārā hi 1/32 saviśeṡaṃ phalaṃ tyaktvā 6/62 sahasramāyu: kuruṡu 3/78 sahaikatra dvayābhāvāt 3/12 sāmantakāstu vijñapti: 4/68 sārdhatriyojanaṃ tvekam 3/54 sārdhadviśatapārśvo'tra 3/67 sāvadyā nivrtā hīnā: 4/127 sāsravānāsravā dharmā: 1/4 sāsravānāsravaṃ jñānam 7/2 sāsravā nrṡvakopyasya 8/27 sāṃvrtaṃ sarvaviṡayam 7/3 sukhavedyaṃ śubhaṃ dhyānād 4/47 sukhābhyāṃ samprayukto hi 5/55 so'ntarotpannasaṃskārā^ 6/37 saumanasyasukhopekṡā 8/12 saṃyojanādibhedena 5/41 saṃyojanādivacanāt 3/29 saṃvara: sarvasattvebhyo 4/36 saṃvartakalpo narakā^ 3/90 saṃvartanya: punastisro 3/100 saṃvrtijñānamaraṇā 7/36 skandheṡvasaṃskrtaṃ noktam 1/22 sthānāt sthānādadhoyāvat 3/72 sparśasañcetanāvijñā: 3/40 spraṡṭavyaṃ dvividhaṃ śeṡā: 1/35 svakādharatrayordhvaikā^ 5/30 svato'nye kāraṇaṃ hetu: 2/50 svaparārthobhayārthāya 4/114 svabhāvapratipakṡābhyām 7/8 svabhāvasamprayogābhyām 4/49 svabhūmikasya catvāri 4/91 svabhūmikena nirvāṇam 7/51 svabhūmyuparamo mārga: 5/15 smrtyupasthānamekaṃ dhī: 7/16 svargāya śīlaṃ prādhānyāt 4/124 savadhobhūviṡayā labhyā 7/44 svāni bhūtānyupādāya 4/5 svārthopalabdhyādhipatyāt 2/2 svo'ṡṭālambanamārūpyā 3/34 hetukarmavalād dhāgvo: 8/38 heturatra samutpāda: 3/28